अग्निपुराणम्
















अथ चतुःसप्तत्यधिकशततमोऽध्यायः

प्रायश्चित्तानि

अग्निरुवाच
देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः ।१७४.००१
पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं ॥१७४.००१
पञ्चोपनिषदैर्मन्त्रैर्हुत्वा ब्राह्मणभोजनं ।१७४.००२
सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्(१) ॥१७४.००२
पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च ।१७४.००३
विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं ॥१७४.००३
होमद्रव्ये मूषिकाद्यैर्भक्षिते कीटसंयुते ।१७४.००४
तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत् ॥१७४.००४
अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् ।१७४.००५
अस्पृश्यैश्चैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥१७४.००५
देवमानुषविघ्नघ्नं पूजाकाले तथैव च ।१७४.००६
मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत् ॥१७४.००६
कुम्भेनाष्टशतजपो देवे तु पतिते करात् ।१७४.००७
भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्(२) ॥१७४.००७
टिप्पणी
१ शतं शहुनेदिति ख.. , छ.. च
२ शतहोमाच्छुचिर्भवेदिति ख.. , घ.. , ञ.. च

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।१७४.००८
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं ॥१७४.००८
चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् ।१७४.००९
सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत् ॥१७४.००९
गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं ।१७४.०१०
काद्यैरावीजसंयुक्तैराद्यैराद्यैस्तदन्तकैः ॥१७४.०१०
सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् ।१७४.०११
ओंह्रीमाद्याश्चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः ॥१७४.०११
नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् ।१७४.०१२
आग्नेयस्य पुराणस्य पठनं श्रवणादिकं ॥१७४.०१२
द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते ।१७४.०१३
परमात्मा देवमुखं सर्ववेदेषु गीयते ॥१७४.०१३
प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः(१) ।१७४.०१४
अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं ॥१७४.०१४
जप्यं स्तुतिश्च प्रणतिः शारीराशेषाघौघनुत् ।१७४.०१५
दशस्वर्णानि दानानि धान्यद्वादशमेव च ॥१७४.०१५
तुलापुरुषमुख्यानि महादानानि षोडश ।१७४.०१६
अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि ॥१७४.०१६
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके ।१७४.०१८
ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं(२) ॥१७४.०१८
गङ्गा गया प्रयागश्च काश्ययोध्या ह्यवन्तिका ।१७४.०१९
टिप्पणी
१ प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ.. , ङ.. , झ.. , ञ.. च
२ अघनाशनमिति ग..

कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः ॥१७४.०१९
शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं ।१७४.०२०
अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत् ॥१७४.०२०
पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः ।१७४.०२१
अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं ॥१७४.०२१
ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं(१) ।१७४.०२२
अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः ॥१७४.०२२
शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं ।१७४.०२३
कल्पो न्यायश्च मीमांसा ह्यन्यत्सर्वं हरिः प्रभुः ॥१७४.०२३
एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः ।१७४.०२४
तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश्च सः ॥१७४.०२४
विद्याष्टादशरूपश्च सूक्ष्मः स्थूलोऽपरो हरिः ।१७४.०२५
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश्च निर्मलः ॥१७४.०२५
टिप्पणी
१ स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति


इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥