अष्टमीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
ब्रह्मादिमातृयजनाज्जपेन्मातृगणाष्टमीं ।१८४.००१
कृष्णाष्टाभ्यां चैत्रमासे पूज्याब्दं कृष्णमर्थभाक् ॥१८४.००१
कृष्णाष्टमीव्रतं वक्ष्ये मासे मार्गशिरे चरेत् ।१८४.००२
नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्राशयेन्निशि ॥१८४.००२
भूमिशायी निशायाञ्च शङ्करं पुजयेद्व्रती ।१८४.००३
पौषे शम्भुं घृतं प्राश्य माघे क्षीरं महेश्वरम्(१) ॥१८४.००३
महादेवं फाल्गुने च तिलाशी(२) समुपोषितः ।१८४.००४
चैत्रे स्थाणुं यवाशी च वैशाखेऽथ शिवं यजेत् ॥१८४.००४
कुशोदशी पशुपतिं ज्येष्ठे शृङ्गोदकाशनः ।१८४.००५
आषाढे गोमयाश्युग्रं श्रावणे सर्वकर्मभुक् ॥१८४.००५
त्र्यम्बकं च भाद्रपदे बिल्वपत्राशनो निशि ।१८४.००६
तण्डुलाशी चाश्वयुजे चेशं रुद्रं तु कार्त्तिके ॥१८४.००६
दध्याशी होमकारी स्याद्वर्षान्ते मण्डले यजेत्(३) ।१८४.००७
गोवस्त्रहेम गुरवे दद्याद्विप्रेभ्य ईदृशं ॥१८४.००७
प्रार्थयित्वा द्विजान् भोज्य(४) भुक्तिमुक्तिमवाप्नुयात् ।१८४.००८
टिप्पणी
१ माघे क्षीरी महेश्वरमिति घ.. , छ.. , ञ.. च
२ तिलादीति ज..
३ वर्षे वर्षे तु मण्डले इति ञ..
४ द्विजान् तोष्य इति ज..

नक्ताशी त्वष्टमीषु स्याद्वत्सरान्ते च धेनुदः ॥१८४.००८
पौरन्दरं पदं याति स्वर्गतिव्रतमुच्यते(१) ।१८४.००९
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ॥१८४.००९
तदा व्रतं प्रकुर्वीत अथवा सगुडाशिता ।१८४.०१०
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ॥१८४.०१०
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयं ।१८४.०११
भक्तं कृत्वा चाम्रपुटे सकुशे सकुलाम्बिकां ॥१८४.०११
सात्त्विकं पूजयित्वाङ्गं भुञ्जीत च कथाश्रवात् ।१८४.०१२
शक्तितो दक्षिणान्दद्यात्कर्कटीन्तण्डुलान्वितां(२) ॥१८४.०१२
धीरो द्विजोऽस्य(३) भार्यास्ति रम्भा पुत्रस्तु कौशिकः ।१८४.०१३
दुहिता विजया तस्य धीरस्य धनदो वृषः(४) ॥१८४.०१३
कौशिकस्तं गृहीत्वा तु गोपालैश्चारयन् वृषं ।१८४.०१४
गङ्गायां स्नानकृत्येऽथ(५) नीतश्चौरैर्वृषस्तदा ॥१८४.०१४
स्नात्वा वृषमपश्यन् स वृषं मार्गितुमागतः ।१८४.०१५
विजयाभगिनीयुक्तो ददर्श स सरोवरे ॥१८४.०१५
दिव्यस्त्रीयोषितां वृन्दमब्रवीद्देहि भोजनं ।१८४.०१६
स्त्रीवृन्दमूचे व्रतकृद्भुङ्क्ष्व त्वमतिथिर्यतः ॥१८४.०१६
व्रतं कृत्वा स बुभुजे प्राप्तवान् वनपालकं ।१८४.०१७
टिप्पणी
१ सुगतिव्रतमुच्यते इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च ।सुशान्तिव्रतमुच्यते इति ज..
२ कर्करीन्तण्डुलान्वितामिति ख.. , घ.. , ङ.. च । गर्गरीन्तण्डुलान्वितामिति झ..
३ वीरो द्विजोऽस्येति ग.. , घ.. , ङ.. , ज.. , ञ.. च
४ वीरस्य धनपो वृष इति ख.. , छ.. , ट.. च । वीरस्य धनदो वृष इति घ.. , ङ.. , ज.. , ञ.. च
५ स्नानकृत्येषु इति ट..

गतो धीरः(१) सवृषभो विजयासहितस्तदा ॥१८४.०१७
धीरेण(२) विजया दत्ता यमायान्तरितः पिता ।१८४.०१८
व्रतभावात्कौशिकोऽपि ह्ययोध्यायां नृपोऽभवत् ॥१८४.०१८
पित्रोस्तु नरके दृष्ट्वा विजयार्तिं यमे गता ।१८४.०१९
मृगयामागतं प्रोचे मुच्यते नरकात्कथं ॥१८४.०१९
व्रतद्वयाद्यमः प्रोचे प्राप्य तत्कौशिको ददौ ।१८४.०२०
बुधाष्टमीद्वयफलं स्वर्गतौ पितरौ ततः(३) ॥१८४.०२०
विजया हर्षिता चक्रे व्रतं भुक्त्यादिसिद्धये ।१८४.०२१
अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ ॥१८४.०२१
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।१८४.०२२
त्वामशोकहराभीष्ट मधुमाससमुद्भगव ॥१८४.०२२
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ।१८४.०२३
चैत्रादौ मातृपूजाकृदष्टम्यां जयते रिपून् ॥१८४.०२३

इत्याग्नेये महापुराणे अष्टमीव्रतानि नाम चतुरशीत्यधिकशततमोऽध्यायः ॥