देवीप्रतिमालक्षणकथनम् सम्पाद्यताम्

भगवानुवाच
चण्डी विंशतिबाहुः स्याद्‌बिभ्रती दक्षिणैः करः।
शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम् ॥ १ ॥
डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम्।
कुठाराङ्कुशचापांश्च घण्टाध्वजगदांस्तथा ॥ २ ॥
आदर्शमुद्‌गरान् हस्तैश्चण्डी वा दशबाहुका।
तदधो महिषश्छिन्नमूर्द्धा पातितमस्तकः ॥ ३ ॥
शस्त्रोद्यतकरः क्रुद्धस्तद्‌ग्रीवासम्भवः पुमान्।
शूलहस्तो वमद्रक्तो रक्तस्रङ्‌मूर्द्धजेक्षणः ॥ ४ ॥
सिहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम्।
याम्याङ्घ्न्याक्रान्तसिहा च सव्याङघ्निर्नीचगासुरे ॥ ५ ॥
चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी।
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः ॥ ६ ॥
आदौ मध्ये तथेन्द्रादौ नवतत्त्वात्मभिः क्रमात्।
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम् ॥ ७ ॥
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा।
पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम् ॥ ८ ॥
वज्रखड्‌गाङ्कुशशरान् चक्रन्देवी शलाकया।
एतैरेवायुधैर्युक्ता शेषाः षोडशबाहुकाः ॥ ९ ॥
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव।
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ॥ १० ॥
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका।
उग्रचण्डा च मध्यस्था रोचनाभारुणासिता ॥ ११ ॥
नीला शुक्ला धूम्रिका च पीता श्वेता चसिहगाः।
महीषोथ पुमान् शस्त्री तत्‌कचग्रहमुष्टिकाः ॥ १२ ॥
आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये।
तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक् ॥ १३ ॥
सैव स्म्भा वने सिद्धाऽग्निहीना ललिता तथा।
स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा ॥ १४ ॥
याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका।
लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता ॥ १५ ॥
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती।
हुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी ॥ १६ ॥
कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते।
सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे ॥ १७ ॥
गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता।
कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता ॥ १८ ॥
शरचापौ दक्षिणेऽस्यावामे चक्रं धनुर्वृषे।
कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका ॥ १९ ॥
चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाव्जधृक्।
दण्डशङ्खासि गदया वाराही महिषस्थिता ॥ २० ॥
ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये।
चामुण्डा कोटरक्षीस्यान्निर्म्मंसा तु त्रिलोचना ॥ २१ ॥
निर्म्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी।
द्वीपिचर्म्मधरावामे कपालं पट्टिशङ्करे ॥ २२ ॥
शूलं कर्त्री दक्षिणेऽस्याः शवारूढास्थिभूषणा।
विनायको नराकारो बृहत्‌कुक्षिर्गजाननः ॥ २३ ॥
बृहच्छुण्डो ह्युपवीती मुखं सप्तकलं भवेत्।
विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्‌त्रिशदङ्गुलम् ॥ २४ ॥
कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छिता।
षट्‌त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम् ॥ २५ ॥
नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे।
स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये ॥ २६ ॥
सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयुरगः।
स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक् ॥ २७ ॥
दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः।
षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः ॥ २८ ॥
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः।
शक्त्या दक्षिणहस्तेषु षट्‌सु वामे करे तथा ॥ २९ ॥
शिखिपिच्छन्धतुः खेटं पताकाभयकुक्कुटे।
कपालकर्तरीशूलपाशेभृद्याम्यसौम्ययोः ॥ ३० ॥
गजचर्म्मभृदूर्ध्वास्यपादा स्याद् रुद्रचर्चिका।
सैव चाष्टभुजा देवी शिरोडमरुकान्विता ॥ ३१ ॥
तेन सा रुद्रचामुण्डा नाटेश्वर्य्यथ नृत्यती।
इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी ॥ ३२ ॥
नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान्।
दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकम् ॥ ३३ ॥
बीभ्रती दक्षिणे हस्ते घण्टां च खेटकम्।
खट्‌वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ॥ ३४ ॥
सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका।
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा ॥ ३५ ॥
भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता।
एताः श्मशानजा रौद्रा अम्बाष्टकमिदं स्मृतम् ॥ ३६ ॥
क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना।
दन्तुरा क्षेमकारी स्याद्‌भूमौ जानुकरा स्थिता ॥ ३७ ॥
यक्षिण्यः स्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः ।
पिङ्गाक्षाः स्युर्म्महारम्या रूपिण्योप्सरसः सदा ॥ ३८ ॥
साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः।

 
महाकाल

महाकालोसिमुण्डी स्याच्छूलखेटकवांस्तथा ॥ ३९ ॥
कृशो भृङ्गी च नृत्यन् वै कूष्माण्डस्थूलखर्ववान्।
गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः ॥ ४० ॥
घण्टाकर्णोष्टदशदोः पापरोगं विदारयन्।
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् ॥ ४१ ॥
दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकम्।
चापं घण्टा कुठारश्च द्वाभ्याञ्चैव त्रिशूलकम् ॥ ४२ ॥
घण्टामालाकुलो देवो विस्फोटकविमर्दनः ॥ ४३ ॥
इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशोऽध्यायः।


अग्निपुराणम्