अग्निपुराणम्
















शिलाविन्यासविधानम् सम्पाद्यताम्

ईश्वर उवाच
ईशादिषु चरक्याद्याः[१](५) पूर्ववत्पूजयेद्वहिः ।९४.००२
आहुतित्रितयं दद्यात्प्रतिदेवमनुक्रमात् ॥९४.००२
दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।९४.००३
मध्यसूत्रे[२](६) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं[३](७) ॥९४.००३
नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां ।९४.००४
कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥९४.००४
लोकपालाणुभिर्न्यस्य[४](८) श्वभ्रेषु[५](६) न्यस्तशक्तिषु ।९४.००५
शिलास्तेष्वथ[६] नन्दाद्याः क्रमेण[७] विनियोजयेत् ॥९४.००५
शम्बरैर्मूर्तिनाथानां[८] यथा स्युर्भित्तिमध्यतः ।९४.००६
तासु धर्मादिकानष्टौ[९] कोणात्कोणं विभागशः[१०] ॥९४.००६
सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः ।९४.००७
अजिताद्याश्च पूर्वादिजयादिष्वथ[११] विन्यसेत् ॥९४.००७
ब्रह्माणं चोपरि मस्य[१२] व्यापकं च महेश्वरं ।९४.००८
चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं ॥९४.००८
बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं[१३] ।९४.००९
शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥९४.००९
मध्ये पूर्णशिलान्यासः[१४] सुभद्रकलशेऽर्धतः ।९४.०१०
पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् ॥९४.०१०
मध्यभावे[१५] चतस्रोऽपि मातृवद्भावसम्मताः ।९४.०११
ओं पूर्णे त्वं महाविश्वे[१६] सर्वसन्दोहलक्षणे ॥९४.०११
सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।९४.०१२
ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥९४.०१२
प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।९४.०१३
आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां[१७] ॥९४.०१३
अस्मिन् रक्षा सदा[१८] कार्या प्रासादे यत्नतस्त्वया ।९४.०१४
ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥९४.०१४
आयुर्दा कामदा देवि[१९] श्रीप्रदा च सदा भव ।९४.०१५
ओं जयेऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव[२०] ॥९४.०१५
ओं जयेऽत्र सर्वदा[२१] देवि तिष्ठ त्वं स्थापिता मय[२२] ।९४.०१६
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥९४.०१६
ओं रिक्तेऽतिरिक्तदोषघ्ने[२३] सिद्धिमुक्तिप्रदे शुभं ।९४.०१७
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि[२४] ॥९४.०१७
गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं[२५] न्यसेत् ।९४.०१८
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥९४.०१८

इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ॥


ईश्वर उवाच
ईशादिषु चरक्याद्याः पूर्ववत् पूजयेद्वहिः।
आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात् ।। १ ।।

दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात्।
मध्यशूत्रे न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं । २ ।।

नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां।
कुम्भानष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ।। ३ ।।

लोकपालाणुभिर्न्यस्य श्वभ्रेषु न्यस्तशक्तिषु।
शिलास्तेष्वथ नन्दाद्याः क्रमेण विनिवेशयेत् ।। ४ ।।

शम्बरैर्मूर्त्तिनाथानां यथा स्युर्भित्तिमध्यतः।
तासु धर्म्मादिकानष्टौ कोणात् कोणं विबागशः ।। ५ ।।

सुभद्रादिषु नन्दाद्याश्चतस्रोऽगन्यादिकोणगाः।
अजिताद्यास्च पूर्वादिजयादिष्वथ विन्यसेत् ।। ६ ।।

ब्रह्माणं चोपरि नस्य व्यापकं च महेश्वरं।
चिन्तयेदेषु चाधानं व्योमप्रासादमध्यगं ।। ७ ।।

बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं ।
शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ।। ८ ।।

मध्ये पूर्णशिलान्यासः सूभद्रकलशेऽर्द्धतः।
पद्मादिषु च नन्दाद्याः कोणेष्वगन्यादिषु क्रमात् ।। ९ ।।

मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः।
ओं पूर्णे त्वं महावद्ये सर्वसन्दोहलक्षणे ।। १० ।।

सर्वसम्पूर्णमेवात्र कुरुष्वाङिगिरसः सुते।
ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ।। ११ ।।

प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं।
आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनां ।। १२ ।।

अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया।
ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ।। १३ ।।

आयुर्दा कामदा देवि श्रीप्रदा च सदा भव।
ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव ।। १४ ।।

ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापितामय ।
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ।। १५ ।।

ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे।
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि ।। १६ ।।

गगनायतनन्ध्यात्वा तत्र तत्त्वात्रयं न्यसेत्।
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ।। १७ ।।

इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ।

  1. ५ ईशाद्यादिषु ब्रह्माद्या इति ग..
  2. मध्ये श्वभ्र इति घ..
  3. कुम्भञ्चानन्तमन्तिकमिति घ.. , छ.. च । कुम्भञ्चानन्तमन्तिममिति ङ..
  4. लोकपालात्मभिर्न्यस्येदिति ख.. , छ.. च । लोकपालाणुभिर्न्यस्येदिति ङ..
  5. सूत्रेष्विति क.. । कुम्भेष्विति ग..
  6. शिलाद्यास्तथेति क..
  7. क्रमश इति घ..
  8. शम्बरैर्मूर्तिनाधानामिति ख. छ.. च । शम्बरैर्मूर्तिमाधानमिति ङ..
  9. तान् सुधर्मादिकानष्टौ इति ख..
  10. विभागत इति घ..
  11. पूर्वादिजयादिषु चेति ग..
  12. ब्रह्माणं चोपविन्यस्येति ख.. , घ.. , ङ.. , छ.. , च
  13. विघ्नदोषनिवारकमिति ग..
  14. पूर्वशिलान्यास इति घ..
  15. मध्याभावे इति ख.. , ग.. च
  16. महाभागे इति ग..
  17. देहि मामिति ख.. , छ.. च । देहि न इति घ..
  18. मुदा इति ख.. छ.. च
  19. कामदे देवीति घ..
  20. जयेत्रेत्यर्धश्लोकः छ.. पुस्तके नास्ति
  21. ओं जय एनं सदेति ख.. छ.. च
  22. मम इति ङ..
  23. रक्तातिरक्तदोषघ्न इति छ.. । रक्तात्रिरक्तदोषघ्ने इति ख..
  24. सन्तिष्ठास्मिन्नीशरूपिणीति घ.. । शर्परूपिणीति ज..
  25. तत्त्वे तत्त्वत्रयमिति घ..