अग्निपुराणम्
















सर्गविषयकवर्णनम् सम्पाद्यताम्

अग्निरुवाच
प्रथमो महतः सर्गो विज्ञेयो ब्रह्माणस्तु सः।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ।। १ ।।

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।। २ ।।

मुख्यः सर्गस्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः।
तिर्यक्‌स्त्रोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यस्ततः स्मृतः ।। ३ ।।

तथोद्‌र्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः।
ततोर्वाकस्त्रोतसां सर्गः सप्तमः स तु मानुषः ।। ४ ।।

अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च यः।
पञ्चैते वैकृताः सर्गाः प्राकृतास्च त्रयः स्मृताः ।। ५ ।।

प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा।
ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ।। ६ ।।

ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे।
नित्यो नैमित्तिकः सर्गस्त्रिधा प्रकथितो जनैः ।। ७ ।।

प्राकृता दैनन्दिनी स्यादन्तरप्रलयादन्।
जायते यत्रानुदिनं नित्यसर्गो हि सम्मतः ।। ८ ।।

देवौ धाताविधातारौ भृगोः ख्यातिरसूयत।
श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ।। ९ ।।

धातुर्विधातुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः।
मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः ।। १० ।।

पौर्णमासश्च सम्भूत्यां मरीचेरभवत् सुतः।
स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा ।। ११ ।।

राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत्।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ।। १२ ।।

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत्।
क्षमायां पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ।। १३ ।।

सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः।
अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्त्रिणः ।। १४ ।।

उर्ज्जायाञ्च वशिष्ठाश्च राजा गात्रोर्ध्वबाहुकः ।
सवनश्चालघुः सुक्रः सुतपाः सप्त चर्षयः ।। १५ ।।

पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत्।
अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात् ।। १६ ।।

पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते ।
हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् ।। १७ ।।

कन्या च निकृतिस्ताभ्यां भयन्नरकमेव च।
माया च वेदना चैव मिथुनन्त्विदमेतयोः ।। १८ ।।

तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम्।
वेदना च सुतं चापि दुः खं जज्ञेथ रौरवात् ।। १९ ।।

मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे।
ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ।। २० ।।

भवं शर्वमथेशानं तथा पशुपतिं द्विज।
भीममुग्रं महादेवमुवाच स पितामहः ।। २१ ।।

दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती।
हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः ।। २२ ।।

ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः।
स्वायम्भुवाद्यास्ताः कृत्वा विष्णवादेर्भुक्तिमुक्तिदाः ।। २३ ।।

इत्यादिमहापुराणे आग्नेये जदत्सर्गवर्णनं नाम विंशतितमोऽध्यायः।