अग्निपुराणम्
















मन्त्रौषधादिः

ईश्वर उवाच
मन्त्रौषधानि चक्राणि[१] वक्ष्ये सर्वप्रदानि च ।१४२.००१
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश्चतुर्गुणाः ॥१४२.००१
नाम्ना हृते भवेच्छेषद्यौरोऽथ जातकं वदे ।१४२.००२
प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः ॥१४२.००२
नामवर्णैः समैः काणो वामेऽक्ष्णि विषमैः पुनः ।१४२.००३
दक्षिणाक्षि भवेत्काणं स्त्रीपुन्नामाक्षरस्य च ॥१४२.००३
मात्रावर्णाश्चतुर्निघना वर्णपिण्डे गुणे कृते ।१४२.००४
समे स्त्री विषमे ना स्याद्विशेषे च[२]मृतिः स्त्रियाः ॥१४२.००४
प्रथमं रूपशून्येऽथ प्रथमं म्रियते पुमान् ।१४२.००५
प्रश्नं सूक्ष्माक्षरैर्गृह्य द्रव्यैर्भागेऽखिले मतम् ॥१४२.००५
शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् ।१४२.००६
राशिस्थः सप्तमे दृष्टिश्चतुर्दशशतेर्धिका ॥१४२.००६
एकद्व्यष्टद्वादशमः पाददृष्टिश्च तं त्यजेत् ।१४२.००७
दिनाधिपः प्रहरभाक्शेषा यामार्धभागिनः[३] ॥१४२.००७
शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ।१४२.००८
रवौ पूर्वेऽनिले मन्दे गुरौ याम्येऽनले भृगौ ॥१४२.००८
अग्नौ कुजे भवेत्सोम्ये स्थिते राहुर्बुधे सदा ।१४२.००९
फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे ॥१४२.००९
वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं ।१४२.०१०
तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे ॥१४२.०१०
अमावास्या वायवे च राहुः सम्मुखशत्रुहा ।१४२.०११
काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश्च दक्षिणे ॥१४२.०११
अक्ले त्यजेत्कुजगणान् धाद्या मान्ताश्च पूर्वतः ।१४२.०१२
याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् ॥१४२.०१२
पूर्वाश्च दक्षिणास्तिस्रो रेखा वै मूलभेदके ।१४२.०१३
सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयोऽन्यथा ॥१४२.०१३
विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् ।१४२.०१४
शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततोऽम्बुपं ॥१४२.०१४
नैर्ऋताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले ।१४२.०१५
जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः ॥१४२.०१५
ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके ।१४२.०१६
एवं कृष्णे सिते पक्षे वायौ राहुश्च हन्त्यरीन् ॥१४२.०१६
इन्द्रादीन् भैरवादींश्च ब्रह्माण्यादीन् ग्रहादिकान् ।१४२.०१७
अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं ॥१४२.०१७
यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् ।१४२.०१८
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥१४२.०१८
पुष्योद्धृता काण्डलक्ष्यं वारयेत्शरपुङ्खिका ।१४२.०१९
तथा ऽपराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥१४२.०१९
ओं नमो भगवति वज्रशृङ्खले हन २ ओं भक्ष २ ओं खाद ओं अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध २ ओं दक्षिणां दिशम्बन्ध २ ओं पश्चिमां दिशम्बन्ध २ उत्तरां दिशम्बन्ध २ नागान् बन्ध २ नागपत्नीर्बन्ध २ ओं असुरान् बन्ध २ ओं यक्षराक्षसपिशाचान् बन्ध २ ओं प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष २ ओं ऊर्धवं रक्ष २ अधा रक्ष २ ओं क्षुरिक बन्ध २ ओं ज्वल महाबले घटि २ ओं मोटि २ सटावलिवज्जाग्निवज्रप्राकारे हुं फठ्रीं ह्रूं श्रीं फठ्रीं हः फूं फें फः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष २
ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥२०॥१४२.०२०

इत्याग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमोऽध्यायः ॥

  1. मन्त्रौषधादिचक्राणीति घ.. , ञ.. च
  2. विशेषेणेति ख..
  3. यामार्धभोगिन इति क.. , ग.. , ङ.. , ज.. च