अग्निपुराणम्
















अथ द्विषष्ट्यधिकशततमोऽध्यायः

धर्मशास्त्रकथनं

पुष्कर उवाच
मनुर्विष्णुर्याज्ञवल्को हारीतोऽत्रिर्यमोऽङिगिराः ।१६२.००१
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥१६२.००१
आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ।१६२.००२
गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् ॥१६२.००२
तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ।१६२.००३
प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं ॥१६२.००३
काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ।१६२.००४
वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः ॥१६२.००४
अहिंसा गुरुसेवा च निःश्रेयसकरं परं ।१६२.००५
सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥१६२.००५
तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ।१६२.००६
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥१६२.००६
समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।१६२.००७
आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥१६२.००७
एतद्द्विजन्मसामर्थ्यं(१) ब्राह्मणस्य विशेषतः ।१६२.००८
टिप्पणी
१ एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च । एतद्द्विजन्मसामग्रीति घ.

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥१६२.००८
इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(१) ।१६२.००९
स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥१६२.००९
हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ।१६२.०१०
पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥१६२.०१०
जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ।१६२.०११
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥१६२.०११
उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(२) ।१६२.०१२
सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥१६२.०१२
समाप्य वेदं ह्यनिशमारण्यकमधीत्य च ।१६२.०१३
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥१६२.०१३
ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ।१६२.०१४
पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(३) ॥१६२.०१४
कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ।१६२.०१५
श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने ॥१६२.०१५
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।१६२.०१६
अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥१६२.०१६
भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ।१६२.०१७
पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥१६२.०१७
धावतः प्राणिबाधे च विशिष्टे गृहमागते ।१६२.०१८
टिप्पणी
१ ब्रह्मचर्याय कल्प्यते इति ङ..
२ स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च
३ शशमार्जारशूकरैरिति ङ..

खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥१६२.०१८
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१९॥१६२.०१९

इत्याग्नेये महापुराणे धर्मशास्त्रं नाम द्विषष्ट्यधिकशततमोऽध्यायः ॥