अथ त्रिषष्ट्यधिकशततमोऽध्यायः

पार्वण श्राद्ध









अग्निपुराणम्
















श्राद्धकल्पकथनं

पुष्कर उवाच
श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।१६३.००१
निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥१६३.००१
प्राच्योपवेशयेत्पीठे युग्मान्दैवेऽथ पित्रके ।१६३.००२
अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥१६३.००२
मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ।१६३.००३
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥१६३.००३
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ।१६३.००४
यवैरन्ववकीर्याथ(?) भाजने सपवित्रके ॥१६३.००४
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ।१६३.००५
यादिव्या इतिमन्त्रेण हस्ते ह्यर्घं विनिक्षिपेत् ॥१६३.००५
दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ।१६३.००६
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥१६३.००६
द्विगुणांस्तु कुशान् कृत्वा ह्युशन्तस्त्वेत्यृचा पितॄन् ।१६३.००७
आवाह्य तदनुज्ञातो जपेदायान्तु न[१]ः ततः ॥१६३.००७
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ।१६३.००८
दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥१६३.००८
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।१६३.००९
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥१६३.००९
कुरुष्वेति ह्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।१६३.०१०
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥१६३.०१०
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ।१६३.०११
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥१६३.०११
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ।१६३.०१२
सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥१६३.०१२
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।१६३.०१३
अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥१६३.०१३
अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ।१६३.०१४
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥१६३.०१४
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।१६३.०१५
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात्पितृयज्ञवत् ॥१६३.०१५
मातामहानामप्येवं दद्यादाचमनं ततः ।१६३.०१६
स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥१६३.०१६
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।१६३.०१७
वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(१) ॥१६३.०१७
टिप्पणी
१ मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ.. पुस्तके नास्ति

कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ।१६३.०१८
प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥१६३.०१८
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।१६३.०१९
श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति ॥१६३.०१९
इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।१६३.०२०
वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(१) ॥१६३.०२०
यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ।१६३.०२१
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥१६३.०२१
प्रदक्षिणमनुव्रज्य भक्त्वा तु पितृसेवितं ।१६३.०२२
ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥१६३.०२२
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।१६३.०२३
यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥१६३.०२३
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।१६३.०२४
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥१६३.०२४
उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ।१६३.०२५
अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥१६३.०२५
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयं ।१६३.०२६
अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१६३.०२६
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।१६३.०२७
एतत्सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(२) ॥१६३.०२७
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।१६३.०२८
टिप्पणी
१ पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च
२ स्त्र्या अपीति ख.. , छ.. च

तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥१६३.०२८
मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ।१६३.०२९
प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् ॥१६३.०२९
हविष्यान्नेन वै मासं पायसेन तु वत्सरं ।१६३.०३०
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(१) ॥१६३.०३०
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमं ।१६३.०३१
मासवृद्ध्याभितृप्यन्ति दत्तैरेव(२) पितामहाः ॥१६३.०३१
खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(३) ।१६३.०३२
लोहामिषं कालशाकं मांसं वार्धीनसस्य च ॥१६३.०३२
यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(४) ।१६३.०३३
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥१६३.०३३
कन्यां प्रजां वन्दिनश्च पशून्मुख्यान् सुतानपि ।१६३.०३४
घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥१६३.०३४
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।१६३.०३५
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥१६३.०३५
प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ।१६३.०३६
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥१६३.०३६
स्वर्गं(५) ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ।१६३.०३७
पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥१६३.०३७
टिप्पणी
१ मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैरिति छ..
२ दत्तैरिहेति घ.. , ङ.. , ञ.. च
३ मधुमुद्गान्नमेव वेति ङ..
४ सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च
५ स्वर्णमिति ख.. , छ.. च

प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ।१६३.०३८
अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥१६३.०३८
धनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ।१६३.०३९
अश्वानायुश्च विधिवत्यः श्राद्धं सम्प्रयच्छति ॥१६३.०३९
कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ।१६३.०४०
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥१६३.०४०
प्रीणयन्ति मनुष्याणां(१) पितॄन् श्राद्धेन तर्पिताः ।१६३.०४१
आयुः प्रजां धनं(२) विद्यां स्वर्गं मोक्षं सुखानि च ॥१६३.०४१
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(३) ॥४२॥१६३.०४२

इत्याग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥

  1. वासं. १९.५८