अग्निपुराणम्

















अथाष्टसप्तत्यधिकशततमोऽध्यायः



तृतीयाव्रतानि

अग्निरुवाच
तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।१७८.००१
ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥१७८.००१
तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।१७८.००२
तिलस्नातोऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः ॥१७८.००२
नमोऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।१७८.००३
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥१७८.००३
त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयोः ।१७८.००४
शिवं रुद्रायेश्वराय(१) विजयायैव जानुनी ॥१७८.००४
ईशायेति कटिं देव्याः(२) शङ्करायेति शङ्करम् ।१७८.००५
- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज.. , झ.. , ञ.. , ट.. च
२ ईशाय कट्यां देव्याश्च इति ङ.. । ईशायेति तातो देव्या इति घ..

- - - -- - - -- - - -- - - -- - - -
कुक्षिद्वयञ्च कोटव्यै शूलिनं शूलपाणये ॥१७८.००५
मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।१७८.००६
सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥१७८.००६
शिवं देवात्मने तद्वथ्रादिन्यै(१) कण्ठमर्चयेत् ।१७८.००७
महादेवाय च शिवमनन्तायै करद्वयं ॥१७८.००७
त्रिलोचनायेति हरं बाहुं कालानलप्रिये(२) ।१७८.००८
सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥१७८.००८
अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।१७८.००९
चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥१७८.००९
नमोऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।१७८.०१०
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥१७८.०१०
सर्वाय पुरहन्तारं(३) वासन्त्यै चैव तालुकं(४) ।१७८.०११
नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥१७८.०११
भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।१७८.०१२
मल्लिकाशोककमलकुन्दन्तगरमालती(५) ॥१७८.०१२
कदम्बकरवीरञ्च(६) वाणमम्लानकुङ्कुमं ।१७८.०१३
सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं ॥१७८.०१३
उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः(७) ।१७८.०१४
- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च
२ हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च
३ पुरहर्तारमिति घ..
४ वासन्यै च तथालकमिति छ.. , ट.. च
५ मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च
६ कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च
७ मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्यन्तः छ.. पुस्तके नास्ति

- - - -- - - -- - - -- - - -- - - -
स्थापयेद्(१) घृतनिष्पावकुसुम्भक्षीरजीवकं ॥१७८.०१४
तरुराजेक्षुलवणं(२) कुस्तुम्बुरुमथाष्टमं ।१७८.०१५
चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥१७८.०१५
प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(३) ।१७८.०१६
तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(४) ॥१७८.०१६
शृङ्गोदकं(५) गोमयं च मन्दारं बिल्वपत्रकं ।१७८.०१७
कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥१७८.०१७
गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।१७८.०१८
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥१७८.०१८
वासुदेवी तथा गौरी मङ्गला कमला सती ।१७८.०१९
चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥१७८.०१९
फलमेकं पवित्राज्यं(६) व्रतान्ते शयानं ददेत् ।१७८.०२०
उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥१७८.०२०
गुरुञ्च मिथुनान्यर्च्य(७) वस्त्राद्यैर्भुक्तिमुक्तिभाक्(८) ।१७८.०२१
सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् ॥१७८.०२१
नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(९) ।१७८.०२२
- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ अर्पयेदिति ख.. , छ.. च
२ तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च
३ द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च
४ ललिता प्रीयतामिति ट..
५ पृष्ठोदकमिति ञ.. । कूपोदकमिति ज.. , झ.. च
६ परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति ङ..
७ गुरुं मिथुनमभर्च्येति ङ..
८ वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट.. च
९ कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च

- - - -- - - -- - - -- - - -- - - -
शुक्लपक्षे तृतीयायां ललितायै नमो यजेत् ॥१७८.०२२
प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(१) मित्युनानि च ।१७८.०२३
चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर्भुक्तिमुक्तिभाक् ॥१७८.०२३
उक्तो मार्गो द्वितीयोऽयं सौभाग्यव्रतमावदे ।१७८.०२४
फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥१७८.०२४
समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।१७८.०२५
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(२) ॥१७८.०२५
सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।१७८.०२६
माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥१७८.०२६
दमनकतृतीयाकृत्चैत्रे दमनकैर्यजेत् ।१७८.०२७
आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥१७८.०२७
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।१७८.०२८
वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(३) ॥१७८.०२८
मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात् ॥२९॥१७८.०२९
- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ वर्षान्ते इति ख.. , ङ.. , ट.. च
२ अलङ्काराणि सर्वाणि भवानो प्रीयतामिति ट..
३ दमनकतृतीयाकृदित्यादिः नारायणी क्रमादित्यन्तः पाठः ज.. पुस्तके नास्ति

- - - -- - - -- - - -- - - -- - - -
इत्याग्नेये महापुराणे तृतीयाव्रतानि नाम अष्टसप्तत्यधिकशततमोऽध्यायः ॥