अग्निपुराणम्
















अगस्त्यार्घ्यदानकथनं

अग्निरुवाच
अगस्त्यो भगवान्विष्णुस्तमभ्यर्च्याप्नुयाद्धरिं ।२०६.००१
अप्राप्ते भास्करे कन्यां सत्रिभागैस्त्रिभिर्दिनैः ॥२०६.००१
अर्घ्यं दद्यादगस्त्याय पूजयित्वा ह्युपोषितः ।२०६.००२
काशपुष्पमयीं मूर्तिं प्रदोषे विन्यसेद्घटे ॥२०६.००२
मुनेर्यजेत्तां कुम्भस्थां रात्रौ कुर्यात्प्रजागरं ।२०६.००३
अगस्त्य मुनिशार्दूल तेजोराशे महामते(१) ॥२०६.००३
इमां मम कृतां पूजां गृह्णीष्व प्रियया सह ।२०६.००४
आवाह्यार्घ्ये च सम्मुख्यं प्रार्चयेच्चन्दनादिना ॥२०६.००४
जलाशयसमीपे तु प्रातर्नीत्वार्घ्यमर्पयेत् ।२०६.००५
काशपुष्पप्रतीकाश अग्निमारुतसम्भव(२) ॥२०६.००५
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ।२०६.००६
आतापिर्भक्षितो येन वातापिश्च महासुरः ॥२०६.००६
समुद्रः शोषितो येन सोऽगस्त्यः सम्मुखोऽस्तु मे ।२०६.००७
अगस्तिं प्रार्थयिष्यामि कर्मणा मनसा गिरा ॥२०६.००७
अर्चयिस्याम्यहं मैत्रं परलोकाभिकाङ्क्षया ।२०६.००८
द्वीपान्तरसमुत्पन्नं देवानां परमं प्रियं ॥२०६.००८
राजानं सर्ववृक्षाणां चन्दनं प्रतिगृह्यतां(३) ।२०६.००९
धर्मार्थकाममोक्षाणां भाजनी पापनाशनी ॥२०६.००९
सौभाग्यारोग्यलक्ष्मीदा पुष्पमाला प्रगृह्यतां ।२०६.०१०
धूपोऽयं गृह्यतां देव भक्तिं मे ह्यचलाङ्कुरु ॥२०६.०१०
ईप्सितं मे वरं देहि परत्र च शुभाङ्गतिं ।२०६.०११
सुरासुरैर्मुनिश्रेष्ठ सर्वकामफलप्रद ॥२०६.०११
टिप्पणी
१ तेजोराशे महाद्युते इति ग.. , घ.. , छ.. , ज.. , झ.. , ञ.. , ट.. च । तेजोराशे जगत्पते इति ङ..
२ वह्निमारुतसम्भवेति झ..
३ चन्दनं मे प्रगृह्यनामिति ज.. , ञ.. च

वस्त्रव्रीहिफलैर्हेम्ना दत्तस्त्वर्घ्यो ह्ययं(१) मया ।२०६.०१२
अगस्त्यं बोधयिष्यामि यन्मया मनसोद्धृतं(२) ॥२०६.०१२
फलैरर्घ्यं प्रदास्यामि गृहाणार्घ्यं महामुने ।२०६.०१३
अगस्त्य एवं खनमानः खनित्रैः प्रजामपत्यं बलमीहमानः ।२०६.०१३
उभौ कर्णावृषिरुग्रतेजाः पुपोष सत्या देवेष्वाशिषो जगाम ॥२०६.०१३
राजपुत्रि नमस्तुभ्यं मुनिपत्नी महाव्रते ।२०६.०१४
अर्घ्यं गृह्णीष्व देवेशि लोपामुद्रे यशस्विनि ॥२०६.०१४
पञ्चरत्नसमायुक्तं हेमरूप्यसमन्वितं ।२०६.०१५
सप्तधान्यवृतं(३) पात्रं दधिचन्दनसंयुतं ॥२०६.०१५
अर्घ्यं दद्यादगस्त्याय स्त्रीशूद्राणामवैदिकं ।२०६.०१६
अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद ॥२०६.०१६
इमां मम कृतां पूजां गृहीत्वा व्रज शान्तये ।२०६.०१७
त्यजेदगस्त्र्यमुद्दिश्य धान्यमेकं फलं रसं ॥२०६.०१७
ततोऽन्नं भोजयेद्विप्रान् घृतपायसमोदकान् ।२०६.०१८
गां वासांसि सुवर्णञ्च(४) तेभ्यो दद्याच्च दक्षिणां ॥२०६.०१८
घृतपायसयुक्तेन पात्रेणाच्छादिताननं ।२०६.०१९
सहिरण्यञ्च तं कुम्भं ब्राह्मणायोपकल्पयेत्(५) ॥२०६.०१९
टिप्पणी
१ दत्तस्त्वर्घ्योऽक्षय इति ङ..
२ मनसेप्सितमिति ग.. , घ.. , झ.. च । मनसेहितमिति ङ..
३ सप्तधान्ययुतमिति ज..
४ प्रतिमाञ्च सुवर्णञ्चेति क..
५ ब्राह्मणायोपपादयेदिति घ.. , ङ.. , ज.. , ञ.. च

सप्तवर्षाणि दत्वार्घ्यं सर्वे सर्वमवाप्नुयुः ।२०६.०२०
नीरा पुत्रांश्च सौभाग्यं पतिं कन्या नृपोद्भवं ॥२०६.०२०

इत्याग्नेये महापुराणे अगस्त्यार्घ्यदानव्रतं नाम षडधिकद्विशततमोऽध्यायः ॥