अग्निपुराणम्
















अथ सप्तषष्ट्यधिकशततमोऽध्यायः ॥

अयुतलक्षकोटिहोमाः

अग्निरुवाच
श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे ।१६७.००१
ग्रहयज्ञोऽयुतहोमलक्षकोट्यात्मकस्त्रिधा ॥१६७.००१
वेदेरैशे ह्यग्निकुण्डाद्ग्रहानावाह्य मण्डले ।१६७.००२
सौम्ये गुरुर्बुधश्चैशे शुक्रः पूर्वदले शशी ॥१६७.००२
आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस्तथा ।१६७.००३
शनिराप्येऽथ नैर्ऋत्ये राहुः केतुश्च वायवे ॥१६७.००३
ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ ।१६७.००४
चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः ॥१६७.००४
इन्द्र ऐन्द्री देवता च प्रजेशोऽहिर्विधिः क्रमात् ।१६७.००५
एते प्रत्यधिदेवाश्च गणेशो दुर्गयानिलः ॥१६७.००५
खमश्विनौ च सम्पूज्य यजेद्वीजैश्च वेदजैः ।१६७.००६
अर्कः पलाशः खदिरो ह्यपामार्गश्च पिप्पलः ॥१६७.००६
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ।१६७.००७
मध्वाज्यदधिसंमिश्रा होतव्याश्चाष्टधा शतम् ॥१६७.००७
एकाष्टशतुरः कुम्भान् पूर्य पूर्णाहुतिन्तथा ।१६७.००८
[१]वसोर्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत् ॥१६७.००८
यजमानं चतुर्भिस्तैरभिषिञ्चेत्समन्त्रकैः ।१६७.००९
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥१६७.००९
वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ।१६७.०१०
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥१६७.०१०
आखण्डलोऽग्निर्भगवान् यमो वै नैर्ऋतस्तथा ।१६७.०११
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥१६७.०११
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ।१६७.०१२
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥१६७.०१२
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ।१६७.०१३
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः ॥१६७.०१३
आदित्यश्चन्द्रमा भौमो बुधजीवशितार्कजाः ।१६७.०१४
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥१६७.०१४
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।१६७.०१५
ऋषयो मनवो गावो देवमातर एव च ॥१६७.०१५
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः ।१६७.०१६
अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥१६७.०१६
औषधानि च रत्नानि कालस्यावयवाश्च ये ।१६७.०१७
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥१६७.०१७
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये[२](१) ।१६७.०१८
अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं ॥१६७.०१८
कपिले सर्वदेवानां पूजनीयासि रोहिणि ।१६७.०१९
तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे ॥१६७.०१९
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं ।१६७.०२०
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२०
धर्म त्वं वृषरूपेण जगदानन्दकारकः ।१६७.०२१
अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे ॥१६७.०२१
हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः ।१६७.०२२
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥१६७.०२२
पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं ।१६७.०२३
प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे ॥१६७.०२३
विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः ।१६७.०२४
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२४
यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ।१६७.०२५
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२५
यस्मादायसकर्माणि तवाधीनानि सर्वदा ।१६७.०२६
लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे ॥१६७.०२६
यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।१६७.०२७
योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥१६७.०२७
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।१६७.०२८
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥१६७.०२८
यस्मादशून्यं शयनं केशवस्य शिवस्य च ।१६७.०२९
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि[३](१) ॥१६७.०२९
यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ।१६७.०३०
तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥१६७.०३०
यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं ।१६७.०३१
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥१६७.०३१
ग्रहयज्ञोऽयुतहोमो दक्षिणाभी रणे जितिः ।१६७.०३२
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु ॥१६७.०३२
सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं ।१६७.०३३
गृहदेशे मण्डपेऽथ[४](२) अयुते हस्तमात्रकं ॥१६७.०३३
मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः ।१६७.०३४
स्वयमेकोऽपि वा लक्षे सर्वं दशगुणं हि तत् ॥१६७.०३४
चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् ।१६७.०३५
सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः ॥१६७.०३५
विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे ।१६७.०३६
पूर्ववत्कुण्डमामन्त्र्य लक्षहोमं समाचरेत् ॥१६७.०३६
वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् ।१६७.०३७
तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः ॥१६७.०३७
पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि[५](३) चाप्नुयात् ।१६७.०३८
दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः ॥१६७.०३८
चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः ।१६७.०३९
पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं ॥१६७.०३९
कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति ।१६७.०४०
होमस्तु ग्रहमन्त्रैर्वा गायत्र्या वैष्णवैरपि ॥१६७.०४०
जातवेदोमुखैः शैवैः[६](१) वैदिकैः प्रथितैरपि ।१६७.०४१
तिलैर्यवैर्घृतैरश्वमेधफलादिभाक् ॥१६७.०४१
विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते ।१६७.०४२
समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः ॥१६७.०४२
रक्तभूषैर्मुक्तकेशैर्ध्यायद्भिरशिवं रिपोः ।१६७.०४३
दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च ॥१६७.०४३
छिन्द्यात्क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्[७](२) ।१६७.०४४
यजेदेकं पीडकं वा यः स कृत्वा दिवं व्रजेत् ॥१६७.०४४

इत्याग्नेये महपुराणेऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥

  1. शुक्लयजुर्वेदः १८
  2. धर्मकामार्थसिद्धये इति ख
  3. तथा जन्मनि जन्मनीति ङ..
  4. गृहादौ मण्डपे वाथेति ख.. । गृहादौ मण्डपे चैवमिति ञ..
  5. पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख.. , ङ.. च
  6. जातवेदोमुखैः सौरैरिति ख..
  7. रिपुं हरेदिति ङ.. , ञ.. च