अथ षट्पञ्चाशदधिकशततमोऽध्यायः

अग्निपुराणम्
















द्रव्यशुद्धिः

पुष्कर उवाच
द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं ।१५६.००१
शुद्ध्येन्मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं ॥१५६.००१
आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं ।१५६.००२
क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु ॥१५६.००२
अब्जानां(१) चैव भाण्डानां सर्वस्याश्ममयस्य च ।१५६.००३
शाकरज्जुमूलफलवैदलानां तथैव च ॥१५६.००३
मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ।१५६.००४
उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे ॥१५६.००४
टिप्पणी
१ दुष्टानामिति ट..

शोधनान्म्रक्षणाद्वस्त्रे(१) मृत्तिकाद्भिर्विशोधनं ।१५६.००५
बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात् ॥१५६.००५
प्रोक्षणात्संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् ।१५६.००६
शयनासनयानानां शूर्पस्य शकटस्य च ॥१५६.००६
शुद्धिः सम्प्रोक्षणाज्ज्ञेया पलालेन्धनयोस्तथा ।१५६.००७
शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च ॥१५६.००७
गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ।१५६.००८
निर्यासानां गुडानाञ्च लवणानां च शोषणात् ॥१५६.००८
कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस्तथा ।१५६.००९
शुद्धन्नदीगतं तोयं पुण्यन्तद्वत्प्रसारितं ॥१५६.००९
मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं ।१५६.०१०
नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं ॥१५६.०१०
मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि ।१५६.०११
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च ॥१५६.०११
रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ।१५६.०१२
मार्जारश्चङ्क्रमाच्छुद्धश्चतुर्य्थेऽह्नि रजस्वला ॥१५६.०१२
स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि ।१५६.०१३
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥१५६.०१३
एकां लिङ्गे मृदं दद्यात्करयोस्त्रिद्विमृत्तिकाः ।१५६.०१४
ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं ॥१५६.०१४
श्रीफलैरंशुपट्टानां क्षौमाणाङ्गौरसर्षपैः ।१५६.०१५
टिप्पणी
१ शोधनाभ्युक्षणाद्वस्त्रे इति घ.. , ङ.. च

शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता ॥१५६.०१५
पुष्पाणाञ्च फलानाञ्च प्रोक्षणाज्जलतोऽखिलं ।१५६.०१६

इत्याग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥