अग्निपुराणम्
















वृक्षायुर्वेदः

धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।२८२.००१
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ॥२८२.००१
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।२८२.००२
उद्यानं गृहवासे(१) स्यात्तिलान् वाप्यथ पुष्पितान् ॥२८२.००२
गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।२८२.००३
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ॥२८२.००३
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।२८२.००४
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(२) कारयेत् ॥२८२.००४
 -- - - - -- -- - - - - -- - - - --
टिप्पणी
१ गृहवामे इति ञ..
२ पुष्करिण्यान्त्विति पाठो न सम्यक्प्रतिभाति
-- - - - - - -- - - - - -- - - -- - -
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।२८२.००५
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥२८२.००५
संपूज्य वरुणं विष्णुं पर्जन्यं तत्समाचरेत् ।२८२.००६
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥२८२.००६
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।२८२.००७
सायं प्रातस्तु घर्मर्तौ शीतकाले दिनान्तरे ॥२८२.००७
वर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।२८२.००८
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ॥२८२.००८
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।२८२.००९
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ॥२८२.००९
विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।२८२.०१०
फलनाशे कुलथैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥२८२.०१०
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।२८२.०११
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥२८२.०११
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।२८२.०१२
उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥२८२.०१२
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।२८२.०१३
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।२८२.०१३
सर्वेषामविशेषेण वृक्षाणां रोगमर्दनम् ॥२८२.०१३

इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमोऽध्यायः ॥