अग्निपुराणम्
















समवृत्तनिरूपणम् सम्पाद्यताम्

अग्निरुवाच
यतिविच्छेद इत्युक्तस्तत्तन्मध्यान्तयौ गणौ ।
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ।। ३३४.१ ।।

विद्युन्माला मममागणैर्भूतगणैर्भवेत् ।
माणवकाक्रीड़ितकं वनौ हलमुखी वसः ।। ३३४.२ ।।

स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ।
भवेच्छुद्धविराड्वृत्तं प्रतिपादं समौ जगौ ।। ३३४.३ ।।

पणवोमलयोमः स्याज्जौ गौ मयूरसारिणी ।
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ।। ३३४.४ ।।

रुक्मवती भससगाविन्द्रावज्रा तजौ जगौ ।
जतौ जगौ गूपपूर्व्वावाद्यन्ताद्युपजातयः ।। ३३४.५ ।।

दोधकं भगभागौ स्यात् शालिनी मतभागगौ ।
यतिः समुद्रा ऋषयः वातोर्म्मी मभतागगौ ।। ३३४.६ ।।

चतुःस्वरा स्याद्‌भ्रमरी विलासिता मभौनलौ ।
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ।। ३३४.७ ।।

सामताधनभागौगोवृत्ताननसमाश्च सः ।
श्येनी वजवनागः स्याद्रम्या नपरगागगः ।। ३३४.८ ।।
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।
इन्द्रवंशा तोटकं सैरचतुर्भिः प्रतिपादतः ।। ३३४.९ ।।

भवेद्‌द्रुतविलम्बिता नभौ भवावथौ नलौ ।
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ।। ३३४.१० ।।

जसौ वसर्व्ववश्चाथ ततं ननमराः स्मृतं ।
कुशुमविचित्रान्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका ।। ३३४.११ ।।

भुजङ्गप्र्यातं थैः स्याच्चतुभिः स्राग्विनीभवैः ।
प्रमिताक्षरा गजौ सौ कान्तोत्पीड़ा मतौ समौ ।। ३३४.१२ ।।

वैश्वदेवी ममयायाः पञ्चाङ्गा नवमालिनी ।
नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ।। ३३४.१३ ।।

प्रहर्षणी मवजवा गोपतिर्बह्निदिक्षु च ।
रुचिरा जभसजगा च्छिन्ना वेदैर्ग्रहैः स्मृता ।। ३३४.१४ ।।


मत्तमयूरं मतया सगौ वेदग्रहे यतिः ।
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ।। ३३४.१५ ।।

गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ।। ३३४.१६ ।।

द्विःप्रहरणकलिता वसन्ततिलका नभौ ।
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ।। ३३४.१७ ।।

चन्द्रावर्त्ता ननौ सोमावर्त्तर्तुनवकः स्मृतः ।
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ।। ३३४.१८ ।।

यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः ।
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ।। ३३४.१९ ।।

रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।
गोवसुग्रहविच्छिन्ना पिह्गलेनेरिता पुरा ।। ३३४.२० ।।

वंशपत्रपतितं स्याद्‌ भवना भौ नगौ सदिक् ।
हरिणी नसमारः सो नगौ रसचतुःस्वराः ।। ३३४.२१ ।।

मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।
कुसुमितलता वेल्लिता मतना यययाः शराः ।। ३३४.२२ ।।

रथाः स्व्राः प्रतिरथससजाः सततश्च गः ।
शार्दूलविक्रीड़ितं स्यादादित्यमुनयो यतिः ।। ३३४.२३ ।।

कृतिः सुवदना मोरो भनया भनगाः सुराः ।
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ।। ३३४.२४ ।।

स्रग्ध्रा मरतानोमोयपौ त्रिःसप्तका यतिः ।
समुद्रकं भरजानोवनगा दशभास्कराः ।। ३३४.२५ ।।

अस्वललितं नजभा जभजा भनमीशतः ।
मत्ताक्रीड़ा ममनना नौनग्नौ गोष्टमातिथिः ।। ३३४.२६ ।।

तन्वी भनतसाभोभो लयो वाणसुरार्क्ककाः ।
क्रौञ्चपदा भमतता नौ नौ वाण्शराष्टतः ।। ३३४.२७ ।।

भुजङ्गविजृम्भितं ममतना ननवासनौ ।
गष्टेशमुनिभिश्छेदो ह्युहाराख्यमीदृशम् ।। ३३४.२८ ।।

मननानतानः सो गगौ ग्रहरसो रसात् ।
नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं ।। ३३४.२९ ।।

रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ।। ३३४.३० ।।

इत्यादिमहापुराणे आग्नेये समवृत्तनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः ।।