अग्निपुराणम्
















एकाक्षराभिधानम् सम्पाद्यताम्

अग्निरुवाच
एकाक्षराभिधानञ्च मातृकान्तं वदामि ते ।
अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ।। ३४८.१ ।।

सीमायामथाव्ययं आ भवेत्संक्रोधपीडयो ।
इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः ।। ३४८.२ ।।

ऋ शब्दे चादितौ ऋॄस्यात् लृ लॄ ते वै दितौ गुहे ।
ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ।। ३४८.३ ।।

अङ्कामः अः प्रशस्तः स्यात् को ब्रह्मादौ कु कुत्सिते ।
खं शून्येन्द्रियं खङ्गो गन्धर्व्वे च विनायके ।। ३४८.४ ।।

गङ्गीते गो गायने स्याद् घो घण्टा किङ्किणीमुखे ।
ताड़ने ङ्श्च विषयेस्पृहायाञ्चैव भैरवे ।। ३४८.५ ।।

चो दुर्जने निर्म्मले छश्छेदे जिर्ज्जयने तथा ।
जं गीते ज्ञः प्रशस्ते स्याद् बले ञो गायने च टः ।। ३४८.६ ।।

ठश्चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः ।
डश्च रुद्रे ध्वनौ त्रासे ढक्कायां ढो ध्वनौ मतः ।। ३४८.७ ।।

णो निष्कर्षे निश्चये च तश्चौरे क्रोडपुच्छके ।
भक्षणे थश्छेदने दो धारणे शोभने मतः ।। ३४८.८ ।।

धो धातरि च धूस्तूरे नो वृन्दे सुगते तथा ।
प उपवने विख्यातः फश्च झञ्झानिले मतः ।। ३४८.९ ।।

फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके ।
मा श्रीर्म्मानञ्च माता स्याद्यागे यो यातृवीरणे ।। ३४८.१० ।।

रो वह्नौ च लः शक्रे च लो विधातरि ईरितः ।
विश्लेषणे वो वरुणे शयने शश्च शं सुखे ।। ३४८.११ ।।

षः श्रेष्ठे सः परोक्षे च सा लक्ष्मीः सं कचे मतः ।
धारणे हस्तथा रुद्रे क्षः क्षत्त्त्रे चाक्षरे मतः ।। ३४८.१२ ।।

क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि ।
मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ।। ३४८.१३ ।।

हैहयशिरसे नमः सर्व्वविद्याप्रदो मनुः ।
अकाराद्यास्तथा मन्त्रा मातृकामन्त्र उत्तमः ।। ३४८.१४ ।।

एकपद्मेऽर्चयेदेतान्नव दुर्गाश्च पूजयेत् ।
भगवती कात्यायनी कौशिकी चाथ चण्डिका ।। ३४८.१५ ।।

प्रचण्डा सुरनायिका उग्रा पार्व्वती दुर्गया ।
ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् ।

क्रमादि तु षड़ङ्गं स्याद् गणो गुरुर्गुरुः क्रमात् ।। ३४८.१६ ।।
अजितापराजिता चाथ जया च विजया ततः ।

कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ।। ३४८.१७ ।।
सिद्दादिवटुकाः पूज्या हेतुकश्च कपालिकः ।

एकपादो भीमरूपो दिक्पालान्मध्यतो नव ।। ३४८.१८ ।।
ह्रीं दुर्गे दुर्गे रक्षणि स्वाहा मन्त्रार्थसिद्धये ।

गौरी पूज्या च धर्म्मद्याः स्कन्दाद्याः शक्तयो यजेत् ।। ३४८.१९ ।।
प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा ।

कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ।। ३४८.२० ।।
ओं गं स्वाहा मूलमन्त्रोऽयं गं वा गणपतये नमः ।

षड़ङ्गो रक्तशुक्लश्च कदन्कताक्षपरशूत्कटः ।। ३४८.२१ ।।
समोदकोऽथ गन्धादिगन्धोल्कायेति च क्रमात् ।

गजो महागणपतिर्म्महो ल्कः पूज्य एव च ।। ३४८.२२ ।।
कुष्माण्डाय एकदन्तत्रिपुरान्तकाय श्यामदन्तविकटहरहासाय ।

लम्वनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय ।
वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ।। ३४८.२३ ।।

वक्रतुण्डाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय ।
भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा ।। ३४८.२४ ।।

एतैर्म्मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् ।
काद्यैर्वा वीजसंयुक्तैराद्यैश्च नमोऽन्तकैः ।। ३४८.२५ ।।

मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः ।
कात्यायनं स्कन्द आह यत्तद्व्याकरणं वदे ।। ३४८.२६ ।।

इत्यादिमहापुराणे आग्नेये एकाक्षराभिधानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥