अग्निपुराणम्
















नृब्रह्मक्षत्रविट्शूद्रवर्गाः सम्पाद्यताम्


अग्निरुवाच
नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्येषऽय नामतः ।
नरः पञ्चजना मर्त्त्या यद्‌योषाऽवला वधूः ।। ३६४.१ ।।

कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका ।
कुलटा पुंश्चल्यसती नग्निका स्त्री च कोटवी ।। ३६४.२ ।।

कात्यायन्यर्द्धवृद्धा या सैरिन्ध्री परवेश्मगा ।
असिक्नी स्यादवृद्धा या मलिनी तु रजस्वला ।। ३६४.३ ।।

वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः ।
ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ।। ३६४.४ ।।

समानोदर्य्यसोदर्य्यसगर्भसहजास्समाः ।
यगोत्रबन्धवज्ञातिबन्धुस्वस्वजनाः समाः ।। ३६४.५ ।।

दम्पती जम्पती भार्य्यापती जायापती च तौ ।
गर्भाशयो जरायुः स्यादुल्वञ्च कललोऽस्त्रियां ।। ३६४.६ ।।

गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् ।
स्यादुत्तानश्यो डिम्भो बालो माणवकः स्मृतः ।। ३६४.७ ।।

पिचिण्डिलो वृहत्‌कुक्षिरवभ्रटो नतनासिके ।
विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ।। ३६४.८ ।।

स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः ।
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ।। ३६४.९ ।।

स्त्री क्षुत्‌क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् ।
शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ।। ३६४.१೦ ।।

किलासं सिध्नकच्छान्तु पाम पामा विचर्च्चिका ।
कोठो मण्डलकं कुष्ठं श्वित्रो दुर्न्नामकार्शसी ।। ३६४.११ ।।

अनाहस्तु विबन्धः स्याद्‌ग्रहणी रुक्‌प्रवाहिका ।
वीजवीर्य्येन्द्रियं शुक्रं पललं क्रव्यमामिषं ।। ३६४.१२ ।।

वुक्काऽग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ।
पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा ।। ३६४.१३ ।।

तिलकं क्लोम मस्तिष्कं दूषिका नेत्रयोर्मलम् ।
अन्त्रं पुरी तद्‌गुल्मस्तु प्लीहा पुंस्यऽथ वस्नसा ।। ३६४.१४ ।।

स्नायुः स्रियां कालखण्डयकृती तु ऽसमे इमे ।
स्यात् कर्पूरः कपालोऽस्त्री कीकसङ्कुल्यमस्थि च ।। ३६४.१५ ।।

स्याच्छरीरास्थिन कङ्कालः पृष्ठास्थिन तु कशेरुका ।
शिरोऽल्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ।। ३६४.१६ ।।

अङ्गं प्रतीकोऽवयवः शरीरं वर्ष्म विग्रहः ।
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।। ३६४.१७ ।।

पश्चान्नितम्वः स्त्रीकट्याः क्लीवे तु जघनं पुरः ।
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ।। ३६४.१८ ।।

स्त्रियां स्पिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ।
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।। ३६४.१९ ।।

पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ ।
चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ।। ३६४.२೦ ।।

स्कन्धो भुजशिरोंऽशोऽस्त्री सन्धी तस्यैव जत्रुणी ।
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियां ।। ३६४.२१ ।।

प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ।
अङ्गुष्ठे सकनिष्ठो स्याद्वितस्तिर्द्वादशाङ्गुलः ।। ३६४.२२ ।।

पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ।
बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् ।। ३६४.२३ ।।

कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका ।
अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः ।। ३६४.२४ ।।

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ।
चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् ।। ३६४.२५ ।।

आकल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् ।
चूड़ामणिः शिरोरत्नं तरलो हारमध्यगः ।। ३६४.२६ ।।

कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका ।
मञ्जीरो नूपुरं पादे किङ्गिणी क्षुद्रघण्टिका ।। ३६४.२७ ।।

दैर्घ्यमायाम आरोहः परिणाहो विशालता ।
पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् ।। ३६४.२८ ।।

रचना स्यात् परिस्पन्द आभोगः परिपूर्णता ।
समुद्‌गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ।। ३६४.२९ ।।

इत्यादिमहापुराणे आग्नेये नृवर्गो नाम चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ॥