चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता)

चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता)
[[लेखकः :|]]

अग्निवेशमहर्षिकृता चरकप्रतिसंस्कृता श्रीचरकसंहिता पुस्तकालय-विभाग जाट जायते किक रजयपुर श्रीमच्चरकचतुराननश्रीचक्रपाणिदत्तप्रणीतया चरकतात्पर्येत्यपरपर्यायया आयुर्वेददीपिकाख्यथा व्याख्यया समलवृता. जनस्थाननिवासिना दातारोपाढेन केशवसूलना वामनशास्त्रिणा वैद्यभूषणेन परिशोधिता. प्रथमावृत्तिः। साच पुस्तकालय-विभाग मोहमय्याम् निर्णयसागराख्यमुद्रणालयाधिपतिना पाण्डुरङ्ग जावजी इत्यनेन स्वीयाऽङ्कनालये मुद्रयित्वा प्रकाशिता. शकाब्दाः १८४३-निस्ताव्दा मूल्यं ८ रूपयकः विदितमेव तत्रभवतां आयुर्वेदपारावारपारीणानां च पारावारसमुत्तितीपूणां छात्राणां यदिदमायुर्वेदस्य (ठनपाठनप्रचारे अतीव श्रेष्ठतममग्निवेशप्रणीतं चरकप्रतिसंस्कृतं तंत्रम् । नानाविधानां विद्यमानानां आपैकग्रंथानां मध्ये अतीव प्राचीनं तंत्रमिदम् । प्राचीनत्वे सत्यपि अस्य तंत्रस्य अद्यावधि चिकित्सा- विपये नवीनत्वमिव प्रतिभाति न किमपि परिहीनमंत्र विद्यते । कञ्चन अमेरिकन् पंडितस्तु चिकित्सा- सर्वेषु देशेषु यदि चरकोक्ता चिकित्सा सपदि गृहीता स्यात्तर्हि अनारोग्यध्वंसकानां च स्वास्थ्य- संकाणामन्येपां तंत्राणां नावश्यकतेति प्रतिज्ञातवान् । तत्सत्यं खलु चरकतंत्रविषये, प्राचीनानां आयुर्वेदविशारदानां वैद्यवराणामपि “चरकस्तु चिकित्सिते” इति वचनं सुप्रसिद्धम् । यं खलु भरद्वाजा- त्रियः स्यबुद्धिथलाद्गृहीतवान् । तस्मान्महर्पेरनुग्रहं ते ते प्रथितवुद्धितपस्सामर्थ्याः अग्निवेशभेडजतुकर्ण- राशरहारीतक्षारपाण्यादयः प्रापुः । तेषु सर्वेपु स्वयं ज्योतिस्वरूपेषु तंत्रप्रणेतृष्वपि अस्य तंत्रस्य रगनुरग्निवेशस्यैवायुर्वेदोपदेशे तंत्रकर्मणि च बुद्धेर्विशेष एवासीत् । यस्य तंत्रस्य प्रतिसंस्करणे भगवान् पतञ्जलिः स्वयमाविर्भूत्वा कृतसंस्करण आत्मानमुत्तीर्णकृत्यं च धन्यं मेने | यस्य तंत्रस्य इसण्डार्थत्वसेव रक्षितुं पंचनद पुरनिवासी श्रीमान् दृढवलोऽन्येभ्यो वहुभ्यरतंत्रेभ्यो वलोचयं कृत्वा ऋतिपयैरभ्यायैः पूरणमकरोत् । तदिदमतीव श्रेष्ठतमायुर्वेदस्य साक्षात्स्वरूपमित्र विद्यमानं तंत्रं पठनीयं बोधनीयमनुष्टेयम् । अस्य पाठाववोधानुष्टानेषु दुर्जेयविषयाणां च सौलभ्यमासादयितुं कृतपरिश्रमैर्वङ्ग- । देशीयैः श्रीमञ्चरकचतुराननेति सार्थोपाधिकैः पण्डितप्रवरचक्रपाणिभिश्चरकतात्पर्येति नाम्नी "आयुवेद - दीपिकेत्यपरपर्याया टीकाऽज्ञानतमोनिहन्त्री प्रदीपिकेव विरचिता । तत्र तावच्छ्रीमतश्चरकमहामुनेः दुर्भूतस्य समधिकद्विसहस्रसमाख्यः कालः समजनि । चरकसंहितासंपूरक " दृढवलश्च प्रायो वर्षाणां तदशशतीकालप्राचीनश्चेति सम्मतं मतिमताम् । चरकचतुराननः श्रीमच्चक्रपाणिस्तु वङ्गदेशीयः- 'पालनरपतेर्नयनपालस्य सुविख्यातो भिषक् ख्रिस्तीयैकादशशतकमध्यभागे समजनीति निश्चितमेदेति ‘गुसविद्भिः । चरकसंहिताटीका ग्रन्थास्तु - तन्नाद्या १ चरकतात्पर्यटीका आयुर्वेददी पिकेत्यपराभिधाना मञ्चक्रपाणिप्रणीता २ द्वितीया श्रीशिवदासविरचिता ३ तृतीया श्रीकृष्णभिपक्कृतां श्रीकृष्णभाष्यमिति संज्ञिता ४ चतुर्थी श्रीमद्वैद्यवरगङ्गाधरकृता ५ पञ्चमी. वैद्यरत्नकविराजश्रीयोगेन्द्रनाथरचिता साम्प्रतं ॲण्डशो मुद्राप्यते. एतासु शिवदासकृता टीकाऽप्रसिद्धा । तथाच श्रीगोदावरीपरिसरांन्तर्गतपट्खेटक- ग्रामनिवासिना कुलीनेन श्रीकृष्णभिषजा कृतं 'श्रीकृष्णभाष्यमिति वैद्यजीवनदीकायां ( असियाम् ) टीकाकारेण स्ववंशप्रशस्तिग्रसंगतो वर्णितं नाद्यावधि दृष्टिपथं गतं कस्यापि । वैद्यवरगङ्गाधरकृत टीका बजारैर्मुद्रिता साप विरलप्रचारा दुर्लभा च । वैद्यरत्नकविराजजोगेन्द्रनाथविरचिता टीका नाद्यापि संपूर्ण मुद्रिता च । एवं श्रीचरकसंहिताभ्यनाध्यापनप्रसङ्गे एतासु सर्वास्वपि टीकासु एकैवेयं श्रीचरक- टीकमार्गदशनीति युक्तं वक्तुमिदानीम् । तथाच सर्वेष्वपि टीका चरकचतुराननेति सार्थोपपद्धारिणा चक्रदत्तेन कृतेत्यनेनैवास्याः श्रैष्ठ्यं बहूपयोगित्यं च संगच्छते टीका प्रथममतीतकतिपयाच्दै र्वङ्गदेशस्थैः श्रीकविराजहरिनाथ मिश्रैः खण्डश: प्रकाशयितु- . . पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१० पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१२ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१३ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१४ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१५ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१६ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१७ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१८ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१९ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२० पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३० पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४ चरकसंहिता श्रीचक्रदत्तव्याख्यासंबलिता -opepe पुस्तकालय-विभाग सूत्रस्थानम् । साईट भायर्वेदिक कोलेज, जयपुर प्रथमोऽध्यायः १ मौपधाद्यर्थरस तथा तन्त्रप्रवृत्यप्रयोजनवदायुर्वेदागमादेरभि- धायक दीर्घजीवित्तीयमध्यायमभिधातुमारब्धवान् । अथातो दीर्घजीवितीयमध्यायं व्याख्यास्यामः ॥ १॥ श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसंवन्धोपदर्शक श्रोतृवु- गुणत्रयविभेदेन मूर्तित्रयमुपेयुपे । द्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदं अष्टसंख्यया मङ्ग- अयीभुवे निनेत्राय त्रिलोकीपतये नमः ॥ लत्वेनादौ सूत्रं निवेशितवान् “अथातो दीर्घजीवितीयम- सरस्वत्यै नमो यस्याः प्रसादात्पुण्यकर्मभिः । ध्याय व्याख्यास्यामः" इति । यतो निरभिधेये सप्रयोजने कच- बुद्धिदर्पणसंकान्तं जगद्ध्यक्षमीक्ष्यते ॥ टतपादौ साभिधेये वा प्रयोजनशून्ये काकदन्तपरीक्षादौ प्रेक्षा- ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु-। वतां प्रवृत्तिोंपलभ्यते, तेनादावभिधेयप्रयोजनेऽभिधातव्ये । हुताशवेशचरकप्रभृतिभ्यो नमोनमः ॥ यदुक्तं "अभिधेयफलज्ञानविरहस्तिमितोद्यमाः । श्रोतुमल्पमपि पातालमहाभाष्यचरकप्रतिसंस्कृतैः। प्रन्धं नाद्रियन्ते हि साधवः" । अभिधेयवत्वप्रयोजनवत्त्व- मनोवाकायदोपाणां इत्रेऽहिपतये नमः॥ निर्वाहार्थ चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः संवन्धः नरदत्तगुरूद्दिष्टचरफार्थानुगामिनी। प्रयोजनशास्त्रयोध साध्यसाधनभावलक्षणोऽभिधातव्यः । क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ तत्रेहाभिधेयं हिताहितादिरूपेणायुः । वक्ष्यति हि “हिता- सभ्याः सद्गुरुवावसुधास्रुतिपरिस्फीतश्रुतीनसि वो हितं सुखं दुःखमायुस्तस्य हिताहितम् । मानं च तच्च यत्रो- नालं तोपयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । कमायुर्वेदः स उच्यते” इति । अत्र च सर्वाभिधेयावरोधो व्याख्याभासरसप्रकाशनमिदं त्वस्मिन्यदि प्राप्यते यथास्थानमेव व्याकरणीयः। प्रयोजनं धातुसाम्यम् । यथोक्तं कापि कापि कणो गुणस्य तदसौ कर्णे क्षणं दीयताम् । “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति । संव- इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभू- | न्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः। प्रयोजनेन च धा- तिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन संप्रति वर्तमानाल्पायु- तुसाम्येन सममस्य शानस्य हेयोपादेयज्ञानावान्तरच्यापारस्य र्मेधसां पुरुपाणां न सम्यगर्थाधिगमः । तदनधिगमात्र तद्वि- | साध्यसाधनभावलक्षणः । तदेतत्सर्व दीर्घजीवितीयमिलनेन हितार्थानामननुष्ठाने "तथैवोपप्लवो रुजा"मिति मन्वानः परम- पदेन दीर्घजीवितीयशब्दमधिकृत्य कृतप्रयोजनाद्यभिधायक- कारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि सुखोपलम्भार्थ | "धातुसाम्यक्रिया चोक्ता" इत्यादिवाक्याभिधायकेन दर्शितं नातिसङ्केपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमार-मन्तव्यम् । ब्धवान् । तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सित- ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न कल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभि- युक्तं । यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तायधार- धायकतया श्लोकस्थानमेवाग्रे वक्तव्यममन्यत । वक्ष्यति हि | णम् । विप्रलंभकसंसारमोचनप्रतिपदाकादिशास्त्रेषु प्रयोजना- "लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् । चतुष्काणां भिधानेऽपि निष्प्रयोजनत्वदर्शनात् । अथ मन्यसे, आप्तन- महार्थानां स्थानेऽस्मिन्संग्रहः कृत" इति । योजनाभिधानमेतत् । तत्कुतोऽयथार्थत्वम् । ननु भो कथ- तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघाति- | मयं प्रयोजनाभिधायी आप्तः । तदभिहितशास्त्रस्य यथार्थ- भेपजाभिधायिचतुष्केऽभिधातव्ये निखिलतन्त्रवीजभूतहेतुलि- त्वादिति चेत्, हन्त न यायच्छास्त्रस्य प्रयोजनवत्त्वावधारणं २ चरकसंहिता। । सूत्रस्थान न तावच्छास्त्रप्रवृत्तिः । न यावच्छारप्रवृत्तिः न तावच्छानस्य देश्यामो दीर्घजीवितीय तदिति । यदि वा हेनी, येन ब्रह्मा- यथार्थत्वावधारणम् । नयावच्छात्रस्य यथार्थत्वावधारणम् न दिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्संबन्धत्वमिव । अतो तावच्छात्रस्य कर्तुराप्तत्वमवधार्यते । आप्तत्वानवधृतौ च | हेतोदर्घिजीवितीयं व्याख्यास्याम शति योजनीयम् । कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चककमापद्यते । अथ दीर्घजीवितीयमित्यत्र दीर्घजीवितशब्दोऽसिमस्तीति मत्यर्थ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् । अर्थरूपप्रयोजन- अध्यायानुवाकयोर्लक् च" इति शप्रत्ययः । यदि या वत्तासन्देह एव प्रवर्तको भविष्यति । कृप्यादावपि हि प्रवृत्ति- दीर्घजीरितमधिकृत्य कृतो अन्धोऽध्यायनपत्तन्त्ररूपो वा रर्थसन्देहादेव । नहि तत्र फपीवलानां फललाभावधारण इत्यस्यां विवक्षायाम् "अधिकृत्य कृतो अन्ध" इत्यधिकारात् विद्यते । अन्तरा अवमहादेरपि संभाव्यमानत्वात् । "शिशुक्रन्दयमसभ"इत्यादिना छः । एवमन्यत्राप्येवंजातीचे नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजन- | मन्तव्यम् । अत्र सत्यपि शब्दान्तरे दीर्घजीवितशब्देनैव संज्ञा शास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु त कृता दीर्घजीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच । थायलं प्रयोजनाभिधानेन । नैवम् , नहि सामान्येन प्रयो- | दीर्घजीवितशब्दोऽस्मिन्नस्तीति दीर्घजीवितशब्दमधिकृत्य कृतो जनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेत- | वेसनया व्युत्पत्त्या दीर्घजीवितीयशब्दन्तन्त्रेऽध्याय च प्रवर्त प्रयोजनविशेपविषयः सन्देहः । अभिप्रेतविशेषविषयश्च स-नीयः। तेन दीर्घजीवितीय व्याख्यास्याम इत्यनेन तन्त्रप्रति च्या- न्देहो न विशेषविषयस्मरणमन्तरा भवति । अतो ये तावदन-ख्यानप्रतिज्ञा लब्धा भवति पुनदीर्घजीवितीयमिति पदमाव- वधुताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शालं नवेत्ये-ध्यायपदसमभिव्याहतमध्यायव्याख्यानप्रतिज्ञा लम्भयति । वमाकारविशेपसन्देहोत्पादनार्थ प्रयोजनविशेपाभिधानम् । येष्टं चावृत्य पदस्य योजनम् । यथा अपामार्गतण्डुलीये । पुनः परमप्रमिवेशस्याद्यतएवावधूतप्रामाण्यास्तेषां तदभिहित- "गौरवे शिरसः शुले पीनसे" इत्यादी "शिरस" इतिपदम् प्रयोजनयत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानं । "गौरवे" इत्यनेन बुज्यते । आयल “शूले" इत्यनेन । अतश्च प्रयोजनाभिधायिवाक्ये तु खल्पप्रयत्नवोध्ये प्रयोजनसामा-अटुच्यते । अकृततन्त्रप्रतिक्षा अध्यायप्रतिज्ञा जनकायमाना न्यसन्देहादेव प्रवृत्तिरुपपन्ना । न पुनरनेकसंवत्सरहोशयोध्ये इति तनिरस्तं भवति । यदि वा अध्यायप्रति वास्तु । तयैव शाने। तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्तावपि तन्त्रप्रतिझाप्यर्थलब्धैव । न हाध्यायतनव्यतिरिक्तस्तेनाषयव- प्रयोजनमभिधातव्यं तथा चानवस्थेति तन्निरस्तं भवति । व्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव । यथा अ- अथेत्यादि सूत्रे । अथशब्दो ब्रह्मादिप्रणीततन्ने खल्पायुर्मे- | अलीग्रहणेन देवदत्तोऽपि गृहीतो भवति । अवयवान्तरव्या- धसामानवधारणस्य तथाभीष्टदेवतानमस्कार-शास्त्रकरणार्थ- | ख्यानप्रतिज्ञा तु न लभ्यते, तां तु प्रत्यध्यायमेव करिष्यति । गुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ खरूपेण महल अध्यायमिति । अधिपूर्वादिङः “इश्च" इति कर्मणि भवत्युदकाहरणप्रवृत्तोदकुंभदर्शनामेच प्रस्थितानाम् । ग्रन्थादौ | घसा साध्यम् । तेन अधीयते असावित्यध्यायः । न चानया मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोहणामविनेनेप्टलाभो व्युत्पत्त्या प्रकरणचतुष्कस्थानादिप्वतिप्रसजः । यतो योग- भवतीति युक्तं मझलोपादानम् । अथशब्दस्य मलत्वे स्मृतिः रूढेयं संज्ञा । अध्यायस्य प्रकरणसमूहविशेष एव दीर्घजीवि- "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा तीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते । विनिर्यातौ तेन मानलिकावुभौ" । शास्त्रान्तरे चादौ मझ- | वक्ष्यति हि "अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता" नाम- लत्वेन दृष्टोऽयमथशब्दः । यथा “अथशब्दानुशासनम्" | संज्ञा योगरूडसंज्ञेत्यर्थः । यदि वा करणाधिकरणयोरर्थयोः "अथातो धर्म व्याख्यास्याम” इत्यादौ । अभीष्टदेवतानम- "अध्यायन्यायोद्यावसंहाराश्च" इतिसूत्रेण निपातनादध्यायप- स्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत दसिद्धिः । अधीयतेऽस्मिन्ननेन वा अर्थविशेष इत्यध्यायः । एव । अन्यथा शिष्टाचारलङ्गनेन शिष्टत्वमेव न स्यात् व्याख्या- अतिप्रसक्तिनिषेधस्तूक्तन्यायः । नान्तरायभयात् , तथा ग्रन्याविनिवेशितस्यापि नमस्कारस्य व्याख्यास्याम इति । व्यापारख्यातेलटा साध्यम् । प्रत्यवायापहत्वाच न ग्रन्थनिवेशनम् । यथा च गुर्वाज्ञाला- भानन्तरमेतत्तन्त्रकरणं तथा “अथ मैत्रीपरः पुण्यम्” इत्यादौ | चक्षिरे हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसंव- स्फुटमेव । ग्रन्थकरणे च गुर्चनुमतिप्रतिपादनेन ग्रन्थस्योपा- न्धस्य दुर्निवारत्वेन "स्वरितजित" इत्यादिवात्मनेपदं स्या- देयता प्रदार्शता भवति । यत्पुनः शिष्यप्रश्नानन्तर्यात्व | दिति । वीति विशेषे, विशेषाश्च व्याससमासादयः । आ- डोऽयं क्रियायोगे। ये तु मर्यादायामभिविधौ वा आङ्मयोगं मथशब्दस्य वर्ण्यते तन्न मां थिनोति । नहि शिण्यान् पुरो मन्यन्ते तेषामभिप्रायं न विद्मः । यतो मर्यादाया- व्यवस्थाप्य शास्त्रं क्रियते । श्रोतृवुद्धिस्थीकारे तु शास्रकरणं भविधौ चाङः प्रातिपदिकेन योगः स्यात् । यथा “आ- युक्तम् । न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति । अतःशब्दोऽधिकारप्रागवध्युपदर्शकः । अत ऊर्ध्व यदुप १ 'उत्सन्नरवमिव' इति पाठः। % अध्यायः १] चक्रदत्तव्याख्यासंवलिता। ३ समुद्रक्षितीशः" "आपाटलीपुत्रादृष्टो देव" इत्यादौ । इहापि । यथोक्तम् “ऐश्वर्यस्य समस्तस्य धर्मस्य यशसः श्रियः । ज्ञान- च तथा । क्रियायोगविरहे "उपसर्गाः क्रियायोग" इति नि-वैराग्ययोश्चय पण्णां भग इतना" ॥ भनेरपत्यमात्रेयः। यमात आइ उपसर्गत्वं न स्यात् । ततश्चानुपसर्गेणाडा व्यव- अनेन विशुद्धबंशत्वं दर्शितं भवति । धानात् वेरुपसर्गता न स्यात् । येनाव्यवहितः खजातीयव्य- थहितो या धातोरुपसर्गो भवति । व्याडोरप्युभयोरनुपस- प्यसूत्रं, प्रतिसंस्कर्तृसूत्रं, एकीयसूत्रम् । तत्र गुरुसूत्रं यथा- अनान्ये वर्णयन्ति । चतुर्विधं सूत्रं भवति-गुरुसूत्रं, शि- पात्वे तरसंवन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसन्नात् । | "नैतमुद्धिमता द्रष्टव्यमग्निवेश" इत्यादि । प्रतिसंस्कर्तृसूत्र तस्मात् क्रियायोगित्वमेवाडो न्याय्यम् । अथ, अतः, दीर्घ, यधा-“तमुवाच भगवानानेयः" इत्यादि । शिप्यसूनं जीवितीयं, अध्यायं, बि, आ, ख्यास्याम इत्यष्टपदत्यम् ॥ १॥ यथा-'नैतानि भगवन्पश्चकपायशतानि पूर्यन्ते” इत्यादि । इति ह माह भगवानानेयः ॥२॥ एकीयसूत्रं यथा-"कुमारस्य शिरः पूर्वमभिनिर्वतते इति कुमा- ननु खलु कथममिवेशः सकलपदार्थाशेपज्ञानव्याख्येयमा- रशिरा भरद्वाजः" इत्यादि । तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरो- चुर्वेदं व्याख्यास्यति । यतो न खूपजादीनामशेषविशेपः | रेच, शिष्यस्यामिवेशस्य व्याख्यानेऽनधिकारत्वात् । द्वितीय सूत्रं प्रत्यक्षज्ञेयः । सर्वपदार्थानां प्रत्यक्षाविषयत्वात् । अन्धयच्यति- प्रतिसंस्कर्तुः । इतिशब्देन च प्रकारवाचिना “दीर्घजीवितीयं रेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव । यत एकमेव मधु | व्याख्यास्याम” इति परामृदयते । तेनाह सेति भूतानद्यतन- सरूपेण जीवयति मारयति चोष्णं समवृतंच, कफप्रकृतहित- | परोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यायोपदेशस्य परोक्ष- नहितदातप्रकृतेः, आनूपे सात्म्यमसात्म्यं मरी, शीते सेव्य-त्वात् । अनेन न्यायेन च “तमुवाच भगवानात्रेयः” इत्या- मसेव्यं ग्रीष्मे, हितमबुद्ध वृद्ध बाहितं, अल्पं. गुणकर आया- दावपि लिविधिरुपपन्नो भवति । सुश्रुते च "यथोवाच भग- धकरमत्युपयुक्तं, आमतां गतमुदरे उपक्रमविरोथित्यादति- वान् धन्वन्तरिः" इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता विभ्रमकरम् । कोकमाचीयुक्तं च मापकं पर निकुचेन सहो- लिड्विधिरुपपादितः । अत्र नूमः। यत्तावदुक्तं शिष्यस्याग्निवेशस्य पयुक्त मरणाय अथवावलवर्णवीर्यतेजोऽपघाताय भवतीत्येव- व्याख्यानानधिकारादिदं गुरोः सूत्रम्, तन्न । नहि जात्या मादि तत्तद्युक्तं ततच्छतशः करोति । अतएव एकस्यैव म- गुरुत्वमस्ति । यतः स एवात्रेयः खगुरुमपेक्ष्य शिष्यः । धुनोरूपं यदानेन प्रकारेण दुरधिगम, तदान कैव कथा | अग्निवेशादीनपेक्ष्य गुरुः । एवमग्निवेशोऽपि प्रन्थकरणकाले निखिलपदार्थाशेपविशेषज्ञानस्य . । अजानंश्च व्याचक्षाणः खबुद्धिस्थीकृतात् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः । कथमुपादेयवचन इति कृत्वा गुरोराप्तात्मतिपनं प्रतिपाद- यत्पुनर्द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनयरोक्षे यिष्याम इति दर्शयन् तामिमां शहां निराचिकीर्षुर्गुरूक्तानु | लिड्विधिरुपपद्यते । तत्र विचार्य, किमिदं द्वितीयं सूत्रं पूर्व- वादरूपतां खग्रन्थस्य दर्शयन्नाह इति ह माह भगवा- वाक्यैकतापन्नं न वा । यद्येकवाक्यतापनं तदा सुश्रुते- नाय इति। तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयम्, अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः । हशब्दोऽवधा- तथाच व्याख्यास्याम इति क्रियैकवाक्यतापनं उवाचति पदं न रणे । यथा “न ह वै शरीरस्य प्रियाप्रिययोरपहातति" भिन्नकर्तृकं भवितुमर्हति । तथाच कुतो लिविधिः । अथ इति । अत्र न ह इति नैवेत्यर्थः । अत्र "स्साह" इतिशब्द- नेकतापनं तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसझतिः । किंच प्रयोगेण भूतमात्र एव लिडर्थे . "लट् स्मे” इति लट् न नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राअलिरधिगम्यो- यत्तु जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति । तत्फयं भूतानद्यतने परोक्षे।आत्रेयोपदेशस्याप्रिवेशं प्रत्यपरोक्षत्वात्। यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः । भा! याच” इत्यादी लिविधिः । अनेन न्यायेन चरकेऽपि प्रति- पूजितं ज्ञानं, तद्वान् । गथोक्तम् “उत्पत्तिं प्रलयं चैव भूता- संस्कर्तृसूत्रपक्षे लिड्डिधिर्नास्ति, तस्मान्सरकेऽग्निवेशः सुश्रुते नामागतिं गतिम् । वेत्ति विद्यामविद्यां च स याच्यो भगवा- सुश्रुत एव सूत्राणां प्रणेता कचित् किंचिदर्थ स्तोतुं निन्दितुं निति” । यदि वा भगशब्दः' समस्तैश्वर्यमाहात्म्यादिवचनः। वा आख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरु- तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति।प्र- १ काकमाची मधुना, पकै निकुचं मापेण, मकं निकुंचं मधुना | तिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव । लिविधिस्तु सोपयुक्तं मरणायेति योजना । यथाह वाग्भटः "मापसपक्षी- | भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः । रदध्याज्यैलाकुचं फलम् ॥ कणोषणाभ्यां मधुना काकमाची गुडेन अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात् । तत्र च हरि- वा ॥ चरके तु-न वास्तुशाकं न लियाचं पकं मधुपयोभ्यां सहो- वंशे धौम्योपाख्याने “मामुवाच" इति । तथा "अह वाच" पयोज्यम् ॥ उदाहरणोद्धृतमधुविवेचनप्रकरणे माघकविवेचनमसंगतं । इति च न स्यात् । यथा “स मामुवाचाम्बुचरः कूर्मों मानु- तथाच व्युत्पत्त्यापि न समीचीनं तथा मायकस्य काकमाच्या सहोप- पदेहधृक् । किमाश्चर्य मयि मुने धन्यश्चासि कथं विभो"। योगोपि शान्ने अदृष्टः तसादुपरिस्था टीका भ्रमप्रमादयुक्तेति भाति । '१'कामस्वाथ प्रयतस्य' इति पाठः। चरकसंहिता। [सूत्रस्थानम् तथा “खयंभुवचनात्सोऽहं वेदान्यै समुपस्थितः । उवाच “वर्षशतं खल्यायुपः प्रमाणमन्मिन्काले" । एतय कलिकालादौ चैनांश्चतुरः" इति । यदपीति. हस्माहेलत्र इतिशब्देन पूर्वसूत्रं परमायुःकालस्य यथायथा क्षयस्तथातश्रायुपः क्षयः । यदाह परामृश्यते । तन्न । येन दीपनीवितीयादिसूत्रमात्रस्य तद- “संवत्सरशते पूर्णे याति संवत्सरः क्षयम् । देहिनामायुपः काले र्थस्य वा गुरूतत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभि- | यत्र यन्मानमिप्यते" । एतदनुसारेण . पूर्वयुगेप्वायुःप्रकर्षः । धानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धा- यदाह भगवान्न्यासः “पुरुपाः सर्वसिद्धाश्च चतुर्वर्पशता- करणं प्रतिपादितं भवति । भवति तु भावयितुं । यथा पुरा युपः । पाते प्रेतादिकेऽप्येवं पादशो हसति क्रमात्" । कर्म- व्याख्यातं तस्मात्तदेव न्याय्यमिति । अग्निवेशस्य व्याख्यास्याम गानुरूपं चायुनियतं वा, अनियतं वा भवति । तत्र बलव- इति वहुवचनमेकस्मिन्नपि । अस्मदः प्रयोगात् बहुवचन प्रयो- | त्कारब्धं नियतं यथायमस्मिन्काले मियत एव परं अवल- गस्य साधुत्वात् । साधु हि वदन्ति वतारो "वयं करिष्यामः" वत्कर्मारब्धं त्वनियतं तद्यदा दृष्टं विपादि मारकं प्रत्ययमा- इति । भगवानानेय इत्यत्र तु एकवचननिर्देशकृतो भगवा- सादयति तदा संजातवलं मारयति, यदा न प्राप्नोति दृष्ट नित्यनेनैवात्रेयस्य गुरोगौरवस्य दर्शितत्वात् ॥२॥ मारकं कारणं तदा युगानुरूपायुःप्राप्ती युगप्रभावजर्जरीकृत- दीर्घजीवितमन्विच्छन्भरद्वाज उपागमत् । शरीरं मारयति । अत्र दृष्टान्तवाचार्येण दर्शितः “यथा हाक्षः . खगुणोपपन्नो वाह्यमानो यथाकालं खप्रमाणक्षयादेवावसानं इन्द्रमुग्रतपा वुवा शरण्यममरेश्वरम् ॥३॥ गच्छति । सएवाक्षोऽतिभाराधिष्ठितः" इत्यारभ्य "यावदन्तरा ननु यथाग्निवेशस्यायुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतो वान्वयव्यतिरेकाद्वा ज्ञानं न संभाव्यते । एवमात्रेयस्यापि व्यसनमापद्यते तथा अनियतायुपः अन्तरा प्राणा अपरान्निरुध्य- कथमायुर्वेदज्ञानं स्यात् । यन्मूलमनिवेशस्यायुर्वेदज्ञानं समी- न्ते" इलन्तेन । यदा त्वनियतायुपो रसायनमाचरन्ति तदा चीनमुच्यते इत्याशशवायुर्वेदस्याविष्ठतागमत्वं दर्शयन्नाह दीर्घ- | तत्प्रभावाद्युगप्रभावनियतायुलहनं भवति । यदाह “तानि जीवितमित्यादि । जीवितं शरीरेन्द्रियसत्वात्मसंयोगः । यावन्ति भक्षयेत् । जीवेदर्पसहस्राणि तावन्यगतयौवनः" तच्च दीर्घमिति दीर्घकालसंबन्धि । कालशब्दोऽप्यत्र लुप्तनिर्दिष्टो | इत्यादि । न तु बलवत्कर्मनियतस्यायुपो लखनमस्ति । द्रष्टव्यः। यत्तन्त्रशैली चैवमाचार्यस्य यत आदिमध्यान्तलो-| यदाह “कर्म किंचित्कचित्काले विपाकनियतं महत् । किंचितु पान्करोति । ये लुप्ता अपि गम्यन्त एव । यथा 'ग्राम्यानूपौद- कारण मरणे जीवित वा तथा व्याधौ व्याध्यपगमे वा कालनियतं प्रलयैः प्रतियुध्यते"। हन्त यद्येवं तदा सर्वत्र करसा' इत्यत्र मांसशब्दो लुप्तस्तथा दिग्धविद्ध इत्यत्र विप- शब्दो लुप्त इत्यादि । अन्विच्छन्निति अनुरूपं दीर्घमिच्छनिति तत्किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना । तथाहि भरद्वाज इति गोत्रनाम । उग्रतपा इति विशेषणेन भरद्वाजस्य नियतेनैव कर्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते । यत्तावदुच्यते नियतं कर्म तत्र तावदायुर्वेदव्यापारो नास्ति मानुपस्यापि इन्द्राभिगमनशक्तिः, तथा शरण्यत्वप्रतीतिश- क्तिचोपदय॑ते । अचिन्त्यो हि तपसां प्रभावो येनागस्यो यचावलवत्कर्मारब्धत्वेनानियतमायुरुच्यते तदपि न श्रद्धा- महोदधिमपि चुलुकनिपेयमकरोत् । नच वाच्यमुग्रतपरत्वे- धीनं येनादृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वा विवादा- ध्यासितेऽपि विषयेऽदृष्टमेव कारणं अवधारयामः दृष्टं त्वदृष्टाकृ- नैव किमित्ययमायुर्वेदमपि न बुध्यते । यतस्तपःप्रभावोऽपि टमेव तत्रभवति । नैवम् । एवं सति सर्वानुष्ठानस्योपरमप्रसन्नः। प्रतिनियतविषयत्वान्न सर्वत्र शक्तिमान् । शक्तिश्चास्य का- किंच केवलकर्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति। योनेया । तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणकार्यादर्शनात् न तत्तपस्तत्र समर्थमित्यवधारयामः । किंवा गुरुपूर्वक्रमेणैवायुर्वेद- मतम् । अथादृष्टकारणं दृष्टमिच्छन्ति हन्त तर्हि तेनैव अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं दृष्टं च कारणं कर्मचादिनोऽभि- ज्ञानं फलतीतीन्द्रमुपागमद्भरद्वाजः। न्यायेन दहनादीनामपि क्रिमिति शीतापहत्वस्फोटादिजन- अथ कथं ब्रह्मादिष्वायुर्वेदपूर्वगुरुपु विद्यमानेषु इन्द्रमेवा-न खीक्रियते । किंच केवलकर्मवादिनो दृष्ट कारणे यमुपागमत् । युक्तंच प्रधानगुरोरेव श्रवणं यतः शिष्यपरं- परासंचारिणी विद्याऽसम्यग्ग्रहणादिदोपात्पात्रपरंपरासंचा- व्याप्तिग्रहणाभावाददृष्टानुमानमेव न स्यात्तस्मादृष्टमदृष्टं च र्यमाणमधुवत्क्षीणापि संभाव्येत । अत: आह---बुद्धा कारणम् । तत्र क्वचिददृष्टं दृष्टेन बाध्यते क्वचिच्च दृष्टमदृष्टेनेति शरण्यममरेश्वरमिति यस्मादयमेवेन्द्रोऽल्पायुः स एक तेन यत्र पुरुषे वलवन्नियतमरणकारणभदृष्टं तत्र जीवित- भयत्रस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मा- मरणयोरकिंचित्करोऽयमायुर्वेदः । किंतु तत्रापि नियतमर- दयः । तेन तमेवोपागमत् । अमरेश्वर इत्यनेन च इन्द्रस्य णकालादर्वाग्दुःखजनकव्याधिप्रशमने व्याप्रियत एव यदि . रक्षणोपयुक्ततां दर्शयति । राजा हि प्रजारक्षणे प्रयत्नाति-व्याधिरपि तस्य नियतकर्मजन्यो न स्यात् । यत्तु कर्मानि- शयवान्भवति। - यतविपाकं भवति तत्प्रति सर्वथा प्रयोजनवदायुर्वेदोपादनम् । ननु दीर्घजीवितमन्विच्छन्नित्यत्र दीर्घस्याव्यवस्थितत्वेन यत्तु युगनियतमायुः, तन्नातिवलवता कर्मणा नियमितं येन कियत्कालं तद्दीर्घमभिप्रेतं । तत्र युगानुरूपं वर्षशतं यदुक्तं रसायनप्रयोगांत्तद्वाधनं दृष्टत्वादनुमन्यते न तु सुस्थहि अध्यायः १] चक्रदत्तव्याख्यासंवलिता। तातुरहितचिकित्साभ्याम् । अयंच वादः शास्त्रकारेण खय- तदस्यास्तीति शरीरी तन मरीरं स्वत एव शीर्यमाणं रोगसंव- भेव प्रपञ्चेन निर्लोचनीय इति नेह प्रतन्यते ॥३॥ न्धात्तु नितरां शीर्यत: निति ! केपा यिनभूता इत्याह-- ब्रह्मणा हि यथाप्रोक्तमायुर्वेद प्रजापतिः। तपोपवासाध्ययनेत्यादि । "संगपत्ता हि शरीरिणस्तपः जग्राह निखिलेनादावश्विनौ तु पुनस्ततः ॥ ४ ॥ प्रभृतीनि कतुं न पारयन्ति विन्नवत्त्यात् । तथा आयु- अश्विभ्यां भगवान् शकः प्रतिपेदे ह केवलम् । पश्च मारकत्वेन केचिद्गदा विरोधका भवन्ति । अत्र तपश्चा- ऋपिप्रोक्तो भरद्वाजस्तस्माच्छकमुपागमत् ॥५॥ न्द्रायणादि । उपवासः क्रोधादिपरित्यागः सत्याधुपादानं च । कथमिन्द्र एव शरण्यो न ब्रह्मादय इलाह-ब्रह्मणा ही- वचनं च "उपावृत्तस्य पापेभ्यः सहवासो गुणे हि यः । खादि । हि यस्मादर्थे, प्रजापतिर्दक्षनामा । प्रोक्तमिति उपवासः स पिज्ञेयो न शरीरस्य शोषणम्" । अध्ययन प्रकर्पणोकं प्रकर्षश्चानवशेपेणाभिधानम् । यथेलनेन तथा- वेदाध्ययनम् । ब्रह्मणे मोक्षाय चयं ब्रह्मचर्य उपस्थनिग्रहादि । शब्दस्य गियसंवन्धस्याकर्पणत्वात् यादृशं प्रोकं ताशमेव प्रतीप्सितकामो नियमः । आयुरुक्तम् । तपोपवास इति प्रयोगः जमाह । निखिलेनेसनवशेपेण । अश्विनौ तु ततः प्रजापते- नासि धेिरनित्यत्वेन तपःसकारस्थानिभूतयलो- जगृहतुः । अत्रापि यथाम्रोक्तं निखिलेन चेतिपदं तथैव यो- पस्य सिद्धत्वात् ज्ञेयः । यथा नोपधाया इति । भूतेषु प्राणिपु जनीयम्' एवमश्विभ्यां भगवान शक्रः प्रतिपेदे । हत्यत्रापि अनुक्रोशमित्यनुकम्पा । कस्मात् अनेकार्थत्वाद्धातूनां । पुरस्कृ- यथाप्रोक्तमिलादि योजनीयम् । हशब्दस्त्ववधारणे। तेन | लादत्य । एतेन प्रागिरोगहरणमेव प्रधानमायुर्वेदोपगमने प्रतिपेदे एव परं शक्रो नतु कस्मैचिदायुर्वेदं दत्तवान् मिति भावः । नरेविति वक्तव्ये यदयं भूतेप्विति.सामान्यशब्द महीणां फलम् । आयु:प्रकर्षस्तु अनुपलसिद्धस्तेषां महात्मना- इत्यर्थः । अनेन च ग्रन्येनान्यूनाधिकायुर्वेदागमोपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथा इन्द्रस्यापीति दर्शितम् । तेन करोति तेन न समानजीवप्रयुक्तेयमनुकम्पा । किंतु प्राणि- ब्रह्मणो वा आयुर्वेदः श्रूयते इन्द्राद्वेति न क्रिश्चिदर्थतो विशेषः। त्वमात्रप्रयुक्तेति समदर्शितामृपीणां दर्शयति । महान्तश्च ते इन्द्रेत्विदमधिकं यदयमसंझामितविद्यत्येन शिप्याची । यदुक्तं ऋपयश्चेति महर्षयः । अनेन चतुर्विधा अपि ऋपयः कपि- “यो हि गुरुभ्यः सम्यगादाय विद्यां न प्रयच्छत्यन्तेवातिभ्यः । काः पिपुत्राः देवर्षयः महर्पयश्च गृह्यन्ते । महानुगामि- स खल ऋणी गुरुजनस्य महदेनो विन्दति” इलतोऽकृतशिप्य- त्यापिकादीनामपि ग्रहणम् । पुण्यं पावनं कर्म येषां ते पुण्य- त्वेन शिष्यार्थित्वविशेषयोगाब्रह्मादिभ्यो विशेषेणेन्द्र एव भइति पदं कर्तव्यसमाध्यनुगुणतोपदर्शनार्थ । यतः शुभे कर्माणः । पशुकाभिस्तृतं पाच तेन पार्थमिव ततं पाई। शरण्य इति । ब्रह्मणस्तु परमगुरोर्षिदितसकलवेदस्य सर्वनाति- हि देशे समाधयः प्रसीदन्ति ॥ ६॥ ७ ॥ रोहितमतेरायुर्वेदज्ञानं स्वतःसिद्धमेवेति न गुर्वन्तरापेक्षा । एतच ब्रह्मादिगुरुपरम्परोपदर्शनमायुर्वेदस्याविभुतागमोपदर्श- अगिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः । नार्थ तथा महापुरुपसेवितत्वेनोपादेयत्योपदर्शनार्थ च । वचनं आत्रेयो गौतमः साहयः पुलस्त्यो नारदोऽसितः ८ रहे तत्र “यन्मन्येत महद्यशखिपुरुपसेवितम्" इत्यादि यावत् अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ । "उपादद्याच्छात्रः" इति । प्रपिरोक्त इति वक्ष्यमाण- पारिलिभिक्षुरानेयो भरद्वाजः कपिजलः ॥९॥. त्तान्तेन द्रपिप्रोक्तः । तस्मादिति यसादिन्द्र एव विशेषेण विश्वामित्राश्मरथ्यौ च भार्गवश्यवनोऽभिजित् । गार्यः शाण्डिल्यकौण्डिल्यौ वार्भिर्देवलगालबो १० सांकृत्यो वैजवापिश्च कुशिको बादरायणः । चिन्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् । तपोपवासाध्ययनब्रह्मचर्यव्रतायुपाम् ॥ ६ ॥ वडिशः शरलोमा च काप्यकात्यायनावुभौ ॥ ११ ॥ तदा भूतग्वनुक्रोशं पुरस्कृत्य महर्पयः । काङ्कायनः कैकशेयो धौम्यो मारीचिकाश्यपौ । समेताः पुण्यकर्माणः पार्थे हिमवतः शुभे ॥ ७ ॥ शर्कराक्षो हिरण्याक्षो लोकाक्षः पैगिरेव च ॥ १२ ॥ शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः। अथ कथमयमृपिप्रोक्त इलायुर्वेदस्य मललोकगमने हेतु- चैखानसा चालखिल्यास्तथा चान्ये महर्षयः ॥१३॥ माह-विघ्नभूता इत्यादि । विघ्नभूता इत्यन्तरायखरूपाः । ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च । रुजन्तीति रोगाः । प्रादुर्भूता इत्याविभूताः । अयंच रोगप्रा- तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥ १४ ॥ दुर्भावः कृतयुगान्ते बोद्धव्यः । वक्ष्यति हि "भ्रश्यति तु कृत- सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् । युगे” इत्यादिना रोगप्रादुर्भाव जनपदोध्वंसनीये । प्रादुर्भावश्च पूर्वसिद्धस्यैवाविर्भावः । तेन रोगसन्ताननित्यताप्यविरुद्धा भः कीर्तनं च अन्धादौ पापक्षयहेतुत्वेन, तथा आयुर्वेदस्यैव- के ते महर्षय इत्याह-असिरा इत्यादि । वढ्यीणामंत्र वतीत्यर्थोऽर्थे दशमहामूलीये वक्तव्यः । शीर्यत इति शरीरं विधमहापुरुपसेवितत्वेन सेव्यत्वोपदर्शनार्थ चेति । एषु च १ उपवासतपःपाठब्रह्मचर्यत्रतायुपाम्' इति पाठः। मध्ये केचिद्यायावराः, केचिच्छालीनाः, केचिदयोनिजीः एवं. कारण्यः॥४॥५॥ ६ चरकसंहिता। [ सूत्रस्थानम् प्रकाराश्च सर्वे मिलिता बोद्धव्याः । भिक्षुरियात्रेयविशेपणं । सोऽभिगम्य जयाशीर्भिरभिनन्ध सुरेश्वरं । वक्ष्यति हि "तनेति भिक्षुरानेय” इति । वैखानसा | प्रोवाच भगवान्धीमान कंपीणां वाक्यमुत्तमम् ॥२०॥ इति कर्मविशेषप्रयुक्ता संज्ञा । वालखिल्यास्तु खल्पप्रमाणाः व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः । केचिदृपयः । निधय इच निधयोऽक्षयस्थानत्वेन । दमो दान्तत्वम् । इमामित्यप्रे वक्ष्यमाणां ॥८-१४ ॥ तहि मे शमोपायं यथावदमरप्रभो ॥ २१ ॥ तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः । धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् । पदैरल्पैर्मति बुवा विपुलां परमर्पये ॥ २२ ॥ रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ॥१५॥ प्रादुर्भूतो मनुष्याणामन्तरायो महानयं । अथैतेषु मध्ये भरद्वाजः कयमिन्द्रमुपागत इलाह---- क इलादि । शचीपतिमित्यनेन शचीसंभोगव्यासत्तामप्यह- कः स्यात्तेपां शमोपाय इत्युक्त्वा ध्यानमास्थिताः१६ मुपासितुं क्षम इति भरद्वाजो दर्शयति । अर्थ प्रयोजने । अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुपा । नियुज्येयं व्यापार्येयं । अत्र ग्रहते, अत्रेतिशब्दो यस्मादर्थे । स वक्ष्यति शमोपायं यथावद्मरप्रभुः॥ १७ ॥ यथा “सुभिक्षमित्यागतः"-यत्सात् सुभिक्षं तन्मादागतः धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः। अर्थः इत्यर्थः । नियोजित इति चौरादिको णिच् न हेतो। सुवर्णादिः । काम्यत इति कामो बनितापरिप्बजादिः । मोक्षः अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषणार्थित्वान संसारविमोक्षः । आरोग्यं रोगाभावाद्धातुसाम्यं । मूलं कारणं प्रेरणमिति दर्शितं भवति । प्रोवाचेति सम्यगुवाच । न तु उत्तममिति प्रधानं । तेनारोग्यं चतुर्वर्ग प्रधानं कारणं । रोग-प्रशब्दः प्रपंचार्थः पदैरल्परित्युक्तत्वात् । कन्मात्पदैरल्पैरुवा- गृहीतस्य वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्तं, तस्यापहर्तार | चेलाह मतिं बुद्धा विपुलामिति, यस्मादिपुलमति भरद्वाज इति आरोग्यस्थापहर्तारः । इदमेव च रोगाणामारोग्यापहरणं प्रतिपन्नवान् तत्मात्पदैरल्पैरुवाचेति भावः मतिश्च बहुयियच- यदनर्थत्वलाभः । न पुनरुत्पन्नो रोगः पश्चादारोग्यसपहरति | त्वेन उपचाराद्विपुलेत्युच्यते सा च मतिः शुश्रूपाश्रवर्णग्रह- भावाभावयोः परस्पराभावात्मकत्वात् । श्रेयसः जीवितस्य णधारणोहापोहतत्त्वाभिनिवेशयतीह विपुला बोद्धव्या । अत्र चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चाथै दशमहामूलीये च इन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमग्रत एव बुवा आयुर्वेद वक्ष्यमाणं, तस्य जीवितस्यापहर्तार इति योजयति । अश्रेयः उपदिष्टः । तेन भरद्वाजस्य इन्द्रपृच्छादि इह न दर्शितं । जीवितमाहितत्वेन दुःखहेतुतया चानुपादेयमिति कृत्वा तद- किंवा भूतमपि इन्द्रपृच्छादि अन्धविस्तरभयादिह न पहरणमिह नोक्तं । अत्र सुख हितजीवितोपघातो धर्मोपघाते- दर्शितम् ॥ १८-२२ ॥ नैव लब्धः । तेन वयं पश्यामः-श्रेय शब्देन सामान्येना- हेतुलिझोपधज्ञानं स्वस्थातुरपरायणम् । भ्युदयवाचिना धर्मादयोऽभिधीयन्ते । जीवितशब्देन च जीवितं । यत्तो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपायुपादेया त्रिसूत्रं शाश्चतं पुण्यं बुबुधे यं पितामहः ॥ २३ ॥ वचनं हि "आचक्रिमेव च ब्रह्मण इयमात्माशीरायुष्माणभू- यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदतमाह-हेतुलिझौ- थासम्” इति । यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, पधज्ञानमिति । हेत्वादीनि ज्ञायन्ते अनेनेति हेतुलिझौष-. तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात्प्रियमपि धज्ञानं । यावच आयुर्वेदवाच्यं तावद्धत्वाद्यन्तर्भूतमित्यर्थः । - जीवितं त्यक्तुमिच्छति न खरूपेण । अन्तराय इति धर्मा- हेतुग्रहणेन सनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं । लिङ्गग्रहणेन च दिसाधने बोद्धव्यः । अयमिति रोगप्रादुर्भावरूपः । तेपामिति | व्याधेरारोग्यस्य च कृत्सं लिशमुच्यते तेन व्याध्यारोग्ये रोगाणां । शरणमिति रक्षितारम् । शक्तत्वाच्छक उच्यते । अपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तलिजमेव ध्यानं समाधिविशेषस्तदुपलब्धिसाधनत्वाचक्षुरिव ध्यान- वक्ष्यति "विपमारम्भमूलानां ज्वर एको हि लक्षणं । विपमा. चक्षुः । तेन “स वक्ष्यति शमोपायं यथावदमरप्रभुः" । इति | रम्भमूलाद्यैवर एको निगद्यते” इत्यादि । औषधग्रहणेन च सर्वपथ्यावरोधः । शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति । व ध्यानचक्षुया ददृशुरिति योजना ॥१५-१७ ॥ सुस्थातुरयोः परमुत्कृष्टंमयनं मार्ग इति सुस्थातुरपरायणम् । कः सहस्राक्षभवनं गच्छेत्प्रष्टुं शचीपतिम् । | किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायु अहमर्थे नियुज्येयमति प्रथमं वचः । भरद्वाजोऽब्रवीत्तस्मादपिभिः स नियोजितः ॥१८॥ १ विनयेनाभिगम्यतं द्रष्टुकामो महायशाः। दृष्ट्वैव च मुनि प्राह स शक्रसवनं गत्वा सुरर्षिगणमध्यगम् ।। भगवान्पाकशासनः । स्वागतं चेतिधर्मश मुनिस्तस्माद्यथेप्सितं । ददर्श वलहन्तारं दीप्यमानमिवानलं ॥ १९ ॥ अन्चितश्च यथान्यायमुपविष्टः समागतः । भत्त्योपाये विकाराणां पप्रच्छ हरिवाहनन् । ब्रूहि नः प्रशमोपाय तेपाममरसत्तम । १ सेवितम्' इति पाठः। श्रुत्वेतिवचनं तस्य सर्वभूतहितावहम् । तसै प्रोवाच' इत्यपरः पाठः । अध्यायः १] चक्रदत्तव्याख्यासंबलिता। पार- दादुतानन्यः इत्यत आह त्रिसूत्रमिलादि।—पितामहोऽपि समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । यं त्रिसूत्रं युयुधे तमिन्द्रः प्रोवाच । श्रोणि हेत्वादीनि सूत्र्य- | लेभिरे परमं शर्म जीवितं चाप्यनश्वरम् ॥ २८ ॥ न्ते यन्मिन् येन वा तमिसूत्रं । तत्र सूचनात् सीवनात् दीर्घमायुश्चिकीर्पन्त इति प्राणिनामात्मनश्च । ज्ञानार्थ सूत्रणागार्थसन्ततः सूत्रं । एतेन तं यथा ब्रह्मा त्रिसूत्रं युयुधे | ज्ञानरूपं वा चक्षुः ज्ञानचक्षुः तेन ज्ञानचक्षुपा । आयुर्वेदेन कि तथैव तं हेतुलिहापधज्ञानमिन्द्रः प्रोषाचेत्सवितृतमागर्म दर्श- ददृशुरियाह-सामान्यंचेलादि । तेपां चोत्तरत्र लक्षणं यति । बुबुध इति न कृतवान् । अतएवोकं शाश्वतं निलं पणां पदार्थानां विश्वरूपाणां भविष्यति । तेनैतत्तत्रय व्याक- इत्यर्थः । तत्र नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥२३॥रणीयं । तदिति सामान्यादि । तन्त्रोक्तं विधिमिलपथ्यपरि- सोऽनन्तपारं निस्कन्ध्रमायुर्वेदं महामतिः । हारपथ्योपादानरूपं । शर्म सुखं । परमिति दुःखानाकान्तं । यथावदचिरात्लर्व बुबुधे तन्मना मुनिः ॥ २४ ॥ अनश्वरमिल्यगत्वरम् ॥ २६-२८॥ नायुरमितं लेभे भरवाजः सुखान्वितः । अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । ऋषिभ्योऽनधिकं तच्च शशंसानवशेपयन् ॥ २५॥ शिष्येभ्यो दत्तवान्पड्भ्यः सर्वभूतानुकंपया ॥ २९ ॥ अथोद्दिष्टमार्युवेदं कथं गृहीतवान् भरद्वाज इत्याह- अग्निवेशश्व भेलश्च जतूकर्णः पराशरः। सोऽनन्तेत्यादि । अविद्यमानावन्तपारी यस्यासावनन्तपारः। | हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥ ३० ॥ अत्र पारशब्देन गोवलीवर्दन्यायेनादिरुच्यते । अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरना- शब्दो घुभयोरपि नदीकूलयोर्विवक्षावशाद्वर्तते । किंवा मोऽग्निवेशादिगुरुतां दर्शयति । अत्र केचिद्भरद्वाजात्रेययो- अनन्तो मोक्षः । पारमुत्कृष्ट फलं यस्यायुर्वेदस्यासावनन्त- रक्यं मन्यन्ते । तन्न । भरद्वाजसंज्ञया आत्रेयस्य क्वचिदपि पारः । वक्ष्यति हि "चिकित्सा तु नैष्टिकी या विनोपधाम्" तन्त्रप्रदेशेऽकीर्तनात् । हारीते चात्रेयादिगुरुतया भरद्वाज इति । अत्र नैष्ठिकी मोक्षसाधनहेतुः । यो हेत्वादयः उक्तः। "शकादहमधीतवान्"। इत्यादिना “मत्तः पुनरसं- स्कन्धल्पा यस्य स त्रिस्कन्धः । स्कन्धच स्थूला ख्येयाः त्रिसूत्रं त्रिप्रयोजनम् । अत्रात्रेयादिपर्यन्ता विदुः चअवः प्रविभागो वा तनयायुर्वेदग्रहणे मनो यस्य स सप्त महर्पयः । आत्रेयाद्धारीतपिः” इत्यन्तेन । वाग्भटेन तन्मनाः । मननात् ज्ञानप्रकर्पशालित्वान्मुनिः । एतेन तु यदुक्तं "नमा स्मृत्वायुपो वेदं प्रजापतिमजिग्रहत् । सो- यस्मादयं महामतिः तन्मनाथ भुनिश्च तेनानन्तपारमपि ऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुनादिकान् मुनीन्" । इत्यनेना- आयुर्वेद हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदायुर्वेद-प्रेयस्य इन्द्रशिष्यत्वं, तदायुर्वेदसमुत्थानीयरसायनपादे आ- मचिरादेव प्रतिपन्नवानित्यर्थः । अचिरादिलचिरेण । अत्र दिशब्देन वक्ष्यमाणेन्द्रशिप्यतायोगात्समर्थनीयम् । तत्र च यथा ब्रह्मा त्रिसूत्रं युयुधे । यथा चेन्द्रो हेतुलिझौपथशानं हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्तव्यम् । मैत्रीपरो प्रोवाच तथप भरद्वाजोऽपि त्रिस्कन्धं युयुधे । इत्यनेनायु- मंत्रीप्रधानः । मैत्री च सर्वप्राणिप्वात्मनीव बुद्धिः॥२९॥३०॥ वैदस्याविष्ठतागमत्वं उपदर्यते । तेन त्रिसूत्रनिस्कन्धयोर्न पुनरुक्तिः । तेनेति इन्द्राद्गृहीतेनायुर्वेदेन । अमितमात बुद्धेर्विशेपस्तवासीटुपदेशान्तरं मुनेः । अमितमिवामितमतिदीर्घत्वात् तन्नस्य कर्ता प्रथममग्निवेशो यतोऽभवत् ॥३१॥ आयुःशब्दवायुःकारणे रसायनशाने बोद्धव्यः । येनोत्तरकालं हि रसायनोपयोगा- अथ भेलादयश्चः खं खं तन्त्रं कृतानि च । दयं भरद्वाजोऽमितमायुरवाप्स्यति । न ऋषिभ्य आयुर्वेदक- श्राचयामासुरात्रेयं सर्पिसद्धं सुमेधसः ॥ ३२ ॥ थनात्पूर्व आयुर्वेदमधीत्यानंतरमेवायं तमृपिभ्यो दत्तवान् श्रुत्वा सूत्रणमर्थानामृपयः पुण्यकर्मणाम् । न पूर्व रसायनमाचरति स । किंवा सर्वप्राण्युपकारार्था- यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे ॥ ३३ ॥ धीतायुर्वेदजनितधर्मवशात्तत्कालमेवामितभायुरालेभे भरद्वाज | सर्व एवास्तुवस्तांश्च सर्वभूतहितैषिणः । इति वोव्यम् । तश्चेति श्रुतं । यदा तमिति पाठः, तदा | साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समं ॥ ३४ ॥ तमायुर्वेदं । अनवशेषयनिति कात्स्न्येनेत्यर्थः ॥२४॥२५॥ तं पुण्यं शुश्वुवुः शब्दं दिवि देवर्षयः स्थिताः । ऋषयश्च भरद्वाजाजगृहुस्तं प्रजाहितम् । सामराः परमीणां श्रुत्वा मुमुदिरे परम् ॥ ३५॥ दीर्घमायुश्चिकीर्पन्तो वेदं वर्धनमायुषः ॥ २६ ॥ अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववादयत् । महर्पयस्ते ददृशुर्यथावज्ज्ञानचक्षुपा । नभसि स्निग्धगम्भीरो हर्पाद्भूतैरुदीरितः ॥ ३६॥ सामान्यं च विशेपंच गुणान् द्रव्याणि कर्म च॥२७॥ शिवो वायुर्ववौ सर्वा. भाभिरुन्मीलिता दिशः। निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ॥ ३७ ॥ १ 'तन्महामुनिः, २ शब्दाक्षरपदन्यासच्छंदोवृत्तरसक्रमः । श्रुत्वा सहस्रवणामारोग्याथै विनिश्चयम् ॥ तेनायुरमितं' इत्यधिकः पाठः।। १ 'सर्वभूतेपु' इति पाठान्तरं। - 1 चरकसंहिता । [सूत्रस्थानम् अथाग्निवेशप्रमुखान्विविशुर्ज्ञानदेवताः । गदृष्ट्यन्त्रितो योगः संयोगः । इन्द्रियाण्यपि यद्यपि शरीरग्रह- बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा द्या णेनैव लभ्यन्ते तथापि प्राधान्यात्तानि पुनः पृथगुक्तानि । अयंच तानि चानुमतान्येषां तन्त्राणि परमर्पिभिः । संयोगः संयोगिनः शरीरस्य क्षणिकत्वेन यद्यपि क्षणिकस्तथापि भवाय भूतसङ्घानां प्रतिष्टां भुवि लेभिरे ॥ ३९ ॥ सन्तानव्यवस्थितोऽयमेकतयोच्यते । तस्यायुपः पर्यायानाह बुद्धेर्विशेप उत्कर्षः । यत इति बुद्धेविशेषात् । खं खं धारीत्यादि । -धारयतीति शरीरं पतितां गन्तुं न ददातीति तन्त्रमिति खखनामाकितं भेलतन्त्र, जतूकर्णतन्त्रमित्यादिकं । धारि । जीवयति प्राणान् धारयतीति जीवितं । निलं शारीरस्य कृतानि चेयत्र तत्राणीति शेपः । पुण्यमायुर्वेदतन्त्रकरणल- क्षणिकत्वेन गच्छतीति नित्यगः । अनुवधात्यायुरपरापरवरीरा- क्षणं कर्म येपामग्निवेशादीनां ते पुण्यकर्माणः तेषां पुण्यक- दिसंयोगरूपतया इत्यनुवन्धः । पर्यायैरायुरुच्यत इति एकार्था- मणां । सर्वभूतहितैपिण इति अभिवेशादिविशेपणं किंवा भिधायिभिः शब्दैरुच्यते । यद्यपि च नित्यगानुवन्धशब्दाभ्यां ऋषिसङ्घविशेषणं । साधुशब्दोऽजहदिशतया नपुंसकलिङ्ग न क्वचिदप्यायुरभिधीयते तथापि नित्यगत्वानुवन्धत्वधर्म- एव । यथा वेदाः प्रमाणमिति । केचित्तु साध्विति विशेषणस्य | ख्यापनार्थमेवैव तत्संज्ञाद्वयं वोद्धव्यम् । धारिसंज्ञा त्वर्थे दशा- नपुंसकलिङ्गतानुरोधाद्विशेष्यस्य अनुक्रोशमित्लपि नपुंसक- महामूलीये भविष्यति । ननु "उत्तरन चैतन्यानुवृत्तिरायुः लिङ्ग पठन्ति । अहो इति साध्विति प्रशंसायां । निग्ध इति । इत्यायुर्लक्षणं करिष्यति । इह तु शरीरेन्द्रियसत्वात्मसंयोग अनुत्कटत्वेनाहादिकत्वेन च । "शिवो वायुर्वचावि"लनेन | इति किमर्थमुक्तम् । नूमः-शरीरेन्द्रियसत्वात्मसंयोगजन्या शुभलक्षणेन प्रकृततन्त्रकरणस्य देवैरप्यर्थतोऽनुमतत्वमुपद- चैतन्यानुवृत्तियथोक्तसंयोगाव्यभिचारित्वेन व्यतात्वेन चार्थे श्यते । ज्ञानदेवता इति झानाभिमानिन्यो देवताः । तेन | दशमहामूलीये लक्षणत्वेनोक्ता । शरीरादिसंयोगरूपमेवत्वायुः प्रन्थकरणात्पूर्वमेवाग्निवेशादीनां बुद्ध्यादयो व्यवस्थिताः। परमार्थत एवं भूतसंयोगाभावे मरणमायुरुपरमरूपं भवति । तन्त्रकरणोत्तरकालं तु आदरेण बुद्ध्यादिदेवतानुप्रवेश इति । मृतशरीरे तु चेतसोऽभावादायूरूपसंयोगाभावः ॥ ४१ ॥ सिद्धिः साध्यसाधनज्ञानं । कीर्तिः कीर्तनं वक्तुं ज्ञानमित्यर्थः। नतु तस्यायुपः पुण्यतमो वेदो वेदविदां मतः । कीर्तिर्यशोरूपा तस्या अज्ञानरूपत्वात् । ज्ञानदेवाश्च इहोच्यन्ते। वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितः॥ १२ ॥ भवाय स्थितये रोगानुपहतजीवितायेति यावत् । प्रतिष्ठा ज तस्येत्यादि । वेदयतीति वेदः । वेदविदां मत इति नोपादेयतयावस्थानम् ॥ ३१-३९ ॥ वेदविद्भिः पूजितः । अथ करसादायुर्वेदलक्षणो वेदः पुण्यतमो हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । वेदविदां च पूजित इलाह-वक्ष्यत इत्यादि । यदिति यस्मा- सानं च तच्च यत्रोक्तमायुर्वंदः स उच्यते ॥ ४०॥ देवमुक्त भवति । यदन्ये अहरवेदादयः प्रायः परलोकहितमे- संप्रत्यायुर्वेदव्युत्पत्तिं कुर्वनायुर्वेदाभिधेयं दर्शयति-- वार्थ पदन्ति तेन पुण्याः । पुण्यतमश्चायं आयुर्वेदो यद हिताहितमित्यादि । हितं चाहितं । तथा सुखप्रयुक्तत्वात् | यस्मान्मनुष्याणामुभयोरपि लोकयोर्यद्धितमायुरारोग्यसाधनं सुखं; दुःखप्रयुक्तत्वाहुखं, एतच चतुःप्रकारमप्यायुरर्थे दशम- धर्मसाधनं च तद्वक्ष्यते तेनातिशयेन पुण्यतमस्तथा वेदविदां हामूलीये "तत्र शारीरभानसाभ्याम्" इत्यादिना ग्रन्थेन "अ-च पूजित इति । केचिद्वक्ष्यते य इति पठन्ति, तत्रापि हितमतो विपर्ययेण" इत्यन्तेन वक्ष्यति । तस्य हिताहितमि- हेतुगर्भमिति व्याख्येयं । जीवितप्रदातृत्वादायुर्वेदस्य पुण्य- त्यायुपः पथ्यापथ्यं । मानं चेत्यायुप एव प्रमाणं मासिक- | तमत्वं योद्धव्यं । यतश्चतुर्वर्गसाधनीभूतजीवितप्रदमेव सर्वो- द्विमासिकत्वेन विकृतिलक्षणैरिन्द्रियस्थाने तथा प्रकृतिलक्षणे- त्तमं भवति । उच्यते च "न हि जीवितदानाद्धि दानसन्य- रिदमायुष्मतां कुमाराणां लक्षणं भवतीत्यादिना वक्तव्यम् । | द्विशिष्यते" ॥ ४२ ॥ तश्चेत्यायुः स्वरूपेण "शरीरेन्द्रियसत्वात्मसंयोग” इत्यादिना | सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम् । वक्ष्यमाणं । तेन हिताहितमित्यादिना आयुर्वेदयतीत्या- ह्रासहेतुर्विशेपश्च प्रवृत्तिरुभयस्य तु ॥४३॥ युर्वेद' इत्युक्तं स्यात् । विदधातुश्चेह ज्ञानार्थ एवाभिप्रेतः । यद संप्रत्यायुर्वेदाभिधेयतया सूत्रिते सामान्यादौ सामान्यस्य श्यति अर्थे दशमहामूलीये “तथायुर्वेदयतीलायुर्वेद" इति । प्रथमसूत्रितत्वात्तथा सामान्यज्ञानमूलत्वाचायुर्वेदप्रतिपाद्यस्य लाभादयस्त्वा विदेरिह नोक्ताः । तेषां साक्षादायूर्वेदाजन्य- हेत्वादेः सामान्यमेवाने निर्दिशति-सर्वदेत्यादि । सर्वदा. त्वादिति भावः ॥ ४० ॥ सर्वस्मिन् काले नित्यगे चावस्थिके च । सर्वभावानामित्यत्र शरीरेन्द्रियसत्वात्मसंयोगो धारि जीवितम् । सर्वशब्दः कृत्सवाची । भवन्ति सत्त्वमनुभवन्ति इति भावा नित्यगश्चानुवन्धश्च पर्यायैरायुरुच्यते ॥४१॥ गुणद्रव्यकर्माणीत्यर्थः । नतु भवन्त्युत्पद्यन्त इति भावाः । तथा आयुर्वेदपदे पूर्वपदवाच्यमायुराह शरीरेत्यादि । शरीरं सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवद्यणु- पंचमहाभूतविकारात्मकमात्मनो भोगायतनं । इन्द्रियाणि - कादिवृद्ध कार्यमसंगृहीतं स्यात् । सामान्य च "सामान्यमे- क्षुरादीनि । सत्वं मनः आत्मा ज्ञानप्रतिसन्धातैव एपां सम्य- कत्वकरम्" इत्यादिना वक्ष्यमाणलक्षणं । बुद्धिराधिक्यं तअध्यायः १] चक्रदत्तव्याख्यासंघलिता। कारणं वृद्धिकारणम् । एतत्र सामान्य सामान्यवतो मांसद- समानः सर्वेषां विपरीतविपर्ययः" । इति । तथा "विप- व्यादेवृद्धिकारणस्य लक्षणत्वेन वृद्धिकारणमित्युक्तं । यतो न रीतगुणदेशमात्राकालोपपादितः” इत्यादि । तथा "विपरी- सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति । तथाहि तगुणैव्यैर्मारुतः संप्रशाम्यति" इत्यादि । तथा जतू- सति सामान्य मांसत्वरूपं यथा वर्धके भोज्यरूपे मांसेऽस्ति कर्णेऽम्युक्तं "समानैः सर्वभावानां धृद्धिहानिर्विपर्ययात्" नया शरीरधानुरूपे वर्धनीयेऽप्यस्ति । ततश्च निलं मांसत्व- इति । अविरुद्धबिशेपस्तु यद्यपि हासे वृद्धौ वाप्यकारणं यथा संबन्धादमांसादानामपि मांसेन वर्धितव्यं । तलाइद्धि- पृथिच्या अनुप्णशीतस्पर्टी वातस्य शैलं , वर्धयति नापि कारणलक्षणत्वेन सामान्यं वृद्धिकारणमित्युक्तम् । अतएव हासयति, तथाप्यग्निक्षीयमाणानां धातूनां असमानलेनाजन- वैशेपिकऽप्युक्तं "प्रयाणामकार्यत्वमकारणत्वं चेति" । अत्र कत्याद्रासकारणमिव भवति । यतोऽसमानद्रव्योपयोगे सति ब्रमाणामिति सामान्चविशेपसमायायानाम् । ये तु समा- | हासो विनश्वराणां भावानां आपूरकहेत्वभावादुपलभ्यत एव नमेव सामान्यमिति कृत्वा द्रव्याव सामान्यशब्देनाभिद- यथा वहतो जलस्य पूर्वदेशसेतुनोत्तरदेशजलस्य हासः । एवं धति तेषां च मते "सामान्यं च विशेषं च” इत्यादिग्रन्यो- भूतं चाविरुद्धयिशेपोपयोगेऽपि ह्रासं पश्यताऽऽचार्येण सामा- फस्य सामान्यस्य न किंचिदनेनोक्तं स्यादिलसंवन्धार्थत्वं प्रक-न्येनैव इहोतं "हासहेतुविशेषः" इति । चशब्दः सर्वभावा- रणस्य स्यात् । एतच वृद्धिकारणत्वं सामान्यलक्षणं न भवति । नामिति समुचिनोति । किंतर्वायुर्वेदोपयोगिना धर्मेण निर्देशः । लक्षणंतु “सामा-. अथ किम् असंवन्धावपि सामान्यविशेषौ वृद्धिहासका- न्यमेकत्यकरम्" इति करिप्यति । एवं द्रव्यादापि चोद्देशा- रणं । नेत्याह-प्रवृत्तिभयस्य विति । कारणमिति शेपः । नन्तरं निर्देशं करिष्यति "खादीन्यात्मा" इत्यादिना । ततो उभयस्य सामान्यस्य विशेपस्य च । प्रवृत्तिः प्रवर्तनं शरीरे- लक्षणं “यत्राश्रिताः कर्मगुणा" इत्यादिना करिष्यति । णाभिसंवन्ध इति यावत् । एवंभूता प्रवृत्तिः धातुसामा- सामान्यस्य च वृद्धिकारणत्वं यसति विरोधिकारणे योद्धव्यम्। न्यविशेषयोतिहारो कारणमित्यर्थः । तुशब्दोवधारणे । तेन तेनामलकादिगतानामम्लत्वादीनां पित्तगताद्यम्लत्वावर्धकत्य-नासंबद्धी सामान्यविशेपो स्वकार्य कुरुत इति दर्शयति । किंवा मामलकगतशिशिरत्वनभावविरोधित्वादुपपन्नम् । एवमन्यत्रापि प्रवृत्तिरचित्ता धातुप्रवृत्तिानुसाम्यमिति यावत् । सा उभयस्य त्रिदोपहरद्रव्ये योद्धव्यम् । इह च सामान्यस्य वृद्धिकारणत्व- सामान्यस्य विशेषस्य च कार्येति शेषः । तेन केवलसमानो- मित्युच्यते, नतु सामान्यमेव वृद्धिकारणमित्युच्यते, तेनासमा- पयोगाद्धातुवृद्ध्या धातुचेपम्यं केवलपिशिष्टोपयोगाच धातुक्ष- नादपि घृतान्मेधाया याच बहेश्च वृद्धिः प्रभावादेवोपपन्ना, याद्वा धातुवैपम्यं युगपत्समानविशिष्टद्रव्योपयोगात्प्रवृत्ति- यदुक्तं "घृतमग्निमेधे करोति" । तथा चिन्तया घातवृद्धि- धातुसाम्यरूपा भवतीत्युक्तं भवति । तुशब्दः पूर्वपक्षादेकद्र, तथा सङ्कल्पादृप्यपादयुगलेपाच शुक्रवृद्धिरित्यादि प्रभावा- व्योपयोगलक्षणरूपाण्यावर्तयति ॥ ४३ ॥ दुपपन्नम् । सामान्य चेह वृद्धिकारणमित्युच्यमाने समान- | सामान्यमेकत्वकरं विशेपस्तु पृथक्त्वकृत् । स्येति गम्यते । न हि शोणितं प्रति मांसत्वं सामान्यं, किंतु तुल्यार्थता हि सामान्य विशेषस्तु विपर्ययः॥४४॥ च्यावृत्तबुद्धिजनकत्वाद्विशेष एव । अथ किंलक्षण तत्सामान्य किलक्षणो या स विशेप इत्याह अथ वैशेषिकोक्तानामन्यविशेषाणामिह शास्ने चिकित्सा-|-सामान्यमित्यादि । एकत्वकरमेकत्वबुद्धिकरं । सामान्यं- यामनुपयुक्तात्यात्तद्विशेषधर्मव्यावर्तकत्वायोगात्सामान्यविशेपा- | यदनेकासु भिन्न देशकालासु गवादिव्यक्तिषु "अयं गौरयं गौः" नेव हासकारणत्वेनाह-हासहेतुरित्यादि । अत्रापि सर्वदा इत्यादिप्रकारा एकाकारा बुद्धिस्तत्सामान्यम् । न हि भिन्नासु सर्वभावानामिति योजनीयम् । हासोऽपचयः । विशि- व्यक्ति अभिन्नं सामान्यमेकरूपं विनाऽभ्रान्ता एकाकारा प्यते व्यावर्तते इति विशेषः । सामान्यमेव गवेधुकत्वं बुद्धिर्भवतीति भावः । यथापिच "अयं पाचकोऽयं पाचकः" मांसादीन् प्रति विशेषः । गवेधुको हि गवेधुकत्वेन गवेधुक- इति तथा "अयं शुक्लोऽयं शुक्लः” इतिप्रभृतिषु कियागुणा- ध्यक्त्यन्तरापेक्षया समानः । मांसापेक्षया व्यावृत्तत्वाद्विशेषः । दिसामान्यादेकरूपा बुद्धिस्तत्रापि सामान्यमेकक्रियागुणादिग- न हि मांसे गवेधुकत्वमस्ति। एवं मांसलं मांसान्तरापेक्षयानु- तमेकरूपाध्यवसाये हेतुः । न ह्येकस्मिन् पाचके या क्रिया सा गतनात्सामान्यं शोगिताद्यपेक्षया तु मांसानां व्यावृत्तत्वाद्वि- पाचकान्तरेऽपि किंतर्हि तज्जातीया । अतः क्रियासामान्य शेप एव । अत्रापि ह्रासहेतुकत्वं हासहेतुद्रव्यादिलक्षणत्वेन | तन्नाप्येकत्वाध्यवसाये कारणम् । सामान्यवज्ज्ञेयम् । तथा हासहेतुत्वमप्यसति विरोधके सामा विशेषलक्षणं पृथक्त्वकृतिति व्यावृत्तबुद्धिकृत, तेन यद् न्योक्तन्यायेन ज्ञेयं । तेन मन्दकनिकुचादीनां वातादिविरुद्धाना-गोव्यक्त्यन्तरापेक्षया एकवुद्धिकर्तृतया गोत्वं सामान्ये । मपि न्निग्धखादीनां वाताद्यशमकत्वं द्रव्यस्यापथ्यलंप्रभावादेव तदेव गोत्वं अश्वाद्यपेक्षया व्यावृत्तबुद्धिकर्तृत्वादश्वादीन् ज्ञेयम् । विशेपश्चह विरुद्धसविशेपोऽभिप्रेतः। तेनोत्तरत्र विरुद्ध- प्रति विशेप इत्युक्तं भवति । तेन मांसत्वं मांस प्रति मांसा- विशेपमेव ह्रासहेतुतया तत्र तत्रोपदेष्यति । यथा-"वृद्धिः न्तरापेक्षया समानलात् वृद्धिकारणं भवति । तदेव तु मांसचरकसंहिता। [सूत्रस्थानम् भवति । त्वं वातं प्रति विशेषरूपतया हासहेतुर्भवति । शोणितादीन् न्यगुणानामाहारविकाराणामुपयोगः” इत्यादिना गुणसामान्य- प्रति खविरोधविशेषत्वेन न तथा हासकारणम् । गुणसामा- मुक्तम् । नैवं कर्मसामान्यमुक्तम् । वचनं हि “कर्मापि यद्यस्य न्यात्तु वर्धकमपि मांसं शोणितादीनां भवति । धातोईद्धिकरं तत्तदा सेव्यम्" इति । न तत्र सामान्योपग्रहः कथमनेकामु व्यक्तियु सामान्यमेकवुद्धिमव्यभिचारिणी | कृतः । अन्न ब्रूमः कर्मणां प्रायः प्रभावेणैव वृद्धिहेतुला- करोतीलाह-तुल्यार्थताहीलादि । तुल्यार्थता एकसामान्यरू- सामान्यानुपग्रहः कृतः । न च कर्मसामान्याभावात् । यतः पार्थानुयोगिता । एतेन यस्माद्भिनासु व्यक्ति सामान्यमेक- | क्रियावतो वातस्य क्रियावता व्यायामादियुक्तेन शरीरेण वृद्धिः रूपसंवन्धमस्ति ततस्तदनेकार्थावलम्वा · सत्यपि व्यक्तिभेदे | क्रियते निष्क्रियत्तया चास्य वातस्य हासः । स्वप्नांदयस्तु एकबुद्धिर्युक्तेति भावः । संयोगे च विभागे चेत्यनेन वक्ष्यमाणलक्षणेनानुक्ता अपि विशेषस्तु विपर्यय इति अतुल्यार्थता विशेषत्वं, तेन गोग- | शास्त्रव्यवहारात्कर्मशब्देनोच्यन्ते । तत्र खप्नः खकारणादेव जयोरतुल्यगोलगजलरूपार्थयोः पृथग्बुद्धिर्युक्तैवेति दर्शितं | चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्दातिनिरोधकत्वेन वृद्धिकर उच्यते, न तु खनः साक्षात् श्लेष्मवृद्धिं करोति । अन्ये तु व्याख्यानयन्ति । यत् त्रिविधं सामान्य, वि- एचमास्यादावपि चिन्तनीयम् । यत्र त्वेक कारणं चिन्तयित्' शेपश्च त्रिविधः । यथा-द्रव्यगोचरो गुणगोचरः कर्मगोचरच। न पार्यते तत्र प्रभाव एव वर्णनीयः । तत्र सर्वदेत्यादिना द्रव्यसामान्यमुच्यते । सामान्यभेकल- ननु मांसं मांसं वर्धयति सामान्याद्विशेषाच वातं क्षपयति करमित्यनेन गुणसामान्यम् । यथा--पयःशुक्रयोभिन्नजा- तत्कथं युगपद्विरुद्धार्थद्वयकर्तृत्वं मांसस्य । न हि देवदत्तो तीययोरपि मधुरवादि सामान्यं तत्रैकतां करोति, एवं यदैव कुंभं करोति तदैव काण्डमपि । नैव क्रियावतामयं धर्मः विशेपेऽप्युदाहार्य । तुल्यार्थतेलादिना तु कर्मसामान्यं निग-नाक्रियावंतामिति । तथाहि शब्दो युगपदनेकानेव शब्दान् द्यते । आस्यारूपं कर्म न श्लेष्मणा समानमपितु पानीयादि- एककालमारभते तथा अग्निः प्रकाशदाही युगपत्करोति । अत- कफसमानद्रव्यार्थक्रियाकारितात्कफवर्धकरूपतया आस्थापि एवोक्तमाचार्थण "तस्माद्भपज सम्यगवचार्यमाणं युगपद्नाति- कफसमानेत्युच्यते । एवं स्वप्नादावपि कर्मणि धोद्धव्यम् । तदे-रिक्तानां धातूनां साम्यकरं भवति । अधिकंमपकर्पति । तद्भट्टारहरिश्चन्द्रेणैव दूषितम् । यतः सर्वदेत्यनेनैव लक्षणेन न्यूनमाप्याययति" इति । त्रिविधमपि सामान्यं लभ्यते । तेनास्मिन् पक्षे "सामान्यमे- यदुच्यते क्षीयमाणधातोवृद्धस्य तथा बहुदोपस्य समान- कलकरम्" इत्याद्यवाच्यं स्यादिति कृत्वा अन्येतु पश्यन्ति-- गुणोऽप्याहारो न वृद्धिहेतुः तथा ग्रीष्मे च मधुरादिना समा- यत् त्रिविधं सामान्य अत्यन्तसामान्यं मध्यसामान्यमेकदेश- नेनापि न कफादिवृद्धिरित्यादि । तत्र प्रतिवन्धकादीनां जरावहु- सामान्यंच । तत्र “सर्वदा" इत्यादिना अत्यन्तसामान्यमुच्यते | दोपत्वग्रीष्मोष्णत्वादीनां विद्यमानखान सामान्य वर्धकम् । सामान्यमेकलकरमित्यनेन मध्यसामान्यं, तुल्यार्थता हीला- असति च विरोधके सामान्यं वृद्धिकारणमिति सिद्धान्तः । तेन दिना एकदेशसामान्यं, एतदपि त्रैविध्यकथनं नातिप्रयोजन- न काचित क्षतिः । किंवा वृद्धादीनां समानाहारेण क्रियत एव मसंगतलक्षणं चेति नातिश्रद्धाकरम् । वृद्धिः । परन्तु बलवता क्षयहेतुना आधीयमानक्षये पुरुपे सा केचित्सामान्यं द्विविधमिच्छन्ति । उभयवृति तथैकवृत्ति | वृद्धिोंपलभ्यते । च । तत्र मांसं मांसवर्धकं उभयवृत्तिसामान्यात् । मांसत्वं अत्र च द्रव्यसामान्यमेव थातूनां द्रव्यरूपाणां चर्धकं न हि पोप्ये पोपके च गतवादुभयवृत्ति । एकवृत्ति तु यथा गुणसामान्यं । गुणानां द्रव्यानारम्भकत्वात् । गुणसामा- धृतमग्निकरं तथा धावनादिकर्म वातकरम् । तथाऽऽस्यादि न्यात्तु तद्गुणाश्रयं द्रव्यमनुमीयते । तच द्रव्यं धातुवर्धक कफकरम् । एतद्धि सर्व न वर्धनीयेन समानं किंतु प्रभावाद- भवति यथा-रुक्षादीन् गुणान् दृष्ट्वा चित्रको वाय्वधिको योऽ- र्धकम् । प्रभावश्च घृतलधावनलादिरेव । स चक्रवृत्तिसामान्य- नुमितः, स च चित्रक उपयुक्तो वातं वर्धयति, गुणास्तु गु- रूपः । तेन नात्रापि सामान्यमेव वृद्धिकारणमिति ब्रुवते । णानेच जनयन्तोऽतिवर्धयन्ति । सामान्यच वृद्धिकारणलक्षणं, अस्मिंस्तु पक्षे अगुभयवृत्तिसामान्यं विशेष एव भवति । तथा न साक्षाद्बुद्धिकारणमिति प्रागेवोक्तं; एवं विशेपेऽपि । अयंच समानमसमानं च वृद्धिकारणं भवतीति न किंचित्सामान्यस्योक्तं । सामान्यविशेयवादो. अन्धविस्तरभयादायुर्वेदोपयुक्तधर्ममात्रे- स्यात् । असन्मते तु सामान्यं वृद्धौ कारणमेव भवतीति | णोक्तः विस्तरस्त्वस्य वैशेपिके योद्धयः ॥ ४४ ॥ सामान्य वृद्धिकारणत्वेन नियम्यते । न वृद्धिः सामान्यकार- सत्वमात्मा शरीरं च त्रयमेतन्निदण्डवत् । णत्वेनैवेति नियम्यते। तेनासमानादपि वृद्धिर्भवति निर्दोपा। लोकस्तिष्ठति संयोगात्तत्र सर्व प्रतिष्ठितम् ॥२५॥ यत्तूच्यते, कर्मसामान्य नेह तन्ने वृद्धिकारणमस्ति । यतो स पुमांश्चेतनं तञ्च तच्चाधिकरणं स्मृतम् । न धावनेन वायुः समान इति । अतएवाचार्येण द्रव्यसामा- वेदस्यास्य तदर्थ हि वेदोऽयं संप्रकाशितः ॥१६॥ न्यमुक्त "मांसमाप्यायते मांसेन" इत्लादिना, तथा “सामा १ नाक्रियाणां' इति पाठः, अध्यायः १] चक्रदत्तव्याख्यासंबलिता । ११ - संप्रति सामान्यविशेषावभिधाय उद्देशकमानुरोधात गुणे- मधुरादिरसद्वारा सर्वगुणान् कर्माणि च द्रव्यस्य वक्ष्यति । किंच ऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकार्य सखात्मशरीर- | सर्वप्रधानं यजीवितं तदेव संयोगगुणरूपमित्यने तत्र गुणग्रह- संयोगं वक्तुमाह-सलमिलादि । किंवा सामान्यविशेपाभ्यामेव णसूचनं सच संयोगगुणः "सखमात्मा" इत्यादिना प्रथम- हेतुलिकोपधानि दर्शितानि । सामान्यविशेषवत एव सर्वत्र मुक्तएव । विशेषगुणेषु तु द्रव्यं प्रधान मिति द्रव्यमुच्यते । खादी- कारणवाहिलाय एतावदेव विचार्यमाणं तन्नं भवति । अ- नीलादावात्मा कस्मात्प्रधानभूतोऽपि प्रथमं नोत्तः । उच्यते-- धिकरणं च नोचाम् अतः सलादिमेलक हेलायधिकरणमाह शरीरस्येह व्याध्यारोग्याधिकरणतया प्रधानखात्तदारंभ- --सलमिलादि । सत्त्वं मनः । चशब्दः समुन्धये । संख्येय- कादीनि सादीन्येवोच्यन्ते नात्मा। तस्य निर्विकारलात् । निर्देशादेव संग्छ्यायां लब्धायां त्रयमिति पदं मिलितानामेव वचनं हि "निर्विकारः परस्त्वात्मा" इत्यादि । सादीनि च प्रणार्थम् । एतदिखनन्तरोक्कनिर्देशः । विदण्डः परत्सरसंयो- “महाभूतानि खं वायुरनिरापः क्षितिस्तथा" इत्यनेन क्रमे- गविधृतः कुंभाविधारकन्तद्वत् । एतेन यथा बिदण्डेऽन्यतमा- णोक्तानि, भूतानि अनागतावेक्षणेनैवोच्यन्ते । आत्मादीनांच पाये नावस्थान तथा सलादीनामन्यतमापायेऽपि न लोक- तथाऽव्ययहितस्य पूर्वनिर्देशः। द्रव्यसंग्रह इति करचरणहरीत- स्थितिरित्युक्तं स्यात् । लोकत आलोकत इति लोकः । तेनेह कीनिताद्यसंख्येयभेदभिन्नस्य कार्यद्रव्यस्य कारणद्वारा संक्षेप जामो भूतग्राम उच्यते । संयोगात्तिष्ठतीति परसरोपग्राहकात् । इत्यर्थः । संयोगात्खामियां कुर्वनविशकलितं भवति । अत्र तु सर्वकार्यद्रव्याणामपि व्यवस्थामाह-सेन्द्रियमित्यादि । पृथनिन्द्रियग्रहणं न कृतं शरीरमणे व गृहीतखात् । निरिन्द्रियमित्यत्र निःशब्दोऽभावे निमक्षिकमितिवत् । अत्र "तत्र सर्व प्रतिष्ठित"मिलसिन् लोके कर्मफलादि व्यर- सेन्द्रियं चेतनमित्येतायतवार्थापत्त्या निरिन्दिप्रमचेतनमिति स्थतं । यद्वक्ष्यति 'अत्र कर्मफलं चात्र ज्ञानं चात्र प्रतिष्ठि- | लब्धे पुनस्तद्वचनं एवंभूतार्थापत्तेरनैकान्तिकलाबोद्धव्यम्। यथा तम् । अत्र मोहः सुखं दुःख जीवितं भरणं नवज्वरे दिवास्वप्नादि निपिद्ध, अर्थाजीणे ज्वरे तहि आ- प्रमी" स पुमानिति तत्सलादित्रयं पुमानिति भण्यते । पोत, न चै तत्र तेषां दिवाखानादीनां निपिद्धत्वातं तत्र यद्यपि सलादिन्नयं नपुंसकलिङ्गं, तथापि पुमानिति वक्ष्य- | तस्मात् त्रिविधशिष्यबुद्धिहिततयाऽप्यूह्यमपि साक्षादेवोच्यते । माणलिङ्गग्रहणात्स इति पुंलिङ्गनिर्देशः। यथा-"जेरणी य- बदन्ति हि न्यायविदो "व्याख्यानाद्वरं करण"मिति । यद्यपि त्कर्म गौचेत्स कर्ता" इत्यादौ । किंचतदिति यद्यपि वर्तमान- चात्मैव चेतनो न शरीरं, नापि मनः, यत उक-"चेतना- निर्देशः कृतस्तथापि तस्यैव स इलतीतनिर्देशोऽपि सर्वनाम्नांवान्यतथात्मा ततः कर्ता निरुच्यते” इति । तथापि सलि. सर्वकालनिर्देशादेवाविरोधो मन्तव्यः । वदन्ति हि लाक्षणिकाः | लोणवत्संयुक्तसमचायेन शरीराद्यपि चेतनम् । इदमेव चात्म "प्रत्यक्षे च परोक्षे च सामीप्ये दूर एवच । एतेष्वर्थयु विद्व- नश्चेतनत्वं, यदिन्द्रियसंयोगे सति शानशालित्वम् । न निकृष्ट- द्भिः सर्वनाम प्रयुज्यते"। चेतनमिति ज्ञानवत् । तभ्याधिक- स्यात्मनः चेतनत्यं, यदुक्तं "आत्मनः करणोगाज्ज्ञानं रणं स्मृतं तन्त्रस्येति । अन्न हेतुमाह-तदर्थ हीलादि । तद- तस्य प्रवर्तते" इति । अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेत- यमिति तदुपकारार्थ । एतेन तदुद्दिश्य . प्रवृत्तिरधिकरणार्या नत्वं योद्धव्यम् । तथाहि सूर्यभक्काया यथा यथा सूर्यो भ्रमति नाधारार्था इति दर्शयति । अत्र सखभादौ कृतं तदधीनला- तथा तथा भ्रमणात् दृगनुमीयते। तथा लवली मेघस्तनि- दात्मशरीरक्रियायाः । यदुक्तं "अचेतनं क्रियावच मनश्चेत- तश्रवणात्फलबती स्यात् । बीजपूरकमपि शृगालादिवसानन्धे- यिता परः। युक्तस्य मनसा तस्य निर्दिशन्यात्मनः क्रियाम्" नातीव फलवद्भवति । वृन्तानांच मत्स्यवसासेकात्फलान्यतया इति । पूर्व "शरीरे"त्यादिना आयुरुक्त, "सलमात्मा" इला- रसनमनुमीयते । अशोकस्य च कामिनीपादतलाहतिसुखिन- दिना तु तद्धिकरणभूतपुल्य उच्यते इति न पुनरुक्तं । अत्र | स्तवकितस्य स्पर्शनानुमान । स्मृतिथानुमानं द्रढयति यथा- चात्मग्रहणेनेह बुद्ध्यहंकारादीनां ग्रहणं । शरीरग्रहणेनेन्द्रिया-"अभिवादितस्तु यो विप्रो नाशिप संप्रयच्छति । श्मशाने णामर्थानां च शरीरसंवन्धानां ग्रहणं व्याख्येयम् ॥४५॥४६॥ | जायते वृक्षो गृध्रकोपसेवितः" । तथा "वृक्षगुल्म बहुविधं खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः । तत्रैव तृणजातयः । तमसा धर्मरूपेण शब्दिताः कर्महेतुना । सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ॥ ४७ ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । एतदन्ताच संप्रति गुणानिधानं क्रमप्राप्तमुलध्य द्रव्याणि निर्दिशता गतयो ब्रह्माद्यैः समुदाहृताः”। तथा तन्त्रकारश्च वानस्य- गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते--सूत्रे च "सामान्य च त्यान् मूकान् प्राणिनो वक्ष्यति । तेनागमसंवलितया युक्त्या विशेष चे"सादौ गुणानादौ निर्दिशता गुणानामेवं रसादीनां | चेतना वृक्षाः ॥ ४५ ॥ प्रायः शास्त्रे कामकलमुपदर्यते । अतएवात्रेयभद्रकाप्यीये सार्था गुर्वादयो वुद्धिः प्रयत्नान्ताः परादयः । . १ त्रिदण्डानामन्यतमापायेऽपीति पाठः। २ भवति इति पाठःगुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ॥ ४८ ॥ ३ विस्खलितमिति पाठः। ४ शुभा इति पाठः। १ इंद्रियादि इति पाठः। १२ चरकसंहिता। [सूत्रस्थानम् . । संप्रति गुणानिर्देष्टुमाह-सार्था इत्यादि । अनेन विविधा यावन । गया-~-अवयवावयमिनोः गुणगुणिनोः कर्मक- अपि वैशेपिकाः सामान्या आत्मगुणाश्चोद्दिष्टाः तत्रार्थाः। मंवत्तोः सामान्यसामान्ययतोः । नापवयवादीन् विरहग्या- शब्दपर्शरूपरसगन्धाः । यदुतं “अर्धाः शब्दादयो शेया | वयव्यादय उपलभ्यन्ते । अपृथग्भावमेव विशेषयन्नाह गोचरा विपया गुणाः" इति । एतेन वैशेषिकाः । यतः भूम्यादीनां गुणमंत इति । भूम्यादीनां भूमिप्रकाराणाम् । आकाशीच शब्दः प्राधान्येन, घागौरव सर्शः प्राधान्येन, भूमिश्च भूयसामाधेयानामाधारः । तेनाधारत्यौदाहरणार्थनु- एवमन्यादिपु रूपादयः । अन्यगुणानां चान्यत्र दर्शनं भूनान्त- सा । यतो भूमेराः सवें गुर्वादिपराद्याच गुणातथाचावन्य- रानुप्रवेशात् । वचनं हि "विट' ह्यपरं परेण" इति । गुबर्वाद- | विसामान्यकर्माण्यप्याधयानि । नंतन्द्रव्ये यथोक्तसधियान- यस्तु गुरुलघुशीतोष्णविग्धरक्षामन्दतीक्ष्णस्थिरसरमृदुकठिनधि- पत्तिः । एतन भूम्यादीनामित्याचाराणां, गुणैरियप्रधाना- शदपिच्छिल लक्ष्णसरस्थूलसूक्ष्मसान्द्रद्रया विंशतिः । एते च यः । आयो माधारापेक्षयाऽप्रधानम् । अप्रधानेच गुणशब्दो सामान्यगुणाः पृथिव्यादीनां साधारणत्वान । एतेच यनः यथा-"गुणीभूतोऽयम्" इत्यप्रधानमित्यर्थः । तेनाधाराणा- पुरीपीये प्राय आयुर्वेदोपयुक्तखात्यरादिभ्यः पृथक् पठिनाः । माधेगर्योऽपृथग्भायः स समवायः नंबन्ध इति । तेन पृथिवी- बुद्धिानम् । अनेन च स्मृतिचेतनात्यहमारादीनां शुद्धि-लगन्धयत्त्वयोरपृथकनिद्धयोरयाधागधेयभावाभावान समवा-. विशेषाणां ग्रहणम् । प्रयत्नोऽन्तो येषां ते प्रगन्ना- य इन्युज भवति । अतएवो वैशेषिके यन-"अयुननिदानां न्ताः । एतेन च इच्छाद्वेपमुखदुःसप्रयत्नानां ग्रहणम् । य. आधा धारभूतानां यः संबन्ध रहेतिप्रलयहेतुः स समवायः" चनं हि "इच्छा द्वेपः मुखं दुःसं प्रयलचेतना शृतिः । इति । स निल प्रति समवायोऽविनाशी । सल्यपि नमयाबिना बुद्धिः स्मृतिरहदारो लिझानि परमात्मनः" इति । इह तु चैत-व्याणां नाशे समवायो न धिनश्यनि अत्र हेतुमाह-यन नादीनां बुद्धिग्रहणेनैव ब्रहणं, शारीरे तु चेतनादीनामपिहीलादि । यत्र द्रव्यं नियतं निलं, यथा--आकाशं, न पृथगात्मगमकवन पृथक् पाठः । एतश तत्रैव व्याकरणीयम् । तत्र निल आकाशेऽनियतो बिनाशी गुणः कश्चिदिति शेपः । परादयो यथा-"परापरत्वे युक्तिय संस्न्या संयोग एव च । एवं मन्यते-नित्ये व्योग्नि परिमाणमपि तायनिलं, यथा विभागल पुथवत्वं च परिमाणमथापि च । संस्कारोऽभ्यास । द्रव्यलमप्याकाशगतं नित्यं तथा निलयोराकातिद्गुणयोः स- इत्येते गुणाः प्रोक्ताः परादयः । एतेच सामान्यगुणा भकिमया लक्षण नबन्धोऽपि नित्य एव । एवं तना समवायन्स नात्युपयुक्तत्वात्तथा बुद्धिमाधान्याचान्त प्रोत्ताः । प्रोसा इति निलये सिद्ध एकरूपलात्समवायन्यान्यनापि निखवगन प्रकण विशेपगुणवादिनोक्ताः । त्राश्रयद्रव्यनाशे समवायविनाशः। यथा-गोव्यक्तिविनाश गो- क्रमागतं कर्म निर्दिशति-प्रयत्नादीलादि। प्रयतनं - वस्य सामान्यस्य न विनाशः,निलस्यैव समवायस्व ते पार्थि- यत्नः कमैवाघमात्मनः, यथा--"तुस्वाऽऽन्यनयन सवर्णम" बद्रव्यादयस्तात्र तत्र व्यजका भवन्ति सामान्यस्येव व्यक्तायः । इयत्र व्याख्यातम् । आधिशब्दः प्रकारवाची । तेन संस्कार-अन्यैस्तु निखानिलभेदेन द्विविधः समवायो व्याख्यातः 1 अ- गुरुवादिजन्यकत्सा कियावरोधः । यद्यपि चेष्टितं प्राणिव्यागार पंच ग्रन्थो भूम्यादीनां गुणैरेय यः संबन्धः तस्यैव यथाशु- उच्यते, तथापीह सामान्येन क्रिया विवक्षिता, चेष्टितपदनव तस्य प्रतिपादक इत्यादि व्याख्यातम् । तत्तु न व्यापकं नापि सर्वकर्मला सिद्धे वमनादिकर्मनिषेधे च सिद्धे प्रयत्नादीति वैशेषिकमतानुगायीति नेह अपवितम् ॥ ४५ ॥ पदं सुसूक्ष्मप्रयनरूपकर्मव्यापिलद्योतनार्थम् । अन्येतु प्रयत्ना- यत्राश्रिताः कर्मगुणाः कारणं समवायि यत् । दीति प्रयत्नकारणमिति त्रुवते । प्रयत्नग्रहणं च कारणोपलक्षणं तद्रव्यं समवायी तु निश्चेष्टः कारणं गुणः ॥ ५० ॥ वदन्ति । तेन गुरुवादिकार्यस्यापि कर्मणो ग्रहणमिति । प्रय- नशब्दवायुर्वेदेऽपि कर्मवचनो दृश्यते-“प्रवृत्तिस्तु चेष्टा कर्म च गुणाथ कर्मगुणाः कारणं समवायि यदिति-सम- द्रव्यलक्षणमाह-यत्रेत्यादि । सत्राश्रिता यत्र समवेताः, कार्यार्था सैव क्रिया प्रयत्नः कार्यसमारंभश्च" इति वायि कारणं यद्रव्यमेव हि द्रव्यगुणकर्मणां समवायिकार- वचनात् ॥ ४८.॥ णम् । समवायिकारणं च तद्यत्खरामवेतं कार्य जनयति । समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः । गुणकर्मणी तु न खसमवेत कार्य कुरुतः । अतो न ते सम- स नित्यो यत्र हि द्रव्यं न तवानियतो गुणः ॥४९॥ वायिकारणे । एतत्कर्मयत्त्वं हि द्रव्यस्य गुणादिपन्यपदार्थव्या- समवायमाह-समवाय इत्यादि । समवायस्य चायं निर्देश बृत्तिमानलक्षणकथनं, न तु बजातीयव्यापऋविजातीयव्याव- एव लक्षणम् । तेनोत्तरोत्तरद्रव्यादिलक्षणे पुनरस्य लक्षणं नकलक्षणकथनम् । येन कर्मसमवायो नाकाशादीनां वर्तते, कर्तव्यम् । समवाय इति लक्ष्यनिर्देशः । अपृथग्भाव तेन लक्षणानुगतं विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्वं इति लक्षणम् । अपृथग्भावोऽयुतसिद्धिः सहैवावस्थानमिति समवायिकारणत्वं च बोद्धव्यम् । यदुत्पन्नमात्रं द्रव्यं प्रथम- १ "पूर्वभूतं परे भूते खगुणसहितं प्रविष्टं यथा आकाशः क्षणे निर्गुणं तदपि द्वितीयक्षणावश्यंभाविगुणवत्तया तद्यो- घायौ तौयाही ते जले तानि पृथिव्यां." ग्यलागुणवदिति मन्तव्यम् । वैशेषिकेऽप्युच्यते "कियावंगुअध्यायः १] चक्रदत्तव्याख्यासंवलिता। णवत्समवायि कारणं द्रव्यं"। तत्रापि च यधेह व्याख्यातं प्रकरणमुपसंहरति-इतीलादि । इति समाप्ती, तेनै- तथैच व्याख्यातम् । तादेव सामान्यादिपट्कं सर्वस्य कार्यजातस्य कारणं न गुणलक्षणमाह-समवायीत्यादि । समवायीति समवाया-चान्यत्कारणमस्ति । कारण सामान्येनाभिधायायुर्वेदोप- धेयः । तेन व्यापकद्रव्येभ्यो निष्क्रियेभ्य आकाशादिभ्यो युक्त कार्यमाह---कार्यमित्यादि । धातुसाम्यमारोग्यं । वक्ष्यति गुणव्यावृत्तिः । नहाकाशादयः समवायाधेयाः । निर्गतश्चे- हि "विकारो धातुवैपम्यं साम्यं प्रकृतिरुच्यते" । सुखसंज्ञक घायाः निश्चेष्टः । चेष्टानिर्गल्या चेह चेष्टाशून्यत्वं तथा चेष्टा- मारोग्यम्" इत्यादि । इहेत्यायुर्वेदे तेनान्यत्रान्यदपि घटादि- व्यतिरिक्तत्वं चोच्यते, तेन चेष्टाल्पाकर्मणो व्यावृत्तिः तथा | कार्यमुच्यते इह तु किमिति तत्कार्यनोच्यते, इत्याह-धातु- क्रियाधारवयोगेभ्यो मूर्तद्रव्येभ्यो व्यावृत्तिः सिद्धा । गुणस्य | साम्येत्यादि । चकारोहेतौ । धातुसाम्यक्रियैव यस्मादायुर्वे- "कारण" इत्यनेन चाकारणेभ्यः सामान्यविशेषसमवायेभ्यो दप्रयोजन, तस्मादायुर्वेदे धातुसाम्यमेदोच्यते कार्यम् । अन्य- व्यावृत्तिस्सिद्धा । कारणत्वं तु विभुद्रव्यपरिमाणावयविस्पादिपु तु अविवक्षितस्त्रात्तथाऽप्रधानलाच नेह कार्यत्वेनोच्यते ॥५२॥ लक्षणीयेपु गुणेषु नास्ति, तेन भागासिद्धं लक्षणं स्यात, अतः | कालबुद्धीन्द्रियार्थानां योगो मिथ्या नचाति च । कारणत्वेनेह भावरूपकारणाव्यभिचारि सामान्यवत्त्व लक्षण- दयाश्रयाणां व्याधीनां निविधो हेतुसंग्रहः ।। ५३ ॥ तया बोद्धव्यम् । तच्च सामान्यवत्त्वं सर्वगुणव्यापकसामान्यादि संप्रति सामान्येन कारणमुक्तं तदायुर्वेदोपयुक्तद्वारेण व्यावर्तकत्वं च सामान्यादीनां सामान्यवत्त्वाभावात् । किया वक्तव्यम् । तत्र व्याधिकारणमेव:तावदनेऽभिधीयते-कालेल्या- विभुद्रव्यपरिमाणान्त्यावयविरूपाद्यन्तराणां कारणत्वदर्शनाद्वि- | दिना सूत्रक्रमानुरोधात् । सूत्रणं हि हेतुलिझौषधज्ञानम्" इति। भुपरिमाणान्यावयविरुपादावपि कारणलयोग्यसमस्त्येवेति न कालः शीतोप्णवर्पलक्षणः। बुद्धिः प्रज्ञा । इन्द्रियार्थाः-शब्द- भागासिद्धता कारणवस्य । किंवा योगिप्रत्यक्षज्ञानहेतुतया | स्पर्शरसरूपगंधास्तत्सहचरितानि द्रव्यगुणकर्माणीन्द्रियद्वारोपयु- विभुपरिमाणादीनामपि कारणत्वं योद्धव्यम् । एवंभूतं च कार- ज्यमानानि । तेषां कालादीनां योगः संवन्धः । तस्य विशेष- णत्वं यद्यपि सामान्यादिष्वपि क्वचिदनुगम्यते, तथापि सम-लक्षणं विशेषणत्रय-मिथ्या न चाति चेति । तेन कालादीनां वायीत्विति पदेन समवायाधारता तथा समवायाधेयता च मिथ्यायोगः,नत्र योगोऽयोग इत्यर्थः अतिच योगोतियोगइत्यर्थः युगपद्विवक्षिता । तेन समवायकेयलाधारस्य विभुद्रव्यस्य तथा याश्रयाणामिति मनःशरीराश्रयाणाम् । एतच्च मनःशरीराधि- समवायकेवलाधेयस्य सामान्यादेश्च व्युदासः सिद्धो भ- छानत्वं पृथङ् मिलितंच बोद्धव्यम् । त्रिविध इत्ययोगातियोगमि- भ्यायोगरूपः,हेतुसंग्रहो हेतुसंक्षेपः। एते च कालादीनामतियो- संयोगे च विभागे च कारणं द्रव्यमाश्रितम् । गायोगमिथ्यायोगास्तिपणीये "तत्रातिप्रभावताम्" इत्यादिना कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥ ५१ ॥ ग्रन्थेन सुव्यक्तं वाच्याः नेह वित्रियन्ते । कालग्रहणं त्वि- कर्मलक्षणमाह-संयोग इत्यादि । संयोगे च विभागे च यु- हादी कृतं कालस्य दुष्परिहारलात् । तदनु बुद्धिरुच्यते, गपत् कारणम् । तेन संयोगे उत्तरदेशसंयोगकारकेविभागका- वुच्यपराधस्यैव इन्द्रियार्थीतियोगादिहेतुल्लात् वक्ष्यति हि प्रज्ञा- रणे तथा विभागेच विभागजविभागमात्रकारणे संयोगकारणे पराधाध्यहितानथान्पच निपेवते"। एवंच यद्यप्यसात्म्ये- व्याप्तिः सिद्धा । द्रव्यमाश्रितमिति स्वरूपकथनं व्याख्येयं, न्द्रियार्थसंयोगः प्रज्ञापराधे प्रविशति, तथापि प्रत्यासन्नकारण- द्रव्यव्यावृत्तिस्तु "कर्म नान्यदपेक्षते" इत्यनेन सिद्धा । अस्या- | णसादसात्म्येन्द्रियार्थसंयोग एवायं पृथक् तन्त्र सूच्यते । यमों यत्-कर्मात्पन्नं स्वाश्रयस्य द्रव्यस्य पूर्वदेशविभागे | प्रज्ञापराधस्त्वसात्म्येन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनःक्रि- चोत्तरदेशसंयोगे च कर्तव्ये नान्यत्कारणं पश्चात्कालभाव्यपे-यापराधेवर्तते । क्षते, द्रव्यं तु यद्यपि संयोगविभागकारणं युगपद्भवति तथापि अन्न चाधर्मोऽपि व्याधिहेतुररित । यदुक्क "क्रियान्नाः तदुत्पन्नं सद्यदा कर्मयुक्तं भवति तदैव संयोगविभागकारणं कर्मणा रोगाः" इत्यादि । तस्य चाधर्मस्य कालग्रहणेनैव स्यात् । क्रम तूत्पन्नं करोत्येव परं संयोगविभागौ न तु कार-ग्रहणं केचिन्मन्यन्ते । तन्न, तिलेपणीये' प्रज्ञापराधेनैवाधर्म- णान्तरं पश्चाद्भाव्यपेक्षते, संयोगविभागाश्रयं प्रत्यासत्तित्त्व- ग्रहणात् । तत्र हि, अनृतवचनाभिध्यादिवाङमनोमिथ्यायोग- पेक्षत एव, सा च पूर्वसिद्धैव, नच चरमभाविकारणान्तरापे- | रूपः प्रज्ञापराधविशेष उक्तः नखभृतवचनादीनां खरूपेण क्षता कर्मणः । अथ कर्मशब्देन बमनादीनां तथाऽदृष्टस्य तथा | व्याधिकर्तृत्वं किन्वधर्मोत्पादावान्तरव्यापाराणामेव । तेन क्रियायाश्चाभिधीयमानत्वात्कस्य कर्मण इदं लक्षण इत्यत प्रज्ञापराध एवाधर्मोत्पादावान्तरन्यापारः कर्मजरोगेपु.कारणं, आह—कर्तव्यस्य क्रिया कर्मेति । कर्मेति । एतेन क्रियारूपस्य योग इव धर्मोत्पादावान्तरव्यापारः खर्गे । कर्मण इदं लक्षणं नादृष्टादेरिति ॥५१॥ यत्तूच्यते कालपरिणामजायभानलात्कर्मजविकाराणां का- • इत्युक्तं कारणं कार्य थातुसाम्यमिहोच्यते । लजत्वं यदुक्तं "कालस्य परिणामेन रामृत्युनिमित्तजाः । धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥५२॥ | रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः" । तन्न, तथा वति ॥५०॥ 1 चरकसंहिता। [ सूत्रस्थानम् सति, असात्म्येन्द्रियार्थसंयोगजस्यापि किंचित्कालपरिणाम-द्रव्यरोनार्थरुपा तथा स्वाभाविकानां च क्षुत्पिपासाजरादीनां जायमानस्य कालजत्वं स्यात् । नच कालातियोगाद्यभिधायि-कालभोजनरसायनादिरूपा, तस्या अकरणे सति कालखभा- ग्रन्थे तिलपणीये कर्माचरोधः कथमपि प्रतिभाति । कतिधा- वजन्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्य एव, उचिते हि पुरुषीयेतु "धीधृतिस्मृतिविभ्रंशः संगाप्तिः कालकर्मणाम् । काले कर्तव्याकरणं प्रज्ञापराध एव । उ हि कतिधापुरुषी- असात्म्येन्द्रियसंयोगा विज्ञेया रोगहेतवः” । इत्यभि- येऽपि प्रज्ञापराधसंग्रहे "कर्मकालातिपातच मिथ्यारंभश्च क. धाय खाभाविकानां रोगाणां तथा कर्मजानां च कालज : गणाम्" इति । अन्येतु मिथ्यायोगादिशुन्यकालविद्यमानत्वेन एवावरोधः कृतः । उक्तं हि तन "कालय परि-काल एवाबरोध एषां विकाराणामिति कतिधापुरुपीये बक्ष्य- णामेन जरामृत्युनिमित्तजाः । रोगाः खाभाविका दृष्टाः ख-माणग्रन्थस्य यथाश्रुतार्थपरिग्रहावर्णयन्ति । नचेति चकारात्, भावो निष्प्रतिक्रियः" । तथा "निर्दिष्टं देवसंझं तु कर्म यत्पा- हीनयोगं गृहाति । वक्ष्यति हि "मिथ्यातिहीनलिनेभ्यो यो वैदैहिकम् । हेतुस्तदपि कालेन रोगाणामुपलभ्यते" । अनापि । व्याधिरुपजायते” इति । हीनयोगस्य तु साक्षादपटनमयोग- बुद्धिमिथ्यायोगरूपः प्रज्ञापराध एव रोगजनकः कर्मकारणम् । प्रभेदलात्स्वल्पयोगेऽप्ययोगो भवति, यथकतण्डुलाभ्यवहारे- कालविशेपं प्राप्य तु येपां व्याधीनामागमो भवति, ते काल- ऽनशनमुच्यते ॥ ५३॥ मिथ्यादियोगजन्या वा भवन्तु, असात्म्येन्द्रियार्थाद्वा काले शरीरं सत्वसंशं च व्याधीनामाश्रयो मतः । प्रवर्तन्ते, प्रज्ञापराधजन्या वा सर्व एवाविशेषेणकालकृताः, तथा सुखानां योगस्तु सुखानां कारणं समः ॥१४॥ अभिव्यक्तिमानपरिग्रहणात्तत्र कालसंप्राप्तिजन्या इत्युक्ता द्वयाश्रयागामित्यनेनोक्तमाश्रयं दर्शयति-शरीरमित्यादि । गदाः । तथाहि-तत्र सन्ततादिज्यरा अपि कालजन्या अत्र शरीरमादी गातं शरीररोगाधिकारेणेवास्य तन्त्रस्य प्रयत- एवोक्ताः 1 वचनं हि "सन्ततः सततोऽन्येदुस्तृतीयकचतु- कलात् । सत्यसंज्ञशब्देज मन उच्यते । किंवा सत्वशब्देनैव र्थको । खे से काले प्रवर्तन्ते काले धेषां चलागमः” इति । मनति लथे संज्ञाशब्देनात्मशरीरसंबध मन उच्यते । शारी- नच सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते ' राधसंबन्धस्य मनसो व्याध्यनाश्रयत्वात् । असमातेन च पृथ- किंतु असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधावेव, तथा खाभावि. गपि शरीरमनसोयाध्याश्रयत्वं दर्शयति । यतः कुष्टादयः केषु च रोगेषु न कालमिथ्यायोगादयः कारणत्वेनोपल- शारीरा एव, कामादयस्तु मानसाः, उन्मादादयश्च द्वयाश्रयाः। भ्यन्ते । तस्मान्न तत्र कालमिथ्यायोगादिजन्या आचार्य- आरोग्यस्याश्रयं हेतुंचाह-तथा भुसानामित्यादि । सुखाना- स्याभिप्रेताः, किंतु कालाभिव्यजनीयाः कालजाः, अतः मित्यारोग्याणाम् । वचनं हि "मुखसंज्ञकमारोग्यं विकारो दु:- एव च तत्र “संप्राप्तिः कालकर्मणाम्” इति पठितम् । समेव तु" तदेति शरीरं मनश्च, तत्र शारीररोगाभावल्पया- नतु “कालो मिथ्या नचाति च युक्तः” इति पठितम् । रोग्यस्य शरीरमाश्रयः मानसरोगाभावस्य तु मनः । योगस्तु किंच तत्रापि कालमभिधायापि कर्मणामिति पदं समः कालबुद्धीन्द्रियार्थानां सम्बग्योगरूपस्तथा मुखानामा- पृथक् पठितम् । कालजातः कर्मजः पृथगेव सूचित्तः । किंच रोग्याणां कारणं, मुसानामिति मुखप्रदाभिधेयानां च संगृहीतं उन्मादनिदाने साक्षादेवाचार्येण कर्मजस्य प्रज्ञापराधजखमु- तत्किमिदं रोगाभावानां बहुत्वं च निषिध्य रोगबहुलादेव यो- तम् । वचनं हि "प्रज्ञापराधात्संभूते व्याधौ कर्मज आत्मनः। अव्यम् । इदमेव भावानां बहुत्वं यन्निपिध्य भाचबहुत्वम् । नाभिशंसेहुधो देवान पितृन्नच राक्षसान्” । जनपदोध्यंसनीये- नन्वायुर्वेदागमो हेतुरित्यादी अध्यायार्थसंग्रहे व्याध्याश्रयो न प्युक्तं "तस्य मूलमधर्मस्तन्मूलं वासत्कर्म पूर्वकृतं । तयोयोनिः | संगृहीतः, तत्किमिदमनार्प । न, हेतवञ्चेबनेन व्याध्याश्रय- प्रज्ञापराधएव" । तदेवं कर्मापेक्षद्वयमुपदर्शितम् , वलावलं तु रूपस्यापि हेतोस्तत्र संग्रहणम् ॥ ५४ ॥ विद्वांसश्च खयमेव निलीचयिष्यन्ति । इदं त्वत्र चिन्यता, निर्विकारः परस्त्वात्मा सत्वभूतगुणेन्द्रियैः । खाभाविकानां क्षुत्पिपासादीनां तथा कालसम्यग्योगेऽपि चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः ॥५५॥ जायमानानां दोपचयप्रकोपानां च प्रवेशो भवतु । न ताय- ननु सत्वमात्मा शरीरं चेति वचनेन त्रयमुपात्तम् । अन. त्कालजे, यतः कालो हि तत्र सम्यग्युक्त एच, कालसम्य- शरीरमनसी व्याध्याश्रयतयो आत्मनस्तु का व्यवस्थेत्याह- ग्योगश्च न व्याधिकारणमिति सिद्धान्तः । अथ कालप्रतिनि- निर्विकारो निर्विकृतिः, तेन नीरोगलमात्मनः, पर इति सूक्ष्मः यतः तत्रासात्म्येन्द्रियार्थसंयोगएष कारणमिष्यते । तथान्येवं श्रेष्टो वा, तेन सलशरीरात्ममेलकरूपो य आत्मशब्देनोच्यते सति कालमिथ्यायोगादावप्यसात्म्येन्द्रियार्थसंयोगएव: कारण- तं व्यावर्तयति । यदुक्तं "संयोगिपुरुपस्वेटो विशेपो वेदना- मिति वक्तुं पार्यते । तस्मादस्मिन्मार्गे एवं बुद्धिवर्णयति यत्- कृतः" इति । संयोगेऽपि च आत्मादीनां गनस्येव चेदना सहजानां विकाराणां निष्प्रतिक्रियत्वेनेहायोगादिजन्यत्वेनाव- भवति, सातु मनस्संयुक्त आत्मन्यपि संवद्धत्युच्यते, तेन रोधो न कृत एव, कालखभावजा अपि सहजा एव । या "निर्व्यथे चान्तरात्मनि" इति वचनं नियंथे मनसीति स्यात् खन प्रतिक्रिया कालखभावानामनागतानां, भाविधालनुगुण- तथा शरीरादावप्यात्मशब्दो वर्तते, तष्यवच्छेदार्थ पर इति 1 अध्यायः १] वक्रदत्तव्याख्यासंबलिता। १५ पदम्। उक्तं अन्यत्र "ब्रह्मेन्द्रवाय्वग्निमनोधृतीनां धर्मस्य कीर्ते- शोणितमेव वा । यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते। यशसः श्रियश्च । तथा शरीरस्य शरीरिणश्च स्याद्वादशखिड़ित । यथोल्यणस्य दोपस्य तन कार्य भिपग्जितम्" इति । तथाच आत्मंशब्दः । ननु यद्यात्मा निर्विकारस्तत्किं ज्ञानरूपो वि-तन्त्रान्तरेऽपि शल्ये शोणितं दोपत्वेनोक्तं, "तैरेतैः शोणितच- कारोऽस्ति वा नास्तीलाह-सत्वेत्यादि । सत्वं मनः । भूत- | तुथैः" इति वचनात् । नैवं, दोपो हि...खतन्त्रदूपणात्मक--- गुणाः शब्दादयः । इन्द्रियाणि च चक्षुरादीनि । एतैः करण- | उच्यते । यतो न वातादयो वृद्धाः किंचिदपेक्ष्य दूपयन्ति भूतैश्चैतन्य कारणं भवलात्मा । चैतन्यं चात्मनि जायते व्य- किंतु स्वतएव, शोणितं तु दुष्टवातादिसंसर्गमपेक्ष्यैव दूपकं ज्यते वा । अतएव सलादीनां ज्ञानकरणानां सर्वत्रासंभवात्स- भवति । न हि शोणितं विकृतवातादिसम्बन्धमन्तरेण विकृतं वंगतेऽप्यात्मनि न सर्वन प्रदेशे ज्ञान स्यात् । स्यात्सर्वदा वातादिजनकैरेव शोणितदुष्टेः । तथा सर्वदा ननु यदि चैतन्ययानात्मा, तदा कदाचित् शानवान् कदा- वातादिलक्षणयुक्तस्यैव शोणितस्य दुष्टलात् । यश्च हेखा- चिदज्ञ इत्यनित्यः स्यादित्याह-नित्य इति । नित्यस्याप्यात्म-दिविशेष उक्तः स वातादियुक्तस्यैव शोणितस्य स्यात् । ए- नोज्ञानमनित्यम् । नंच धर्मानिलत्ये धर्मिणोऽप्यनित्यलम् । तेन वातादय एव तत्रापि दृपणात्मकाः । शोणितंतु खन- नह्याकाशगुणशब्दानित्यत्वेऽप्याकाशस्याप्यनित्यत्वं इति भावः। माणातिरित्तामपि दूष्यमेव, न च दूप्यस्य हेलादयो विशिष्टा नित्यत्वं चात्मनः पूर्वापरावस्थानुभूतार्थप्रतिसन्धानात् । नय- न भवन्ति । यतो मांसादीनामपि हेलादिविशेपोऽस्ति, मां- नित्ये ज्ञातरि पूर्वानुभूतमर्थमुत्तरो ज्ञाता प्रतिसन्धत्ते । नहि सदुष्टी "मांसवाहीनि दुप्यन्ति भुक्त्वाच खपतो दिवा" इत्यादि देवदत्तबुद्धमर्थ यज्ञदत्तोऽवगतत्वेन प्रतिसन्दधाति । ननु, वक्ष्यति । मांसटुष्टिलक्षण "zणु मांसप्रदोपजान्" इत्यादिना दृश्यते ज्ञानवतः सुखोपलव्धावनुरागलक्षणो विकारस्तथा दुः- विविधाशितपीतीये वक्ष्यति यान् विकारांस्ते ज्ञेयाः । यत एता- खोपलब्धौ च द्वेपलक्षणविकारः, तत्कथं सुखदुःखोपलब्धा- | नेव मांसदोपविकारान् स्रोतोविमाने मांसदृष्टिलक्षणत्वेना- वयं आत्मा निर्विकार इत्याह-"द्रया पश्यति हि क्रियाः ।" तिदेशादभिधास्पति । दुष्टमांसविकारश्चाधिमांसार्बुदादय द्रष्टा साली । तेन यतिर्यथा परमशान्तः साक्षी सन् जगतः। उक्ताः । उपक्रमश्च "मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म क्रियाः सर्वाः पश्यन्न रागद्वेपादिना युज्यते, तथाऽऽत्मापिच" इत्युक्ताः । तस्मादृष्याधिकारे दोपकृते कार्ये दूप्येण व्य- सुखदुःखाधुपलभमानोऽपि न रागादिना युज्यते । दृदयमान- पदेशः, रक्तजोऽयं मांसजोऽयमिलादि । यथा-स्नेहाधारण रागादिविकारस्तु मनसि, प्राकृते बुद्धौ वा सांख्यदर्शनपरिग्र- बहिना दग्धे स्नेहदग्ध इति व्यपदेशः। दोपसंज्ञा तु पीडा- हाद्भवतीति भावः । सांख्यमते च भनःशब्देन वुद्धिरन्तःक- कर्तृखसामान्याददोषेऽपि स्याद्यथा---"स्वयं प्रवृत्तं तं दोप- रणं च गृह्यते ॥ ५५॥ मपेक्षेत हिताशनैः" । इत्यन्न पुरीपमेव दोपत्वेनोक्तम् । सु- वायुः पित्तं कफश्चोक्तः शारीरो दोपसंत्रहः । श्रुते तु शोणितस्य दोपत्वं, प्रणेषु प्रायः शोणितदुष्टिदर्शनादु- मानसः पुनरुद्दिष्टे रजश्च तम एव च ॥ ५६ ॥ पचरितमेचोक्तम् । यतः प्रदेशान्तरे प्रणप्रश्ने वातादयस्त्रय एव संप्रति विकाराश्रय तथा विकारस्य व्यवहितं च हेतुमभि- तत्राप्युक्ताः “वातपित्तश्लेष्माण एव देहसंभवहेतवो भवन्ति" धाय प्रत्यारानं दोपरूपहेतुमाह-वायुरित्यादि । अन प्रधा- इत्यादिना । किंच शोणितं दोपः स्यात्तदा वातादिव- नलादने वाचुरुक्तः, प्राधान्यंचाशुभूरिदारुणरोगकर्तृलात , प्रकृत्यारंभकं स्यात् । नचारभते । तस्मात्रय एव दोपा इति वचनं हि "आशुकारी मुहुधारी,” तथा “अशीति वातजान' सिद्धम् । मानसदोपमाह-मानसः पुनरित्यादि । पुनः शब्दो- विकारान् चत्वारिंशत् पित्तविकारान्, विंशतिं च कफजान्"। ऽवधारणे, तेन मानस उद्दिष्ट एव परं न शारीरदोपवत्प्रप- वक्ष्यति हि महारोगाध्याये 'वातमनु पित्त प्रधान शरीरमूल- कलादिति भावः । आदौ रज उक्तं प्राधान्याद्वचनं हि “नार- चितः, मानसदोपाणामस्मिन्तन्त्रे कायचिकित्सारूपे प्रस्तावि- भूतामिहेतुलात्तथा कफाधिकविकारकारिलात्तथा कफापेक्षया चाशुकारित्रात्" । असमासकरणं तु पृथगपि वाय्वादीनां रोग- जस्कं तम" इति, एधशब्देन सलाख्यगुणस्यादोपलमवधा- कर्तृत्योपदर्शनार्थ । शारीर इति मानसदोपव्यवच्छेदार्थ । - रयति, सत्वं ह्यविकारि ॥ ५६ ॥ . ग्रह इति "शुल्वणैकोल्यणैः पदत्युहीनमध्यादिकैश्च पट् । इत्या- प्रशाम्यत्यौपधैः पूर्वो दैवयुक्तिव्यपाश्रयैः । दि वक्ष्यमाणप्रपंचस्य सक्षेपः । ननु शोणितस्यापि दोपलान्नात्र सं| मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ॥ ५७ ॥ ग्रहः साधुः,यतोरकस्यापि वातादिवद्विशिष्टहेतुलक्षणविकारचि संप्रति दोपप्रशमकारणमाह-प्रशाम्यतीलादि । पूर्व इति कित्सितनिर्देशः कृतः। तत्र हेतुनिर्देशो यथा-"काले चानवसे- शारीरदोपत्रहणेन तजन्या व्याधयोऽपि गृह्यन्ते । विकृतदो- चना"दित्यादि । लक्षणंच यथा-"तपनीयेन्द्रगोपाभ पद्मालक-पादनन्यखायाधीनाम् । दैवमदृष्टं तदाश्रित्य यक्ष्याधिनतीकार कसन्निभम्" इत्यादि । रक्तविकाराश्च रक्तार्शःप्रदररक्तपित्तादय करोति तद्देवव्यपाश्रयम् वलिमन्त्रमङ्गलादि, एतच प्रथममुक्तं उकाः। उपक्रमश्च "खावणं शोणितस्यतु" इत्यादिनोक्ता तथा सद्योऽलेशेन च व्याधिप्रशमकलात् । युक्तियॊजना । शरी- दोपसंज्ञा च चरके कृता । यदुक्तं "कफे वाते जितप्राये पित्तं! रभेषजयोहितो यो योगस्तदपेक्ष संशोधनसंशमनादि युक्तिचरकसंहिता। [ सूत्रस्थानम् व्यपाश्रयमुच्यते । ज्ञानमध्यात्मज्ञान विज्ञानं शास्त्रज्ञानं धैर्य- मोऽभिधीयते । कत्मादुच्यते, गुणप्रशमनेन च गुणिप्रशमो मनुन्नतिश्चेतसः । स्मृतिरनुभूतार्थस्सरणं समाधिर्विपयेभ्यो | गुणवृद्ध्या च गुणिवृद्धिर्भवतीति सूचनार्थम् । यत उष्णेन शीत- निवात्मनि मनसो नियमनम् ॥ ५७ ॥ प्रशमे क्रियमाणे शीताधारस्य उदकभागस्यावश्यमेव अशमः रुक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः। फियते ॥ ६०॥ विपरीतगुणद्रव्यमारुतः संप्रशाम्यति ॥ ५८ ॥ विपरीतगुणैर्देशमात्राकालोपपादितैः । सस्नेहमुष्णं तीक्ष्णं च धमम्लं सरं कटु । भेषजैर्विनिवर्तन्ते विकाराः साध्यसंमताः । विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥ ५९ ॥ साधनं नत्वसाध्यानां व्याधीनामुपदिश्यते ॥ ११ ॥ संप्रति शरीररोगाधिकारप्रवृत्तखादस्य तन्त्रस्य शारीररोग- जनकवातादिलक्षणं भेषजंचाह-रूक्ष इत्यादि । प्रधानत्वादने वचन प्रशमो भवतीत्साह-विपरीतेलादि । देशो भूमिरा- नगु विपरीतगुणैरल्पमात्रैस्तु वाऽविपरीतदेशकालादिप्रति- वायोरभिधानं, लक्षादीनां ज्यायस्त्वादभिधानं, तेन दारुणाद- योऽपि गुणा बोद्धव्याः । रौक्ष्यंच वायोरधिकं न्नेहसाध्यत्वाद्वायो- तुरश्च । मात्रा धनपानिपरिमाणम् । कालो निलगः फलादिः आवस्थिको चाल्यादिश्च । देशाधपेक्षया यथोचितत्वेन कल्पि- बोधकं अतो रूक्षलमनेऽभिहितम् । यद्यपि वैशेपिकेऽनुप्णा- तो देशमानाकालोपपादितः । उपपादितैरिति चौरादिको णिच् , शीतो वायुस्तथापीह शीतेन वृद्धिदर्शनादुप्णेन प्रशभदर्शनाच किंवा वैयेनोपपादितः । अत्र देशग्रहणाद्बलशरीराहारसात्म्य- शीतएव वायुः तथा- केवलवातारव्धे रोगे शीतदर्शनाच । सलप्रकृतीनां ग्रहणम् । कालग्रहणाद्वयसोऽपि ग्रहणम् । यच पित्तयुक्तस्योष्णत्वं तद्योगवाहिलात् यथा पापा- णस्य येन द्रव्येण शीतेनोग्णेन वा योगो भवति तद्गुणानुवि- दोपस्तु प्रशमनीयतयैव गृहीतः । भेषजं तु साक्षादेवोक्तम् । धान तथा वायोरपि । विपरीता वातगुणप्रतिपक्षा गुणा यस्य एवं दोपभपजदेशकालबलशरीराहारसात्म्यसलप्रकृतिवयसां तद्विपरीतगुणं । गुणशब्देन चेह धर्मवाचिनो रसवीर्यविपाका- परीक्ष्याणां दशविधानां सर्वेषामेव ग्रहणं भवति । साध्यत्वेन प्रामाणिकानां संमताः साध्यसंमताः । एतेना- भावाः सर्व एव गृह्यन्ते, तेन प्रभावादपि यद्वातविपरीतं त- दपि गृह्यते । अन्यत्वेकविपरीतशब्दलोपाद्विपरीतं विपरीतगुणं | ज्ञेनाज्ञानाद्ये साध्यत्वेन गृहीतास्ते निराक्रियन्ते । यत्तु च ग्राहयन्ति । तेन विपरीतग्रहणात्पृथक् प्रभावविपरीतं गृह्यते, सम्यक् ग्रहणेन याप्ययापनमुच्यते तनातिसुन्दरं "विनिव- गुणवैपरीत्याद्विपाकादयो गृह्यन्ते । नन्वविपरीतगुणभूयिष्ठैरपि | तेन्ते” इति वचनात् । नच याप्ययापन विनिवृत्तिः । अ- वातादीनां प्रशमो भवति । यतो न हि सर्व भेषज वातादीनां | साध्ये भेयजनिवृत्तिमाह–साधनमित्यादि । नन्वसाध्याना- सर्वात्मना विरुद्धं स्यात् । उक्तं हि "विरुद्धगुणसनिपाते मपि साधनं दृष्टं, यतोऽरिष्टवांस्तावदवदयं मृत्युगृहीतत्वेना- भूयसा स्वल्पमवजीयते” । तत् किमिति विरुद्धगुणभूयिष्ठस्य | साध्यः । यदुक्त “अरिष्टं चापि तनास्ति यद्विना मरणं भवेत् । ग्रहणेन । विरुद्धगुणभूयिष्ठस्यापि विरुद्धगुणशब्देनैव ग्रहणात् । मरणंचापि तनास्ति यन्नारिष्टपुरःसरं" । उत्पन्नारिष्टसाधनं च विपरीतगुणभूयिष्ठे हि येऽपिपरीता अल्पा अबला वा गुणास्ते | सुश्रुते उक्त “ध्रुवन्तरिटें मरणं ब्राह्मणैस्तत्किलामलैः । रसा- खकार्याकर्तृवादव्यपदेश्याएव । किंवा सर्वथा विपरीत- यनतपोजप्यतत्परैर्वा निवार्यते” इति । तथा बागस्त्यो.. गुणैरधिका प्रशस्ता च शान्तिर्भवति । अतएव संग्रशब्दौ शी- भगवानाह "रसायनतपोजप्ययोगसिद्धैर्महात्मभिः । कालमृ- घसम्यक् प्रशमार्थाभिधायकौ कृतौ । अविपरीतगुणभूयिष्टर्न त्युरपि प्रा जीयते नालसैनरैः" । तथान्यत्राप्युक्तं “जाताऽरि- तथा शान्तिर्भवति । अतएव संप्रशब्दाभ्यां न तत्साक्षादुः तत्र नियतं यत्तदसाध्यमेव । अतएवोक्तं "नवरिष्टस्य जात- प्टोऽपि जीवति" । अनाहुरेके द्विविधमरिष्टं नियतमनियतं च, तम् । एवंच व्याख्यानं पित्तश्लेष्मणोरपि कर्तव्यम् । स्य नाशोऽस्ति भरणादृते" अन जातस्येति वचनानियतस्येति गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः। श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः॥६०॥ दर्शयति । यत्त्वनियतमरिष्टं तत्प्रति सुश्रुतागस्ववचनयोरर्थ- वत्ता। चरकेऽप्यनियतमरिष्टमुक्तं यथा-"संशयप्राप्तमात्रे यो . सस्नेहमिति ईपत्लेहं, तेन पित्ते सर्पिपः स्निग्धस्य भेपज-जीवति तस्य मन्यते” इति । अन्येतु ध्रुवते संशयप्राप्तमिति : खमुपपन्नम् । अम्लरसता चेह पित्तस्य चोच्यते अस्तेजःसम- उक्तिभेदमात्रमत्र, तेन सर्वारिष्टं मारकमेवासति रसायनादौ । वायारब्धलात्पित्तस्य । सुश्रुते तु कटुखमेव पित्तस्योक्तम् , अ- रसायनतपःप्रभृतयस्तु प्रभावातिशययोगादितरक्रिययाऽसा- म्लता च विदग्धस्य पित्तस्योक्ता । यदुक्तं “विदग्ध चाम्लमेव ध्यमानमपि साधयन्ति । तच्चारिष्टनिवारणं विरलेष्वेव पुरुषा- च" । एवं सस्नेहतायामपि पित्तस्य सुश्रुतस्य स्वरसो नास्ति । तिशयेषु नन्दिकेश्वरादिपु दृष्टव्यं । न सर्वपुरुषैस्तत् शक्यतो एतच्च स्निग्धलमम्लत्वं च जलानलारब्धलात्पित्तस्योपपन्नमेव । जातारिष्टानां असाध्यत्वेन तन्त्रे प्रोच्यते । यत्तु कैश्चिदुच्यते सुश्रुते तु तेजोरूपपित्ताभिप्रायेणैव तनिरस्तं भवति । श्लेष्म- | नियतायुषो मृत्युररिष्टपूर्यो भवति, अनियतायुपस्वारिष्टं विनैव णो विपरीतगुणैर्गुणानां प्रशम उच्यते न पुनः श्लेष्मणः प्रश- मृत्युभवति । तन्न, “मरणं चापि तन्नास्ति यन्नारिष्टपुरः- १ योजकमिति पाठः। सरम्" इति वचनात् । यदुच्यतेऽनियतायुषः सत्यपि रेष्टअध्यायः १] चक्रदत्तव्याख्यासंवलिता। १७ 1 प्रादुर्भावे सम्यक् क्रियोपपादनाज्जीवितेन भवितव्यम् । त्रित्वे लब्धे पुनलय इति वचनं तेपामेव व्यस्त समस्तानामपि यतोऽनियतायुपः पुरुपकारापराधादेव परं मृत्युभवति सम्यक् प्रत्ययलदर्शनार्थ । अतएव व्यत्तसमन्ताऽऽकाशादिसंसर्गाने- कियायां च पुरुपकारापराधो नास्ति । तन्न, नानियतायुपः | दस्तु रसानां मधुरतरमधुरतमादिचोपपन्नः । विशेपे चेति च- सर्वदैव पुल्याकारसाध्याः, किन्तु यथोचितकालक्रियमाण- कारादभिव्यक्तावप्याकाशादीनां निमित्तकारणत्वं दर्शयति । वस्थातुरहितसेवारूपपुरुपकारसाध्याः। तेन यथोचितकाले हि-वक्ष्यति हि "तास्त्वन्तरीक्षाभ्रष्टा भ्रश्यमानाः पंचमहाभूत- तासेवनादसाध्यत्वयुक्त व्याधौ रिटे जाते किंभेपजमतीतका- गुणसमन्विता जगमस्थाधराणां भूतानां मूर्तीरभिप्रीणयन्ति सक्रियमाणमपक्रान्ते सलिल इत्र सेतुबन्धः करिष्यतीति । थाम पड्भिर्मूच्छन्ति रसाः” इति । अन्येतु विशेपेचेति तलादसाध्यानां साधनं नोपदिश्यत इति साधुः ॥ ६१ ॥ चकारं खादयश्चेत्यत्र योजयन्ति, तेन चकारात्कालोऽपि विशे, भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते ॥ ६२ ॥ पेऽभिव्यक्तौ च कारण लल्यते । साक्षात :कालस्यावचनेन खादिभ्योप्यपकृष्ट कालस्य कारणत्वं दय॑ते । किंवा रसस्यापो किमेतान्येव गुणकर्माणि उतापराण्यपीत्याह-भूयश्चे- द्रव्यं क्षितिस्तथेति च पूर्ववदेव निर्वृत्तौ च, क्षितिरेव । लादि गुणानां कर्माणि गुणकर्माणि । यथाद्रव्यमिति यस्मिन् निर्वृत्तावभिव्यक्ती प्रत्यक्ष नापः । यत आपोषव्यक्तरसा एव, यन्मिन् द्रव्ये यद्यद्गुणकर्म तत्तत्तन्सिस्तस्मिन् द्रव्येऽनुपानादौ क्षितिसंवन्धादेव च रसोऽभिव्यक्त उपलभ्यते । उक्तंच "ज- कृत्ने वा तन्ने वक्ष्यते आचार्य इति शेपः । वक्ष्यते इति शमस्थांवराणां भूतानां मूर्तीरभिप्रीणयन्ति यासु पडभिर्मूच्र्छ- दूबो वचिरादेशात् प्रयोगः। किंवा यथाद्रव्यमिति यथाहेतुम् । न्ति रसाः इति तेन पार्थिचद्रव्यसम्बन्धादेवापां रसो व्यज्यते, यद्यथा गुरुखरकठिनादिगुणवहुलं पार्थिवद्रव्यं तेपां च पार्थि- नान्यथा । विशेपे चेति चकारादप्क्षिती विशेपे कारणे । वाणां गुणानां कर्मापचयसङ्घातगौरवादीति ।। ६२ ॥ यद्यपि चापक्षिती विशेपे कारणे, तथापि “सोमगुणातिरेका- रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा । न्मधुरः" इत्यादी तु खादय एव तथा सन्निविशन्ति यथा निर्वृत्तौ च विशेपे च प्रत्ययाः खादयस्त्रयः ॥ ६३ ॥ सोमोऽतिरिक्तो भवति, तेन तत्रापि ऊनत्वेन सन्निविष्टाः संप्रति दोपानभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुमुः। शेपरहिता क्वचिद्भवति तथापि सामान्येन सर्वत्र यदभिव्य- खादय एव विशेषहेतब इति । यद्यपि चाभिव्यक्तिर्मधुरादिवि- द्यतो रसलक्षणपूर्वक रसोत्पत्तिक्रममाह--रसनार्थ इति ।रस्यत माखाद्यत इति रसः। रसनार्थ इति जिह्वाग्राह्यः । एतच सायेऽनुगतं कारणमुपलभ्यते क्षितिरूपं जलक्षितिरूपं वा पण्णामपि रसानामनुगतं रूपादियु च व्यावृत्तत्वात्साधुलक्षणं । तदभिव्यक्तिकारणं । यदनुगमात्तु मधुरादिविशेपोपलब्धिस्त- तस्पति रसस्य । द्रव्यमित्याधारकारणम् । द्रव्यशब्दो छाधारका- द्विशेषकारण उच्यते ॥ ६३ ॥ रणवाची । यथा--"पञ्चेन्द्रियद्रव्याणि" इति ॥ क्षितितति / खादुरम्लोऽथ लवणः कटुकस्तित एव च । यथा आप आधारकारण तथा क्षितिरपे । अक्षितीति वक्तव्ये कपायश्चेति पदकोऽयं रसानां संग्रहः स्मृतः ॥६४॥ क्षितिस्त्वने प्रतिवचनात् क्षितेराधारकारणत्वममुख्यमिति रसविशेषानाह-खादुरित्यादि । अत्र सर्वप्राणिनामिष्ट- दर्शयति । येनापी हि निसर्गेण रसवत्सः । तथा ह्यानेयभद्र- लादादौ मधुर उक्तः । तदनु च प्राण्वभीष्टोत्कर्षकमेणैवादि- काऱ्यांचे “सौम्याः खल्वापः" इत्यादिना जल एव रसस्स | निर्देशनमो योद्धव्यः । पड़ इति पुनः संख्याकारणं परवादि- व्यक्तिरिति दर्शयति । तत्सुश्रुतेऽप्युक्तं "तस्मादाप्यो रसः" मतसप्तसंख्यलादिनिपेधार्थ । अयं संग्रह इत्यनेनावान्तरभेद- इति । क्षितिस्त्वपामेव रसेन नित्यानुपक्तेन रसवतीत्युच्यते । बहुत्वं तथा वक्ष्यमाणरससंसर्गबहुत्वं च दर्शयति ॥ ६४ ॥ यतो नित्यः क्षितेर्जलसंवन्धः वचनं हि—“विष्टं ह्यपरं स्वाहालवणा बायुं कपायस्वादुतिक्तकाः। परेण" इति अस्यार्थः-खवाय्वग्निजलक्षितीनामुत्तरोत्तरे भूते जयन्ति पित्तं श्लेष्माणं कपायकटुतिककाः ॥ ६५ ॥ पूर्वपूर्वभूतस्य नित्यमनुप्रवेशः, तत्कृतश्च खादिपु गुणोत्कर्यः । रसानामुपयुक्ततरं कार्यमाह-खाम्लेत्यादि । अत्र सस्य किं व्यक्ती अक्षिती कारणं किंवा विशेष इत्याह-नि- | वायोर्नीरस्यापि रससहचरितस्निग्धलादिगुणैर्विपरीतैः प्रशमो तावित्यादि । निर्वृत्तौ चाभिव्यक्तौ । एतेन रसोऽभिव्यज्य- यः। एवं मधुरसस्यापि श्लेष्मणोऽम्ललवणाभ्यां लिग्धलाभि- मानो जलक्षियाधार एव व्यज्यत इति दर्शयति । चकारा- प्यन्दिवादिसहचरितगुणयोगादेव वृद्धिः । अन च ये प्रशमक- विशेपेऽपि मधुरादिलक्षणे अक्षिती प्रत्ययो । तेन “सोमगु- त्वेन रसा धातादीनां नोक्ता ते बर्धका बोद्धच्याः । यदाह णातिरेकान्मधुरः पृथिव्यग्निगुणातिरेकादम्लः" इत्लादिना जल- वाग्भटः "तत्राद्या मारतं नन्ति त्रयस्तिक्तादयः कफम् । कपा- पृथिव्योरपि विशेयकारणत्वं वक्ष्यमाणमुपपन्नम् । विशेपे च प्रत्ययाः खादय इति मधुरादिविशेपनिर्वृत्तौ निमित्तकारणं नैव गुणवीर्यविपाकानामपि कर्मनिर्देशः कृत एव । यतो म- यतिक्तमधुराः पित्तमन्ये तु कुर्वते" इति । रसकर्मातिदेशे- खवाय्यनलाः, न प्रधानकारणभूताः । खादय इत्यनेनैव धुरादिरसेनैव सर्वगुणान् वीर्यविपाकाश्च निर्देष्यत्यानेयभद्र- खादिपुरसस प्रतिपाठः। काप्यीये, "तत्र स्वादुः" इत्यादिना । तथा कतिक्तकपायाणां ३ चरकसंहिता। [सूत्रस्थानम् - विपाकः प्रायशः कटुः" । तथा “अम्लोऽम्लं पच्यते खादुर्म-हितम् । प्रायःशब्दो विशेपार्थः । उभयं धुभयार्थकृत्" इति । धुरं लवणस्तथा । शीतं वीर्येण यद्रव्यं मधुरं रसपाकयोः। दोपप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकामाचे दो- तयोरम्लं यदुष्णंच यचोष्ण कटुकं तयोः" इत्यादिना ॥६५॥ पप्रशमनमाचरन्येव, प्रतिवन्धकसंभवे तु न कुर्वन्ति । नाचे किंचिद्दोपप्रशमनं किंचिद्धातुप्रदूपणम् । तावता तेपां खखभायो न भवति । नचाग्निमणिविप्रतिवन्ध- स्वस्थवृत्तौ मतं किंचिन्निविधं द्रव्यमुच्यते ॥६६॥ नात्कदाचिन दहतीति दाहकत्येन नोपदिश्यते । एवं धातु- तत्पुनसिविधं प्रोक्तं जाङ्गमौद्भिदपार्थिवम् । 'प्रदूषकस्यापि कदाचिद्धातुप्रशमकरवं निमित्तान्तरयोगाद्भवेत् । मधूनि गोरसाः पित्तं चसा मजासृगामिपम् ॥६७॥ न धातुपकः खरूपता हन्ति, यथा सलिलस्याग्निसम्बन्धा- विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः । दुष्णत्वं । तस्माद्यद्यद्यख प्रायिकमनन्योपाधिकृतं च रूपं, तेनैव जङ्गमेश्या प्रयुज्यन्ते केशलोमानि रोचनाः ॥ ६८॥ व्यपदेशो युक्तः । यथा मन्दकादीनां क्षीणदोपवर्द्धकत्वेन सुवर्ण समलाः पञ्च लोहाः ससिकताः सुधा। दोपप्रशमकत्वं तद्विद्यमानमपि कादाचित्कत्वात्तथा साम्याय मनःशिलाले मणयो लवणं गैरिकांजने ॥ ६९ ॥ घुत्तरकालं दोपायहत्वाय न व्यपदिश्यते दोपप्रशमकत्वेन । ननु यद्यप्येवं तथापि यदेकदोपहरमपरदोपकरं यथा मरिचं अतोऽवशिष्टद्रव्यकार्य प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्य- महरं पित्तकरं चेयादिवत्तु द्रव्यजातं तत्कुत्र प्रविशतु । भेदमाह-किंचिदित्यादि । किंचिदिति न सर्व । दोपस्य दो-अत्रै वदन्ति यदुभयात्मकं तदोपहरं दोपकरंच । नचे- पयोर्दोषाणां वा प्रशमनं दोपप्रशमनम् । दोपग्रहणेन दुष्टा रसा- तावता द्रव्य नित्वक्षतिः । यतो वातादिसंसर्गजन्याधिसद्भावे दयोऽपि गृह्यन्ते । तेन द्रव्यमहिन्ना यद्दोपाणां दुष्टानां रसा-वातादिजन्यत्वेन यत्रैविध्य रोगाणामुच्यते तत्खण्डितं स्यात् । दीनां धातूनां वा शमकं आमलकदुरालभादि तद्गुप्यते । आ- किंवा मरिचादीनां यदुभयकर्तृत्वादिकं न तव्यप्रभावकृतं, मलकं हि शिवत्वात् त्रिदोपहरम् । दुरालभा चापि वातपित्त-तिर्हि रसादिकृतं, तेन न द्रव्यप्रभावप्रस्तावे उदाहरणीयं । लेप्महरी । यद्यपि चामलकस्य. "हन्ति वातं तदम्लखाद मच किंचिद्रव्यं तादृशमस्ति यत्प्रभावादेष किंचिद्दोपं करोति इत्यादिना गुणद्वारा त्रिदोपहरत्वमुच्यते तथापि तत्प्रभाव- किंचिच्छमयतीति न दोपप्रशमनत्यादिप्रभावं प्रतिनियमः, हितमेव बोद्धव्यम् । यतस्तत्राम्ललादिना पित्तादिकोपोऽपि ! अयमेव च पक्षः साधुः । ननु "किंचिद्दोपप्रशमनं किंचिद्दो- युज्यते स सामलकप्रभावान स्यात् । धातुप्रदूपणमिति वाता- 1 पप्रदूषण" मिति वा क्रियतां "किंचिद्धातुप्रशमनं किंचिद्धा- दीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनांच दूपर्ण तुप्रदूपणमिति वा" । नैवं, तथा सति दोपशब्दस्य मुख्य- किंचिद्यथा-यवकमन्दकविषादि । सुष्टु अवतिष्ठते नीरोग- वृत्त्या वातादिष्वेव वृत्तित्वात्तथा धातुशब्दस्य रसादिवृत्ति- त्वेनेति खस्थरतस्य वृत्तिः खस्थरूपतयानुवर्णनं तत्र खस्थ- त्वादुभयग्रहणं न प्राप्यते । उभयपदोपादानेन द्वयं निपुण- वृत्तौ मतमभिमतं पूजितमिति यावत् । संख्येयनिर्देशादेव कारी तन्त्रकारो दूपणत्वधारणत्वयोगपरिग्रहाद्दोपप्रशमनेन त्रित्वे लब्धे विविधग्रहणं नियमार्थम् । तेन संशोधनसंशमना- दीनामनेकविधानामपि तत्रैवावरोधाः । रसायनवाजीकरणे दुष्टरसादिप्रशमनमपि भेपज विविधाशीतपीतीयादिवक्ष्यमाणं तथा धातुप्रदूपणेन वातादिप्रदूपकमपि निदानादिवक्ष्यमाणं तु खस्थवृत्तिमात्र एक । यदुक्त "खस्थस्योजस्करं यत्तु तद्गुष्यं प्रायति । प्रशब्दोऽत्र प्रकारे । तेनप्रकारेण मृदुमध्यादिना तदसायनं' इति । प्रति प्रति तु पादे किंचितहणं दोपहर- प्रकोपण तथा प्रकारेण संशोधनं संशमनादिना संशमनमुच्यते। लादिकर्मणां विभिन्नद्रव्याधयित्वोपदर्शनार्थ । एकं किंचिद्ग- | किंवा धात्वर्थानुवृत्तावेष इमौ प्रशब्दौ । यथा च्युतांशः हणे तु एकमेव द्रव्यं दोपहरं धातुप्रदूपकं खस्थवृत्तिमतंच परिधावतीत्यन्न धावतीत्यर्थः । आदौ दोपप्रशमग्रहणं तस्यै- स्थानचतदभिमतम् । ननु सुस्थवृत्तिमतानां रक्तशालिपष्टिक- वेहाभिप्रेतत्वात् । ननु खस्थवृत्तिमतद्रव्यं भाविदोषहरत्वेन यवादीनां दोपप्रशमनलमपि दृश्यते । यतो वक्ष्यति तत्र तत्र दोषप्रशमनमेव । नैवं, नहि खास्थ्यानुवृत्तिजनकत्वाद्दोपनिय- रक्तशाल्यादीनां ज्वरादौ प्रयोगम् । तथा प्रकृतिशरीरदेशकाल- तिकरं दोपहरणमुच्यते किं तर्हि समधातूनामवर्द्धकत्वेनाक्ष- मात्राभियुक्तं दोषप्रशमनमपि दोपकरं भवति । यथा-आम-यकरत्वेन च रसादिस्रोतसांचानुगुणत्वेन धातुसाम्यानुवृत्ति- लकमतिमात्रमग्निमान्द्याय” इत्यादि ज्ञेयम् । तथा धातुप्रपा- करमुच्यते । वचनं हि “पथ्यं पथोऽनपेतं यदिति” ॥६६-६९॥ णामपि दोपशमनं दृश्यते, यथा “विपमुदरहरम्" । तथा यदेव मन्दकादि दोषकर तदेव क्षीणदोष प्रति वृद्धया शाम्यो- भौममौषधमुद्दिष्टमौद्भिदंतु चतुर्विधम् । पादानेन दोपप्रशमनं स्यात्तदेवमव्यवस्थितत्वात्किचिदोषप्रश- वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथीपधिः ॥ ७० ॥ मनमित्यादि विरुद्धम् । अत्रोच्यते-खस्थवृत्तिमतं रक्तशाल्यादि- फलैर्वनस्पतिः पुप्पैर्वानस्पत्यः फलैरपि । दोपप्रशमनमपि स्यात् परं तत्प्रायः - स्वस्थवृत्तिहितत्वात् ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः॥७१॥ खस्थवृत्तिमतत्वेन गृह्यते । वचनं हि "स्वस्थस्योजस्करं यत्तु मूलत्वक्सारनिर्यासनालस्वरसपल्लवाः । तदृष्यं तद्रसायनम् । प्रायः प्रायेण रोगाणां द्वितीयं शमने क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः ॥७२॥ अध्यायः १] चक्रदत्तव्याख्यासंवलिता। पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्वौद्भिदो गणः । वत्त्वेन महत्त्वम् । पंचैव लवणानीति विमाने वक्ष्यमाणल- मूलिन्यः पोडशैकोना फलिन्यो विंशति स्मृताः७३ / क्षणे लवणबहुत्ये पंचानामेव प्रशस्तत्वेन दर्शनार्थम् । एवं महास्नेहाश्च चत्वारः पंचैव लवणानि च । मूत्रादिप्वपि प्राधान्यमुन्नेयं खजातीयेषु । वेदविदिति आयुर्वे- अष्टौ मूत्राणि संख्यातान्यष्टावेच पयांसि च ॥७॥ दवित् ॥ ७०-७५ ॥ शोधनार्थाश्च पवृक्षाः पुनर्वसुनिदर्शिताः। हस्तिदन्ती हैमवती श्यामा विवृद्धोगुडा । य एतान् वेत्ति संयोक्तुं विकारेषु स चेदवित् ॥७॥ सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि ॥७६॥ संप्रत्सन्यथा न्यभेदमाह तत्पुनरियादि । तदिति ज्योतिप्मती च विम्बी च शणपुष्पी विपाणिका । द्रव्यम् । गच्छतीति जगमम् । उद्भिद्य पृथिवीं जायत इति अजगन्धा द्रवन्ती च क्षीरिणी चात्र पोडशी॥७७॥ औद्भिदं वृक्षादि । उत्तप्रकारद्वयातिरिक्तपृथिवीविकारः पा- शणयुप्पी च विम्बी च छर्दने हैमवत्यपि । र्थिवम् । संखेदजस्येह किम्यादेशमेऽवरोधः । कुष्माण्डकादेव श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने ॥७॥ औद्भिदे । इह च द्रव्यशब्देन यद्रव्यमेवोच्यते । तेन एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने । जलानिलाम्यादीनामग्रहणादव्याप्तिन वाया । जमशब्देन | इत्युक्ता नाम कर्मभ्यां मूलिन्यः फलिनीः शृणु॥७९॥ जामप्रभवं गोरसमध्याद्यपि ब्राह्यम् । एवमौद्भिदपार्थिवयोरपि हस्तिदन्तीलादि । हस्तिदन्ती बृहत्फला गोडुम्बा, ना- ग्रहणं वाच्यम् । रोचना गोरोचना। एतच्च मध्वादि प्राय | गदन्ती भण्यते इत्येके । हैमवती वचा । श्यामा श्याममूला। उपयोगित्वात्प्राधान्यादुतम् । तेनाण्डवस्त्लादीनांच ग्रहण | त्रिवृत् । अधोगुडा वृद्धदारकः । सप्तला चर्मकया । श्वेत- योद्धव्यम् । यद्यपि जनमानन्तरं बहुप्रपंचत्वेन प्रधानत्वादी- नामा श्वेताऽपराजिता । प्रत्यक्त्रेणी दन्ती । विम्बी ओठोपम- दिदमुपदिष्टं तथाप्यवहुवत्ताव्यत्वात् पार्थिवमेव जशमानन्तरं फला । शगपुप्पी घण्टारवः । विपाणिका आवर्तनी । विनियते तदनु बहुवक्तव्यमौद्भिदम् । सुवर्णमित्यादि । पंच- अजगन्धा फीकान्दी । काकाण्डी ख्याता । द्रवन्ती द्रवन्त्येव लोहा इति ताम्ररजतनपुशीसकृष्णलोहानां ग्रहणम् । समला इति चीरितपत्रा । क्षीरिणी दुविधका । मूलिनीनां चमनादिविनि- मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते । तच सुश्रुत- योगमाह शणपुष्पीत्यादि ॥ ७६-७९ ॥ दर्शनात् सुवर्णरजतादिभवं पड्विधमेव गृह्यते। सुश्रुतेहि पड्-शविन्यथ विडङ्गानि अपुपं मदनानि च । विधमेव शिलाजतूक्तं इह तु रसायने चतुर्विधमुक्तं “इतुर्यो | आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम् ॥८०॥ धातुभ्यस्तस्य संभवः । हेनोऽथ रजतात्ताम्राद्वरं कृष्णाय- प्रकीर्या चोदकीर्या च प्रत्यक्पुप्पी तथाभया । सादपि" इति वचनात् । एतच वचनं रसायनाधिकारित्वं अन्ताकोटरपुप्पी व हस्तिपाश्च शारदम् ॥ ८१ ॥ चतुर्विधस्य शिलाजतुनो दर्शयति, नतु पड्विधशिलाजतुप्र- | कम्पिल्लकारग्वधयोः फलं यत् कुटजस्यं च ॥ तिषेधपरमिति न सुश्रुतेन समं विरोधः । किंवा सुवर्ण निर्मल धामार्गवमथेश्वाकु जीसूतं कृतवेधनम् ॥ ८२ ॥ • समलाश्च रजतताम्रत्रपुलोहा इति मिलित्वा पंचलोहाः । शि: मदनं कुटजं चैव अपुपं हस्तिपर्णिनी। लाजतुपाषाणपङ्कजप्रभृतीनां तु ग्रहणं उद्दिष्टशब्देन सूचितम् । एतानि वमने चैव योज्यान्यास्थापनेषु च ॥ ८३ ।। उद्देशोधल्पकथनम् । सुधा गाजेटिका । आलं हरितालं अञ्जन सौवीराञ्जनम् । फलैर्वनस्पतिरिति विनापुष्पैः फलैयुत्ता बटो- मस्ताप्रछर्दने चैव प्रत्यक्पुप्पी विधीयते ॥ ८४ ॥ दुम्बरादयः । यदुक्तं हारीते "तेपामपुप्पाः फलिनो वन- दश यान्यचशिष्टानि तान्युक्तानि विरेचने। स्पतयः इति स्मृताः" । पुष्पैर्वानस्पत्यः फलैरपीति पुप्पान्तरं नामकर्मभिरुक्तानि फलान्येकोनविंशतिः ॥ ८५ ॥ फुलभाज इत्यर्थः । फलस्य पाकादन्तो विनाशो येषां तिल- सर्पिस्तैलं वसा मजा स्नेहो दृष्टश्चतुर्विधः । मुनादीनां ते फलपाकान्ताः । अत्र केचित् “फलान्ताः | पानाभ्यंजनवस्त्यर्थं नस्यार्थ चैव योगतः ॥ ६॥ पाकान्ताधौपधयः" इति वदन्ति । तेन विनापि फलं शङ्खिनी श्वेतबुला । क्लीतकं यष्टीमधु । अस्य तु यद्यपि मूलं पाकेनैवान्तो येषां दूर्वादीनां तेऽपि गृह्यन्ते । प्रता- | सुश्रुते प्रशस्तं, मूलेनैव व्यवहारः, तथापि विरेचनं प्रति यष्टी- नशब्देन लता गुल्माश्च गृह्यन्ते । यदुक्तं हारीतेन | मधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्। धामार्गवः पीतघोपकः। "लता गुल्माश्च वीरुधः" इति । मूलत्वगित्यादौ निर्यासो | इक्ष्वाकुः तिक्तालाबुः । जीमूतो घोपकभेदः। कृतचेधनं ज्यो- लाक्षासर्जरसादिः । औद्भिदोगणं इत्यौद्भिदसंभृतगणः । स्लिका 1 प्रकीर्योदकीर्ये करंजद्वयम् । प्रत्यक्पुष्पी अपामार्गः । संप्रत्यत्रैव जङ्गमौद्भिदपार्थिवद्रव्ये यत्प्रशस्तं तदाह मूलिन्य अन्तःकोटरपुष्पी नीलवुहा । हस्तिपर्णी मोरटः । अस्याश्च इत्यादि । मूलं प्रशस्ततमं यासां ता मूलिन्यः। एवं फलि-शरत्कालभवमेव फलं ग्राह्य, अत उक्त "हस्तिपश्चिं शार- न्योऽपि, पोडशेति च्छेदः । महालेहा इति क्षीरमांसादीनामपि दम्" इति । कम्पिलकं गुण्डारोचनी । आरग्वधस्य यद्यपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सपिरादीनां भुरिस्नेह- | सुश्रुते पत्रं प्रधानमुक्कं तथापीह फलं प्रधानतमं ज्ञेयम् । 1 1 चरकसंहिता । [ सूत्रस्थानम् धामार्गवेत्यादिना पंचकर्मविनियोग उच्यते। नरतः प्रच्छर्दन अशोफोदरनं तु सक्षारं माहिपं सरम् । इति शिरोविरेचनम् ॥ ८०-८६ ॥ हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्टिनाम् ॥१०॥ स्नेहना जीवना वा वलोपचयवर्धनाः। प्रशस्तं वद्धविण्मूत्रविपन्लेप्मामयार्शसाम् । स्नेहा ोते च विहिता; वातपित्तकफापहाः ॥ ८७ ॥ सतिक्तं श्वासकासनमशानं चौष्ट्रमुच्यते । वाजिनां तिक्तकटुकं कुष्ठवणविपापहम् ॥ १०२॥ महालेहेषु सर्पिरादौ पटितं प्राधान्यात् । वचनं हि "नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते । यथा रापिरतः सपिः खरमूत्रमपस्मारोन्मादग्रहविनाशनम् । सर्वलेहोत्तमं मतम्" ॥ ८ ॥ इतीहोक्तानि भूत्राणि यथासामर्थ्ययोगतः ॥ १०३ ॥ अवीमूत्रमित्यादी स्त्रीमूत्रमेव प्रशस्त लिङ्गपरिग्रहाद्दर्शयति । सौवर्चलं सैन्धवंच विडमौद्भिदमेव च । यतः स्त्रीणां लघुजत्यान्मृत्रमपि लघु, वचनं हि "लाघवं जा- सामुद्रेण सहैतानि पंच स्युलवणानि च ॥ ८८ ॥ तिसामान्ये स्त्रीणां पुंसां च गौरवम्" इति । यत्तूच्यते पुंसां स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च । मूत्रं शुक्रसंबन्धाद्गुरु, तन शुक्रसम्बन्धस्य खीणामपि शुक्र- आलेपनार्थ युज्यन्ते स्नेहस्वेदविधौ तथा ॥ ८९ ॥ वत्त्वेन तुल्यत्वात वचनं हि "यदा नारी च नार्या च मैथुना- अधोभागो भागेषु निरूहेप्चनुवासने । योपपद्यते । मुंचतः शुक्रमन्योऽन्यमनस्थितन जायते” इ- अभ्यंजने भोजनार्थ शिरसश्च विरेचने ।।९०॥ त्यादि । नपुंसकमनत्वमशालत्यान्न गृह्यते। अगदेप्पिसनेना- शस्त्रकर्मणि वर्त्यर्थमंजनोत्सादनेषु च । गदप्रयोगयौगिकत्वम् । विपन्नमिलनेन च केवलग्यच विपह- अजीर्णानायोर्वाते गुल्मे शुले तथोदरे ॥ ९१ ॥ तृत्वमिति न पीनरुत्यम् । शर्म बोच्यत इति आरोग्यरूपमु- उक्तानि लवणान्यूचं मूत्राण्यष्टो निबोध मे। सकर्तृत्वात् । अधोभागामिलधोमार्गेण पित्तं कर्पत् । किंवा मुख्यानि यानि ह्यष्टानि सर्वाण्यात्रेयशासने ॥ ९२॥ यदेवाधोगतं पित्तं तदेव विरेचयति नोर्ध्वगं यथासामर्थ्ययो- लवणेषु यद्यपि सैन्धवं प्रधानं यतो वक्ष्यति "सैन्धवं गत इति यादृशः शक्तियोगो मूत्राणां तथा ॥३-१०३ ॥ लवणानाम्" इत्यग्न्यधिकारे, तथापि सौवर्चलस्य रोचनत्वप्रः अतः क्षीराणि वक्ष्यन्ते कर्म चैपां गुणाश्च ये । फर्यात् तथा सैन्धवमनुप्राधान्याख्यापनार्थमित्यने पाठः। अवीक्षीरमजाक्षीरं गोझीरं माहिपं च यत् ॥ १०॥ आद्भिदं औत्कारिकालवणं, केचित शांभरिलवणमाहुः । सा- उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा । मुद्रं दक्षिणसमुद्रभवं करकन्व इति ख्यातम् । अभ्यंजन इति स्ने- प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्॥१०॥ हाभ्यो । वर्त्यर्थमिति फलवाद्यर्थम् ॥ ८८-९२ ॥ प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम् । अवीमूत्रमजामूत्रं गोमूत्रं माहिपंच यत् । जीवनीयं श्रमहरं श्वासकासनिवर्हणम् ॥ १०६॥ हस्तिमूत्रमथोष्ट्रस्य यस्य च खरस्य च ॥ ९३ ॥ हन्ति शोणितपित्तं च सन्धानं विहतस्य च । उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम् । सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा ॥ १०७ ।। मूत्रमुत्सादने युक्तं युक्तमालेपेनषु च ॥ ९४ ॥ तृष्णान्नं दीपनीयं च श्रेष्टं क्षतेषु च। युक्तमास्थापने मूत्रं युक्तं चापि विरेचने । पाण्डुरोगेऽम्लपित्ते च शोपे गुल्मे तथोदरे ॥१०८॥ स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च ॥९५॥ अतीसारे ज्वरे दाहे श्वयथौ च विधीयते । उरेप्यथ चार्शःसु गुल्मकुष्ठकिलाशिषु । योनिशुक्रप्रदोपेषु मूत्रेषु प्रदरेषु च ।। १०९ ॥ तद्युक्तमुपनाहेषु परिपेके तथैव च ॥ ९६ ॥ पुरीपे ग्रथिते पथ्यं वातपित्तविकारिणाम् । दीपनीयं विपन्नं च क्रिमिघ्नं चोपदिश्यते। नस्यालेपावगाहेषु वमनास्थापनेषु च ॥ ११० ॥ पाण्डुरोगोपरसृष्टानामुत्तमं शर्म चोच्यते ॥ ९७ ॥ विरेचने स्नेहने च पयः सर्वत्र युज्यते । लेप्माणं शमयेत्पीतं मारुतं चानुलोमयेत् । यथाक्रम क्षीरगुणानेकैकस्य पृथक् पृथक् । कत्पित्तमधोभागमित्यस्मिन् गुणसंग्रहः ॥ अन्नपानादिकेऽध्याये भूयो वक्ष्यास्यशेपतः ॥ १११ ॥ सामान्येन मयोक्तस्तु पृथक्त्वेन प्रचक्ष्यते ॥९८॥ प्रायशो मधुरमिति प्राधान्येन मधुरम् । तेन क्षीरमुष्ट्रीणा- अवीमूत्रं सतितं स्यात् स्निग्धं पित्ताविरोधि च । मीपल्लवणं तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येना- आज कपायमधुरं पथ्यं दोषानिहन्ति च ॥ ९९ ॥ नुबन्धोऽपि क्षीरे भवतीति दर्शयति । प्रायश इति वृहणं गव्यं समधुरं किंचित् दोपघ्नं क्रिमिकुष्ठनुत् । स्निग्धमियेताभ्यां तथा शीतमित्यनेन च संवध्यते तेनोष्ट्रस्य कण्डूलं शमयेत्पीतं सम्यग्दोषोदरे हितम् ॥ १०० ॥ रूक्षोष्णत्वाभिधानं न विरोधि । स्तन्यमिति स्तन्यवृद्धिकरम् । मनस्करमिति प्रभावादेवोजस्करत्वाचोजोवृद्ध्या हि तदनु- १ 'लघूनिच' शति पाठः। विधायिनो मनसोऽपि खकर्मसामर्थ्य स्यात् । एतदेव च निअध्यायः १] चक्रदत्तव्याख्यासंवलिता। त्यस्येह मनसः करणं यन्मनसः प्रकर्षवुध्द्युत्कर्यादिगुणकरणम् । धीरियादि।-परां प्राप्तिमित्युत्कृष्टं व्याधिशरीरायपेक्षं सम्य- हन्ति शोणितपित्तमिति अवस्थाविशेपापन्नमेव शोणितपित्तं ग्योगम् । योगो व्याधिशरीराद्यपेक्षया सम्यग्योजना भेयनस्य । हन्ति । वचनं हि "कपाययोगैर्विविधैर्यथोक्तदाँप्तेऽनले श्लेष्मणि सर्वथेति नामरूपयोगैः । योगमेव विशिष्ट दर्शयन्नाह योगमि- निर्जिते च । यद्रक्तपित्तं नशमं न याति तनानिलः स्यादनु त्यादि । देशकालोपपादितमिति देशकालकृतम् । पुरुपं पुरुपं तत्र कार्यम् । छागं पयः स्यात्परमं प्रयोगो गव्यं श्रुतं पंच- वीक्ष्येति वीप्सायां, प्रतिपुरुपं प्रकृत्यादिभेदेन योगस्य प्रायो गुणे जले वा" । एवंच यदुच्यतेऽधोभागे रक्तपित्ते सरत्यात् | भेदो भवतीति दर्शयति । पुरुपशब्देन चेतनामात्रयोगिपुरुषो. क्षारमयौगिक, ऊर्ध्वगे च कफकर्तृतयाऽयोगिकमिति तनिरस्तम्। ऽभिप्रेतः ॥ ११८-१२१ ॥ सर्वप्राणभृतां सात्म्यं इत्यत्र सर्वशब्दश्चिकित्स्यतया प्रकृतसर्व- यथाविपं यथाशस्त्रं यथाग्निरशनिर्यथा । मनुष्येप्वेव वर्तते । तेन क्षीरस्य संस्खेदजादिप्राण्यसात्म्यत्वं तथौषधमविज्ञातं निशातममृतं यथा ॥ १२२ ॥ नोद्भावनीयम्। किंवा सर्वशब्दोऽयं भूरिवचनः ॥१०४-१११॥ औपधं हानभिज्ञातं नामरूपगुणैत्रिभिः । अथापरे त्रयो वृक्षाः पृथग् ये फैलमूलिभिः । विशा पि दुर्युक्तमनायोपपद्यते ॥ १२३ ॥ स्नुह्यकाश्मन्तकात्तेपामिदं कर्म पृथक पृथक् ॥११२॥ योगस्यौपधज्ञानाधीनत्वादोपधाज्ञानस्य महानर्थकारितां च- वमनेऽश्मन्तकं विद्यात्ममुहीक्षीरं विरेचने । क्षीरमर्कस्य विज्ञेयं वमने सविरेचने ॥ ११३॥ हुभिर्दृष्टान्तैर्दशयति यथाविपमित्यादि । विपादिबहुदृष्टान्ते- नाज्ञातं भेषजं - किंचिद्विपवत् संज्ञानाशं कृत्वा मारयति, किं- फलमूलिभिरिति पृथक्शब्दयोगादपादाने तृतीया । अश्म- चिच शस्त्रवन्मर्मच्छेदं कृत्वा मारयति, किंचिञ्चाग्निवत्स्फोटा- न्तको मालुयासदृशपनोवृक्षः ॥ ११२-११३ ॥ दिकं कृत्वा मारयत्ति, किंचिचाशनिवत्सद्यो मारयति । नाम- इमां स्त्रीनपरान् वृक्षानाहुयेषां हितास्त्वचः । रूपगुणैरित्वनेन त्रित्वे लब्धे पुनस्त्रिभिरिति वचनं एकैकज्ञान- प्रतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः॥११४॥ | निषेधार्थम्। तेन त्रिभिरेव मिलितैतिं भेपज प्रशस्तमिति दर्श- विरेचने प्रयोक्तव्यः पूतीकस्तित्वकस्तथा । यति ॥ १२२-१२३॥ कृष्णगन्धा परीसर्प शोथेष्वर्शःसु चोच्यते ॥ ११५॥ योगादपि विपं तीक्ष्णमुत्तमं भेषजं भवेत् । दद्रुविद्रधिगण्डेपु कुप्ठेवायलजीषु च । षड्वृक्षान् शोधनानेतानपि विद्याद्विचक्षणः ॥१६॥ भेषजं वापि दुर्युक्तं तीक्ष्णं संपद्यते विपम् ॥ १२४ ॥ इत्युक्ताः फलमूलीभिः स्नेहाश्च लवणानि च । तस्मान्न भिपजा युक्तं युक्तिवाद्येन भेषजम् । सूत्र क्षीराणि वृक्षाश्च पड्ये दृष्टाः पयस्त्वचः ॥११७ धीमता किंचिदादेयं जीवितारोग्यकाक्षिणा ॥ १२५ ॥ पूतीकः कण्टकीकरंजः । तिल्वको लोध्रः । तथा तरुरिति कुर्यान्निपातितो मूर्ध्नि सशेपं वासवाशनिः । विशेषणेन पट्टिकालोध्र व्युदस्यति । शावरलोभ्रं च महाप्रमाणं | सशेपमातुरं कुर्यान्त्वज्ञमतमोपधम् ॥ १२६ ॥ तरुशब्दयोग्यं ग्राहयति । किंवा तरुविशेषणं यालं लोधं व्युद-दु:खिताय शयानाय श्रद्दधानाय रोगिणे । स्यति । पवृक्षान् शोधनानियत्र यद्यपि कृष्णगन्धायाः | यो भेपजमविज्ञाय प्राज्ञमानी प्रयच्छति ॥ १२७ ॥ पंचकर्मण्यनभिधानान शोधनत्वं तथापि बाह्यलेपनेन बहिः- त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः । स्थितदोषसंशोधनं बोद्धव्यम्। किंवा अपिशब्दात् कृष्णगन्धाया नरो नरकपाती स्यात्तस्य संभाषणादपि ॥ १२८ ॥ अपि शोधनत्वमपि सूच्यते ॥ ११४-११७॥ वरमाशीविषविषं कथितं तानमेव चा। ओषधी मरूपाभ्यां जानते छजपा बने । अविपाश्चैव गोपाश्च ये चान्ये चनवासिनः ॥ ११८॥ नतु श्रुतवतां वेशं विभ्रता शरणागतात् । पीतमत्यग्निसन्तप्ता अक्षिता चाप्ययोगुडाः ॥ १२९ न नामज्ञानमात्रेण रूपमात्रेण वा पुनः। गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् ॥१३०॥ ओषधीनां पर प्राप्ति कश्चिद्वेदितुमर्हति ॥ ११९ ॥ भियग्वुभूषुर्मतिमानतः स्वगुणसम्पदि । योगविनामरूपज्ञस्तासां तत्वविदुच्यते । पर प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम् ॥ १३२॥ किंपुनर्यो विजानीयादोपत्रीः सर्वथा भिषक् ॥१२०॥ योगं तौति योगादपीत्यादि । विपंच सम्यग्योगा- योगमासां तु यो विद्यादेशकालोपपादितम् । द्भेषजं भवतीति "विपस्य तु तिलं दद्याद” इत्यादिप्रयोगे पुरुपं पुरुष वीक्ष्य स शेयो भिषगुत्तमः ॥ १२१ ॥ वोद्धव्यम् । न केवलमातुरेणैवामिषजो भेपनं नादेयं किन्तु उक्तानामोषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्नाह ओप- भिपजापि युक्तिवाद्येन भेषजमातुराय न देयमित्याह दुःखि- १ 'फलमूलिनः' इति पाठः ।। तायेत्यादि ॥ १२४-१३१॥ २२ चरकसंहिता। [ सूत्रस्थानम् तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । द्वितीयोऽध्यायः। सचैव भिपजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्॥१३२॥ अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः॥१॥ अथ सम्यग्युक्तस्य भेपजस्य किं लक्षणं किंवा उपादेयस्य इति ह माह भगवानात्रेयः॥२॥ श्रेष्ठवैद्यस्य किं लक्षणमित्याह तदेवेत्यादि । रोगेभ्यो यः प्रमोच- येदित्यनेन च ज्ञानपूर्व भेजप्रयोगेण रोगहारकत्यमुच्यते। तेन अपामार्गस्य वीजानि पिप्पलीमरिचानि च । यादृच्छिकसिध्या कुवैद्यव्यवहारो न वाच्यः यादृच्छिकसिद्धी विडङ्गान्यथ शिणि सर्पपास्तुम्बुरूणि च ॥१॥ हि वैद्यो न रोगप्रमोक्षे कारणं किन्तु घुणाक्षरन्यायादेयागतो अजाजी चाजगन्धां च पीलून्येला हरेणुकाम् । पृथ्वीका सुरसां श्वेतां कुटेर कफणिजको ॥२॥ भेपजस्य सम्यगयोग इति ।। १३२ ।। शिरीपवीज लशुनं हरिद्रे लवणद्वयम् । सम्यक् प्रयोग सर्वेषां सिद्धिराख्याति कर्मणाम् । ज्योतिष्मती नागरंच दद्याच्छीर्पविरेचने ॥३॥ सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिपक्तमम्॥१३३॥ गौरवे शिरसः शूले पीनसेऽर्भावभेदके । तत्र ग्लोकाः। क्रिमिव्याधावपस्मारे प्राणनाशे प्रमोहके ॥४॥ आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम् । दीर्घजीवितीये भूलिन्यश्च फलिन्यश्च पंचकर्मानभूता उक्ताः । सूत्रणस्याभ्यनुज्ञानं आयुर्वेदस्य निर्णयः ॥ १३४ ॥ अपराण्यपि च पिप्पलीमरिचममृतीनि पंचकर्मसाधनानि भ- सम्पूर्ण कारण कार्यमायुर्वेदप्रयोजनम् । वन्ति । तथा पंचकर्मप्रभृतिविपयोऽपि तन्त्र नोक्तः। तेनानन्तरं हेतवश्चैव दोपाश्च भेपर्ज संग्रहेण च ॥ १३५ ॥ शेपपंचकपियोगिद्रव्यपंचकर्मप्रवृत्तिविषयाभिधायकोऽपामार्ग रसाः सप्रत्ययद्रव्यास्त्रिविधी द्रव्यसंग्रहः । तण्डुलीयोऽभिधीयते । पूर्वोक्तान्यपि चापामार्गादीनि यतः सूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च ॥१३६॥ पुनरिहाभिधीयन्ते तदाचार्य एवाध्यायान्ते “पूर्व मूलफल" मूत्रं क्षीराणि वृक्षाश्च पड्ये क्षीरत्वगाश्रयाः। इत्यादिना श्लोकद्वयेन समाधारयति । अपामार्गबीजीय इति कर्माणि चैपां सर्वेषां योगायोगगुणागुणाः ॥१३७॥ | संज्ञायां प्राप्तायामपामार्गतण्डलीय इतिसंज्ञाकरणमपामा- वैद्यापवादो यत्रस्थाः सर्वे च भिपजां गुणाः । गादिवीजादीनां निस्तुपाणामेव ग्रहणार्थम् । अध्यायसंज्ञा सर्वमेतत्समाख्यातं पूर्वाध्याये महर्पिणा ॥ १३८ ॥ तण्डुलेन कृत्वापामार्गस्य वीजानीति यहीजशब्दं करोति तद- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने रजननसमर्थवीजभवानामेव तण्डुलानां ग्रहणार्थम् । यद्यपि दीर्घजीवितीयोनाम प्रथमोऽध्यायः। च इहोत्सर्गतः पंचकर्मप्रवृत्तिर्वमनपूर्विकैव स्यात् । यदुरा अभ्यायोक्तमर्थमध्यायान्ते संग्रहेणाभिधत्ते आयुर्वेदागम इ- "साधारणेप्यतुयु वमनादीनां प्रवृत्तिर्भवति" इत्यादि । तथा सु- त्यादिना । संग्रहकथनंच पूर्वोक्तार्थस्य सङ्केपेण ग्रहणार्थ तथा श्रुतेऽप्युक्तं- “अवान्तस्य हि सम्यग्विरिक्तस्याप्यधारस्तः दुर्ज्ञानप्रतिषेधार्थच । यतो यत्किंचिदत्र दुर्ज्ञानं स्यात्तदिह श्लेष्मा ग्रहणीमाच्छादयति" इत्यादि । तथापि कचित, प्रतिपादितार्थत्वेनाभिधासंवादेनावधार्यते । वचनं हि "ग- प्रवलदोषापेक्षयाऽन्यथापि क्रमो भवति यथा शरद्युदिक्ते द्योतो यः पुनः श्लोकैरर्थः समनुगीयते। तव्यक्तिव्यवसायार्थ | पित्ते विरेचनादि तथा प्रापि प्रवलवाते वस्त्यादिरिलनियमा. द्विरुक्तिः सा न गृह्यते” । अत्र च गद्योक्त इति विस्तरोत्तोप- मिह शिरोविरेचनमादावभिहितम् । यदि वा, प्रधानाशिरः- शोधनत्वात् शिरोविरेचनमादौ कृतम् । यदुतं “यदुत्तमाश- लक्षणम् । तेन श्लोकोक्तस्याप्यारग्वधीयाद्यर्थस्य पुनः श्लोकेन संग्रहणमविरुद्धम् । व्यक्तिः स्पष्टता । व्यवसायोऽवधारणम् । म यथा मूले वृक्षः सम्यक् प्रवर्द्धते । अनामये शिरत्वेवं मशानां शिरस्तदभिधीयते" इति । शालक्येऽप्युक्तं "अना- आगम इतिदीर्घजीवितमन्विच्छनित्यादिना। हेतुरिलायुर्वेदाग- महेतुः, स च विघ्नभूता यदा रोगा इत्यादिना रोगप्रादुर्भाव देहः सम्यक् प्रवर्द्धते”। अपामार्गाभिधानमादौ शिरोविरेचन- उक्तः । किंवा दीर्घ जीवितमन्विच्छनित्यादिश्लोकोऽविशेपेणा- प्राधान्यात् । यदुक्तं “प्रत्यक्पुष्पी शिरोविरेचनानाम् । अन- युर्वेदागमस्य तथायुर्वेदागमहेतोश्च पिण्डसूत्ररूपः । ब्रह्मणाही. गन्धा अजमोदा, फोकान्धीति केचित्' । पीलु औत्तरापथिक फलम् । लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवंच । अयं लादिग्रन्थस्त्यायुर्वेदागमप्रतिपादकः । हेतुप्रतिपादकस्तु विघ्न- भूता इत्यादि ग्रन्थो यथोक्त एव । आगमस्य प्रवर्तनमिति | वर्गो व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात् । यदुक्तं "परिसंख्यातमपि हि यदव्यमयौगिकं मन्येत तदुपहरेत्" इन्द्रादीनां भरद्वाजेन मर्त्यलोके प्रवर्तनमायुर्वेदग्रहणपर्यन्तम् । इति । अन्यत्राप्युक्तं “समस्तं वर्गम वा यथालाभमथापि वा" सूत्रणमित्यायुर्वेदतन्त्रकरणमग्निवेशादीनाम् । अभ्युनुज्ञानमिति इति । शिरस इति गौरच इत्यनेन शूल इत्यनेन च संवध्यते । तानि चानुमतानीत्यादि । शेष सुगमम् ।। १३३-१३८॥ क्रिमिव्याधिरिहं शिरोगत एव वोद्धव्यः । तत्रैव शिरोविरेचनस्य इति दीर्घजीवितीयः समाप्तः॥ समर्थत्वात् । प्रमोहकोमूर्छा, इन्द्रियापटुत्वं वा ॥ १-४ ॥ १चाजमोदा च' इति पाठः। 1 अध्यायः २] चक्रदत्तव्याख्यासंवलिता। २३ --- मदनं मधुकं निम्बं जीसूतं कृतवेधनम् । पाटलमित्यादिनाऽनुवासनात्प्राणिलहाभिधानं । निलहस्य दोप- पिप्पलीकुटजेस्वाकून्येलां धामार्गचाणि च ॥५॥ हरणप्रधानत्वात् । कत्तृणं गन्धतृणम् । हाः सपिस्तैलवसाम- उपस्थिते श्लेष्मपित्त व्याधावामाशयाश्रये । नानः । लवणानि सैन्धवादीनि । रोगभिपग्जितीये वस्त्यर्थ वमनार्थ प्रयुंजीत भिषा देहमदूपयन् ॥ ६ ॥ मुख्यान्युक्तानि गणेन । अतएवेति निरूहोक्तपाटल्यादिगणात् । वमनद्रव्ये आदौ मदन : प्राधान्यात् । उक्तहि "वमनद्रव्ये संकल्प्यमनुवासनमिलनेन खेहसाधनं ब्रूते । अनुवासनं हि मदनफलानि श्रेष्टतमान्याचक्षतेऽनपायित्वात्" । उपस्थित स्नेह एव स्यात् अनुवासनार्थ स्नेहसाधनद्रव्यं पृथइनोक्तम् । नि- इति आमाशयो भागे श्लेष्मणः स्थानं गत्योत्लेशं गतमिति रूहार्थोक्तभेषजगणेनैव तत्सिद्धेः। मारुतघ्नमित्यनेनानुवासनमय- त्तिविषयं दर्शयति । मारुते हन्तव्येऽनुवासनं प्रकल्प्यमित्यर्थः। व्याख्येयम् । श्लेष्मपित्त इति श्लेष्मपित्ते श्लेष्मणि पित्ते च । पितंच यद्यपि साक्षान चमनविपर्य तथापि श्लेप्मस्थानगत- यदि वा पाटलादिमीत्तहराद्गणान्मारुतनमनुवासनं संकल्प्यम्। त्वेग श्लेप्मसंवन्धाद्वमनविषयम् । यदुक्तं "दोपस्थानगतं दोष अन्यत्र तु पित्तहरणाद्गणात्पित्तनं, तथा श्लेष्महराद्गुणात् श्ले- स्थानिवत्समुपाचरेत्” इति । देहमदूपयनिति यद्यपि वमने प्मन्नमिति सूचयति । संग्रह इलनेन रोगभिपजितीये कल्पे प्रोक्तं तथापि विरेचनादिष्वपि योद्धव्यम्। तंत्राप्यतियोगायोग- सिद्धौ च वक्ष्यमाणपंचकर्मप्रपंचं सूचयति ।। ९-१२ ३१ मिथ्यायोगेर्दैहदृष्टिशकायाः समानत्वात् । उच्यते च न्यायपि- | तान्युपहितदोषाणां स्नेहस्वेदोपपादनैः । द्भिर्यत् “समानेप्यर्थेषु एकत्राभिहितो विधिरन्यत्राप्यनुपंज- पंच कर्माणि कुर्वीत मानाकालौ विचारयन् ॥१३॥ नीयः" इति ॥५-६॥ निवृतां त्रिफलां दन्तीं नीलिनी सप्तलां वचाम् । पंचक्रम यथा कर्तव्यं तथा तानीत्यादिना दर्शयति । ता- कम्पिल्लकं गवाक्षी च क्षीरिणीमुदकीर्यकाम् ॥ ७॥ नीत्यादि पूर्वोक्तानि । स्नेहखेदोपपादनरिति बहुवचन नाना- पीलुन्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च । विधत्नेहखेदोपदर्शनार्थम् । उपस्थितदोषाणामिति शाखां पक्वाशयगते दोघे विरेकार्थ प्रयोजयेत् ॥ ८॥ त्यस्त्वा कोप्टगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्था- वमनमनुविरेचनाभिधानं शिरःपूर्वकदेहशोधनाभिधानानु- प्राप्तदोषाणाम् । तत्र पंचकर्माप्रवृत्तायुपस्थितदोपत्वमेव हेतुः । ऋगेणामाशयोध्यभागशोधनानन्तरमामाशयाधोभागस्थितपिः । तद् यदि खेहखेदोपपादनमन्तरापि स्यात् । यथा ज्वरे तहरत्वेन । एवं विरेचनानन्तरं बस्त्यभिधानेऽपि वाच्यम् । “कफप्रधानानुक्लिष्टान् दोपानामाशयस्थितान् । बुध्या ज्वर- त्रियदादावुच्यते विरेचनद्रव्येषु श्रेष्ठत्वात् । उक्तं हि "निवृत करान् काले वम्यानां वमनहरेत्” इति । तत्र स्नेहखेदाव- सुखविरेचनानाम्" इति । नीलिका नीलयुहा । क्षीरिणी दु- न्तरेणापि वमनप्रवृत्तिर्भवत्येव । तेहखेदोपपादनं तु प्रायिक- ग्धिका । द्रवन्ती दन्तीभेदः । निचुलं हिनलमिति प्रसिद्धम् । त्वेन तथा ऽन्यथोपस्थितदोपेऽपि स्तोकमानया पंचकर्मप्रवृत्ति- पाश्चासाबाशयगतश्चेति पक्वाशयगतः । तेन पित्ताशय एवा- कोमजन्नातजथार्थ कियमाणत्वेनोक्तम् । मात्राकालयोर्चि- माशयाधोभागलक्षणे दोपो विरेचनविपयो भवति न पक्काश-चार्यत्वेन ग्रहणं प्राधान्यात् । तेन दोपभेपजादयोऽपि विचार्य- यगतः । दोपशब्देन चेह विरेचननिर्हरणयोग्यत्वात्पित्तं त्वेनेह चोद्धव्याः । यदि वा पूर्ववत् कालग्रहणादेव शेपाणां कफपित्तंवा गृह्यते । यदुक्तं "पित्तवा कफपित्तवा पित्ताशयगतं दोपादीनामवरोधो व्याख्येयः । तानीत्युक्तेऽपि पुनः पंचग्रहण हरेत् । स्रेसनं त्रीन् मलान् वस्तिहरेत्पकाशयस्थितान्" । पंचानामप्युपस्थितदोषाणां वमनादीनां प्रवृत्युपदेशार्थम् । इह यदि वा पक्वाशयसमीपगतत्वेनाधःप्रवृत्युन्मुखो दोपः पक्काश- वमनादिषु कर्मलक्षणं वहितिकर्तव्यतायोगिदोपनिर्हरणशक्ति- यगत इत्युच्यते यथा गज्ञायां धोप इति ॥ ७-८ १६ ज्यायस्त्वम् । तेन तन्त्रान्तरेण स्नेहखेदौ प्रक्षिप्य सप्तकर्माणीति पाटलिं चाग्निमन्थंच बिल्वं श्योनाकमेव च। यदुच्यते तन्न स्यात् । नहि स्नेहखेदो दोपहिनिःसरणं कुरुतः, काश्मय शालपर्णी च पृश्निपणी निदिग्धिकाम् ॥९॥ दोपसंशमनं तु कुरुतः। पंचकर्माजत्वेन व्याप्रियमाणो स्नेह- - चलां श्वदंष्ट्रा वृहतीमेरण्ड सपुनर्नवम् । खेदी दोषोपस्थान एव परं व्याप्रियते । नहि दोपनिहरणे यवान कुलत्थान कोलानि गुडूची मदनानि च १० पनिर्हरणकारण स्यात्तथापि पुरीपवं पक्काशयगतवातस्य च वमनादिसंपाद्ये । अनुवासनन्तु यद्यपि वमनादिवन वहुदो. पलाशं कनृणं चैवं स्नेहांश्च लवणानि च । उदावत विवन्धेषु युंज्यादास्थापनेषु च ॥ ११ ॥ यहिनिरिकत्वात्कर्मलक्षणप्राप्तमेव । निष्ठीवननेबाजनादौ अतएवौषधगणात्सङ्कल्प्यमनुवासनम् । तुन खेहखेदादिवहितिकर्तव्यतायोगो नच बहुदोषनिहीं- मारुतघ्नमिति प्रोक्त संग्रहः पांचकर्मिकः ॥ १२॥ रकत्वम् । तेन न तत्कर्मशब्दवाच्यम् । उत्तरवस्तिस्तु नेहरूपो निरूहः स्नेहबस्तावेवान्तर्भवति । यदिवेह वमनादिषु पंचकर्मसु १ पक्तव्यं यदपक्स्यैव शिष्टकोठे मलादिक । नयत्यपालपनं पङ्कजशब्दयोगरूडेयं संज्ञा । तेन न स्नेहखेदनिष्ठीवनादियु तयधास्यात्कृतमालकः ॥ इति संसनलक्षणम् । २ 'पाटलाम्। वर्तते ॥ १३॥ २४ चरकसंहिता। [सूत्रस्थानम् 1 मात्राकालाश्रया युक्तिः सिद्धिर्युक्तौ प्रतिष्टिता। इत्यादि तंडुलभेपजसमुदायाबोद्धव्यम् । यवागूप्रकृतिभूततंडुल.. तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा ॥ १४ ॥ मानं तु सुश्रुतवचनात् बोद्धव्यम् । यदुक्तं "विलेपीमुचिता- मात्राकालविचारफलमाह मात्राकालेयादि ।--युक्तियों-द्वक्ताचतुर्भागकृतां भिषग्” इत्यादि । तथा “यवागू खल्पत- जना। भेपजस्य देहदोपाद्यपेक्षया युक्तिं स्तौति सिद्धिरित्यादिना। ण्डला" इति ॥ १५-१६ ॥ सिद्धिरिह विकारोपशमस्य साध्यस्य निष्पत्तिः ॥ १४ ॥ दधित्थविल्वांगेरीतनदाडिमसाधिता। अत ऊई प्रवक्ष्यामि यवागूर्विविधौषधाः । पाचनी प्राहिणी पेया सवाते पांचमूलिकी ॥ १७ ॥ विविधानां विकाराणां तत्साध्यानां निवृत्तये ॥१५॥ शालपर्णीचलाविल्वैः पृश्निपा च साधिता। पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः। दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्१८ यवागूर्दीपनीया स्याच्छूलनी चोपसाधिता ॥ १६ ॥ पंचकोलसाधिता यवागूरादावुच्यते । पंचकर्मक्षीणाग्नि- इदानी, बमनादीनामयोगान्मंदीभूतस्य वढेः सन्धुक्षणार्थ द्धिहेतुत्वेन । दधित्थः कपित्थः। तक्रमिह जलार्थकारकम् । तथा वमनादिष्वप्रयोगजनितस्य शूलादेः प्रशमार्थ प्रतिज्ञा-प्राहिणीति छेदः । सवात्त इति सवातेऽतीसारे। यदुक्तं शारीरे पूर्वकं यवागूरभिधत्ते अतऊमित्यादि । उक्तं हि “यथाणु- जतूकणे “धुवाद्यैर्वाय्वतीसारे” इति । ध्रुवादिर्विदारिंग- रग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण । महान् धादिः । पृश्निपणी वर्तुलपत्रा सिंहपुच्छी । दाडिमाम्लेति स्थिरःसर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः" इति । वचनेन यावता दाडिमेनाम्लत्वं स्यात्तावन्मान. दाडिम दर्श- पिप्पल्यादियवागूनिर्देश उपसाधितेति वचनं भेषजपानीयत- यति ॥ १७-१८ ॥ ण्डुलादिप्रकृतिद्रव्याणामुचितपरिमाणपणार्धम् । साक्षानेप- पयस्योदके च्छागे हीवेरोत्पलनागरैः। जादीनां प्रमाणमिह नोक्तं मानाया अन्यादिभेदेनानवस्थित- पेया रक्तातिसारधी पृश्निपा च साधिता ॥१९॥ त्वात् । यदुक्तं “मानाया नात्यवस्थानं दोपमग्निवलं वयः। दद्यात् सातिविषां पेयां सामे साम्लां सनागराम् । व्याधि द्रव्यंच कोष्ठंच वीक्ष्य मात्रा प्रयोजयेत्” इति । श्वदंष्ट्राकण्टकारिभ्यां मूत्रकृच्छ्रे सफाणिताम् ॥२०॥ यद्यप्येवं तथापि परिभापादर्शनात वृद्धवैद्यव्यवहारदर्शनाच विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च । यथाकर्त्तव्यं तदुच्यते । यवागूसाधनद्रव्यं तावद्विविधं वीर्य- तक्रसिद्धा यवागूः स्यात् क्रिमिनी ससुवर्चिका २१ प्रधानमौपधद्रव्यं तथा रसप्रधानमाहारद्रव्यंच । तत्राप्यौपध- भृद्विकाशारिवालाजापिप्पलीमधुनागरैः । द्रव्यं त्रिविधं वीर्यभेदात् । तीक्ष्णवीर्यं यथा शुण्ठ्यादि । मध्य- पिपासानी विषनी च सोमराजीविपाचिता ॥२२॥ वीर्य विल्वानिमन्धादि । मृदुवीर्य चामलकादि । इत्यत्र तीक्ष्णानां सिद्धा वराहनियूहे यवागूहणी मता। कर्षः । मध्यानामर्धपलं । मृदूनां पलमित्युत्सर्गः । यदुक्तम- गवेधुकानां भृष्टानां कर्षणीया समाक्षिका ॥ २३ ॥ ग्निवेशेन “कार्द्ध वा कणाशंठयोः कल्कद्रव्यस्य वा पलम्। वित्रीय समिती बहुतिला स्नेहनी लवणान्विता । पाचयेद्युक्त्या वारिप्रशेन बाधरां” इति । अत्र मध्यवीर्याणा- कुशामलकनियूहश्यामाकानां विरुक्षणी ॥ २४ ॥ मएलमात्र नोक्ता सा मध्यप्रमाणग्रहणाद्वोद्धव्या । तथा जीवन्यजाजीशटीपुष्कराहैरियादिकायां पेयायां नवनिय दशमूलीशृता कासाहिकाश्वासर्कफापहा । यमके सदिरासिद्धा पक्वाशयरुजापहा ॥२४॥ कोलप्रमाणैमिलित्वा पलमदूरान्तरं स्यात् तन्य मृदुवीर्याभि- शार्मासैस्तिलैमीषैः सिद्धा वर्ची निरस्यति । आयेणैव । "वाथ्यद्रव्यांजलिं क्षुण्णं श्रपयित्वा जलाडके । अर्धशते तु तेनाथ यवाग्याद्युपकल्पयेत्” इति । अत्र चतुः- क्षारचित्रकहिंग्वम्लवेतसै दिनी मता। | जम्ब्बाम्रास्थिदधित्थाम्लविल्वैःसांग्राहिकीमता२६ पलद्रव्याभिधानं रसप्रधानद्रव्याभिप्रायेणैव । तेन "सिद्धा वराहनिर्वृहे यवागूर्वृहणी मता" इत्यादावियं परिभाषा - अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ॥२७॥ व्या। पडङ्गसाधनपरिभापायां-"यदप्सु शृतशीतासु षडङ्गादि पयस्य|दक इत्यादौ-नागरं मुस्तम् । यदुक्तं जतूकर्णे प्रयुज्यते । कर्पमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेंऽभसि । क्तातीसारेऽजाक्षीरकोष्ट्रीधनजलोत्पलैः” इति । पृश्निपा अर्थश्रुतं प्रयोक्तव्य पाने पेयादिसंविधौ” इति पेयां प्रति चेति रक्तातीसारघ्नयवाग्वामेव । साम्लामिति दाडिमाम्लामिति कर्षद्रव्याभिधानं मध्यवीर्यस्यापि पडङ्गस्य मन्दानलपुरुषाभि- बोद्धव्यम् । श्वदंष्ट्रेयादौ उत्कर्णः पृश्निगोकण्टकगुडैबार्ति- प्रायेण बोद्धव्यम् । वारिमानं तु पडङ्गादिपरिभापायां कर्पद्रव्ये वस्तिशूलनुत्"। सुवर्चिका सर्जिकाक्षारः। पिपासान्नीति छेदः । वारिप्रस्थोऽभिहितः । तदनुसारेणान्यत्रापि जलोत्कर्पो वोद्धव्यः। सोमराजी अवल्गुजः। गवेधुको घुटुंच । गवेधुकश्च तण्डुलस्थाने । कल्कसाध्या तु यवागूर्यत्र स्यात्तत्र सूदशास्त्रोक्तपरिमाणाजलं श्यामाकस्तृणविशेषः । तस्य च वीजतण्डुला ग्राह्याः । यमके ग्रायम् । यदुक्तं "अन्नं पंचगुणे साध्यं विलेपी च चतुर्गुणे । धृततैले । मदिरा द्रवस्थाने । शाकादिभिः समानर्यवागूमन्तव्या।' मंडश्चतुर्दशगुणे यवागूः पड्गुणेऽभति” । एतन्त्र “पंचगुणे" १ रुजापहा' इति पाठः, २ 'विश्वैर्वातानुलोमनी' इति पाठः। अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । २५ दधित्वाम्लशब्देन कपित्थस्याम्लावस्थायामेव ग्रहणं दर्शयति तृतीयोऽध्यायः । -~-क्षार शति । क्षारो यवक्षारः ॥ १९॥२७॥ अथात आरग्वधीयमध्यायं व्याख्यास्यामः॥१॥ तक्रसिद्धा यवागूः स्यात् घृतव्यापत्तिनाशिनी । इति ह माह भगवानायः॥२॥ तैलब्यापदि शस्ता स्यात् तक्रपिण्याकसाधिता २८ गव्यमांसरसैः साम्ला विषमज्वरनाशिनी । आरग्वधः सैड़गजः करंजो कण्ट्या यवानां यमके पिप्पल्यागलकैः शृता ॥२९॥ वासा गुडूची मदनं हरिद्रे। श्याह्नःसुराहः खदिरोधवश्च ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा । नियो विडझं करवीरकत्वक ॥१॥ समापविदला वृप्या घृतक्षीरोपसाधिता ॥ ३०॥ ग्रन्थिश्च भौ| लशुनः शिरीपः उपोदिकादधिभ्यां तु सिद्धा महिनाशिनी। सलोमशो गुग्गुलुकृष्णगन्धे । क्षुधं हम्यादपामार्गक्षीरगोधारसैः शृता ॥ ३१ ॥ फणिजको वत्सकसप्तपर्यो तक्रसिद्धति तककृतोदककार्या।पिण्याकस्तिलकल्कः । यमक पीलूनि कुष्टं सुमनःप्रवालाः॥२॥ इत्यनेन यमकेन परिभर्जनं दर्शयति । समापविदलेल्यादौ वचा हरेणुनिवृता निकुंभो तण्डुलेन मापविदलस्य तुल्यमानता क्षीरंच जलस्थाने । घृतंच भल्लातक गैरिकमंजनं च । परिभजने किंवा मापंप्रकृति केवेयं । मदशब्देन विपजरोधिर- मनःशिलाले गृहधूम पला मद्यमदानां त्रयाणामपि ग्रहणमविशेपाभिधानात् । क्षुधं काशीशलोध्रार्जुनमुस्तसर्जाः ॥३॥ हन्यादित्यादी अपामार्गतण्डुलास्तण्डलस्थाने । क्षीरगोधामांस- रसौ तु जलस्थाने ॥ २८-३१ ।। इत्यर्धरूपैर्विहिताः पडेते तत्र श्लोकाः। गोपित्तपीताः पुनरेव पिटाः। अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः । सिद्धाः परं सर्पपतैलयुक्ता- पञ्चकर्मणि चाश्रित्य प्रोक्तो भैपज्यसंग्रहः ॥ ३२॥ शूर्णप्रदेहा भिपजा प्रयोज्याः॥४॥ पूर्व मूलफलज्ञानहेतोरुक्तं यदौपधम् । कुधानि कृच्छ्राणि न किलाशं पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः ॥ ३३ ॥ सुरेशलुप्तं किटिमं सदगु । प्रतिलोमतनयुक्त्याऽध्यायसंग्रहं करोति-अष्टाविंशतिरि- भगन्दरास्यिपची लपामां खादि । दीर्घजीवितीये मूलिनीफलिनीगणपठितानामपामार्ग- हन्युः प्रयुक्तास्त्वचिराशराणाम् ॥५॥ द्विविघं हि भेषजमन्तःपरिमार्जनं बहिःपरिमार्जनं च । तत्रा- जीमूतादीनां पुनर्वचने उपपत्तिमाह-पूर्वमित्यादि । मूल- पामार्गतण्डुलीयेन पंचकर्म यवागूरूपमन्तःपरिमार्जनमभिधा- फलज्ञानहेतोरिति अस्य मूलेन व्यवहारः अस्य फलेन व्यवहार इ- याऽवशिष्टं वहिःपरिमार्जन प्रलेपाद्यारग्वधीयेनाह–अथात तिज्ञातुमित्यर्थः । पंचकर्मणामाश्रयः । आश्रयशब्दश्च भावप्रधा- .नः। पंचकर्माश्रयत्वे ज्ञानार्थमिति फलति । यद्यपि मूलि- | आरग्यधीयमित्यादि । यद्यपि कुष्ठचिकित्सितं पृथगेव चिकित्सा- न्यश्च फलिन्यश्च दीर्घजीवितीयेऽपि शणपुष्पी विम्वी चेल्लादिना | स्थाने भविष्यति । तत्रैव चावसरप्राप्ता एत आरग्वधादयो व- मन्येन पंचकर्माश्रयत्वेनाप्युक्ताः । तथापीह मुख्यप्रपंचना- तुमुचिताः । तथापीह पृथक् कुष्टरोगाणामभिधानेन कुष्ठस्यानु- वन्धित्वेन च महारोगत्वं ख्यापयति । अव्यवहितोपर्धः पुनः भिधीयमानपंचकर्माश्रयद्रव्यगणेऽभिधानात्पंचकर्माश्रयत्वेना- प्राधान्य वाऽपामार्गादीनां सङ्केतम् । अत उस “पश्चकर्माश्रय- निदानस्थाने हेतुलक्षणादिभिर्लक्षितं कुष्ठमुद्दिश्योक्ता । तेनाल- पुनरभिधीयते। इयंच कुष्ठचिकित्साऽऽनागतावेक्षणतन्त्रयुक्त्या ज्ञानहेतोस्तत्कीर्तितं पुनः” इति ।। ३२-३३ ॥ क्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविपयत्वेन न युज्यत स्मृतिमान हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान् । इति यचोच्यते तन्निरस्तं स्यात् । यद्यपि राजयक्ष्मप्रभृतयोऽपि भिपगौपधसंयोगैश्चिकित्सा कर्तुमर्हति ॥ ३४ ॥ महारोगाः सन्ति तथापि न ते भूरिवहिःपरिमार्जनविपया ' इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने- यथा कुष्ठमिति कुष्ठविपया एव बहिःपरिमार्जनयोगा अभिधी- ऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः ॥ यन्ते । कुष्ठहरबहिःपरिमार्जनोपघातेन च वातोपघाताः कोलं एतदध्यायप्रतिपादितायाः पंचकर्मप्रवृत्ते? यत्वेन यथाभूतेन कुलत्थादयोऽभिधास्यन्ते । किंच कुष्ठहरबहिःपरिमार्जनप्रयो- वैयेन चिकित्सा कर्तव्या तादृशं वैद्यमाह-स्मृतिमानित्यादि । गाणामिदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजो प्रतिपत्तिरुत्पन्नायामापदि झटिति यथाकर्तव्यताज्ञानं तद्वान् भवन्ति । यदुक्तं “ये लेपाः कुष्ठानां प्रयुज्यन्ते निहितास्त्र- प्रतिपत्तिमान् ॥ ३४ ॥ दोपाणाम् । संशोधिताशयानां सद्यः सिद्धिर्भवति तेपां"। तत् अपामार्गतण्डुलीयकः समाप्तः । पूर्वाध्याये संशोधनमभिधायेह कुष्टप्रयोगानवसरप्राप्तानभिद- धताऽऽचार्येण साधुग्रन्थनिवेशः कृतः । यद्यपि “खदिरः ४ चरकसंहिता। [सूत्रस्थानम् । कुछहराणाम्" इति वचनेन खदिरः कुष्टहरभेपजेषु प्रधानम् । त्वचं समध्यां हयमारकस्य तथापि खदिरं परित्यज्यारग्वधमादावुपदिशति कुष्ठवहिःप लेपं तिलक्षारयुतं विद्ध्यात् ॥ १२ ॥ रिमार्जनभेपजेप्यारग्वधस्यैव प्रधानलख्यापनार्थम् । श्यालो नव मनःशिला त्वा कुटजात् सकुष्टात् नीतखोटिरिति प्रसिद्धः । प्रन्थिश्च भौर्ज इति भूर्जपत्रग्रन्धिः । सलोमशः सैडगजः करंजः। सलोमशः कासीसं तमालपत्रं वा । फणिजकः पीसभेदः । अन्थिश्च भौजः करवीरमूलं सुमनःप्रवाला जातीपाडवाः। निकुंभो दन्ती आलं हरितालम् । चूर्णानि साध्यानि तुपोदकेन ॥ १३ ॥ अर्धरूपैरियर्धश्लोकैः । गोपित्तपीता इति पीतगोपित्ताः । मयूर पलाशनिर्दाहरसेन चापि व्यंसकादित्वात्पूर्वनिपातनियमात् । यदि वा गोपित्तभावनया कर्पोद्धृतान्याडकसंमितेन। पीतवर्णा गोपित्तपीताः । परमवर्थ सिद्धाः । यद्यपि सर्वत्र दर्वीप्रलेपं प्रबदन्ति लेप- प्रयोगा महपिंप्रणीताः खविपये सिद्धारतथापीह वढूनां दुधि- मेतत् परं कुष्ठनिपदनाय ॥ १४ ॥ कित्स्यानां रोगाणामाशुहरणात् परं सिद्धा इत्युच्यन्ते । चून र्णानि च प्रदेहाश्च चूर्णप्रदेहाः । यदि वा चूणीकृतानां प्रदेहाः तुंचुरु खनामप्रसिद्धम् । वन्यं कैवर्तमुन्तकम् । चण्डा चोर- चूर्णप्रदेहाः । प्रदेहो लेपः । प्रदेहताकरणं पां योगानां पुप्पी । प्रथममिति तैलाक्तमिलनेन संवध्यते । तैलंच कुष्ट- हरप्रकरणे सार्पपं चोद्धव्यम् । अमृतासनः तुत्धक, कटकटेरी कुष्टहरगोमूत्रगोपित्तादीनां योद्धव्यम् । सुरेशलप्तमिन्द्रलप्तम् । . कुष्टग्रहणेन लब्धानामपि किटिमदद्रुपामादीनां पुनरभिधानं दारहरिद्रा । सौगन्धिकं गन्धनृणं गन्धको या । आर्क पयः अर्कक्षारम् । तद्वदिति प्रदेहः कुष्टहरः । अपुन्नाइ एडगजम् । प्रयोगाणां विशेषेण तदुद्धरणशक्तिख्यापनार्थम् ॥ १-५॥ हयमारकः करवीरः । तस्य त्वगग्राह्या, मध्यं च पृथग्भावेन कुष्टं हरिद्रे सुरसं पटोलं प्राचं 1 तुपोदकं सतुपर्यवैः सन्धान विशेपात, कृतं कामिकम् । निवाश्वगन्धे सुरदारुशिग्रुः । पलाशनिदाहेन गृहीतो रसः पलाशनि हरसः स च पला- ससर्पपं तुंबुरुधान्यवन्यं

शस्य प्रधानमूले च्छिन्नेऽथ कुंभं दत्वोपरिवृक्षदाहात् यो

चंडां च चूर्णानि समानि कुर्यात् ॥ ६॥ ! गलति खरसः स गृहाते ॥६-१४ ।। तैस्तक्रपिप्टैः प्रथमं शरीरं पर्णानि पिष्ट्वा चतुरअलस्य तैलाक्तमुद्धर्तयितुं यतेत। तक्रण पर्णान्यथ काकमाच्याः। तेनास्यकंडः पिडकाः सकोठाः तैलाक्तगात्रस्य नरस्य कुष्ठा- कुष्ठानि शोफाश्च शमं व्रजन्ति ॥७॥ न्युदर्तयेश्वहनच्छदैश्च ॥ १५ ॥ कुष्ठामृतासंगकटंकटेरी- कोलं कुलत्थाः सुरदारुराला- काशीसकंपिल्लकमुस्तलोधाः । मापातसीतैलफलानि कुष्ठम् । सौगन्धिकं सर्जरसो विडंग वचा शताहा यवचूर्णमम्ल- मनःशिलाले करवीरकत्वक् ॥ ८॥ मुष्णानि चातामयिनां प्रदेहः ।। १६ ॥ तैलाक्तगात्रस्य कृतानि चूर्णा- आनूपमत्स्यामिपसवारै- न्येतानि दयादवचूर्णनार्थम् । रुणैः प्रदेहः पवनापहः स्यात् । दद्रूः सकण्डः किटिमानि पामा स्नेहैश्चतुर्भिर्दशमूलमिथै- विचर्चिका चैव तथैति शान्तिम् ॥९॥ गन्धौपधैश्वानिलहः प्रदेहः ॥ १७ ॥ मनःशिलाले मरिचानि तैल- तक्रेण युक्तं यवचूर्णमुष्णं मार्क पयः कुष्ठहरः प्रदेहः । सक्षारमति जठेर निहन्यात् । तुत्थं विडङ्ग मरिचानि कुष्टं कुष्टं शताहां सवचा यवानां लोभ्रं च तद्वत् समन-शिलं स्यात् ॥ १०॥ चूर्ण सतैलाम्लमुशन्ति बाते ॥ १८ ॥ रसाञ्जनं सप्रपुन्नाडवीज उभे शताले मधुकं मधूकं युक्त कपित्थस्य रसेन लेपः । चलां पियालं च कशेरुकं च । करञ्जवीजैडग सकुष्ठं घृतं विदारी च सितोपलांच गोसूत्रपिटश्च पर प्रदेहः ॥ ११ ॥ उभे हरिद्रे कुटजस्य बीज कुर्यात् प्रदेहं पचने सरक्ते ॥ १९ ॥ करञ्जवीज सुमनाप्रचालान् । १ अमृता गूडची, समस्तुत्थकमिति पाठान्तरं तु समीचीनम् । अध्यायः ४] चक्रदत्तव्याख्यासंघालिता। २७ राना गुडूची मधुकं वले हे शर्करा । मधुशेपः सिक्थकम् । सिद्धमिति घृतदुग्धयुक्तं यत्कि- सजीवकं सर्पभक पयश्च । चिदेवानी साधितम् । नतं तगरपादिका । तदभाचे शीउली- घृतं च सिद्धं मधुशेपयुक्तं च्छोपगुडको गृह्यते । प्रपौण्डरीकः पुण्डरीकम् । लोहमगुरु । रक्तानिलाति प्रणुदेत् प्रदेहः ॥२०॥ एरका होगलः । अयं प्रपोंडरीकादिभिशोरकै सन्त एकः चाते सरक्ते सघृतः प्रदेहो प्रयोगः । चोरकश्चोरपुष्पिका खनामप्रसिद्धः । नलदं मांसी। गोधूमचूर्ण छगलीपयश्च । शताहे इति शतपुष्पामधुरिके । तुझः पुनागः । अमृणालमु- नतोत्पलं चन्दनकुष्ठयुक्तं शीरम् । कालेयकं कालियाकाष्टम् । लता मजिष्टा । ऐन्द्री गोर- शिरोरुजायां सघृतः प्रदेहः ॥ २१ ॥ क्षकर्कटी । नलिनं कमलं । यवासमूलं दुरालभामूलम् । कुश- प्रपौडरीक सुरदारुकुष्टं काशयोः मूलम् । अयं सितादिरेरका चेत्यन्त एक योगः । जलं यष्ट्यामेला कमलोत्पले च। वालम् । सिन्धुवारो निर्गुडी । विपमित्यादिरपरःप्रयोगः । ला- शिरोरुजायां सघृतः प्रदेहो मजकमुशीरम् । हेम नागकेशरम् । अभयमुशीरम् ॥१५-२७॥ लोहरकापमकचोरकैश्च ॥२२॥ तत्र श्लोकः। रानाहरिद्रे नलदं शताहे इहानिजः सिद्धतमानुवाच द्वे देवदारूणि सितोपलां च । द्वात्रिशतं सिद्धमहर्पिपूज्यः । जीवन्तिमूलं-सघृतं सत्तै- चूर्णमदेहान् विविधामयता- लमालेपनं पावरुजातु कोष्णम् ॥ २३ ॥ 'नारग्वधीये जगतो हितार्थम् ॥ २८॥ शैवालपद्मोत्पलवेत्रतुझं इत्यनिवेशकृते तब्रे चरकप्रतिसंस्कृते प्रपौण्डरीकान्यमृणाललोधम् । श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः । प्रियङ्गुकालेयकचन्दनानि अध्यायार्थसंग्रह इहानिज इत्यादि । —सूर्णप्रदेहानिति पूर्व- निर्वापणः स्यात् सघृतः प्रदेहः ॥ २४ ॥ वद्याख्येयम् । द्वात्रिंशतमिति संख्याकरण न्यूनाधिकसंख्यादु- सिता लता वेतसपद्मकानि धनिराकरणार्थम् ॥ २८ ॥ ययाहसैन्द्री नलिनानि दूर्वा । इल्लारग्वधीयः समाप्तः । यवासमूलं कुशकाशयोश्च निर्वापणः स्याजलमेरका च ॥ २५ ॥ चतुर्थोऽध्यायः। शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक सुरदार राना। अथातः पड्विरेचनशताश्रितीयमध्याय ब्याख्या- शीतं निहन्यादचिरात् प्रदेहो स्यामः॥१॥ विषं शिरीपस्तु ससिन्धुधारः ॥२६॥ इतिहरूमाह भगवानात्रेयः ॥२॥ शिरीपलामजकहेमलोधे- इह खलु पइविरेचनशतानि भवन्ति । पविरे- स्त्वग्दोपसंखेदहरः प्रघर्पः। चनाश्रयाः । पञ्चकपायशतानि । पञ्चकपाययोनयः। पत्रांवुलोनाभयचन्दनानि पञ्चविध कपायकल्पनम् । पञ्चाशन्महाकपाया इति शरीरदोर्गन्ध्यहरः प्रदेहः ॥ २७ ॥ | संग्रहः । पड्विरेचनशतानि इति यदुक्तं, तदिह चतुरंगुलः खर्णहालिः । अश्वहनः करवीरः । चतुरकुल- संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्या- काकमाच्यश्वहनच्छदैरेकः प्रयोगः । त्रित्वे ह्यस्स द्वात्रिंशत्- स्यामः॥१॥ संख्या वक्ष्यमाणा विरुध्यते । तैलयोनिफलान्येरण्डफलतिला अपामार्गतण्डुलीयेऽन्तःपरिमार्जनमुक्त, आरग्वधीये च दीनि । अम्लमिति कालिकादियोगात् । आनूपानां खजा- | बहिःपरिमार्जनमुक्तम् । संप्रति पूर्वाध्यायद्वयामतिपादितं भेप- दीनां मत्स्यानां चामिपं मांसं आनूपमत्स्यामिपम् । वैसवारः- जचतुष्कमवश्यं वक्तव्यमवशिष्टमुभयपरिमार्जनभेपजमभिधातुं “निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्यितम् । कृष्णामरिचसं-पविरेचनशताश्रितीयोऽभिधीयते । आनीयत इलाश्रितीय- युक्तं सवार इति स्मृतः" । गन्धप्रधानान्यौपधानि गन्धौ-भाश्रय इत्यर्थः । पटसंख्यावच्छिन्नानि विरेचनंशतान्यानि- पधानि तानि चागुर्वादीनि ज्वराध्याये प्रतिपाद्यानि। गन्धौषधैश्च | तानि चाधिकृत्य कृतोऽध्यायः पध्विरेचनशताश्रितीयः । सिद्धैरिति योजनीयम् । तेन दशमूलगन्धौपधाभ्यां स्नेहाः साध- एतेन यदुक्तं-पड्विरेचनशतानि पड्विरेचनाश्रयाः । एत- नीयाः । किंवा गन्धौपधैर्दशमूल सिद्धः स्नेहपृतैरय प्रदेहः । इयमधिकृत्य संज्ञेयं प्रणीतेति मन्तव्यम् । यद्यपि चाध्यायादा- उशन्ति कथयन्ति । विदारी विदारीकन्दः । सितोपला सित- | विह खल्यिति पदं श्रूयते तथापि गुणप्रधानत्वान्नाध्यायसंज्ञा२८ चरकसंहिता। [सूत्रस्थानम् . प्रणयने निवेशितम् । इहेलग्निवेशतन्नेऽनतिसंक्षेपविरतरे। तीक्ष्णविरेचनत्वात् । उक्तं-हि "नुक्पयन्तीक्ष्णविरेचनानाम' एतेन वक्ष्यमाणविरेचनपशतानां तथा पंचाशन्महाकपा-इति । त्वगिलनेन लोधत्वरगृह्यते । पत्रमित्यनेन इक्ष्वाक्कादि- याणां तथा पश्चकपायशतानां विस्तरकल्पनायामधिकत्वमपि पत्रम् । यद्वक्ष्यति कल्पे । “अपुप्पस्य प्रवालानां मुष्टिं मादेश- भवतीति सूच्यते । अतएव वक्ष्यति कल्पे । “उद्देशमात्रमे- | संगितां । क्षीरंप्रस्थे नृतं दद्यात, पित्तोद्रिक्त कफज्वरे” इति । तावद्रष्टव्यमिह पट्शतम् । खवुद्धथैवं सहस्राणि कोटिर्वा संप्रक- यद्यपि चरण्डतैलताम्रपारदादीनां क्षीराद्यधिकानामपि विरेच- ल्पयेत्” इति । तथा–व वक्ष्यति "न हि विस्तरस्य प्रमास्ति' 'नाश्रयत्वं संभवति, तथापि तेपामिह तन्ने कल्पस्थाने विरेच- इति । सलुशब्दः प्रकाशने । विरेचनशदेनेह वगन विरेचनं नाश्रयत्वेनानवस्थापनादध्यायादिप्रतिपादितेनेहशब्देन योगा- च गृह्यते । यतो वक्ष्यति कल्पे “उभयं वा दोपमलविरेच- दिह पडाश्रया इत्याविरुद्धमेव ॥२॥ नाद्विरेचनशब्द लभते" इति । न च वाच्यं, दोपमलविरेच पञ्च कपाययोनय इति मधुरकप्रायः अम्लक- नाचेत् विरेचनसंज्ञा । तेन बस्तिशिरोविरेचनयोरपि विरेचन- पायः कटुकपायः तिककपायः कपायकपायश्चेति संज्ञाप्रवृत्तिः। यतस्तन्त्रकारसिद्धेयं संज्ञा न पाचकवत् योग- तन्ने संज्ञा ॥३॥ मात्रप्रवृत्ता । तन्त्रकारश्च वमनविरेचनयोरेव योगहढा संज्ञा पञ्चकपायशतानि महाकपायं व्याख्याय व्याख्यातव्यानि, विदधाति नान्यत्र । तत कुतोऽन्यत्र प्रसक्तिः । पदविरेच- अतस्तदुल्लय पञ्चकपाश्योनयोऽभिधीयन्ते । मधुरश्चासो नशतानीत्यादि खयमेवाचार्या व्याख्यास्यति । पञ्चकपायश- कपायथेति मधुरकपायः, एवं शेषेप्यपि तन्ने संझेलनेन लव- तानीत्यत्र कपायशब्देन मधुरादीनां लवणवर्जानां रसानां णरसं वर्जयिला मधुरादयो रसाः कपायसंज्ञया व्यबहियन्ते । कपायत्वेन परिभापितानामाश्रयत्वेनौपधद्रव्यगुच्यते । कपा- अयं स्वतन्त्रसमय इति सूचयति, नात्र परतन्त्रस्य व्यवहार थयोनयः कपायजातयः । कपायाणां यथोक्तद्रव्याणां कल्पन- इति । अथ किमर्थ पुनराचार्येण कपायसंज्ञाप्रणयने लवणन्य मुपयोगार्थ संस्करण कपायकल्पनम् । महाकपाया इति दशसं-मधुरादेरिव गुणादिभिरुद्दिष्टस्य तथा प्रयोगेषु चित्रगुद्धि- ख्यावच्छिन्नस्यैककार्यकारणार्थोपात्तस्यौपधगणस्य संज्ञा । यद्व- कादौ "द्वौ क्षारी लघणानि च" इत्यादिनोद्दिष्टस्य . रोगभिप- क्ष्यति “दशेमानि जीवनीयानि" इलादिना । संग्रहेणोद्देशमा- ग्जितीये च स्कन्धेनोपदिष्टग्य रमाधिकारमुच तेषु तेषु त्रेण । कल्पएकोपनिषत् कल्पोपनियत् । उपनिषदित्यत्युपयुक्तर- ; मधुरादियदुपदिष्टस्य परित्यागः क्रियते, उच्यते--कपाय- हस्यविद्योपदेशस्थानमुच्यते चेदे। तदिहापि कल्पस्याप्युवाखेन र- संज्ञेयं भेषजत्वेन व्याप्रियमाणे रसेण्याचार्यण निवेशिता । हत्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्पएवोपनिषदित्युच्यते। अत्र च केवलस्य लवणस्य च प्रयोगो नास्ति । मधुरादीनांतु न च वाच्यं कल्पएव विस्तरेण पड्विरेचनशतान्यभिधारयन्ते। केवलानामपि प्रयोगोऽस्ति । लवणं तु द्रव्यान्तरसंयुक्तमेवोप- तेन च तदेवास्तु । अलमनेन संक्षेपाभिधानेन सम्यगवरो- : युज्यते । तथा मधुरादिषु खरसाल्कादिलक्षणा कल्पना संभ- धानुपायत्वात । यतस्तन्त्रधर्मोऽयं यत् प्रथमं सूत्रणं स्यात् । बति, न लवणे । यतो न तावल्लवणस्य खरसोऽस्ति, कल्कोऽपि तदनु तद्विवरणं प्रपञ्चेन । उच्यते च न्यायविद्भिः-"ते वै । द्रव्यस्य द्रवेण पेपणात्कियते, तच्च न संभवति लचणे । लवणं विषयाश्च सुसंगृहीताः स्युर्येषां समासो व्यासच" इति ॥ १॥ हि पानीययोगात्पानीयमेव भवति । यद्यपि कल्कस्यैव भेद- तत्र प्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु । एकोन-चूर्ण चूर्णता च लवणस्य संभवति, तथापि- लवणस्य चूर्णरू- चत्वारिंशजीसूतशेषु योगाः । पञ्चचत्वारिंशदि- पता नतु पूर्वस्मादचूर्णरूपात् किंचित् शक्तिविशेषमापादयति, श्वाकुषु । धामार्गवः पष्टिधा भवति योगयुक्तः। शक्तिविशेषकल्पनार्थ च कल्पना क्रियत इत्युत्तरत्र प्रतिपाद- कुटजस्त्वष्टादशधा योगमेति । कृतवेधनं पष्टिधा यिष्यामः । तस्माचूर्णत्वमपि लवणस्य कल्पनमकल्पनं वा। भवति योगयुक्तम् । श्यामात्रिवृधोगशतं प्रणीतम् । श्रुतशीतफाण्टकपायास्तु द्रव्यरय कार्थेनानुपयोगस्य तत्तत्सं- दशापरे चात्र भवन्ति योगाः । चतुरंगुलो द्वादश- स्कारवशावेषु द्रव्यस्य स्तोकावयवानुप्रवेशार्थमुपदिश्यन्ते । धा योगमेति लोभ्रं विधौ पोडशयोगयुक्तम् । महा- लवणे चैतन संभवति, लवणं हि द्रवसंवन्धे सर्वात्मनैव वृक्षो भवति विंशतियोगयुक्तः । एकोनचत्वारिंशत् द्रवमनुगतं स्यात् , तस्माद्ववणं पृथक् प्रयोगाभावात् कल्प- सप्तलाशचिन्योर्योगाः। अष्टचत्वारिंशद्दन्तीद्रवन्त्यो- नाऽसंभवाचाचार्येण कपायसंज्ञाप्रणयने निरस्त मिति न निष्प्र. रिति पडविरेचनशतानि । पडविरेचनाश्रया इति | योजनेयमाचार्यप्रवृत्तिः ॥ ३ ॥ क्षीरमूलत्वपत्रपुष्पफलानि ॥२॥ पञ्चविधं कपायकल्पनं इति तद्यथा--स्वरसः त्रयस्त्रिंशदधिकम् प्रयस्त्रिंशताधिकम् । कृतवेधनयोगान्ता कल्कः, श्रुतः, शीतः, फाण्टा, कपाश्चयेति । तेषां योगा वमनस्य । शेपं विरेचनस्य । अत्र श्यामात्रिवृतोरिति । श्या- | यथापूर्व बलाधिक्यं, अतः कपायकल्पना व्याध्या- मेति श्याममूला निवृत्। त्रिवृदित्यरुणमूला निवृत् । पडिति पदेव तुरवलापेक्षिणी । नत्वेवं खलु सर्वाणि सर्वत्रोप- विरेचनाश्रया विरेचनाधिकरणानि । अत्र सुहिक्षीरमादौ कृतं | योगीनि भवन्ति ॥ ४॥ अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। २९ कल्पनमुपयोगार्थ प्रकल्पनं संस्करणमिति यावत्खरसादि- मनः शुलप्रशमन इति पञ्चकः कपायवर्गः। शो- वर्गलक्षणं, यथा “खो रसः खरसः प्रोक्तः कल्को दृशदि णितस्थापनो वेदनास्थापनः । संज्ञास्थापनः प्रजा- पेपितः । कथितस्तु श्रुतः शीतः शर्वरीमुपितो मतः । क्षिप्तो-स्थापनो वयःस्थापन इति पंचकः कपायवर्गः। प्णतोये मृदितः फाण्ट इत्यभिधीयते' । अत्र शौनकवचनं तु इति पञ्चाशन्सहाकपायाः, महतांच कपायाणां "द्रव्यादापोथित्तात्तोये प्रतप्ते निशि संस्थितात 1 कपायो लक्षणोदाहरणार्थ व्याख्याता भवन्ति । तेषां एकै- योऽभिनिर्याति स शीतः समुदाहृतः" । फाण्टः कपाय इति कस्मिन् महाकपाये दशदशावयविकान् अनुव्या- कपायशब्दोऽयं खरसादिभिरपि संवध्यते, तेन खरसः कषायः ख्यास्यामः तान्येव पञ्च कपायशतानि भवन्ति ॥५॥ कल्कः कपाय इखाद्यपि योद्धव्यम् । तेषां खरसादीनां यथापूर्व बलाधिक्यमिति फाण्टाच्छीतो गुरुः शीतात् श्रुतो गुरुरि-जीयनीयः । एवमन्यत्रापि पड्मिनिष्पादितः पट्कः एवं महाकपयानुदाहरति पञ्चाशदित्यादि । जीवने हितो त्यादि । यतो यथापूर्व गुर्वी कषायकल्पना, अतएव व्याध्या- चतुष्कादिपु च योद्धम् । अन्न पटकादिर्महाकपायाणां परिच्छेदः तुरवलापेक्षिणी व्याधेरातुरस्य च बलमपेक्षत इत्यर्थः । अनो- कस्यचिदर्थस्यानुगमेन बोद्धव्यः । यथा जीवनीयादौ पटके पपत्तिमाह-नत्वेवमित्यादि । चलवति पुरपे व्याधी च न्यसारभागमयत्वेनात्यर्थ गुरुवहुकार्यकरः खरसो युज्यते, स्तन्यजननादी स्तन्यशुक्रविपयत्वं एवमाद्युक्तम् । एतच्च ईयश- ईबान्तत्वम् । वल्यादौ यालयान्तलम् । तृप्तिप्तादौ ब्रान्तत्वम् । नायमल्पवले पुस्पे रोगे वा योगवान् स्यात् । बलभ्रंशभेपजा- तियोगे दोपकर्तृवादिति भावः । एवमन्यत्रापि व्याख्येयम् । तारणार्थम् । एतच्च शास्त्रेऽवश्यं कर्तव्यम् । यदुतामिहैव शा- ब्दान्तखादिना बहुभेदकथनवैचित्र्येण ग्रन्थस्य पुष्कलाभिधा- तथा न सर्वाणि स्वरसादीनि सर्वत्र पुरुपे योग्यानि स्युः । यतः केचित्खरसद्विपः केचित्वरसप्रियाः, केचिदितरकल्प स्त्रगुणकथने यथा “अनवपतितशब्दमकप्टशब्दं पुष्कलाभि- नाद्विष एवमादि । न चात्यर्थ द्विष्टभेपजस्य प्रयोग इष्यते, धानम्" इत्यादि । जीवनीयशब्देनेहायुष्यलमभिप्रेतत्। यत्रच तत्क्षणवमनारुच्यादि दोपकर्तृलात् । तथा कपायकल्पना मधुररसगुणे आयुष्योऽपिजीयनीयइति करिष्यति तत्र मार्छ- तस्य संज्ञाजनकत्वे जीवनीयत्वं व्याख्येम् । तृप्तिः श्लेष्मवि- व्याध्यातुरवलापेक्षिणी चेत्येतदुदाहरणार्थम् । तेन द्रव्यापेक्षिणी- त्येतदपि योद्धव्यम् यतो द्रव्यनियमेन कल्पनानियम वयात कारो येन तृप्तमिवात्मानं मन्यते तद्नं तृप्तिनम् । स्नेहोपगा- रसायने, यथा, "मण्डूकपर्णाः खरसः प्रयोज्यः, क्षीरेण नीति स्नेहरय सर्पिरादेः स्नेहन कियायां सहायत्वेनोपगच्छन्तीति यष्टीमधुकस्य चूर्णम् । रसो गुडूच्यास्तु समूलपुप्प्याः, कल्कः | सेहोपगानि । मृद्विकादिनेहोपयुक्तस्यसर्पिरादेः नेहने प्रकर्षवती प्रयोज्यः खलु शलपुष्प्याः" इति । चूर्ण कल्क एवान्तर्भाव- शतिर्भवतीत्यर्थः । तथा वमनोपगानीत्यत्र मदनफलादीनां नीयम् । द्विवियो हि कल्कः सद्रचोदयश्चेति कृला । तेन "निशि वमनद्रव्याणां मधुमधुकादीनि सहायानि भवन्तीति । एवं स्थिता वा स्वरसीकृता वा, कल्कीकता चूर्णमोचता वा स्वेदोपगादौ व्याख्येम । शिरोविरेचनोपगे तु शिरोविरेचनन धानान्येव द्रव्याणि बोव्यानि । पुरीपस्य विरजनं दोपसंच- इत्यादौ पृथक् चूर्णपाठेनाधिककल्पनाप्रसङ्गो नोद्भावनीयः॥४॥ न्धनिरासं करोतीति पुरीयविरजनीयः । एवं मूत्रविरजनीये पञ्चाशन्महाकपाया इति यदुक्तं तद्नु व्याख्या- वक्तव्यम् । मूत्रस्य विरेचनं करोतीति मूत्रविरेचनीयः । उर्दो स्थामा, तद्यथा-जीवनीयो बृंहणीयो लेखनीयो वरटीदष्टाकारः शोथः, तत्प्रशमन उदर्दनशमनः, न पुनरिह भेदनीयः सन्धानीयो दीपनीय इति पटकः कपा- महारोगाभ्याये पठितो वातविकारो गृह्यते । तिन्दुकादीनामुदर्द- यवर्गः । वल्यो वर्यः कण्ठ्यों हृद्य इति चतुष्का प्रशमनानां वातं प्रत्यननुकूललात् । शोणितस्य दुष्टस्य दुष्टिम- कपायवर्गः। तृतितोऽर्शोनः कुष्टतः कण्डमः क्रि- पहल प्रकृतौ शोणितं स्थापयतीति शोणितस्थापनम् । वेदनायां मिलो विपन्न इति.पट्रकः कषायवर्गः । स्तन्यजनन- संभूतायां तां निहत्व शरीर प्रकृती स्थापयतीति वेदनास्थापनम् । स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः संज्ञा ज्ञानं च स्थापयतीति संज्ञास्थापनम् । प्रजोपघातकं दोपं कपायवर्गः । स्नेहोगः खेदोपगो बमनोपगो विरे- हला प्रजा स्थापयतीति प्रजास्थापनम् । वयस्तारूण्य स्थाप- चनोपम आस्थापनोपगोऽनुवासनोपगः शिरो- | यतीति वयःस्थापनम् । विरेचनोपग इति सप्तकः कपायवर्गः । छर्दि उपसंहरति इतीत्यादि । महतां पायाणां पञ्चाशन्म- निग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिका हाकषाया भवन्तीलनेनोद्दिष्टानां लक्षणं खरूप जीवनीयादी- कपायवर्गः । पुरीषसंग्रहणीयः पुरीपविरज- लस्सोदाहरणं प्रपंचेन कथनं, तदर्थ व्याख्याता निर्देशेन क- नीयो सूत्रसंग्रहणीयो मूत्रविरजनीयो मूत्रविरेच- | थिता इत्यर्थः । यदि का महतां कपायाणां अलक्षण अनेकैः नीय इति पञ्चक कपायवर्गः। कासहरः श्वासहरः कषायैर्मिलित्वैकार्थजीवनीयादिसंपादनं तस्योदाहरणार्थ दृष्टा- शोथहरो ज्वरहरः श्रमहर इति पञ्चकः कपायवर्गः न्तार्थम् । एतेनान्यान्यपि महाकपायाणि चातप्रशमनपित्तप्रश- दाप्रशमनः शीतग्रशमन उर्दप्रशमनोऽङ्गमर्दप्रश- मनादीन्येककार्यसंपादकान्येकंदव्यमयानि भवन्तीति सूच- , चरकसंहिता। [ सूत्रस्थानम् . यतीति । महतां चेति चकार उदाहरणार्थ चेयन बोद्धव्यः, ऐन्र्पभ्यतिरसर्यप्रोक्तापयस्याश्वगन्धास्थिरारो- तेनाल्पबुद्धीनां व्यवहारार्थ चेति समुशिनोति । एतयोत्तरन हिणीवलातिवला इति दशेमानि बल्यानि भ. स्फुटं भविष्यति । उत्तरत्र यद्वक्ष्यति-"महतां च कपायाणां वन्ति ॥ ७॥ लक्षणोदाहरणार्थ व्याख्याता भवन्ति" इति तत् "तद्यथे चन्दनतुङ्गपझकोशीरमधुकमंजिष्टासारिवापय- त्यादिग्रन्धस्यार्थ व्याकर्तुम् । किंवाऽन व्याख्याता इति पदं स्याशितालता इति दशेमानि वानि भवन्ति ॥८॥ संज्ञामात्रेण महाकपायकथने वर्तते तथा तत्र तु "व्या सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहं- ख्याता" इति पदं प्रतिजीवकादिद्रव्यकथने वर्तते, तेन न सपादीबृहतीकण्टकारिका इति दोमानि कण्ठ्यानि पौनस्वयम् । अवयवा एवाऽवयविकारतान्येव पञ्चाशन्महाक- ' भवन्ति ॥९॥ पायाणि दशावयवगुणितान्येकैकद्रव्यरूपाणि पत्रकपायशतानि आनानातकनिकुचकरमर्दवृक्षाम्लाम्लवेतसकुव- भवन्तीवर्थः ॥ ५॥ लवदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि.भ- तद्यथा--जीवकर्पभको मेदा महामेदा काकोली ' वन्ति ॥ १० ॥ क्षीरकाकोली मुद्गमापपण्यौ जीवन्ती मधुकमिति इति चतुष्कः कपायवर्गः ॥ ७ ॥ दशेमानि जीवनीयानि भवन्ति ॥१॥ ऐन्द्री गोरक्षकर्कटी, म्हपभी शुकशिम्बा, अतिरसा शता- वरी, ऋष्यनोक्ता मापपर्णी, अतिवला पीतयला, वयस्येह क्षीरिणी राजक्षवक वला काकोली क्षीरका- कोली वाट्यायनी भद्रौदनी भारद्वाजी पयस्या क्षीरकाकोली विदारीकन्दो वा, शिता श्वेतदूर्वा लता श्याम- विदारीकन्दः क्षीरकाकोली वा, । तुंगः पुनागः, पयस्येह ऋयगन्धा इति दशेमानि धृहणीयानि भवन्ति ॥२॥ दुर्वा । सारिवा अनन्तमूलं, इक्षुमूलं मोरटो वा, विदारी मुस्तकुष्टहरिद्रादारहरिद्रावचातिविपाकटुरोहि- विदारीकन्दः, फैटर्य कट फलं हंसपादी बनामप्रतिद्धा । णीचिकचिरविल्वहमवत्य इति दशेमानि लेखनी- आमातकः आमाठकः, वृक्षाम्लं वृहदम्लम् ॥ ७ ॥ यानि भवन्ति ॥३॥ नागरचव्यचित्रकविडङ्गमूर्वागुडचीवचासुस्तपि- सुवहाकोरुबुकाग्निमुखीचित्राचित्रकचिरविल्वशं-प्पलीपाटलानीति दशेमानि तृप्तिमानि भवन्ति ११ हिनीशकुलादनीखर्णक्षीरिण्य इति दशेमानि भेद कुटजबिल्वचित्रकनागरातिविपाभयाधन्वयास- नीयानि भवन्ति ॥ ४॥ कदालहरिद्रावचाचव्यानीति दशेमानि अशीघ्नानि मधुकमधुपीपृश्निपयॆवष्ठकीसमडामोचरस- भवन्ति ॥ १२ ॥ धातकीलोध्रप्रियङ्गुकटफलानीति दशेमानि सन्धा- खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकर- नीयानि भवन्ति ॥५॥ वीरविडजातीप्रवाला इति दशैमानि कुष्टमानि भवन्ति ॥१३॥ पिप्पलीपिप्पलीमूलचव्यचित्रकङ्गवेराम्लवेत. समरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति द- चन्दननलदकृतमालनक्तमालनिम्वकुटजसर्पपम- शेमानि दीपनीयानि भवन्ति ॥ ६॥ धुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूतानि भ- वन्ति ॥१४॥ इति पटकः कपायवर्गः॥ अक्षीवमरिचगण्डीरकेवुकविडङ्गनिर्गुण्डीकिणि- जीवनीयमादावुच्यते सर्वेषां जीवनहितस्यैवात्यर्थमभिप्रेत- हीश्वदंष्ट्रावृयपर्णिकाखुपर्णिका इति दशेमानि कि- त्वात् । मुद्गमापपर्ण्यन्तं सुगमम् । जीवन्ती खनामख्याता सुव- मिनानि भवन्ति ॥ १५॥ गवर्णाभा,मधुकं यष्टीमधुकम् । क्षीरिणी क्षीरलता, राजक्षवकः हरिद्रामलिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकत- दुग्धिका, वाट्यायनी श्वेतवला, भद्रौदनी पीतथला, भारद्वाजी कशिरीपसिन्धुवारन्लेष्मातका इति दशेमानि विष- वनकापासी, पयस्या विदारीकन्दः, ऋष्यगन्धा ऋष्यजाश- नानि भवन्ति ॥ १६ ॥ लकः । कटुका - कटुरोहिणी, चिरविल्वः करंजः, हैमवती इति षट्का कपायवर्गः ॥ ८॥ श्वेतवचा । सुवहा त्रिवृत, अग्निमुखी । लालिया इति तृप्तिमो व्यक्तः । धन्वयासो दुरालभा, । अरुष्करो ख्याता, चित्रा दन्ती, शहिनी श्वेतवुहा, शकुलादनी कटु- भल्लातकः । नलदं मांसी, कृतमालः सुवर्णहलिः, नक्तमाल: रोहिणी, वर्णक्षीरिणी अंगुष्टप्रभा । अम्बष्टकी अकर्ण- करनः । अक्षीवोऽब्दकः शोभाजनो वा, गण्डीरः शमठशाकं, विद्धा, समझा वराहक्रान्ता, कटफलं खनामप्रसिद्धं, सन्धा- निर्गुडी सिन्धुवारः, किणिही कटभी, आखुपणी भूपिकपणी, नीयः संग्रहणः, सामान्येन पुरीपस्य संग्रहणस्तु भिन्नमलमात्र- वृपपणां च तद्भेदः पंजिपत्रिकेति ख्याता 1. सुवहाँ राना संग्रहणः । शझवेरः शुण्ठी, हिङ्गानिासो हिल ॥६॥ .. हाफरमाली वा, पालिन्दी श्यामलता, श्लेश्मातको बहुवारः ॥८॥ अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। वीरणशालिपष्टिकटुवालिकादर्भकुशकाशगुन्द्रे- | शणपुष्पी घण्टारवा सदापुष्पी अर्कः प्रत्यकपुष्पी अपामार्गः । स्कटकतृणमूलानीति दशेमानि स्तन्यजननानि भ. बद्रीत्रयम् । व्यक्तम् । व्यक्तम् । क्षवकच्छिक्काकारकः, वन्ति ॥१७॥ श्वेताऽपराजिता, महाश्वेता तद्भेदः कटभी वा ॥१०॥ पाठामहौषधसुरदारुमुस्तमूर्वागुड्चीवरसकफल जम्ब्याम्रपल्लवमातुलुङ्गाम्लवदरदाडिमयवष्टि- किराततिक्तककटुरोहिणीसारिवा नेति दर्शमानि कोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि स्तन्यशोधनानि भवन्ति ॥ १८ ॥ भवन्ति ॥ २८॥ जीवकर्पभककाकोलीक्षीरकाकोलीमुद्गमापपर्णी नागरधन्वयवासकमुस्तपर्पटकचन्दनकिरातति- मेदावृद्धरुहाजटिलाकुलिङ्गा इति देशेमानि शुक्र- क्तकगुडूचीहीवेरधान्यकपटोलानीति दशेमानि तु- जननानि भवन्ति ॥१९॥ ष्णानिग्रहणानि भवन्ति ॥ २९ ॥ कुप्रैलचालुककटफलसमुद्रफेणकम्बनिर्यासेक्षु- शटीपुष्करमूलबदरवीजकण्टकारिकावृहतीवृक्ष- काण्डेविक्षुरकवसुकोशीराणीति दशेमानि शुक्र- रुहाभयापिप्पलीदुरालभाकुलीरभंग्य इति दशेमा- शोधनानि भवन्ति ॥ २०॥ निहिकानिग्रहणानि भवन्ति ॥ ३०॥ इति चतुष्कः कपायवर्गः ॥९॥ प्रियंग्वनन्ताम्रास्थिकहङ्गलोध्रमोचरससमाधा. "इक्षुवालिका खागारिका, दर्भ उलयातृणं, गुन्द्रा गुलंच । स्तन्यशोधनो व्यक्तः । वृद्धरुहा शतावरी, वृक्षरुहापाठपक्षे ग्रहणानि भवन्ति ॥ ३१ ॥ तकीपुप्पपझापाकेशराणीति दशेमानि पुरीपसं- वन्दासः, जटिला उच्चटः, कुलिंगो उचटमेदः । कदम्बो बहु- फलः, इक्षुरकः कोकिलाक्षः, वसुको वसुहटकः, अत्र जत- भृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरी- जम्बुशल्लकीत्वाच्छुरामधूकशाल्मलीधीवेष्टक- कर्णपठित एलवालक कटफलस्थाने ॥९॥ पविरजनीयानि भवन्ति ॥ ३२॥ मृद्धीकामधुकमधुपर्णीमेदाविकारीकाकोलीक्षीर- काकोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि- मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणी- जम्बानप्लक्षवटकपीतनोडुम्वराश्वत्थभल्लातका- स्नेहोपगानि भवन्ति ॥२१॥ यानि भवन्ति ॥ ३३॥ शोभाञ्जनकरण्डार्कवृश्चीरपुनर्नवायवतिलकुल- पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतप- स्थमापवद्राणीति दशेमानि स्वेदोपगानि भवन्ति त्रमधूकप्रियङ्गुधातकीपुप्पाणीति दशेमानि मूत्रविर- ॥२२॥ जनीयानि भवन्ति ॥ ३४ ॥ मधुमधुककोविदारकर्बुदारनीपविदुलविम्वीश- णपुप्पीसदापुप्पीप्रत्यक्पुप्प्य इति दशेमानि वम- इति त्रिकः कषायवर्गः॥११॥ नोपगानि भवन्ति ॥ २३॥ व्यक्तम् । व्यक्तम् । व्यताम् । अनन्तोऽनन्तमूल, कटुंगः द्राक्षाकाश्मर्यपरूषकाभयामलकविभीतककुवल- | श्योनाकः, मोचरसः शाल्मलीविष्टः, पद्मा ब्राह्मणयष्टिका । चदरकर्कन्दपीलूनीति दशेमानि विरेचनोपगानि शल्लकी खनामप्रसिद्धा, कच्छुरा शुकशिम्वा, शाल्मली शिम- भवन्ति ॥ २४॥ लीआग, श्रीवेष्टको नवनीतखोटी । कपीतनो गन्धमुंडः, त्रिवृद्विल्वपिप्पलीकुष्ठसर्पपवचावत्तकफलश-. अश्मन्तकोऽम्ललोटः, सोमवल्कः खदिरः । पद्मभेदाश्चवारः, तपुष्पामधुकमदनफलानीति दशेमानि आस्थापनो- | सौगन्धिकः शुन्धी ॥ ११ ॥ पगानि भवन्ति ॥२५॥ वृक्षानीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुश- रामासुरदारविल्वमदनशतपुष्पावृश्चीरपुनर्नवा- | काशगुन्द्रेत्कटमूलानीति दशेमानि मूत्रविरेचनी श्वदंष्ट्राग्निमन्थस्योनाका इति दशेमानि अनुवास- यानि भवन्ति ॥ ३५॥ नोपगानि भवन्ति ॥ २६ ॥ द्राक्षाभयामलकपिप्पलीदुरालभाझीकण्टका- ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्ष- रिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कास- पापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शि- हराणि भवन्ति ॥ ३६ ॥ रोविरेचनोपगानि भवन्ति ॥ २७ ॥ शठीपुष्करमूलाम्लवेतसैलाहिंग्वगुरुसुरसाता- इति सप्तकः कपायवर्गः ॥१०॥ मलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि स्नेहोपगो व्यक्तः । वृश्चीरः श्वेतपुनर्नवा, 1 कोविदारः भवन्ति ॥ ३७॥ खनामप्रसिद्धः कर्बुदारः श्वेतकाञ्चनः, विदुलो हिजला, पाटलानिमन्थस्योनाकबिल्वंकाश्मार्यकण्टकारि३२ चरकसंहिता। [ सूत्रस्थानम् Sar- फावृहतीशालपर्णीपृश्निपाँगोक्षुरका इति दशेमा ऐन्द्रीब्रहरीशतवीर्यासहावीर्याऽमोबाऽव्यथाशि- निश्वयथुहराणि भवन्ति ॥ ३८॥ वारिष्टा वाट्यपुष्पीविप्वक्सेनकान्ता इति दशेमानि शारिवाशर्करापाठामञ्जिष्ठान्द्राक्षापीलुपरूपकाभ-प्रजास्थापनानि भवन्ति ॥ १९॥ यामलकविभीतकानीति दशेमानि ज्वरहराणि भ अमृताभयाधात्रीमुक्ताश्वेताजीचन्त्यतिरसामण्डू- वन्ति ॥ ३९॥ कपर्णीस्थिरापुनर्नवा इति दशेमानि चयःस्थापनानि द्राक्षाखर्जूरपियालबदरदाडिमफल्गुपरुपकेक्षुय- भवन्ति ॥ ५० ॥ वपटिका इति दशेमानि श्रमहराणि भवन्ति ॥४०॥ इति पंचककपायसर्गः ॥१४॥ इति पञ्चकः कपायवर्गः ॥१२॥ रुधिरं कुंकुमम् । जुलो वेतसः । कैटय पर्वतनियः, वृक्षादनी वन्दाको विदारिकन्दो वा, वशिरः सूर्यावर्तः । वयःस्था ब्राहगी, गोलोमी भूतकेशः, पलंकपा गुग्गुलः जटा- तामलकी भूम्यामलकी । चंडा चोरहुली । व्यक्तः । व्यतः । मांसी वा । शतवीर्यासहस्रवीर्य दुर्वे, अमोघा पाटलाऽऽम- फ़ल्गुः काष्ठोडुबरकः ॥ १२ ।। लकी या लक्ष्मणा वा, अव्यथा कदली गुड्ची या हरीतकी लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलो- वा, अरिष्टा कटुरोहिणी, विश्वक्सेनकान्ता प्रियंगुः । भुत्ता शीरशारिवागुडूचीहीवेराणीति दशेमानि दाहप्रश- | राना, श्वेतास्थाने श्रेयसीति केचित् , सा राना भेदः॥ १४ ॥ मनानि भवन्ति ॥ ४१ ॥ इति पंचकपायशतान्यभिसमस्य पंचाशन्सहाक- तगरागुरुधान्यकङ्गचेरभूतीकवचाकण्टकार्य- पायाः महतां च कपायाणां लक्षणोदाहरणार्थे व्या- ग्निमन्थस्योनाकपिप्पल्य इति दशेमानि शीतप्रश- ख्याता भवन्ति ॥ १५ ॥ मनानि भवन्ति ॥ ४२ ॥ सम्प्रत्येतान्येव जीवकादीन्युफानि प्रत्येकद्रव्यगणनया च तिन्दुकपियालवदरखदिरकदरसप्तपर्णाश्यकर्णा- पंचकपायशतानिस्युः दशकगणनया च पंचाशन्महाकपायाः र्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भ- | Zझग्राहिकयोक्ता भवन्तीति दर्शयमुपसंहरति इतीत्यादि । वन्ति ॥४३॥ अभिसमस्येति दशकसंख्ययकवर्गीकृल्या लक्षणस्योदाहरणं लक्ष- विदारीगन्धापृश्निपीवृहतीकण्टकारिकैरण्ड- णोदाहरणं पूर्व जीवनीयादि संज्ञालक्षणमभिप्रेयोक्तम् । लक्षणो- काकोलीचन्दनोशीरैलामधूकानीति दशेमान्यङ्गमर्द- दाहरणार्थमिति संप्रति जीवकर्षभकादीनि, लक्षणम् । जीवकादि- प्रशमनानि भवन्ति ॥४॥ भिर्दशभिलक्ष्यते ज्ञायते जीवनीयादिमहाकपायः । सहतां पिप्पलीपिप्पलीमूलचव्यचित्रकलंगवेरमरिचा- | चेति चकारः पंचकपायशतानां च लक्षणस्योदाहरणार्थमिति जमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्र- समुचिनोति । तत्र जीवकादयः प्रत्येक पंचकपायशतानामे- मनानि भवन्ति ॥४५॥ कैकद्रव्यरूपाणां लक्षणखरूपा भवन्तीति । यदि वा लक्षणा- इति पञ्चक कपायवर्गः ॥१३॥ र्थमुदाहरणार्थ चेति । तत्र मन्दबुद्धीनां लक्षणार्थ पंचकपायश- लाजादी जतूकर्णपाटात् गुडूचीस्थाने पनकः, यदि वा तपंचाशन्महाकपायज्ञानार्थमित्यर्थः । बुद्धिमतां तूदाहरणार्थ 'अर्कागुरुगुचीनां तिक्तानां चोष्ण्यमिष्यते” इति वचनाद्यद्य- दृष्टान्तार्थमतिसंक्षेपार्धमित्यर्थः ॥ १५ ॥ प्युष्णा गुडूची, तथापि तस्या दाहप्रशमकत्वं प्रभावाद्वोद्धव्यम् । नहि विस्तरस्य प्रमाणमस्ति नचाप्यतिसंक्षेपो- भूतीको यमानिका । तिन्दुकः केन्दुरिति प्रसिद्धः, कदरो | ऽल्पबुद्धीनां सामर्थ्यायोपकल्प्यते, तसादनतिसं- विट्खदिरः, अरिमेदः सदिरभेदः । व्यक्तः । अजगन्धा क्षेपणानतिविस्तरेणचोपदिष्टाः । एतावन्तो हलम- फोकान्दी ॥१३॥ ल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानु- मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रि- | मानयुक्तिकुशलानामनुक्तार्थज्ञानायेति। यंगुशर्करालाजा इति दशेमानि शोणितस्थापनानि एवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच- भवन्ति ॥१६॥ नैतानि भगवन् ! पंचकपायशतानि पूर्यन्ते तानि शालकट्फलकदयपद्मकतुम्बमोचरसशिरीपवंजु- | तानि ह्येवांगान्युपप्लवते तेषु तेषु महाकषायेष्विति। लैलवालुकाशोका इति दशेमानि वेदनास्थापनानि . तमुवाच भगवानात्रेयः-नैतदेवं बुद्धिमता द्रष्ट- भवन्ति ॥४७॥ व्यमग्निवेश । एकोऽपि ह्यनेकां संज्ञां लभते कार्या- हिंगुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीज- |न्तराणि कुर्वन् तद्यथा पुरुषो बहूनां कर्मणां करणे टिलापलंकपाशोकरोहिण्य इति दशेमानि संज्ञा- | समर्थो भवति स यद्यत्कर्म करोति तस्य तस्य स्थापनानि भवन्ति ॥४८॥ कर्मणः कर्तृकरणकार्य संप्रयुक्तं तत्तद्गौणं नामविअध्यायः ४ चक्रदत्तव्याख्यासंवलिता। शेपंप्राप्नोति तद्वदौपधद्रव्यमपिद्रष्टव्यम्। यदि चैक- कार्यकरणसमर्थानि भवन्ति तथैकमेघ द्रव्यमनेकजीवनीयादि- मेव किंचिद्रव्यमासादयामः तथागुणयुक्तं यत्सर्व- कार्यकरणसमर्थमस्ति । तत्रैकमेव द्रव्यं बहुकार्यकर्तृ शिष्येभ्य कर्मणां करणे समर्थ स्यात्, कस्ततोऽन्यदिच्छेदु । उपदेष्टुं उपधारयितुंच युज्यतेऽल्पप्रयत्नबोध्यत्लादल्पनयत्नधा- पधारयितुमुपदेष्टुं वा शिष्येभ्य इति ॥ १६ ॥ र्यलाच । न बहून्येककार्यनियत्तानि बहुप्रयासोपपाद्यवाद् बहु- .. ननु कपायद्रव्याणि थावन्ति सन्ति तावन्ति वाऽभिधी- प्रयासवोध्यलाद बहुप्रयासधार्यत्वाच । कार्यच जीवनवृंहणाधु- यन्तां दृष्टान्तार्थ द्वित्रीणि वा । तत् किमर्थमयं नातिविस्तरो भयोरपि पक्षयोरविशिष्टमिति वाक्यार्थः । तथा गुणयुक्तमनेक- नातिसंक्षेपः इत्यत्राह-नहीत्यादि । न हि विन्तरस्य प्रमा- जीवनीयादिकार्यसमर्थम् । तथागुणयुक्तलमेव विवृणोति- णमस्ति इयत्तापरिच्छेदोऽस्ति, न तेन विस्तरोऽभिधीयत | यत्सर्वकर्मणां जीचनीयादीनां करणे समर्थ स्यात, ततो बहु- इत्यर्थः । अतिसंक्षेपोऽपि द्वित्रिलक्षणाभिधानरूपो नाल्पबुद्धी- कार्यकारकादेकरमादन्यद्वहु प्रतिनियतकर्मकारक क इच्छेत् । नागनुमानाकुशलानां सामर्थ्याय चिकित्साव्यवहारायोपक- न कोऽपीच्छेदित्यर्थः । उपधारयितुमावतेनेन स्मृसारूढं ल्पते । एतावन्तो यथोक्ताः । अलं समर्थाः । व्यवहारायेति कर्तुम् । कस्तत इलस्यादौ तत इत्यध्याहार्यम् ॥ १६ ॥ चिकित्साव्यवहाराय । खलक्षणस्य भावः खालक्षण्यं, तेनानु- तंत्र श्लोकाः। मानं तत्र कुशला अभिज्ञा इत्यर्थः । बुद्धिमन्तो हि, जीवका- दयो हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तो जीवनं कुर्व- यतो यावन्ति येव्यैर्विरेचनशतानि पट् । न्तीति भूयोदर्शनादुपधार्य तद्गुणयुक्तेऽन्यत्रापि द्राक्षापयोपिदा- उक्तानि संग्रहेणेह तथैवैपां पडाश्रयाः॥ १७ ॥ यादौ तजातीयत्वेन जीवनान्यनुमिमते । तथा जीवकादी- रसा लवणवाश्च कपाय इति संशिताः। नामेकजीवनकार्यकर्तृत्वेन महाकपायत्वं, तद्वत्पाठासमझा- तस्मात्पञ्चविधा योनिः कपायाणामुदाहृता ॥ १८॥ दिप्रभृतीनामप्यतीसारहराणामतीसारहरमहाकपायत्वम् । तथा कल्पनमप्येपामुक्तं पञ्चविधं पुनः । अनुमानेन कृत्समेव कपायं प्रतिपद्यन्त इति भावः । महतां च कपायाणां पञ्चाशत्परिकीर्तिताः ॥१९॥ पूर्वपक्षमुत्थापयति-एवमित्यादि । तानि तानीति जीव- | पञ्च चापि कपायाणां शतान्युक्तानि भागशः। कक्षीरकाकोलीप्रभृतीनि, तेयु तेषु जीवनीयवृहणीयशुक्रजनना- लक्षणार्थ प्रमाणं हि विस्तरस्य न विद्यते ॥ २० ॥ दिपु, उपश्चन्ते पुनःपुनस्तान्येव पठबन्ते, एकं द्रव्यमनेकेषु न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते । पट्यमानमेकमेवः ततश्च न संख्या पूर्यत इति पूर्वपक्षं सिद्धा- | अल्पबुद्धरयं तस्मान्नातिसंक्षेपविस्तरः ॥ २१ ॥ न्तयति नैतदेवमिलादि । एकस्पानेकत्वेनाभिधाने दृष्टा-- मन्दानां व्यवहाराय युधानां बुद्धिवृद्धये । न्तमाह-यथेत्यादि । एकः पुरुपः कर्मणां व्यापाराणां पञ्चाशत्को ह्ययं वर्गः कपायाणामुदाहृतः॥ २२ ॥ ओदनपचनकुंभकरणखनित्रकरणभूमिखननानां करणे समर्थों तेषां कर्मसु वाह्येपु योगमाभ्यन्तरेषु च । भवति, य इत्याध्याहार्य, स इत्युक्तगुणं पुरुपं प्रत्लवमृषति, संयोगं च प्रयोगं च यो वेद स भिषग्वरः ॥ २३ ॥ 'यद्यत् कर्मेति ओदनपाकादिग्रहः, यद्यत् कर्म करोति तस्य तस्य इत्यग्निवेशकृततत्रे चरक-प्रतिसंस्कृते पडविरेचन- कर्मणः कर्तृसंप्रयुक्तं पाचक इति, करणसमप्रयुक्त खानित्रिक शताश्रितीयो नाम चतुर्थोऽध्यायः समाप्तः । इति, कार्यसंप्रयुक्तं कुंभकार इति नामविशेषम् । गुणयोगप्रवृत्तं अध्यायार्थसंग्रहमाह--यत इति । यतो मदनफलादेः । गौणम् । गुणयोगश्च पाचक इत्यत्र पचिक्रियायां कर्तृत्व, यावन्ति त्रयस्त्रिंशद्योगशतमित्यादीनि । यैव्यैर्विरेचनशतानि खानित्रिक इत्यत्र खनित्रकरणयुक्त खनन प्रति कर्तृत्वं कुंभ- पडिति तैरेव मदनफलादिभिर्मिलितैः । यदुक्तमिति विरेचनश- कार इसत्र कार्यकुंशोपहितं कर्तृलमित्येभिलिमिर्गुणैरभिन्नो तानि पडिति । लक्षणार्थमित्यादिग्रन्थोऽनतिसंक्षेपविस्तरेणोका- भिन्नोऽप्यभिधीयते व्यवहियते चेति भावः । तद्वत्तन पुरुष- पञ्चाशन्महाकषायोपपत्तिसंग्राहकः । अलमतिसमर्थः । अ- वदौषधद्रव्यमपि, एकमपि क्षीरकाकोलीद्रव्यं जीवनवृंहणशु- | ल्पबुद्धेरयमिति पदमतिसंक्षेप इलनेन संवध्यते, यद्यपि चेहा- 'क्रजननलक्षणनानागुणयोगान्नानाजीवनीयादिशब्देनाभिधीयते तिसंक्षेपो नास्ति तथापि चुद्धिस्थिरीकृतः प्रत्यवमृश्यते । पञ्चा- व्यवहियते चेत्यर्थः। शत्कोहयमित्यत्रायमिति पदं दुर्घटमेव । याह्येषु प्रलेपादिषु । - अथ किमर्थं पुनरेकमेव द्रव्यं बहुजीवनीयादिगुणयोगात् आभ्यन्तरेषु वमनादिषु । संयोग द्रव्याणामुचित्तं मेलनम् । तत्र तन पठ्यते सन्ति तावहूनि द्रव्याण्येकैकजीवनीया- प्रयोग कालप्रकृत्यपेक्षया योजना ॥ १५-२३ ॥ दिगुणानि खरूपतो भिन्नानि, तान्येच पृथक्करमान्न पत्यन्त इलाह । यदि चैकमेव द्रव्यमासादयामस्तथा गुणयुक्त, यत्स- इति षड्विरेचनशताश्रितीयश्चतुर्थोऽध्यायः समाप्तः । वैकर्मणां करणे समर्थ स्यात् , कस्ततोऽन्यदिच्छेदुपदेष्टुमुफ्धार- इति भेषजचतुष्कः ॥ यितुं था शिष्येभ्य इति । यत्र बहुद्रव्याण्येकैकजीयनीयादि- ! ३४ चरकसंहिता। [सूत्रस्थानम् पञ्चमोऽध्यायः। यावत्परिमाणम् । हिशब्दो हेती। अस्येति भोक्तुः। अशनं चतु- विधमपि भोज्यम् । अशितं भुक्तं । प्रकृति वातादीनां रसादीनां च अथातो मात्राशितीयमध्यायं व्याख्यास्यामः॥१॥ साम्यावस्थाम् । अनुपहत्य विकारमकृत्वेत्यर्थः । यथाकाल- इति ह स्माह भगवानात्रेयः॥२॥ मिति निशाशेपे। तावदिति पूर्वप्रमाणावच्छिन्नमशनं प्रत्ययम- मात्राशी स्यादाहारमात्रा पुनरग्निवलापेक्षिणी १ शति। द्वितीयम् "अस्य" इति ग्रहणमन्यत्र प्रतिषेधार्थम् । लेन द्वितीयमिह शास्त्र प्रयोजनं अदातुरव्याधिहरणं खस्थखा- यस्यैव यावती मात्रा निर्विकारा, तस्यैव सा मन्तव्या, ना- स्थ्यरक्षणंच । यदाह “खस्थातुरपरायणम्” इति । तेनोत्प-न्येपाम्। प्रतिपुरुषमग्निबलस्य भिन्नखात् । यद्यपि चैकस्मिन्नपि नव्याधिप्रतीकारद्वाराऽऽतुररक्षणं भेपजचतुष्कमभिधाय खस्थ- पुरुषे कालादिभेदेनाग्निवलभेदो भवति, तथाप्येकपुरुष एक- चतुष्कोऽभिधातव्यः । तत्रापि स्वास्थ्यपरिपालनहेतुपु मात्रा- मात्रामवधार्य कियन्तमपि कालं तयैव मात्रया अमिवलभेद- वदनं प्रधानम् । यदाह “प्राणिनां पुनर्मूलमाहारो बलवीज- | हेलभावे सति व्यवहारो भवत्येव । मात्राप्रमाणं मात्रेयत्ता, सांच" । तह "मात्रावदन्नं विधीयते” इत्यादी मात्राशि- | मात्राप्रमाणशब्देन चेह मानाप्रमाणयदिति बोद्धव्यम् । अ- तीय एवाभिधीयते । मात्राशितमधिकृत्य कृतोऽध्यायो मात्रा- न्यथा, तावच्छब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य शितीयः । यद्यपि "मात्राशी" इति पदमनुश्रूयते तथापि गुणवाचिनः सामानाधिकरण्यं न स्यात् । ननु प्रकृतिमनु- "मात्राशितीयः" इति संप्रणयने कटोचारणभयादर्थपरपर्याय- | पहत्येति न कर्तव्यं विशेषणं, नह्याहारो यो यथाकालं शब्देनेय संज्ञा कृता । यथा “न घेगान्धारणीया' इत्यादिका जरां याति स मात्रादोपाद्विकारं करोति । करोति तु ' द्रव्यम्व- संज्ञा । मानां मात्रावदन्नमशितुं भोक्तुं शीलं यस्यासी मा- भावसंस्कारादिदोपात् । यथा मन्दकलकुचादयो यथा- त्राशी । यदि वा मानयाऽशितुं शीलं यस्य स तथोक्तः । कालं जरां गच्छन्तोऽपि दोपजनका भवन्त्येव । न तह मात्राऽनपायिपरिमाणम् । अशिरयमिहाविशेपेण खाद्यप्रा- तावतापि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिवि- श्यलेह्यपेयानामभ्यवहारे वर्तते । तेन “मात्राशी स्या"दित्युक्तं धकुक्षीये "न च केवलं मात्रावत्त्वादेवाहारफलसौष्टवम- खाद्यलेयपेयानां मानाभ्यवहरणं नोक्तमिति यचोच्यते, तनि- | वाप्तुं शक्यं, प्रकृयादीनामष्टानामाहारविधिविशेषायतनानां रस्तं स्यात् । दृष्टश्चायमशिः खाद्याद्यभ्यवहारे यथा-दशमू-भिन्नफलखादिति” । नैवं, द्विविधा हि मात्रा रसविमाने च- लहरीतक्यां “एकान्ततः प्राश्य ततश्च लेहाच्छक्तिनिहन्ति क्तव्या-सर्वग्रहरूपा परिग्रहरूपा च । तत्र समुदितस्याहा- श्वयधुं प्रबुद्धम्" । तथा “क्षीराशी तं प्रयोजयेदिति” इतश्चाव- रस्य परिमाणं सर्वग्रहः । मधुराम्लादीनामाहारावयवानां गन्तव्यं अशिरयं सर्वाभ्यवहारे वर्तते, येनैतद्विवरणं सामान्येनैव प्रत्येक मात्रया ग्रहणं परिग्रहः । तेन यत्राहारसमुदायपरि- कृतम् । आहारमात्रा पुनरिति न पुनरशितमात्रा पुनरिति । | माणं समुचितमेव गृह्यते, आहारावयवानां तु मधुरादीनां स्व- मात्रां व्याकरोति-आहारेत्यादि । अग्नेर्चलमुत्कृष्टं म- | भावहितानामप्ययथोक्तमानं स्यात् , तनाहारावयवमानावैप- ध्यमल्पं वाऽपेक्ष्योत्कृष्टा मध्याऽल्पा वा मात्रा स्यादित्यग्निव- म्यादातुवैपम्यं भवत्येव, अयथाकालं जरागमनं च स्यात् । लापेक्षिणी । पुनःशब्दो भेपजादिमानां व्यायाममानां च व्या- तदुक्तं प्रकृतिमनुपहत्येति विशेपणम् । अन्ये तु व्याख्यान- वर्तयितुम् । तेन न सर्वमानाऽग्निवलापेक्षिणी। यतो भेपज- | यन्ति "अस्य" इति, “अशनम्" इति, “अशितम्" इति च मात्रा व्याध्यातुरवलापेक्षिणी वक्तव्या, व्यायामस्य तु दोपक्ष- पदवयं प्रकरणादेव लभ्यते । तत्पुनः क्रियते विशेषप्रतिपा- याग्निबृद्ध्याधुत्पादश्रमाद्यनुत्पादापेक्षिणी व्यवस्थापयितव्या । | दनार्थम् । तेन “अस्य" इत्यनेन परीक्षको भोक्ताऽधिक्रियते । यदि वा पुनःशब्दः पौनःपुन्ये, तेनाहारमाना पुनः पुनरग्नि- | "अशनम्" इत्यनेन च प्रशस्तमशनं प्रकृतिकरणसंयोगदेश- वलमपेक्षत एतदुक्तं स्यात् । यत एकस्मिन् पुरुपे एकदा कालाविरुद्धमुच्यते । “अशितम्" इत्यनेन च यथाविधिभो- याऽमिवलेन व्यवस्थापिता मात्रा सा न सर्वकालं स्यात् । जनमुच्यते । तदेवं सर्वगुणसंपन्नआहारोमात्रावानुच्यते ॥२॥ यंत ऋतुभेदेन वयोभेदेन च तस्यैवाग्निः कदाचिद्विवृद्धो भवति, तत्र शालिपष्टिकमुगलांवकपिंजलैणशशसरभ- यथा--हेमन्ते यौवने च । कदाचिन्मन्दो. भवति यथा-शंवरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापे- धर्पासु वार्धक्ये च । तेनाग्निवलभेदान्मात्राप्येकरूपा न स्यात्, क्षीणि भवन्ति । तथा पिटेश्चक्षीरविकृतिमाषानूपौ. किंतु तत्कालभवमग्निवलमपेक्ष्य पुनः पुनर्मात्रापि · भिद्यत | दकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरुण्यपि मा- इति ॥१॥ जामेवापेक्षन्ते ॥३॥ यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथा मात्रालक्षणमुपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्रा- कालं जरां गच्छति तावदस्य सानाप्रमाणं वेदि- भेदं दर्शयति-तत्र शालीत्यादि । अत्र लघुवर्ग एव प्रथम तव्यं भवति ॥२॥ पठ्यते पथ्यतमत्वात् । तत्राप्यादौ रक्तशालिराहारद्रव्यप्रा- अग्निवलापेक्षित्वमेव विवृणोति--यावद्धीत्यादि । यावदिति | धान्यात् । कपिजलो गौरतित्तिरिः । एणः कृष्णसारः । शरभो अध्याय: ५] चक्रदत्तव्याख्यासंवलिता। । महाली हरिणः । शम्बरस्तद्विशेषः । अन्नपानविधी "शीतः न च नापेक्षते द्रव्यं, द्रव्यापेक्षया च त्रिभागसौ- निग्धोऽगुरुः खादुः" इति पष्टिकगुणकथने "अगुरुः” इत्य- हित्यमर्धसौहित्यं वा गुरूणामुपदृश्यते, लघूनामपि कारनश्लेपो द्रष्टव्यः । तेनेह पष्टिकस्य लधुलप्रतिपादनं न च नाति लौहित्यमग्नेयुक्तयर्थम् । मात्रावद्ध्यशनम- विरुध्यते । अपि समुच्चये, तेन, प्रकृतिलघूनि करणलघूनि च शितमनुपहत्य प्रकृति बलवर्णसुखायुपा योजयत्यु- लाजादीनि मात्रापेक्षीणि भवन्तीति लक्ष्यते । एवं प्रकृति-पयोक्तारमवश्यमिति ॥५॥ सुरुण्यत्रापि संस्कारगुरुशक्तपिंडादिग्रहणं वाच्यम् । आदिश- ब्दोऽत्र प्रकारवाची शालिपष्टिकादिगणाभावात् । विकृतिशब्दः ननु यद्यप्यग्निवलापेक्षिणी मात्रा, तत्कत्सादेकरूप एवाग्नौ पिटेभुवीरैः संवध्यते । क्षीरविकृतिः क्षीरकृता भक्ष्या, पिशि- लघूनां द्रव्याणां भूयसी मात्रा स्यात् ततत्रिभागोचिता अर्धा वेत्साहन चेत्यादि । द्रव्यमपेक्षत इत्यर्थः । निभागसौ- तमानूपौदकाभ्यां संवध्यते ॥३॥ हित्यं मनारगुरुभिः । एवं गुरु गौरवप्रकोपकर्पादन्यदपि क- न चैवमुक्ते द्रव्ये गुरुलाधवमकारणं मन्येत, लल्पनीयम् । लघूनामपि नातिसौहित्यमित्यत्र सौहित्यशब्दस्त- धूनि हि द्रव्याणि वाय्वग्निगुणवहुलानि भवन्ति, प्तिमात्रे वर्तते, तेन तृप्यतिकमेण न भोक्तव्यानि, एवं पृथ्वीसोसगुणवहुलानीतराणि । तस्मात्स्वगुणादपि हि तेपां मात्रातिकमो न स्यात् । अग्नेयुक्तिः स्वमानाव- लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोपाणि चोच्या स्थितिः, तदर्धम् । ननु गुरूणां तावदतिमात्रोपयोगोऽग्निपरि- न्तेऽपि सौहित्योपयुक्तानि । गुरूणि पुनर्नाग्निस- पालनार्थ निषिध्यतां, येन गुरूण्वग्न्यसमानानि लघूनि पुन- न्धुक्षणस्वभावान्यसामान्यादतश्चातिमात्र दोपवन्ति रमिना समानानि तत्तेषां कथमतिमात्रोपयोगो वहिमान्धमा- सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्, सैपा वहतीति । नूमः लघूनां द्रव्याणां सामान्यमभिभूयातिमात्र- भवत्यग्निवलापेक्षिपी मात्रा ॥४॥ खमेवाग्निमान्यं करोति । यथा चक्षुस्तैजस तेजःसहकृतं च ननु यदि लघु हितमपि सगुणकरणमेव, मात्रामपेक्षते। पश्नति, तदेव तेजोऽतियोगादुपहन्यते, तथा शत्रभश्मसं- गुरु चाहितमपि मात्रापरिगृहीतं हितमेव स्यात्तत् किं गौरव- भवम् , अदभयोगाच तीक्ष्णं संपद्यते, अश्मन्येव च मिथ्या लाघवोपदेशेनेत्याशंक्याह-न चैवमित्यादि । लघूनि यद्य- योगात्प्रतिहतं स्यात् , तदुक्तं शालाक्ये “यत्तेजो ज्यो प्याकाशवाय्वग्निगुणवहुलानि स्थुस्तथाप्याकाशस्यामिदीपनं प्रति दीप्तं शारीरं प्राणिनां च यत् । संयुक्त तेजसा तेजस्ता तथाविधसामर्थ्याभावात् वाय्वन्योस्त्वग्निदीपकलात् वावनि-पाणि पश्यति । तदेव चक्षुतान्येव ज्योतीष्यति तु पश्यतः । गुणचहुलानीत्युक्तम् । तस्मात्कारणालघूनि मात्रया तावदग्निं विकारं भजतेऽत्यर्थमथवापि विनश्यति । शस्त्रस्याऽश्मा यथा दीपयन्ति । स्वगुणादपि वाय्वग्निगुणवाहुल्यादग्निसन्धुक्षणख- योनिर्निशितं च तदश्मनि । तीक्ष्णं भवसतियोगात्तत्रैव, प्रति- भावानि स्युः । भानाव्यतिक्रमे, समानेऽपि लघुगुरुद्रव्ययोल- | हन्यते" । एवं तावमुत्पादिताऽग्निवलद्रव्यापेक्षिणी मात्रा, घुगुरुद्रव्यस्य विशेपं दर्शयति । अल्पदोपाणि चोंच्यन्तेऽपि मात्रान्वितं च भोज्यं भोक्तव्यमित्युक्तम् । मात्राशितत्वे को सौहिलोपयुक्तानि, सौहित्यं मात्राव्यतिक्रमेण तृप्तिः । गुरू- | गुण इलाह-मात्रावद्धीत्यादि । इहावश्यमिति नियमो वि- गीसादौ पुनःशब्दो व्यावृत्त्यर्थः । असामान्यादिति विरोगार्थे रोधिकारणान्तराभावे सति योद्धव्यः । यतः यद्यपि पूर्ववद- नञ् , तेनासामान्यादित्यग्निविरुद्धपृथ्वीतोयगुणवाहुल्यादित्यर्थः। शनाशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणा- अन्यसामान्यादिति पाठपक्षेऽप्यन्यशब्दो विरुद्धवचन एव, दिगुणसंपन्नमन्नं लभ्यते,तथापि कालविपर्ययप्रज्ञापराधासात्म्य- तेन तथापि स एवार्थः । अतश्रेत्यादिना मात्राव्यतिकमे गुरौ शब्दरूपरसस्पर्शगन्धाः सन्येवाहारजन्यबलादिविरोधकाः । गरीयांसं दोपं दर्शयति । ननु दृश्यन्ते केचन भारिकादयः यदाह “सन्ति ह्याहारादन्या अपि रोगप्रकृतयः" इति । तेन पुरुषाः सौहित्योपयुक्तगुरुद्रव्याहारेऽपि निर्दोपाः, तकिमुच्य- मात्रापरिगृहीताः शुभा अपि प्रकृत्यादयः प्रायो बलादिहेतवो तेऽतिमानं दोपवन्तीत्याशझ्याहअन्यत्रेत्यादि । व्यायाम-भवन्तीति मात्रावदाहारस्तुत्यर्थम् “अवश्यम्” इति कृतम् । कृतमग्निवलं व्यायामाग्निबलम् । यद्यपि कालाहितवलोऽग्निर्मा- सुखयुक्तमायुः सुखायुः, यदि वा सुखं चायुश्चेति मन्तव्यं ख- त्राऽधिकगुरुद्रव्यक्षमो भवति, यदुक्तं "पत्ता भवति हेमन्ते रूपेणापि चायुर्मुग्यमिति प्राक् प्रतिपादितमेव ॥ ५ ॥ मात्राद्रव्यगुरुक्षमे" इति। तथापि व्यायामाहितवलो बहि- भवति चात्र। नितरां बलंवान् भवतीत्ययमेव प्रधानपरिग्रहादुक्तः । ये तु व्यायामादिति चाग्निबलादिति हेतुद्वयं वर्णयान्त, तेषामेवं गुरुपिष्टमयं तस्मात्तण्डलान् पृथुकानपि । सति व्यायामापेक्षिण्यशनमात्रा स्यादिति प्रकरणविरुद्धोऽर्थः न जातु भुक्तवान् खादेन्मात्रां खादेहुभुक्षितः॥६॥ स्यात् । प्रतिज्ञातमर्थ न्यायसंपादितमुपसंहरति सैपेत्यादि । भवति चात्रेति । तत्रकारस्य समयोऽयं, यत् पूर्वव्या- सेत्सग्निवलापेक्षिणी प्रतिज्ञाता मात्रा, एपेति न्यायेनाम्न्यपेक्ष- स्यातार्थसंग्रहार्थ यदा श्लोकेन बहुमारभते तदा "भवति त्वेन निर्वाहिता ॥४॥ यात्र" इति करोति- पिष्टमयं पिष्टविकारः । तस्मादिति गु- -३६ चरकसंहिता। [ सूत्रस्थानम् रुत्वात् । पृथुकाश्चिपिटा इति लोकप्रसिद्धाः । न जातु कदा- नितदोपहरणं, यथा वक्ष्यति, "माधवप्रथमे मागि नभस्यन- चित् मात्रां सादेदित्यनपाथिपरिमाणवन्तं खादेत् ॥ ६॥ थमे पुनः । सहस्यप्रथने चैव चाहयेद्दोपसंचयम्" 1 तथा चलूरं शुष्कशाकानि शालूकानि बिसानि च । हेवन्तरनिरपेक्षात्पच्यमानचक्षुःश्लेप्सहरणार्थमञ्जनम् । एव- नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत् ॥ ७ ॥ मादि ॥१०॥ कूर्चिकांश्च किलाटांश्च शोकरं गव्यसाहिपे । अत ऊर्व शरीरस्य कार्यमभ्यञ्जनादिकम् । मत्स्यान् दधि च मापांश्च यवकांश्च न शीलयेत् ॥८॥ स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते ॥ ११ ॥ वाटूर शुष्कमांसं, नाभ्यसेन्न निरन्तरमुपयुंज्यात् । अन अत ऊमिलादि । अतः खास्थ्यानुवृत्तिकारणकथनादुर भ्यासहेतुमाह-गौरवादिति । मांसं कृशमपुष्टं रोगादुपरत-र्च, कार्यमवश्यं कार्य खस्थवृत्तिमभिप्रेय, वस्थवृत्तानुष्ठानेऽ- मृगादिसंभवमित्यर्थः । एतचाप्यवृप्यतादेव निपिखं, न क्ष्यअनाद्यवयं कार्यमित्यर्थः । अशनशब्दोऽभ्यजनेऽपि वर्तते, गौरवादिति ध्रुवते । कूर्चीकः क्षीरेण समं दधि तकं वा पक्क- तदर्थमक्ष्यअनमित्युक्तम् । असनमेवादाबुपहितं प्रधानावयव- किलाटः । कूर्चीकपिण्डो नष्टक्षीरस्य घनो भाग इत्यन्ये । चक्षुःपरिपालकलात् । उक्तंच "चक्षुः प्रधानं सर्वेषामिन्द्रि- शौकरमिति शूकरमासं, शुकरसाहचर्याद्रव्यमाहिपे अपि मांसे याणां विदुर्युधाः। घननीहारयुक्तानां ज्योतिपामिव भास्करः"। एव बोद्धव्ये । यवकः शुकधान्यविशेषः । वक्ष्यति हि “यवकः । यदि या स्वस्थवृत्तमधिकृत्य यदशनादि, तदुच्यते । रोगेपु तु शूकधान्यानामपथ्यतमत्वेनाप्रकटतमो भवति" इति ॥७॥८॥ यदजनादि, तत्तचिकित्सासु वकव्यम् । यद्यपि चैतदानादि- पष्टिकान् शालिमुगांश्च सैन्धवामलके यवान् । रोगहरमपि वक्तव्यं, तथापि प्रायः स्वस्थवृत्तमतमेतदिति ख- आन्तरीक्षं पयः सर्पिोगलं मधु चाभ्यसेत् ॥९॥ स्थवृत्तमभिप्रेत्येत्युक्तम् ॥ ११ ॥ अभ्यस्यान्दर्शयति-पष्टिकानित्यादि । इह पटिरादौ प सौवीरमानं नित्यं हितमक्ष्णोः प्रयोजयेत् । 'व्यते रक्तशालिकमनु प्रधानलस्यापनार्थम् । आन्तरीक्षमिति पञ्चरात्रेऽटराने वा सावणार्थे रसाञ्जनम् ॥ १२ ॥ 'आन्तरीक्षं पानीयम् । पयः क्षीरं जाशलमिति जागलदेशभवं सौवीरेत्यादि-सुवीरानदीभवं सौवीरं, नित्यं प्रलहम्, मृगादिमांसम् । इह सैन्धवाभ्यासोऽनसंस्कारत्वेन मात्र- अोरिति द्विवचनमक्षिगोलकद्वयेऽप्ययनविधानार्थम् । पञ्च- याऽभिप्रेतः । तेन, "त्रीणि द्रव्याणि नात्युपयुंजीत पिप्पल्यो रात्राटरानग्रहणं दूरान्तरकाले नियमदर्शनार्थम् । तेन दोप- लवणं क्षारः” इति यद्वक्ष्यति तेन समं विरोधो न भवति तत्र कालमपेक्ष्यार्वाध्यध्ये ऊर्ध्व च कर्तव्यं त्रावणमअनमिति भ- लवणातियोगस्य प्रतिपिद्धखात् ॥६॥ वति ॥ १२॥ तञ्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते । चक्षुस्तेजोमयं तस्य विशेपाच्छेपमतो भयम् । अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥१०॥ दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम् ॥१३॥ मात्राशीत्यादिना खास्थ्यपरिपालनोपाय उच्यते । अतिवहु विरेकदुर्बलाइटिरादित्यं प्राप्य सीदति । च खस्थपरिपालनं तन्ने वक्तव्यं, तचेहाभिधीयमानं ग्रन्धा- रचभावहति, अनभिधीयमानं च ग्रन्थस्य न्यूनतामापादयति । तस्मात्स्याव्यं निशायां तु ध्रुवमानमिप्यते ।। अतस्तत्सूत्रमात्रेणोद्देष्टुमाह-तच्चेत्यादि । सुष्छु निर्विकारत्वे- ततः श्लेपमहरं कर्म हितं दृष्टेः प्रसादनम् ॥ १४ ॥ नावतिष्ठत इति खस्थस्तस्य भावः खास्थ्यमुद्वेजकधातुवैपम्य सावणाजनप्रकरणोपपत्तिमाह-चक्षुरित्यादि । चक्षुरिन्द्रि- विरहितधातुसाम्यमित्यर्थः । तच खास्थ्यमुभयथा परिपा- | यस्य तैजसस्य श्लेष्मत आप्यात्तैजसविरुद्धत्वेन हेतुना विशेपा- ल्यते विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोपणेन प्र- | दिति वातपित्तभयादधिकत्वेन भयं भवति । श्लेष्मजये च त्यवायहेतुपरिहारेण च । यथा दीपपरिपालनं सोहवर्तिदा- सावणं प्रधानं तस्मात्त्राव्यमित्यर्थः । सावणाञ्जनकालं नियम- नात् पोषणेन क्रियते तथा शलभवातादिनिर्वापकहेतुपरिहा- यति--निशायामित्यादि । ध्रुवमवश्यं निशायामेव अजनं रेण च । शरीरप्रत्यवायहेतुश्च द्विविधः बुद्धिदोपाद्विषमशरी- प्रत्यासनलात्स्रावणाशनम् । जतूकर्णेनापि सावणरसाअनं रन्यासादिर्वातादिकारकः । दुष्परिहरच कालविशेषः स्वभावा- निशायामेव विहितं, यदुक्तं "सप्ताहादसाधनं नक्तमिति । दिह हेमन्तादिः कफचयादिकारकः । तच्छोकपूर्वार्धन खा- | शालाक्येऽप्युक्तं "विरेकदुर्वला दृष्टिरादित्यं प्राप्य सीदति । स्थ्यपोपकहेतुमाह् । उत्तरार्धन तु अजातानामित्यादिना स्वा- | रात्रौ सुप्तगुणाचाक्षि पुष्यत्यजनकर्षितम्"। सौवीराजनं च वि- स्थ्यविधातकहेतुपरिहारमाह । यद्यपि चाजातानां विकाराणा- | रेचनं न भवति, चक्षुःप्रसादमात्रं करोति । तेनैतद्दिवाक्रिय- मनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमानायां च करो- माणं न विरोधि । अन्ये तु व्याख्यानयन्ति ध्रुवं निखक- त्यर्थो मुख्यो नारित, तथापीदमेवाजातविकाराणामनुत्पत्तिक- तव्यं सौवीराजनं यत्तनिशि कर्तव्यं, स्त्रावणाअनं तु श्लेष्मोद्रे- रणं यत् तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेपज- | कविपये वमनवत्पूर्वाह्न एव कर्तव्यम् ॥.१३-१४ ॥ अध्यायः ५] चक्रदत्तव्याख्यासंबलिता। यथा हि कणकादीनां सणीनां विविधात्मनाम् । गौरवं शिरसः शूलं पीनसा वभेदको । धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः॥१५॥ कर्णाक्षिालं कासश्च हिकाश्वासो गलग्रहः ॥२४॥ एवं नेत्रेषु मानामंजनाच्योतनादिभिः । दन्तदीर्वल्यमानावः श्रोननाणाक्षिदोपजः। दृष्टिनिराकुला भाति निर्मले नभसीन्दुचत् ॥१६॥ पूतिघ्राणास्यगन्धश्च दन्तशूलमरोचकः ॥ २५ ॥ संजनगुणमाह-यथाहीलादि । शुद्धिःखाभाविकी साऽऽ- हनुमन्याग्रहः कण्डः क्रिमयः पाण्डुता मुखे। गन्तुधूल्यायपनयने निर्मला सती भाति । आश्योतनं निल-श्लेप्मप्रसेको वैस्वर्य गलशुण्ड्युपजिहिका ॥ २६ ॥ विरेकार्थ द्रौपदान, तहानभिहितमपि फलैक्यादभिहि खालित्यं पिञ्जरत्वं च केशानां पतनं तथा। तम् । आदिशब्देन पुटकादीनां ग्रहणम् ॥ १५-१६ ॥ क्षवधूश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ॥ २७ ॥ हरेणुकां प्रियंगुं च पृथ्वीका केशरं नखम् । धूमपानात्प्रशास्यन्ति वलं भवति चाधिकम् । हीबेरं चन्दनं पन त्वगेलोशीरपनकम् ॥ १७ ।। शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च ॥ २८ ॥ ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् । न च वातकफात्मानो वलिनोऽप्यूर्य जत्रुजाः। न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचा शुभाः ॥ १८॥ / धूमधनकपानस्य व्याधयः स्युःशिरोगताः ॥ २९ ॥ वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले । वैरेचनिकधूमपानवति दर्शयति-वेतेत्यादि । श्वेताऽपरा- श्रीवेष्टकं शल्लकी च शुकचहमथापि च ॥ १९ ॥ जिता, गन्धाः सुगन्धव्याणि, तेषां विशेषणमगुरुपत्राद्याः, पिष्टवा लिपेच्छरेपीकां तां वति यवसन्निभाम् । अगुरु च' पत्राद्याच अगुरुपत्राद्याः । अगुरुपत्राद्याश्च ज्वरे अंगुष्ठसंसितां कुर्यादया मुलसमां भिपक ॥२०॥ चक्ष्यमाणाः “अगुरुकुष्टतगरपन" इत्यादिगणा मन्तव्याः। शुप्कां निगी तां पति धूमनेत्रार्पितां नरः । | अगुवीद्या इति न कृतं, कुष्टतगरयोरतितीक्ष्णत्वेन मस्तुलुंगक- नेहाक्तामग्निसंप्लुष्टां पिवेत्मायौगिकी सुखाम् ॥२६॥ स्रावभयात्परिहारार्थम् । वक्ष्यति च त्रिममाये "धूमवर्ति इहेबांजनान्ते धूमपानं विधास्यति “नावनांजननिद्वान्ते" 'पिचेद्गन्धरकुष्ठतगरैस्तथा । शालाक्येप्युक्तं "नतकुठे स्राव- इत्यादिना । अतोऽजनानन्तरं धूमोऽभिधीयते । उक्तंच शा., यतो धूमवर्तिप्रयोजिते । मस्तुळंग विशेपेण तसात्तेनैव लाक्ये "तीक्ष्णांजनेनांजितलोचनस्य यः संप्रदुष्टो न निरेति योजयेत्” । सुश्रुतेऽप्युक्तं "एलादिना तरगकुष्टवयेन" इति नेत्रात् । श्लेप्मा शिरःस्थः स न पीतमात्रे धने प्रशान्ति धूमपाने गुणान् दर्शयति-गौरवमित्यादि। शिरोरुहाः केशाः; लभते क्षणेन" । हरेणुकामित्यादि । हरेणुका रेणुका, पृ. कपालाश्च शिरस एव, वलिनोऽपीति वलपत्कारणा इत्यर्थः । थ्वीका तृष्णजीरकं, केशरं नागकेशरं, पद्मकं पद्मकाप्टम्, अर्ध्वजत्रूजत्वेनैव शिरोगता अपि लब्धास्ते पुनरभिधीयन्ते ध्यामकं गन्धतृणं, न्यग्रोधानां क्षान्तानां वचस्तासां विशे- विशेपविधानार्थम् ।।२३-२९ ॥ पणं शुभा इति, वन्यं कैवर्तमुस्तकं, शुकवई अन्धिपर्णक, प्रयोगपाने तस्याप्टो कालाः संपरिकीर्तिताः। शरेपीका शरपुष्पस्य नाला शरिकेति प्रसिद्धा । अत्र विधानं-बातम्लेप्मसमुलेशः कालेग्वेपु हि लक्ष्यते ॥ ३० ॥ 'पिष्ट पजैः शरिका तथा वेष्टयितव्या यथाटालायताअष्टपा स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृप्य च । णाहा च धर्तिः स्यात्, तां च शुष्का सती वर्ति शरेपीकामा- नावनाअननिद्रान्ते चात्मवान् धूमको भवेत् ॥३१॥ कृष्य लेहेनाभ्यज्याग्निनैकस्सिन्नरोऽवदयमानां वक्ष्यमाणधूम- तथा चातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः। पाननलिकायां मूलरन्ध्रे निवेश्यातो धूमः पेयः । प्रायोगिकी रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः॥३२॥ च नित्यपेयवर्तिसंज्ञा । सुखामित्यनेनाकटुकलमनत्ययत्वं च धूमपानकालं दर्शयति-प्रयोगेल्यादि । प्रयोगपाने प्रा- दर्शयति ॥ १७-२१॥ योगिकधूनपाने एतेऽष्टौ कालाः। लैहिकपाने तु वातवृधु- वसाघृतमधूच्छियुक्तियुक्तैर्वरौषधैः । पलक्षितः कालो बैरेचनिकपाने तु श्लेष्मवृद्ध्युपलक्षितो म्- वति मधुरकैः कृत्वा नैहिकी धूममाचरेत् ॥ २२ ॥ न्तव्यः । प्रायोगिक एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्काल स्नेहिकधूमवर्तिमाह-वसेत्यादि । मधूच्छिष्टं सिक्थकं, एवं कण्ठरवणाभिधीयते । यदि वा प्रयोगपाने सततपाने ख- घरौपधैरिति मधुरकविशेषणं, मधुरकाणि जीवनीयानि जीवक- स्थाधिकार इति यावत् । तेन धूमत्रयस्याप्येते काला भवन्ति। पंभकादीनि । युक्तियुक्तरित्यनेन तथा वसादिग्रहणं कर्तव्यं, वातकफात्मशब्देन वातात्मानः कफात्मानो वातकफात्मानश्च यथा वर्तिः कर्तुं पार्यत इति दर्शयति । वर्तिकरणं च पूर्ववत् । गृह्यन्ते । पेयाः स्युरियादावापानाधूमाभ्यवहारमोक्षाः । एकै- सैहिकी सेहनकारिका ॥ २२ ॥ कस्मिन् नानादिधूमपानकाले, त्रिरिति आवृत्तित्रयं कर्तव्याः ते चावृत्तित्रयेऽपि त्रिधा त्रिधा कर्तव्याः। एकैकस्मिन् धूम- श्वेता ज्योतिप्मती चैव हरितालं मनःशिला। गन्धाश्चाऽगुरुपत्राद्या धूमः शीर्पविरेचनम् ॥ २३ ॥ १ धूमरक्तकपालस्येति पाठः, चरकसंहिता। [सूत्रस्थानम् पानकाले नवधूमाभ्यवहारमोक्षाः कर्तव्याः । त्रीस्त्रींनभ्यव- | ज्वङ्गचक्षुस्तञ्चेताः सूपविष्टस्त्रिपर्ययम् । हारान् कृत्वा विधामोऽन्तरा कर्तव्य इत्यर्थः ॥ ३०-३२॥ पिवेच्छिद्रं पिधायकं नासया धूममात्मवान् ॥१५॥ परं द्विकालपायी स्यादहः कालेषु बुद्धिमान् । सम्यगुपविष्टः सूपविष्टः । त्रिपर्यमिति नु यद्यपि पूर्वमेवो- प्रयोगे हिके त्वेकं वैरेच्यं त्रिचतुः पिवेत् ॥३३॥ तम् आपानास्त्रय इत्येतेन, तथापि विपर्ययमिति धूमपानप- हत्कण्ठेन्द्रियसंशुद्धिर्लधुत्वं शिरसः शमः । र्यन्तम् अहज्वनचक्षुरादि कर्तव्यं नोपक्रममान एवेति पुनर- यथेरितानां दोपाणां सम्यक्पीतस्य लक्षणम् ॥३४॥ भिधानेन दर्शयति । नासिकयापि रन्ध्रेकच्छिद्रं पिधाय-पिवेन्न वाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम् । पुनर्नासिकयव पिवेदिति नियमः ॥ ४५ ॥ अकाले चातिपीतस्य धूमः कुर्यादुपद्रवान् ॥ ३५॥ चतुर्विशतिक नेत्रं स्वाङ्गुलैः स्याद्विरेचने । अष्टसु कालेण्वेकस्मिन्नेकस्मिन् दिवसे यस्मिन् धूमे यावान् द्वात्रिंशदगुलं नेहे प्रयोगेऽध्यमिप्यते ॥ ४६॥ यावान् पानकालनियमस्तं दर्शयति--परमित्यादि । कालेषु ऋजुस्त्रिकोपाफलितं कोलास्थ्यमप्रमाणितम् । स्नानादिकालेषु । प्रयोगे प्रायोगिकधूमे । स्नैहिके त्वेकमिति वस्तिनेत्रसमं द्रव्यं धूमनेने प्रशस्यते ॥ १७ ॥ नैहिकधूमे एकमेव कालं व्याप्य धूमं पिवेदिति योज्यम्। त्रि- नेत्रं नलिका चतुर्विंशतिकं चतुर्विशत्याहुलम् , अध्यर्थ चतुरिति वैरेच्ये दोपवलापेक्षो विकल्पः ॥ ३३-३५॥ साधमित्यर्थः । इह वैरेचनिकनेत्रमेव चतुर्विशत्यद्गुलं सार्थ तत्रेष्टं सर्पिपः पानं नावनाअनतर्पणम् । सत्पत्रिंशदंगुलप्रमाणं, प्रायोगिकधूमपाने तत्तु जतूकर्णप्रत्य- स्नैहिकं धूमजे दोपे वायुः पित्तानुगो यदि ॥ ३६॥ याद्वोद्धव्यम् । यदाह “सार्द्धख्यंशयुतः पूर्णो हस्तः प्रायोगि- शीतं तु रक्तपित्ते स्याच्छ्रेष्मपित्ते विरूक्षणम् । कादियु" इति । त्रिकोपाफलितमिति पर्वभिभिन्नैः सम- परंत्वतः प्रवक्ष्यामि धूमो येषां चिगर्हितः ॥३७॥ न्वितम् ॥ ४६-४७ ॥ तत्रेलादि । धूमज इसधिकप्रयुक्तधूमकृते यदि वायुः दूराद्विनिर्गतः पर्वछिन्नो नाडीतनूकृतः । पित्तानुगो वृद्धस्तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, नेन्द्रियं बाधते धूमो मात्राकालनिपेवितः ॥ १८ ॥ शीतं शीतकृतं कर्तव्यं नावनाद्येच, विरूक्षणमपि नावना- यदा चोरंश्च कण्ठश्च शिरश्च लघुतां ब्रजेत् । येच ॥ ३६-३७ ॥ कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत् ॥ ४९ ॥ न विरिक्तः पिवेमं न कृते वस्तिकर्मणि । अविशुद्धः खरो यस्य कण्ठश्च सकफो भवेत् । न रक्ती न विपेणा न शोचन्न च गर्भिणी ॥ ३८॥ स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत् ॥ ५० ॥ न श्रमे न मदे नामे न पित्ते न प्रजागरे । तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते । न मूर्छाभ्रमतृप्णासु न क्षीणे नापि च क्षते ॥३९॥ तृप्यते मुहते जंतू रक्तं च स्रवतेऽधिकम् ॥ ५ ॥ न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् । शिरश्च भ्रमतेऽत्यर्थं सूच्छी चास्योपजायते । धूमं न भुक्त्वा दना च न रूक्षः क्रुद्ध एव च ॥४०॥ | इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थ निषेविते ॥५२॥ न तालुशोपे तिमिरे शिरस्यभिहते न च । यथाभिहितनलिकया पाने गुणं दर्शयतिरादित्यादि । न शसके न रोहिण्यां न मेहे न मदात्यये ॥४१॥ केचिद्भूमसम्यक्पानादिलक्षणं ग्रन्थं पठन्ति । तत्र चोरश्चे- एषु धूममकालेषु मोहात्पिवति यो नरः । रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात् ॥ ४२ ॥ ताल्वियाद्यतियोगलक्षणम् । धूममिति षष्ठ्यर्थे द्वितीया । यदि त्यादि सम्यग्धूमपानलक्षणम् । अविशुद्ध इत्याद्ययोगलक्षणम् । न विरिक्त इत्यादौ प्रतिनिपिद्धं नकारकरणं निषेधगौरवदः । वा धूमस्येति पाठः ॥ ४८-५२ ॥ र्शनार्थम् । धूमं न भुक्त्येति पुनधूमग्रहणं दना भुक्तवतो वि- वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत् । शेपप्रतिषेधार्थम् ॥ ३८-४२ ॥ | प्रावृटशरद्वसन्तेषु गतमेघे नभस्तले ॥५३॥ धूमयोग्यः पिबेहोपे शिरोघ्राणाक्षिसंश्रये । नस्तःकर्म यथाकालं यो यथोक्तं निपेवते । घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत् ॥ ४३॥ न तस्य चक्षुन घ्राणं न श्रोत्रमुपहन्यते ॥ ५४॥ आस्येन धूमकवलान् पिवन घ्राणेन नोद्वमेत् । न स्युः श्वेता न कपिलाः केशाः श्मभूणि वा पुनः। प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुपी ॥४४॥ न च केशाः प्रभुच्यन्ते वर्धन्ते च विशेषतः॥५५॥ धूमयोग्य इत्यादौ घ्राणेनेति छेदः । प्रतिलोमं गत' आ- स्यपीतो घ्राणं गत इत्यर्थः । हिशब्दद्वयं च हेतौ। तेनाय १ च उरश्च इति पदच्छेदः. २ना नरो वर्षे व प्रतिवर्ष मर्थः यस्मात्प्रतिलोम विमार्ग गतो धूमस्तस्माचक्षुषी हिं- नभस्तले गतमेधे सति त्रिपु प्रावृटशरवसन्तेषु कालेषु अणुतै- स्यात् । यस्माद्धिस्यात्तस्माद्धाणेन नोद्वमेदिति ॥ ४३-४४ ॥ नस्तःकर्मणा प्रयुंजीतेत्यर्थः । लमाचरेत, अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। मन्यास्तम्भः शिरःशूलमर्दितं हनुसंग्रहः । रीकृत्य, सप्ताहमित्यन्तरितदिनानि वर्जयिखा तेनैकैकस्मिन् पीनसार्धावभेदी च शिरसकम्पश्च शाम्यति ॥५६॥ ऋतौ त्रयोदशाह नस्यप्रयोगः समाप्यते ॥६०-६७ ॥ शिराः शिरकपालानां सन्धयः सायुकण्डराः। आपोथिताओं द्वौ कालो कपायं कटुतिक्तकम् । नावनप्रीणिताचात्य लभन्तेऽभ्यधिक बलम् ॥५७॥ भक्षयेद्दन्तपचनं दन्तमांसान्यवाधयन् ॥ ६८ ॥ मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् । निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यज मलम् । सन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥ ५८॥ निष्कृप्य रुचिमाधत्ते सद्यो दन्तचिशोधनम् ॥१९॥ न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः । सुवर्णरूप्यताम्राणि अपुरीतिमयानि च । जीर्यतश्चोत्तमाङ्गेपु जरा न लभते चलम् ॥ ५९॥ जिहानिर्लेखनानि स्युरतीक्ष्णान्यनुजूनि च ॥ ७० ॥ धूमनस्ययोर्नासाद्वारसामान्याममनु नस्यं भूते--वर्ष इ-जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च । लादि । अणूनां स्रोतसां हितमित्यणुतैलं, तयाने वक्ष्यमा- सौगन्धं भजते तेन तस्माजिहां विनिर्लिखेत् ॥७१ णम् । शिरःकपालानामेव शिराः सन्धयः मायुकण्डराश्च । कराकरवीरार्कमालतीककुभासनाः। उत्तमा प्विति बहुवचनं शिरसोऽभ्यर्हितत्वात् । यदि चा जरा शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ॥ ७२ ॥ वलीपलितादिलक्षणा या सा उत्तमा प्रकर्पप्राप्ताशेपु मस्त-धार्याण्यास्येन चैशद्यरुचिसौगन्ध्यमिच्छता। कादिपु निषिध्यते ॥ ५३-५९ ॥ जातीकटुकपूगानां लवङ्गस्य फलानि च ॥ ७३ ॥ चन्दनागुरुणी पत्रं दात्विक मधुकं वलाम् । ककोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा । प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम् ॥ ६०॥ तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥७४॥ हीवेरमभयां बन्यं त्वमुस्तं शारिवां स्थिराम् । स्थानमत्यासत्या दन्तकाप्टगुणान्दयति,-आपोथिते- जीचन्ती पृश्चिपर्णी च सुरदारु शतावरीम् ॥ ६१ ॥ लादि । द्विकालं सायं प्रातरिति । दन्तान् पुनातीति दन्त- हरेणुं वृहत्ती व्यात्री सुरभी पद्मकेशरम् । पवनं दन्तकाष्ठम् । निष्कृप्य मलमिति संवन्धः । ककुभोs- विपाचयेच्छतगुणे माहेन्द्र विमलेऽम्भसि ॥२॥र्जुनः, एवंविधा एवरसा इत्यर्थः । कटुके लताकस्तूरी, यद्यपि तैलाद्दशगुणं शेपं कपायमवतारयेत् । लवजस्य वृन्तमभिप्रेतं तथापि यहूनां फलस्य ग्राह्यलात् छत्रिणो तेन तैलं कपायेण दशकृत्वो चिपाचयेत्॥ ६३॥ गच्छन्तीति न्यायेन सामान्येन फलमित्युक्तम् ॥ ६८-७४ ।। अथास्य दशमे पाके समांशं छागलं पयः। हन्वोचलं स्वरवलं वदनोपचयः परः। दद्यादेपोऽणुतैलस्य नावनीयस्य संविधिः ।। ६४ ॥ स्यात्परं च रसज्ञानमन्ने च चिरुत्तमा ॥ ७५॥ तस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम् । न चास्य कण्टशोषः स्यान्नोप्टयोः स्फुटनाद्भयम् । स्निग्धस्विनोत्तमाङ्गस्य पिचुना नावनैत्रिभिः ॥६५॥ न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥७॥ ज्यहात् न्यहाञ्च सप्ताहमेतत्कर्म समाचरेत् । न शूल्यन्ते न चाम्लेन हप्यन्ते भक्षयन्ति च । निवातोष्णसमाचारो हिताशी नियतेन्द्रियः ॥६६॥ परानपि खरान् भक्ष्यान तैलगण्डपधारणात् १७७॥ तैलमेतन्निदोपतमिन्द्रियाणां वलप्रदम् । नित्यं स्नेहाशिरसः शिर शूलं न जायते । मयुञ्जानो यश्चाकालं यथोक्तानश्रुते गुणान् ॥ ६७ ॥ न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥७८॥ चन्दनेत्यादौ दाप्स्वक् दाखिस् । जीवन्ती सुवर्ण- वलं शिरःकपालानां विशेपेणाभिवर्द्धते । नाला खनामप्रसिद्धा, हरभी शुकशिम्बा, पद्मस्य केशरं पद्म- दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥७९॥ केशरम् , 1 माहेन्द्र आन्तरिक्षे । शतगुणे तैलादिति योज्यम् । इन्द्रियाणि प्रसीदन्ति सुत्वम्भवति चामलम् ।। दशगुणमिलेतदपि तैलादिति योजनीयम् । अत्र तु क्वाथ्यभेषजं निद्रालामः सुखं च स्यान्मूर्ध्नि तैलनियेवणात् ॥८॥ तावन्मानं ग्राह्यं यावत्काथार्थोपपत्ति पानीयं भेपजचतुर्गुणं न कर्णरोगा बातोत्था न मन्याहनुसंग्रहः । भवति । "क्वाथ्याचतुर्गुणं वारि' इत्यस्सा अबाधितखात् । नोच्चैः श्रुतिर्न बाधिर्य स्यान्नित्यं कर्णतर्पणात् ॥८१॥ न तु भेषजाच्छतगुणेऽभसीत्येवं व्याख्येयम् । यदाह जतू- स्नेहाभ्यज्ञाद्यथा कुम्भश्चर्म खोहविमर्दनात् । कर्णः-"पक्वाथाम्बुशतप्रस्थे दशभागस्थितेन तु । तैलप्रस्थं भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ॥ ८२.! पचेत्तेन छागक्षीरेण संयुतम्" इति । यदि वा, तैलप्रमाणानु- तथा शरीरमभ्यशादृढं सुत्त्वक् च जायते । मानेनैव "लेहान्चतुर्गुणं काथ्यम्" इति परिभाषया क्वाथ्यद्र- प्रशान्तमारुतावाधं क्लेशव्यायामसंसहम् ॥ ८३ ॥ व्यपरिमाणं व्यवस्थापनीयम् । पिचुनेति तूलकपिण्डिकया, ना- | स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च स्वगाश्रितम् । वनैत्रिभिारत्रयेणेत्यर्थः । यहाव्यहादिति एकैकं दिनमन्त- | त्वच्यश्च परमोऽभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥ ८ ॥ चरकसंहिता। [सूत्रस्थानम् न चाभिघाताभिहतं गानमभ्यगासेविनः । धन्यं मङ्गल्यमायुप्यं श्रीमद्यसनसूदनम् । विकारं भजतेऽत्यर्थ बलकर्मणि वा कचित् ॥ ८५॥ हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ॥ ९४ ॥ हन्योरित्यादि स्नेहगण्डूपगुणः । नित्यमित्यादि निषेवणादि- मेध्यं पवित्रमायुप्यमलक्ष्मीकविनाशनम् । त्यन्तं शिरस्तैलगुणः । मूभिंतैलनिपेवणादित्युत्तोऽपि स्नेहा- पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ॥ ९५ ॥ शिरस इति यत्करोति, तेन, यावता तैलेनाशिरः स्यात्ताव- पौष्टिकं वृष्यमायुप्यं शुचिरूपविराजनम् । न्मूर्ध्नि तैलं सेव्यमिति दर्शयति । स्नेहाभ्न्यज्ञादित्यादि उपाशलेह- केशश्मश्रुनखादीनां कल्पनं संप्रसादनम् ॥ ९६ ॥ दानम् । अक्षो रथस्य चक्रनिबन्धनकाष्ठम् । वहुदृष्टान्त- चक्षुप्यं स्पर्शनहितं पादयोर्व्यसनापहम् । करणं तु कस्यचित्किंचित्प्रसिद्ध भविष्यति । न हि सर्व सर्वत्र चल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् ॥ ९७ ॥ प्रसिद्धमित्यभिप्रायेण यदि वा स्नेहस्य नानाकार्यशक्त्युपदर्शना- 'इतेः प्रशमनं वल्यं गुप्त्यावरणशंकरम् । र्थम् । स्पर्शनेन्द्रिये वायुरधिकः । वैद्यकदर्शने पात्रभौतिकला- | धर्मानिलरजोऽम्बुम्नं छत्रधारणमुच्यते ॥ ९८ ॥ दिन्द्रियस्येत्यर्थः । “खच्यश्च परमोऽभ्य' इति चकाराद्वात- स्खलतः संप्रतिष्ठानं शभ्रूणां च निपूदनम् । हितश्च खच्यश्च, एतेनाश्रितवाताधिकस्पर्शनेन्द्रियस्य आश्न- अवष्टम्भनमायुप्यं भयनं दण्डधारणम् ॥ ९९ ॥ यस्य च सन्चो हित इत्युक्तं भवति । वलेन संपाद्यं कर्म श्रीमदिति शोभायुक्तम्, परिपदि शस्तं पारिपदं, शस्तं वलकम गुरुभारहरणादि ॥ ७५-८५ ॥ माझल्यम् । व्यसनं सर्पपिशाचाद्यभिघातः । रनवदाभरणानि, सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः। रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि । शौचाधानं भवत्यम्यङ्गनित्यत्वान्नरोऽल्पजर एव च ॥८६॥ पानीयेन मृदा च । अभीक्ष्णशः पुनः पुनः । शौचमिति खरत्वं स्तब्धतारौक्ष्यं श्रमः सुप्तिब्ध पादयोः । शुचिताकारकम् । कल्पनं छेदनम् । संप्रसाधनं मंडनम् । सद्य एवोपशास्यन्ति पादाभ्यङ्गनिपेवणात् ॥ ८७ ॥ एतच्च यथायोग्यतया योजनीयम् । केशानां प्रसाधनं सम्यग्व- जायते सौकुमार्य च वलं स्थैर्य च पादयोः । न्धनादि । इमभ्रूणां कल्पनमेव । नखस्य तु कल्पनामलक्तका- दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ॥ ८८ ॥ दिदानेन प्रसाधनं च । आदिग्रहणेन नासारोमकल्पनादि गृ. न तस्य गृध्रसी वाताः पादयोः स्फुटनं न च । ह्यते । पादयोरिति स्पर्शनहितमित्यनेन च संवध्यते। पादत्रं न शिरास्नायुसंकोचः पादाभ्यझेन पादयोः ॥ ८९॥ पादध्री पादुकामिति यावत् । अत्र च वृष्यत्वचक्षुष्यत्वे प्रभा- वात् । यदि वा पादसंवद्धनेत्रपोपिकानाडीग्रलवायहरणाच- खरसमित्यादि पादाभ्यनगुणः । प्रथम पादयोरिति पदं क्षुष्यम् । ईती रोगादिदुर्दैवम् । गुप्तिः पिशाचादिभ्यो रक्षा । खरबादिविशेषणार्थम् । द्वितीयं तु वलादेः कालान्तरोत्पाद- शंकरं कल्याणकरम् । अवष्टम्भनं वलप्रदम् । भवनं सर्पा- सूचनार्थम् । तृतीयं तु स्फुटनविशेषणार्थम् । चतुर्थ तु शिरा- दिभ्यः ॥ ९२-९९ ॥ मायुविशेपणार्थम् । शिष्टन्तु पादाभ्यझेनेति पदं दूरान्तरितस्य | नगरी नगरस्येव रथस्येव रथी यथा । पादाभ्यज्ञस्य स्मरणार्थम् ॥ ८६-८९ ॥ 'खशरीरस्य मेधावी कृत्येववहितो भवेत् ॥ १० ॥ दौर्गन्ध्यं गौरवं तन्द्रां कण्डमलमरोचकम् । संप्रत्यनुक्तस्वस्थाविध्युपसंहारार्थ तथोपदिष्टस्यावधानेन कर- खेदवीभत्सतां हन्ति शरीरपरिमार्जनम् ॥९० ॥ णार्थमाह-नगरीत्यादि ।--कृत्येषु करणीयेपु उक्तेष्वनुक्तेपु पवित्रं वृष्यमायुज्यं श्रमस्वेदमलापहम् । च । नगरदृष्टान्तेनान्तरप्रत्यवायहेतुविधातकारिणि कृत्ये- शरीरबलसन्धानं स्नानमोजस्करं परम् ॥ ९१ ॥ ऽवधानं दर्शयति । रथदृष्टान्तेन च वायस्पर्शादिपरिहारके कु- अभ्यङ्गपूर्वकलादुद्वर्तनस्य तमनुपरिमार्जनमुद्वर्तनं ब्रूते त्येऽवधानं दर्शयति । नगरोच्छेदे ह्यान्तरो दुष्टजनसंवन्ध एव दौर्गन्ध्यमित्यादि । स्वेदेन वीभत्सता स्वेदवीभत्सता । हेतुः प्रायो भवति, रथभो तु बाह्यश्वभ्रविपमपतना- शरीरस्य वलेन सन्धानं योजनं करोतीत्यर्थः ॥ ९०-९१ ।। दिश्च ॥१०॥ काम्यं यशस्यमायुष्यमलक्ष्मीनं प्रहर्षणम् । भवति चात्र। श्रीमत्पारिषदं शस्तं निर्मलाम्वरधारणम् ॥ ९२॥ वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः । वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिवलप्रदम् । शममध्ययनं चैव सुखमेवं समथुते ॥ १०१ ॥ सौमनस्यमलक्ष्मीनं गन्धमाल्यनिषेवणम् ॥ ९३ ॥ प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा खस्थेन सता यदन्यच १ शुष्कतेति पाठः। १ई डिवप्रवासयोरित्यभरः डिवो विप्लवः सच सप्तविध:-अति- २ पवित्रं वृष्यमायुष्यं काम्यं पुष्टिवलप्रदम् । वृष्टिरनावृष्टिपकाः शलभाः शूकाः । स्वचक्र परचक्रं च पडेता ई- सौमनस्यमलक्ष्मी स्नानगोजस्करं परम् ।। इति पाठः तयः स्मृताः ।। २ रनवदाभरणानि तेषां धारणं रलाभरणधारणम् । अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। ४१ कर्तव्यं तदाह-वृत्त्युपायानिलादि । वृत्तिर्वर्तनं, तस्यो- धादित्यशितपीतलीटजग्धात , वर्णश्चेति चकारेण पूर्वाध्यायो- पायाः कृष्यादयो धनैपणायां तितपणीये वाच्याः । शमः क्तसुखायुपी अपि गृह्यते । यदि वा वलवर्णाभ्यामेव नान्त- शान्तिः अध्ययनं वेदाध्ययनं निपेवेतेति संवन्धः । एवं सति रीयं कृत्स्नं धातुसाम्यकार्य सुखादि गृह्यते । विदितमित्यनेन मुन्नं समश्नुते प्राप्नोति । एतेन कृयादिभ्योऽश्रेः शान्लध्यय- सम्यक् ज्ञानपूर्वकमृतुसात्म्यानुष्ठानं दर्शयति । चेष्टाग्रहणेन नाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः काम इति त्रिवर्गा- व्यवायच्यायामाभ्यशादीनां ग्रहणम् । चेष्टाहारव्यपाश्रयं चेष्टा- नुशानं दर्शितं भवति ॥ १.०१ ।। हारगोचरम् ॥ १-३॥ तत्र श्लोकाः। इह खलु संवत्सरं पडङ्गमृतुविभागेन विद्यात्। माना द्रव्याणि मात्रांश्च संश्रित्य गुरुलावधम् । तत्रादित्यस्योदगयनमादानं च त्रीनृतून शिशिरादीन् द्व्याणां गर्हितोऽभ्यासो येषां येषां च शस्यते १०२ ग्रीष्मान्तान व्यवस्येत्, वर्षादीन पुनहेमन्तान्तान अशनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना । दक्षिणायनं विसर्ग च ॥४॥ धूमपानगुणाः कालापानमानंच यस्य यत् ॥१०॥ ऋतुज्ञानमन्तरतुसात्म्यज्ञानं न संभवतीत्युतूनामुपयुक्तख- व्यापत्तिचिह्नं भैषज्यं धूमो येपां विगर्हितः। रूपज्ञानार्थमाह-इहेत्यादि । ऋतुप्रतिपादनप्रस्तावे संव- पेयो यथा थन्मयं च नेत्रं यस्य च यद्विधम् ॥ १०४॥ त्सरं विद्यादिति संवत्सरप्रतिपादनमृतूनामेव मिलितानां संव- नस्ताकर्मगुणा नस्ताकार्य यच्च यथा यदा । त्सरप्रतिपादनार्थम् । मेलकश्च बुच्या व्यवाहियते न तु परमार्थत भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत् ॥ १०५ ॥ ऋतूनां मेलकोऽस्ति । ऋतूनां संवत्सरात्मकत्वं पुनः पुनस्त यदर्थ यानि चास्येन धार्याणि कवलनहे। एवर्तवः परावर्तन्त इति ज्ञानार्थमवश्यं प्रतिपादनीयम् । इ- तैलस्य ये गुणा दृष्टाः शिरस्तैलगुणाश्च ये ॥ १०६॥ हेतीह प्रकरणे पडझं विद्यादित्यन्यन्न तु रोगभिपग्जितीयादी कर्णतैले तथाझ्यङ्गे पादाभ्यॉऽगमार्जने । तत्तत्कार्यवशादन्यथापि । उक्तंच-"शीतोष्णवर्षलक्षणः रूपाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे ॥१०७॥ काल" इति । पडङ्गमिति समाहारे द्विगुः, ऋतुव्यतिरेकेण सं- शौचे संहरणे लोम्नां पादत्रच्छनधारणे । वत्सरस्याविद्यमानखात् । यदि वा समुदायिभ्योऽन्यः समु- गुणा मात्राशितीयेऽसिंस्तथोक्ता दण्डधारणे॥१०॥ दाय इत्याश्रिल बहुव्रीहिः कार्यः । तत्रेति ऋतुविभागकथने, उदगुत्तरां दिशं प्रति अयनं गमनम् । आददाति क्षपयति इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते लोकस्थाने पृथिव्याः सौम्यांश प्राणिनां च थलमियादानम् । श्रीन् शिशि- मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः । रादीनिलनेनैव लव्धेऽपि ग्रीमान्तत्वे ग्रीष्मान्तानिति शिशि- मात्रेत्यादि । --अध्यायार्थसंग्रहः, मात्रोक्ता “यावद्ध्यस्या- रस्यादिरिति विग्रहस्य तथाऽऽदिशब्दस्य प्रकारवाचितायाः शनम्" इलादिना । तथा द्रव्याणि "तत्र शाली" इत्यादिना प्रतिपेधार्थम्। एवं हेमन्तान्तानिति व्याख्येयम् । दक्षिणा मात्रां चाथिल गुरुलाधवमिति "प्रकृतिलघून्यपि मानामेवा- दिशं प्रति अयनं दक्षिणायनं, विसृजति जनयसाप्यमंशं पेक्षन्ते" इलोवं प्रकारेणोक्तम् । पानस्य मानं पानमानम् प्राणिनां च वलमिति विसर्गः । संज्ञाप्रणयनं च व्यवहारार्थ, "आपानास्त्रिनयत्रयः" इत्यादि । नस्तःकार्य यदिति “अ- | निरुक्तिप्रतीयमानार्थप्रतिपादनार्थ च ॥ ४ ॥ पुतलं", यथेति "पिचुना" इत्यादि । यदेति "प्रावृट् शरद्" विसर्ग पुनर्वाययो नातिरुक्षाः प्रवान्तीतरे पुन- इत्यादि । शेपं सुगमम् ॥ १०२-१०८॥ रादाने, सोमन्चाव्याहतबलः शिशिराभि भिरापू- इति मात्राशितीयः पञ्चमोऽध्यायः। रयन् जगदाप्याययति शश्वदतो विसर्गः सौम्यः आदानं पुनराग्नेयं ताचेतावर्कवायू सोमश्च काल- पष्ठोऽध्यायः । स्वभावमार्गपरिगृहीताः कालतुरसदोपदेहवलनि- अथातस्तस्याशितीयाध्यायं व्याख्यास्यामः॥१॥ वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ॥५॥ इति ह साह भगवानात्रेयः ॥२॥ विसर्गधर्म निर्दिशति विसर्गे-पुनरिलादि । यद्यपि चा- तस्याशिताद्यादाहारा(लं वर्णश्च वर्धते । दानमादौ पठितं तथापि प्रतिलोमतन्त्रयुक्त्याऽऽदौ निसर्गगु- तस्य सात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ॥३॥णकथनं, यदि वा प्रथममादानस्योत्तरायणरूपस्य प्रशस्तवादग्रे. मात्राशितीये मात्रावदाहारस्य बलादिहेतुत्वं प्रतिपादितं, ऽभिधानम् , इह तु पिसर्गस्य बलजनकत्वेनाभिप्रेतत्वादने- तच तुसात्म्यापेक्षकृतस्याहारस्य भवति; तेन, तुप्रविभा-न्दीकृतरौक्ष्याः प्रवान्तीति । इतरे पुनरादान इति–अप्रशा- ऽभिधानम् । नातिरक्षा इति सौम्यविसर्गकालसंबन्धे म- गपूर्वकमूतुसात्म्याभिधायकं तस्याशितीयं ब्रूते । अशिता-तातिरक्षाश्चाग्नेयादानसंबन्धाहितहक्षलान् । सोमश्वेलादि प्र- १ तस्वनुसारन्यमित्यय यस्येति पायो नातिसमीचीनः । कृतेन विसर्गण संबध्यते, अव्याहतवल इति कालमार्गमेघवा४२ चरकसंहिता। [सूत्रस्थानम् तादिभिस्तदा सूर्यरस सोमपरिपन्धिनो हतबललात् । शिशि-घुत्कर्षश्च कालविशेषप्रभावशतः कार्यदर्शनादुन्नेयः । अभि- राभिः शीताभिः, शश्वदिति छेदः, सौम्बः सोमगुणप्रधानः, वर्धयन्त इति वचनाद यथान्काले निशानीनां अतिवृद्धिः आग्नेयममिगुणप्रधानमप्रतिहतवलन्वेनेत्यर्थः । नन्वेतायतै- | सूत्र्यते, तेन न तदेकरसखम् । अत्र च क्रमबद्राक्ष्योत्पत्तिनि- वादित्यचन्द्रवातानां चलबत्त्वमवलयत्वं च कथं भवतीत्याह--- साधुत्पती अपि दौर्बल्योत्पत्ती कारणं, बन, शक्ष्यमुत्पाद- तावेतावित्यादि ।—कालो देवतारूपः, स च निल्वरूपोऽपि । यन्त इति तितकपायकटुकानभिवर्धवन्त इति न हेनुगर्भ- प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबल- । विशेषणद्वयं रखा दविल्यनावहन्तीत्युक्तम् ॥ ६॥ वायुवलसोमबलादीन् करोति । खभावः सूर्यस्य सौम्यांशक्ष चर्याशरद्धेमन्तेश्वृतुपु तु दक्षिणाभिमुखेऽक का- यकर्तृलादियोर्विरुक्षणादिः सोमस्याप्यायनादिः, मागौं । लमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याह- दक्षिण उत्तरश्च, तत्र दक्षिणः कर्कटादयो धनुरन्ताः, मक- तबले माहेन्द्रसलिलप्रशान्नसन्तापे जगल्यरूक्षा रादिरुत्तरः । एते च कालखभावमार्गपरिग्रहा यथासंभवं ' रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रम तत्र बल- योद्धव्याः । न हि सोमे मार्गपरिग्रहः कंचिद्विशेषमावहति । मुपचीयते नृणामिति ॥ ७ ॥ वायोश्च मार्गपरिग्रह एव नास्ति । परिगृहीताः संबद्धाः, का वत्यादि 1 तुशब्दः पूर्वपक्षत्र्यानी, दक्षिणाभिमुन्थे लादीनां निवृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उपदि- दक्षिणाशां गन्तुमुद्यत एवार्के, तेन बिगुवोमयोपलक्षितमध्य. श्यन्ते आचारिति शेपः । कालः संवत्सरोऽयनद्वयं च,म- देशादुत्तरेण वर्तमानोऽपि रविर्यदेव दक्षिणाशां गन्नुमुद्यतो तवः शिशिरादयः, देहस्य बलं देहवलम् । अन्ये तु त्रुवते--: भवति तदेव क्षीयमाणवलो भवति, उत्तराशागमनप्रजापहि- संवत्सरस्यायनद्वयस्य च बहनुमेलकरूपलानुग्रहणेनैव अहणं तबलप्रकर्पतया तु स्तोकस्तोकसमापनीय मानवलोऽपि तथा लब्ध, कालग्रहणमृतुविशेषणं, तेन कालरूप ऋतुरिति : दुर्वलो न लक्ष्यते । एवमुत्तरायणेऽपि ब्याख्नेयम् । कालः स्त्रीणामेवातवदर्शनं यतुतक्षाययंते । प्रत्ययभूता इलन । पूर्व व्याख्यातः, मार्ग इह दक्षिणाभिमुखः, मेघय वानो भूतशब्द उपमाने । केचिद्वयाख्यानयन्ति–अर्कवायू इत्येक- : मेघवातः, वर्षणं वर्षः, एतरभिहतमतापेऽर्क 'इति संपन्धः। तया पठिला सोमवेति यत्पृथक् पठति, तेनार्कवायोमिलि. वातस्त्रिह मेघसंबन्धाहितशयोऽर्कतापपरिपन्धी भवति, श- तयोरादानं प्रति कारणत्वं, विसर्ग प्रति पृथगेव सोमस्य ! शिनोऽच्याहतवलय सूर्यस्य परिपन्थिनोऽभिहतप्रतापनादनु- कारणवमिति दर्शयति । एवंवलहरणवलकरणादिवपि योद्ध- , गुणमेघवातवर्पणयोगाय । जगति स्थावरजाने । अत्र च व्यम् ॥ ५॥ ' पृथिव्यग्निभूयिष्टलादम्लः सलिलाग्निभूयिष्ठलावण युक्त, तत्र रविर्भाभिराददानो जगतः स्नेहं चायवरतीब-तत्कथं सौम्ये विसर्ग तयोश्चाग्नेययोः उत्पाद इति न वाच्यम् । रूक्षाश्चोपशोपयन्तः शिशिरवसन्तनीप्मेप्वृतुपु य- यतो वलप्रकर्पयतोऽर्कस्य क्षीयमाणवलस्यापि विपुवपर्यन्तं थाक्रमं रौक्ष्यमुत्पाद्यन्तो सक्षानसान तिक्तकपायक- बलवत्त्वमस्त्येवेति व्युत्पादितगेत्र ॥ ७ ॥ टुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति ॥६॥ भवन्ति चान। तत्रेत्यादि । आददान इत्युच्छोपयन् , जगतः स्थावर- आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम् । जान्नमस्य, स्नेहं सारं सौम्यभागमित्यर्थः । न केवलं रविः, मध्ये मध्यवलं त्वन्ते श्रेष्ठमने विनिर्दिशेत् ॥ ८॥ वायवश्च शोषयन्तः स्नेहमिति संवन्धः, 'तीवाश्च रूक्षाश्च ती- संप्रति शिशिरादो बलहासः प्रतिपादितो वादी च बलो- व्रक्षाः, यदि वा ती रौक्ष्य येषां ते तीनरीक्ष्याः एतच्चादाने त्कः । तत्र शिशिरे दुर्बला, वासु बलवन्तः प्राणिनो भव- तीनेण रविणा संवन्धाद्वायोर्भवति योगवाहित्राद्वायोः । उक्तंन्तीलादिदुग्रह निपे माह-आदायन्ते चेत्यादि । विस- हि-"योगवाही परं वायुः संयोगादुभयार्थकृत्" इत्यादि । गैस्यादौ वर्षासु, आदानस्यान्ते ग्रीप्मे दौर्बल्यं प्रकर्ष प्राप्तं निर्दि- यथाक्रममिति शिशिरे रोक्ष्यं अल्पं, तिक्तं रसमपंच दौर्बल्यं शेदिति संबन्धः । तथा मध्ये विरार्गस्य, शरदि आदानस्य मध्ये तथा वसन्ते मध्ये रौक्ष्यं, कपायं रसं, मध्यं दौर्बल्यं, तथा वरान्ते मध्यं नातिक्षीणं नातिवृद्धं वलं विनिर्दिशेदिति योज्यम् । , ग्रीष्मे प्रकृष्टं रौक्ष्य, कटुको रसं, मच दौर्बल्यं दर्शयति । तथान्ते विसर्गस्य हेमन्तेऽथ च प्रथमे आदानस्य शिशिरे यद्यपि च कपायो रसो रूक्षतमः फटुकश्च रूक्षतरः, यदुक्त श्रेष्ठं वलं विनिर्दिशेदिति योजना । एवं मन्यते---विसर्गप्रक- "रौक्षात्कपायो रूक्षाणां प्रवरो मध्यमः कटुः" इत्यादि । री- पाहितबलप्रकर्षः पुरुप आदानस्यादौ शिशिरे रतोकक्षीयमाण- क्ष्यप्रकर्षश्च ग्रीष्मे, मध्यमवलं च रौक्ष्यं वसन्ते, तथापि वा- वलोऽपि वलवान् भवति, यथा-पौषमासान्ताहितवृद्धिप्रकर्पा य्वग्मिगुणवाहुल्यात्कटुकस्य वाय्वग्निगुणवहुले ग्रीष्मकालएवो- निशा माघफाल्गुनयोः क्षीयमाणापि दिवसान्याहत्येव भवति । त्पत्तिः । पवनपृथिव्युत्कर्षवति तु वसन्ते च पवनपृथिव्युत्क- अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोश्च मध्यमं बलं पजन्यस्य कषायस्योत्पत्तिः । यदुक्तं “वाय्वनिगुणभूयि- बोद्धव्यम् । एवं कालतुरसदेहबलकारणखमर्कादीनां च्यवस्था- ष्ठलात्कटुकः, पवनपृथिव्यतिरेकात्कपायः" इति । पृथिव्या- | पितम् ॥८॥ अध्यायः ६] चक्रदत्तव्याख्यासंबलिता। शीते शीतानिलस्पर्शसंवृद्धो बलिनां बली। चली बहिर्यदा युक्तं गुरुभूतं चान न लभते, तदा देह रस पक्ता भवति हेमन्ते मात्राहयगुरुक्षमः ॥९॥ हिनस्ति क्षयं नयति, देहर्ज देहजातं धातुरूपं रसमित्यर्थः । स यदा नेन्धनं युक्तं लभते देह तदा । अत इन्धनाभावे सति रसधातुक्षयाद्वायुः प्रकुप्यति । हेमन्ते रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति ॥१०॥ हेवन्तरमाह वातकोपे-शीतः शीत इति । यस्मादयं शी- तसाचपारसमये लिग्नाम्ललवणान् रसान् । तगुणो वायुः, तत्मात् शीतकाले हेमन्तलक्षणे समानं कारण- औदकानूपमांसानां मेध्यानामुपयोजयेत् ॥ ११ ॥ मासाद्य कुप्यतीत्यर्थः । अतो वृद्धो वायुः, मेखिनो यथाऽग्नि- विलेशयानां मांसानि प्रसहानां भृतानि च । वृद्धि करोति, न तु वैषम्यमनतिवृद्धलात, तथानिवृद्धिमेव भक्षयेन्मदिरां शीधुं मधु चानुपिवेन्नरः ॥ १२ ॥ करोति । यदुक्तं-"मेदसावृतमार्गलाद्वायुः कोष्ठे विशेषतः । गोरसानिक्षुविकृतीर्वसां तैलं नबौदनम् । चरन् सन्धुक्षयलमिमाहारं शोपयत्यपि" 1 इत्यादिनाऽटी नि- हेमन्तेऽभ्यस्यतस्तोयसुष्णं चायुन हीयते ॥ १३ ॥ न्दितीये । तस्मादिति देहजरसक्षयभयात् । प्रकरणलब्धोऽपि अभ्यङ्गोत्सादनं मूर्ति तैलं जेन्ताकमातपम् । तुपारसमय इति यत्पुनः करोति, तद्विशेपेण तुपारपाते वि- भजेभूमिगृहं चोपणमुष्णं गर्भगृहं तथा ॥ १४ ॥ शेपेण लिग्धादीनां भोजनार्थम् । मेध्यानां मेदुराणाम् । औ- शीतेपु संवृतं लेव्यं यानं शयनमासनम् । दकानूपमांसादयश्च हेमन्तकालकफचयसंवर्धका अपि महा- प्रावाराजिनकौपेयप्रवेणीकुथकास्तृतम् ॥ १५ ॥ लयवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्ति- गुरुप्णवासादिग्धाको गुरुणाऽगुरुणा सदा । द्वाराऽभिप्रेताः । औदकाः कूर्मादयोऽनपाने वक्ष्यमाणाः, शयने ममदा पीनां विशालोपचितस्तनीम् ॥ १६ ॥ आनूपाः शुकरखनादयः, विलेशया गोधाप्रभृतयः, प्रसहा आलिङ्गयागुरुदिग्धाङ्गी सुप्यात्समदमन्मथः । गोखरादयः, भृतं भन्निमिति प्रसिद्धम् । हेमन्तेऽभ्यस्यत प्रकामं च निपेवेत मैथुनं शिशिरागमे ॥ १७ ॥ इति पुनर्हेमन्तग्रहणं, हेमन्तं व्याप्यैवोष्णोदकसेवोपदर्शना- वर्जयेदन्नपानानि लघूनि वातलानि च । र्थम् । जेन्ताकः खेदविशेपो वक्ष्यमाणः । गर्भगृहं गृहकोष्ठ- प्रवातं प्रमिताहारमुदमन्थं हिमागमे ॥ १८ ॥ कम् । हेमन्त इत्यनेनार्थ लन्धेऽपि शीतेविति पदं वर्षाका- दोपकारणत्वं लग्ने ऋतुविधान निर्देशेऽभिधास्यते, वर्धमान-वारो गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौपेयं लादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम् । प्रा- वलप्रकर्षवत्तथा हेमन्तस्याभिप्रेतवात् तताम्मेवाने प्राह-~- शीत इत्यादिना । शीते शीतगुणयुक्त हेमन्ते, यद्यपि चा- कोपकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुधकश्चित्र- नुक्ते शीत इति विशेषणे हेमन्तः शीत एव लभ्यते, तथापि उपचितौ परिणाहेन । मैथुनसेवोपदेशथेह प्राणिनां वलयत्त्वेन कम्बलं,गुरुणाऽगुरुणेत्यगुरुवननलेपेनेलर्थः । विशालावायामेन, न पूर्व कचिद्धेमन्ते शीतत्वं प्रतिपादितमिति प्रतिपाद्यते । यदि वा यदैव हेमन्ते शीतं महद्भवति तदैव विशेषेण वहि- हेमन्त मैथुनसेवोक्ता । यदुक्तं-"तत्रापनीतहाराच प्रिया शीतप्रतीकारकत्वेन चीयमानकफविरुद्धत्वेन च सुश्रुतेन च चली. भवति, नोपकममात्रेणापि, ऋतुव्यापत्तौ शीतादियोग इति च शीत इति पदेन लभ्यते । हिमसंवन्धाद्विशेषेण शी- नार्यः खलंकृताः । रमयेयुर्यथाकामं वलादपि मदोत्कटाः” तोऽनिलः शीतानिलः विशेपेण शीतत्वं वायोर्योगवाहिलात इति ॥ ९-१८॥ शीतकालसंवन्धादेव लब्धं पुनरभिधीयतेऽमिसंरोधे हेतुलात। हेमन्तशिशिरे तुल्ये शिशिरेऽल्पं विशेषणम् । वायुर्हि हिमसंवन्धादेव वहिनिर्गच्छच्छरीरोष्मणो रोधं कृत्वा रोक्षमादानजं शीतं मेघमारुतवर्पजम् ॥ १९ ॥ कुंभकारपवनाहितपकलेप इवान्तरस्य वहेवृद्धिमावहति । ए- तस्माद्वैमन्तिकः सर्वः शिशिरे विधिरिप्यते। तेन यदुच्यतेऽसमानाच्छीतवातात् कथमग्निवृद्धिरित्येतदपा- नियातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत् ॥ २० ॥ स्तम् । नात्र शीतो वातोऽग्नित्वेन परिणमते, किंतर्हि निर्ग- कटुतिक्तकषायाणि वातलानि लघूनि च । । च्चत्तेजःप्रतीपीकृतः । शीतानिलस्य स्पर्शः शरीरसंबन्ध इत्यर्थः। वर्जयेदन्नपानानि शिशिरे शीतलानि च ॥ २१ ॥ वलिना प्राणिनां, हेमन्तखभावाली भवतिः अनेन प्राणिवलव शिशिरविधिमाह-हेमन्तेत्यादि । विशेपणं विशेपः । त्त्वमग्निबलवत्त्वे हेतुरिति दर्शयति । उक्तं च हस्तिवैद्यके वाल- शिशिरस्यादानारंभकत्वेन रोक्ष्य, तथा मेघमारुतवर्पाः शि- • गजानां नीरोगलप्रतिपादने, यथा-"अव्याहतादभिप्राया- शिरेऽधिका भवन्ति, तजं च शीतमधिकं हेमन्तादस्तीत्यर्थः। प्रीतिः प्रीतेलं वलाद् । अग्मिरत्नेश्च धातूनां वलं नाशस्ततो | तरसादिति हेमन्ततुल्यवाद्विशिष्टरौक्ष्यशीतयुक्ताला?मन्तिको रुजाम्" इति । मात्रया यद् गुर्वतिमात्रमित्यर्थः, द्रव्यतश्च | विधिः । नियातमुष्णं त्विति तुशब्दः पक्षान्तरपरिग्रहार्थः । द्रव्यखभावतश्च यद् गुरु नवधान्यादि, तत्क्षमः । एवंभूतो हेमन्तोक्तनिवातोष्णगृहाच्छिशिरे रूक्षातिशीतेऽधिकमुष्णं गृह- माश्रयेदित्यभिप्रायः केचिदनाऽसेव्यप्रतिपादक ग्रन्थं पठन्ति १ सान्यमिति पाठः। स लनार्षः॥१९-२१॥ ४४ चरकसंहिता। [सूत्रस्थानम् वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः। वेति मद्यस्य स्वभावपाकाभ्यामम्लस्य श्रीमविरुद्धत्वेन, मुबह- कायाग्निं वाधते रोगांस्तस्तः प्रकुरुते बहुन् ॥ २२॥ दकमिति मद्यसात्म्यस्यैच, मद्यस्योष्णाम्ललाछपवादार्थ बहु- तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत् । तरपानीयं प्रक्षिप्य पातव्यमिति दर्शयति; ते तत्फलति यद्- गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् ॥ २३ ॥ मद्यं ग्रीप्मे न पातव्यमेव तावत, मद्यसात्म्यानां मद्यत्याने व्यायामोद्वर्तनं धूमं कवल ग्रहमानम् । सात्म्यत्यागजा रोगा भवन्ति । तेन तस्याल्पं वा मुबहृदकं सुखाम्बुना शौचविधि शीलयेत्कुसुमागमे ॥ २४ ॥ वा देयमित्यर्थः । मुक्ताव मणिर्मुक्तामणिः, ग्रीष्मकाले चण्डातपे चन्दनागुरुदिग्धाको अवगोधूमभोजनः । मध्याद इत्यर्थः । मैथुनोपरतिस्तु दिवानिशं योद्धव्या॥२७-३१॥ शारभं शाशमैणेयं मांसं लावकपिञ्जलम् ॥ २५ ॥ आदानदुर्बले देहे पक्ता भवति दुर्बलः। भक्षयेन्निगदं सीधुं पिवेन्माध्वीकमेव वा । स वर्षास्वनिलादीनां दृपणैर्वाध्यते पुनः ॥ ३२ ॥ वसन्तेऽनुभवेत्स्त्रीणां काननानां च यौवनम् ॥२६॥ वर्षाविधिमाह--आदानेलादि। अहम्य दुर्वलत्वे पक्तापि वसन्त इत्यादिना वसन्तविधिमाह,-निचितः संचितो वसन्तपूर्वकाले, ईरितो विलायितो वसन्ते, कायाग्निमिति । वली भवतीति व्युत्पादितम् । स इति दुर्बलो वहिः, अनिला- दुर्वलो भवति, देहबलानुविधायित्वाद्वदः । एतच बलिनां कायनिवर्तकमनिं जाठर, न तु धालग्निविशेषमात्रम् । तत | दीनामित्लनिलप्रधानानाम् ॥ ३२ ॥ इत्यत्र चकारो लप्तनिर्दिष्ट योद्धव्यः, तेन ततोऽनिवधाचेत्यर्थः। यदि वा ततोऽग्निवधानन्तरं वमनादीनि, वमनप्रधानानि भूवाप्पान्मेनिस्यन्दात्याकादम्लाजलस्य च । तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपस्तथाविधो भवति वर्पास्वग्निवले क्षीणे कुप्यन्ति पवनादयः ॥ ३३ ॥ तदा विरेचनास्थापनानुवासनानामपि प्रवृत्तिर्भवति । शिरोवि- तस्मात्साधारणः सर्वो विधिर्वसु शस्यते। रेचनं तु कफजयार्थ कर्तव्यमेव । वसन्तशब्देन वसन्तं प्रति त्रो उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ॥ ३४ ॥ वोद्धव्यः । येन, दोपचर्यार्थ पञ्चकर्मप्रवृत्त्यर्थ चाऽभिधातव्य- व्यायाममातपं चैव व्यवायं च विवर्जयेत् । प्रायडातुक्रमेण फाल्गुनचैत्री वसन्तो भवति, न वैशाखः । पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ३५ अनेनैवाऽभिप्रायेण पूर्वश्लोकेऽपि सामान्येन निचित इति कृतं, | व्यक्ताम्ललवणस्नेहं वातवर्पाकुलेऽहनि । न तु हेमन्ते निचित इति । हेमन्त इत्युक्ते हि रसोत्पत्तिकमाभि- | विशेषशीते भोक्तवपास्वनिलशान्तये ॥ ३६॥ हितमार्गशीर्षपोपात्मके हेमन्ते प्राकृतलाद्दोपचयो वुध्यते, स | अग्निसंरक्षणवता यबगोधूमशालयः । च नाभिप्रेतः । उक्तस्तु दोपचयादिक्रमोक्तपीपमाघात्मके हे- पुराणा जालैमौसभॊज्या यूपैश्च संस्कृतैः ॥ ३७॥ मन्ते श्लेग्मचयः । सुखाम्बुना सुखोग्णाम्बुना, लावकपिल पिवेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा। मांसमिति संवन्धः । भक्षयेदिति च्छेदः । अनुभवेदिति भा. | माहेन्द्रं तप्तशीतं वा कोपं सारसमेव वा ॥ ३८ ॥ पया श्लेष्मक्षयार्थ स्तोकमैथुनमनुजानाति ॥ २२-२६॥ प्रघोद्वर्तनं स्नान गन्धमाल्यपरो भवेत् । मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः । लघुशुद्धाम्वरं स्थानं भजेदलेदि वार्पिकम् ॥ ३९ ॥ स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥२७॥ वासु वातादयः कुतः कुप्यन्तीत्याह-भूवाप्पादित्यादि । शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । भूवाप्पः प्रभावादेव त्रिदोपकोपनः । मेघनिःस्यन्दो वातश्लेप्म- भृतं पयः सशाल्यन्नं भजन ग्रीमे न सीदति ॥२७॥ कारकः । अम्लपाकता जलस्य वर्षाखभावकृता पित्तश्लेप्म- मद्यमल्पं न वा पेयमथवा सुवहृदकम् । करी । अग्निवले क्षीण इत्यनेनाऽऽदानाहितमग्निमान्द्यमपि लवणाम्लकट्टप्णानि व्यायामं च विवर्जयेत् ॥२८॥ दोपप्रकोपकमिति दर्शयति । अग्निमान्धं चापाकविपाकाभ्यां दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले । कफपित्तकारि धातुपोषकरसानुत्पादाच धातुक्षयेण वातकारि । भजेचन्दनदिग्धाङ्गः प्रवाते हय॑मस्तके ॥ २९ ॥ एतेन वासु वहिमान्येन वातादिकोपः वातादिकोपेन च वहिमा- व्यजनैः पाणिसंस्पर्शश्चन्दनोदकशीतलैः । न्यमिति दर्शितम्। यदुक्तं वाग्भटे "भूबाप्पेणाम्लपाकेन मलिनेन सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ ३०॥ | च वारिणा । वहिनैव च भन्देन तेप्पियन्योऽन्यदूपिपु” । सा- काननानि च शीतानि जलाजि कुसुमानि च । धारणो विधिः कार्यस्त्रिदोषन्नोऽग्निसन्दीपनश्च । उदकप्रधानो ग्रीष्मकाले निपेवेत मैथुनाद्विरतो नरः ॥ ३१ ॥ मन्थ उदमन्थः । पानमुदकादि, भोजनं रक्तशाल्यादि तयोः मयूखैरियादिना ग्रैष्मविधिमाह--मयूखैत्तेजोभिः, स्नेहः | संस्काराः संस्कारवन्त्यनपानानीत्यर्थः । क्षौद्रं च यद्यपि वात- ‘सार इत्यर्थः, पेपीयतेऽत्यर्थ पिवति । मन्धः-"सक्तवः प्रकोपि तथापि वार्पिकक्लेदशमनार्थ खल्पमात्रया क्षौद्रान्ति- सर्पिपा युक्ताः शीतवारिपरिष्ठताः । नात्यच्छा नातिसान्द्राश्च तपदेन विहितम् । विशेषात् शीत इति हेतुगर्भविशेषणम् । ते- मन्थ इत्यभिधीयते” । मद्यमल्पमित्येकान्तमद्यसात्म्येन, न- । नात्यर्थशीते दिवसे यस्मान्महात्ययस्य वातस्य कोपो भवति अध्यायः ६] चक्रदत्तव्याख्यासंबलिता। ४५ मतलबयार्थ वर्षाकालप्रभावक्रियमाणपित्तचयानुगुणयोरप्य- लदिनच्याप्त्यर्थम् । सूर्यतप्तमिति वक्तव्येऽशुग्रहणं मेघावरणर- म्ललवणयोरुपयोगः कर्तव्य इति दर्शितं भवति ॥३३-३९॥ हितांशुसूर्यग्रहणार्थम् । संतप्तमित्यत्र संशब्दः परितस्तापोप- वर्याशीतोचिताङ्गानां सहसैवार्करश्मिभिः । दर्शनार्थः । एवं निशीत्यादि व व्याख्येयम् । चन्द्रांशुग्रणेन तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ॥ ४०॥ व निशि सौम्यांशुसंवन्धं लक्षयति । कालेनेति प्रभावेण । शरद्विधिमा-बर्पयादि । उचितम् अभ्यस्तम्, 'उच पक्वमिति वास्खभिनवभूमिसंवन्धजनितपैच्छिल्यव्यम्ललादि- समवाये' इत्यन्साद्धातोः, शीतमुचितान्यझानि शीतोचितानि । दोपरहितम् । यतः पक्वं ततो निर्दोषं दोपाजनकमित्यर्थः । अग- सहसैवेति पदेनाक्रमेण शरदि तीव्रातपसंवन्धादनभ्यस्तात स्त्येनाविपीकृतमित्यगस्त्योदयेनप्रभावाद्वर्षासु मेघसंवन्धोरगलू- पित्तप्रकोपो न्याय्य इति दर्शयति । आचितमिति वासु । प्राय | तादिसंवन्धात्सविषमविषं भवतीति वाच्यम् । हंसोदकमित्येवं- इत्यनेनेव वर्षासु तु पित्तचयप्रतिकूलं विधि प्रयत्नेनाचरतो न भूतोदकस्य संज्ञा । हंसशब्देन सूर्याचन्द्रमसावभिधीयेते, भवति पित्तचयः । शरदि तु प्रकोपो न भवतीति दर्शयति । ताभ्यां शोधितमुदकं हंसोदकम् । यदि वा हंससेवायोग्यमुदकं, एतत्र सामान्यन्यायेन श्लेष्मणो धातस्य च चयप्रकोपयोद्धि- हंसाः किल विशुद्धमेवोदकं भजन्ते । अवगाहश्चिरं जलावस्था- व्यम् । यदि वा, प्रायः पित्तं प्रकुप्यति श्लेष्मा चानुवलत्वेने- | नम् ॥ ४५-४६ ॥ सर्थः। यदुक्तं “तस्य चानुवलः कफः" इति ॥४०॥ शारदानि च माल्यानि वासांसि विमलानि च । तत्रानपानं मधुरं लघु शीतं सतिक्तकम् । शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ॥४७॥ पित्तप्रशमनं सेन्यं मात्रया सुप्रकाशितैः ॥४१॥ शारदानीति भाल्यविशेषणमनार्तवकुसुमनिषेधार्थम् । प्र- लचित्यग्निसन्धुक्षणार्थम् । अत्र बहेः समानेनापि पित्तेन दोष इति निशाप्रवेश एव परं चन्द्ररश्मिसेवा, नोपरि, शि- द्रवांशसंभवेनाग्निमान्धं क्रियते च । यदुक्तं ग्रहण्यध्याये "आ- शिरभयात् । अत्र पूर्वर्तुसात्म्यपरित्यागो भविष्यदृतुसात्म्या- प्लावयद्धन्वनलं जलं तप्तमिवानलम्" । उत्सर्गसिद्ध एव भो- भ्यासश्च पूर्ववन्तसप्ताहागाम्यखादिसप्ताहयोः कर्तव्यः । जनस्य मात्रायत्त्वे मात्रयेति वचनं मात्रातिक्रमेणेह विशेपतो | यदुक्तं वाग्भटे-"ऋत्वोरन्त्यादिसप्ताहावृत्तुसन्धिरिति स्मृतः। भूरिदोपत्रदर्शनार्थम् । सुप्रकाहितैः सुबुभुक्षितैः ॥४१॥ तन्न पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्" इति ॥४॥ लावान्कपिखलानेणानुरभ्रान् शरभान शशान् । | इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम् । शालीन्सयवगोधूमान्सेव्यानाहुर्घनात्यये ॥४२॥ उपशेते यदौचित्यादोकसात्म्यं तदुच्यते ॥ ४८ ॥ तिक्तस्य लर्पिपः पानं विरेको रक्तमोक्षणम् । उपसंहरति-इत्युक्तमित्यादि । ऋतुसात्म्यप्रसङ्गेनाभ्या- धाराधरात्यये कार्यमातपस्य च वर्जनम् ॥ ४३॥ ससात्म्यं दर्शयति-उपशेते. इत्यादि । उपशेते सुखयति, वसां तैलमवश्यायमौदकानूपमामिपम् । अपथ्यमपि सद्विकारं न जानयति । कुत इत्याह-औचि- क्षारं दधि दिवास्वप्न प्राग्वातं च विवर्जयेत्॥ ४४ ॥ | खादभ्यासादित्यर्थः । अपथ्यमपि हि निरन्तराभ्यासाद्विपमि- उरत्रो मेपः । घनात्यय इति पुनर्वचनं शरत्प्रवेश एव वाशीविपस्य नोपघातकं भवतीति भावः ॥ ४८ ॥ एतदुक्तविधिकरणं गन्थाधिक्यात्सूचयन्निति व्याख्यानयन्ति। देशानामामयानां च विपरीतगुणं गुणैः । पदयामः-पर्यायशब्दानां पुनः पुनः करणे यत्तु तात्पर्य सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च ४९ शास्त्रे प्रतीयते तत्र तदेव वाच्यं, यत्र तात्पर्यान्तरं न प्रती- देशसात्म्यं रोगसात्म्यं च दर्शयति-देशानामित्यादि । यते तत्र वाक्यभेदेनैव पुनरभिधानमिति । धाराधराणां मे-देशानामानूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं घानामलयोऽदर्शनम् । तेन, अव्यक्तायां शरदि तिक्तसर्पिःपानं सेहगौरवविपरीतगुणरीक्ष्यलाघवयुक्तं धन्वजानलमांसमध्वादि विरेकादि च कार्यम् । क्रमश्चात्राचार्याभिप्रेतः, तेन प्रथमं स- | अदनीयम् आद्यं, चेष्टितं च व्यायामादि, देशसात्म्यमिच्छ- पिप्पानं, तेन पित्ताप्रशान्तौ विरेकः, तेनाप्यशान्तौ शोणित- न्यायुर्वेदविद् इत्यर्थः । एवमामयानां च विपरीतगुणमित्यादि दुष्टौ च सत्यां रक्तमोक्षणं, रक्तंचान कालखभावाद्देष्यत्येव व्याख्येयम् । गुणशब्दश्चेह धर्ममात्रवचनः । यथोच्यते- प्रायः । यदाह-"शरत्कालखभावाच शोणितं संग्रदू- "द्रव्यगुणः" द्रव्यधर्म इत्यर्थः । तेन विपरीतप्रभावादीनामपि घ्यति" ॥ ४२-४४॥ ग्रहणं भवति । आमयशब्देन चामयहेतुरपि गृहीतव्यः । दिवा सूर्यांशुसंतप्तं निशि चन्द्रांशुशीतलम् । ततः आमयविपरीतानां आमयहेतुविपरीतानां च तथा प्र- कालेन पक्वं निर्दोपमगस्त्येनाविपीकृतम् ॥ १५॥ भाववैपरीत्यात्तद्विपरीतार्थकारिणां च ग्रहणं भवति । तदुदाह- हंसोदकमिति ख्यातं शारदं विमलं शुचि । रणमिष्टं यथावसरं निदाने करिष्यामः । आद्यग्रहणेनौपधा- स्नानपानावगाहेषु हितमम्बु यथामृतम् ॥ ४६ ॥ हारयोग्रहणम् । चेष्टितशब्देन खप्नाभ्यनादीनां ग्रहणं व्याख्ये- दिवेलादि ।-सूर्याशुतापादेव दिवेति लब्धे दिवेति सक यम् ॥४९॥ ४६ चरकसंहिता । [ सूत्रस्थानम् ऋतावृतौ नृभिः सेन्यं न सेव्यं यच्च किंचन । त्यात्प्रकरणागतत्याच ब्रूते यस्तिमेहनेयादि। मेहनं शिश्नः तस्याशितीये निर्दिष्टं हेतुमत्लात्स्यमेव च ॥ ५० ॥. विनमनं विनामः शरीरस्य । अवपीटको बहुमानाप्रयोगः । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोक मात्राधिकत्वेन हि भेपज दोपान्पीडयतीति कृत्या, अन्यत्रा- स्थाने तस्याशितीयो नाम पष्ठोऽध्यायः । प्युक्तम् “अवपीडकरापिभिः कोणततलकैस्तथान्यो" इति । उक्तमध्यायार्थमुपसंहरति---प्रतावित्यादि । अत्र हेम-विविधमिति निरूहानुवासनोत्तरवस्त्यात्मकम् । पिण्डिका जानु- न्तेऽसेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथापि स यदा | जसमध्यमांसपिण्डिका, वर्तयो वक्ष्यन्ते ॥५-८॥ नेन्धनं युक्तं लभत इत्यभिधानादल्पभोजनपरिहार उक्त एप स्वेदाभ्यगावगाहाश्च वर्तयो वस्तिकर्म च । भवति । तेन, ऋतावृताविति बीप्सा कृताऽर्थवती भवति । हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च ॥९॥ यदि वा छत्रिणो गच्छन्तीति न्यायाद्वीप्सोका । हेमन्तपरिहा- मेढ़े वृपणयोः शूलमङ्गमदो हदि व्यथा । रविधिवच शिशिरपरिहारविधिर्व्याख्येयः । हेतुमदित्युपपत्ति- भदौचित्यादिहेतुनिर्देशोपपन्नमित्यर्थः ॥ ५० ॥ भनेत्प्रतिहते शुक्रे विवद्धं सूत्रमेव च ॥ १० ॥ इति तस्याशितीयः पष्टोऽध्यायः । तत्राभ्यगावगाहाश्च मदिराश्चरणायुधाः । शालिः पयोनिरूहाश्च शस्तं सैथुनमेव च ॥ ११ ॥ सप्तमोऽध्यायः । | वातमूत्रपुरीपाणां सगाध्मानं क्लमो रुजा। जठरे बातजाश्चात्ये रोगाः स्युर्वातनिग्रहात् ॥ १२॥ अथातोनवेगान्धारणीयमध्यायं व्याख्यास्यामः॥१॥ स्नेहस्वेदविधिस्तन वर्तयो भोजनानि च । इति हमाह भगवानात्रेयः॥२॥ पानानि वस्तयश्चैव शस्तं वातानुलोमनम् ॥ १३ ॥ न वेगान्धारयेद्धीमान्जातान्मूत्रपुरीपयोः । कण्डूकोठारुचिव्यङ्गशोथपाण्ड्डामयज्वराः। न रेतसो न वातस्य न छाः शवथोन च ॥३॥ कुष्टहल्लासबीसशर्दि निग्रहजा गदाः ॥ २८ ॥ नोद्गारस्य न जृम्भाया न वेगान्क्षुत्पिपासयोः । प्रमाथ्यनुलोमनम् । चरणायुधः कुकुटः रूजा जठर इति न वाप्पस्य न निद्राया निश्वासस्य श्रमेण च ॥४॥ | संबन्धः । 'भोजनानि' 'पानानि' 'यस्तय' इति त्रयं वाता- पूर्वाध्यायाभ्यां खस्थहित आहारः प्राधान्येनोक्तः । त- नुलोमन शस्तमिति योज्यम् । कोटो वरटीदष्टाकारः शोथः । स्याहारस्य खस्थहितलमाहारपाकजमूत्रपुरीपाणामविधारितवे- व्यगश्च श्यामवर्णो मण्डलः हल्लास उत्क्लेशः ॥ ९-१४ ॥ गानां बहिर्गमने सति भवतीति मूत्रादिवेगाविधारणोपदेशक न वेगान्धारणीयमाह । इहापि न वेगधारणशब्दस्याभावात् भुक्त्वा प्रच्छदनं धूमो लङ्घनं रक्तमोक्षणम् । मात्राशितीयवत् पर्यायशब्देन संज्ञा बोद्धव्या । जातानिति रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते ॥ १५ ॥ जातमात्रान् । वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीपादीनाम् । मूत्र- इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्॥१६॥ सन्यास्तस्सः शिरःशूलमर्दितार्थावभेदको । ग्रहणमादौ मूत्रस्य पुरीपाद्यपेक्षया बहुवेगत्वात् । मूत्रपुरीप- थोरिति क्षुत्पिपासयोरिति च समासकरण प्रायशोऽनयोः - तोर्ध्वजत्रुकेऽभ्यङ्गः खेदो धूमः सनावनः । होत्पाददर्शनार्थम् । प्रतिनिपिद्धं नकारकरणं निपिद्धगौरवोपद- हितं वातानमाधं च घृतं चोत्तरभक्तिकम् ॥ १७ ॥ र्शनार्थम् । निःश्वासस्य श्रमेण चेति श्रमोत्थस्य निःश्वासस्था- हिका श्वासोऽरुचिः कम्पो विवन्धो हृदयोरसोः। विधार्यत्वं दर्शयति । यतोऽनन्तरं वक्ष्यति "श्रमनिःश्वासधा-उदगारनिग्रहातन हिकायास्तुल्यमोपधम् ॥ १८ ॥ रणात्” इति । सुश्रुतेऽप्युक्तं "श्रान्तस्य निःश्वासपिनिग्रहेण विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपणम् । हृद्रोगमूर्छाप्यथवापि गुल्मः" इति ॥ १-४॥ जुम्माया निग्रहात्तत्र सर्व बातघ्नमौषधम् ॥ १९ ॥ एतान्धारयतो जातान्वेगारोगा भवन्ति ये। कायदौर्बल्यवैवर्ण्यमङ्गसोऽरुचिर्भमः । पृथक्पृथक्चिकित्सार्थ तन्मे निगदतः शृणु ॥५॥ क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघुभोजनम् ॥ २० ॥ वस्तिमेहनयोः शूलं सूत्रकृच्छं शिरोरुजा । कण्ठास्यशोपो वाधिर्य श्रमः सादो हृदि व्यथा । विनामो वंक्षणानाहः स्याल्लिङ्ग मूत्रनिग्रहे ॥६॥ पिपासानिग्रहात्तत्र शीतं तर्पणमिण्यते ॥ २१ ॥ स्वेदावगाहनाभ्यङ्गान्सर्पिपश्चावपीडकम् । प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भमः। मूत्रे प्रतिहते कुर्यान्त्रिविधं वस्तिकर्म च ॥ ७ ॥ बाप्पनिग्रहणात्तत्र स्वप्नो मर्च प्रियाः कथाः ॥ २२॥ पक्काशपशिरःशूलं वातच!ऽप्रवर्तनम् । जम्भाङ्गमर्दस्तन्द्रा च शिरोरोगाक्षिगौरवम् । पिण्डिकोद्वेष्टनाध्मानं पुरीपे स्वाद्विधारिते ॥ ८॥ निद्राविधारणात्तत्र स्वप्नः संवाहनानि च ॥ २३ ॥ यद्वेगविधारणे ये रोगास्तेषां यचिकित्सितं तदल्पवक्तव्य १श्वास इति पाठः, अध्यायः ७] चक्रदत्तव्याख्यासंबलिता। गुल्महद्रोगसंमोहाः श्रमनिश्वासधारणात् । देहप्रवृत्तिर्या काचिद्विद्यते परपीडया। जायन्ते तत्र विश्रामो वातनाश्च क्रिया हिताः॥२४॥ स्त्रीभोगस्तेयहिंसाद्या तस्या वेगान्विधारयेत् ॥२९॥ वेगनिग्रहजारोगा य एने परिकीर्तिताः। अशस्तं देहकर्माह-देहेत्यादि । परपीडया परपीटानि- इच्छंस्तेपामनुत्पत्रिं वेगानेतान्न धारयेत् ॥ २५ ॥ मित्तमित्यर्थः । स्त्रीभोगः परस्त्रीभोगः । स्तेयं परद्रव्यग्रहणम् । अर्धावभेदोऽयमस्तकवेदना । आद्य साद्यं भोजनमिलर्थः। हिंसा विधिरहिता प्राणिपीडा । आदिग्रहणादुर्वाभिमुखपा- चकारान्वेदादयोऽपि वातना इति सूचयति । यद्यपि सुश्रुते दप्रसारणादि गृह्यते ।। २९ ।। मूत्रादीनां त्रयोदशानां विधारणात्रयोदशोदावर्ता अभिधी- | पुण्यशब्दो विपापत्वान्मनोवाकायकर्मणाम् । चन्ते तथापीहाटोदाये मूत्रपुरीपयातशुक्रवमिक्षवथुविघातजा धर्मार्थकामान्पुरुषः सुखी भुङ्क्ते चिनोति च ॥ ३०॥ एव परं पडुदावर्ता अभिधातव्याः । उद्गारादिनिरोधजानां एवं कृते यद्भवति तदर्शयति-पुण्येत्यादि । पुण्यः पा- पातनिरोधन एवोदायते अन्तर्भावाभिप्रायात : यदि वा, मूत्रा- चनः शब्दो यस्यासी पुण्यशब्दः। भुते चिनोति चेति उत्प- दिविघातज एव विकारे चरकाचार्यस्य उदावर्तसंज्ञाभिप्रेता नानविरोधतः फलोपयोगेन भुङ्क्ते । चिनोति चोत्पादयति नान्यत्रेति न विरोधः । मुहुर्मुहुरझानामाक्षेपणमाक्षेपः । पर्व- चापरानित्यर्थः ॥ ३० ॥ शामाकुचनं सोचः । भुप्तिः स्पर्शाज्ञानम् । भ्रमणं भ्रमो येन शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्द्धिनी। वस्थितमिवात्मानं मन्यते । सादोऽहादसादः । तर्पयतीति देहव्यायामसंख्याता मात्रया तां समाचरेत् ॥३१॥ तर्पणं संवाहनं पाणिना पादादिप्रदेशे मुखमभिहननमुन्मर्दनं अविधार्यप्रवृत्तीन्मूत्रादीन्विधार्यप्रवृत्तीन्साहसादीन्दर्शथि- त्वा विधायर्याविधापत्ति व्यायाममाह-शरीरेयादि । इमांस्तु धारयेद्वेगान्हितार्थी प्रेत्य चेह च । देहस्य व्यायामो देहव्यायामः । देवणान्मनोव्यायाम साहसानामशस्तानां मनोवाकायकर्मणाम् ॥ २६॥ चिन्तनादि निराकरोति । संख्याता संज्ञिता । या चेष्टाऽभि- वेगानामविधार्यत्वेनोतलाडोभादीनामपि वेगा अपि- प्रेतात्र, तेन, भारहरणाद्याऽनिष्टाऽपि कार्यवशाक्रियमाणा धार्याः स्युरियाह--इमास्त्वियादि । प्रेस जन्मान्तरे या निरस्यते । चंक्रमणरूपा तु किया प्राप्यते । स्थैर्य स्थि- इहेतीहजन्मनि । सहसा आत्मशक्तिमनालोच्य क्रियत इति | रता शरीरस्य तदर्था । मात्रयाऽनपाथिपरिमाणेन । एतावती साहस, तत्तु गजाभिमुखथावनादि । अशस्तानां निष्फला- चेयं शरीरचेष्टा मात्रापति । यावत्या लाघवादयो वक्ष्यमाणा नामिति यावत् । मनोवाकायकर्मणामिलन कर्मशब्दो व्यापार- | भवन्ति । चेष्टातियोगा वक्ष्यमाणाध श्रमभ्रमादयो न भवन्ति। वचनः ॥२६॥ सुश्रुतेऽप्युक्तं-"यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत् । लोभशोकभयकोधमानवेगान्विधारयेत् । तदायुर्वलमेधानिप्रदमिन्द्रियवोधनम्" ॥३१॥ नैलजेातिरागाणामभिध्यायाश्च बुद्धिमान् ॥२७लाघवं कर्मसामर्थ्य स्थैर्य दुःखसहिष्णुता । अझरतं मनसः कर्म दर्शयति लोभेत्यादि । लोभो थि- दोपक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ ३२॥ पयेऽनुचितप्रार्थना । शोकः पुत्रादिविनाशजं दैन्यम् । भयम- श्रमः क्लमः क्षयतृष्णा रक्तपित्तं प्रतामकः । पकारकानुसंधान दैन्यम् । क्रोधः प्रद्वेपो येन प्रज्वलितमिवा- अतिव्यायामतः कासो ज्वरश्चर्दिश्च जायते ॥ ३३॥ स्मानं मन्यते । मानः सदसगुणाद्यारोपेणात्मन्युत्कर्पप्रत्ययः। यथोक्तव्यायामगुणानाह-लाघवमित्यादि । दोपक्षयोऽत्र जुगुप्तित्तगोपनेच्छा लचा । तदभावो नैर्लज्यम् । समाने द्रव्ये श्लेष्मक्षयोऽभिप्रेतः, यदि वासिकर्तृत्वेन त्रिदोपक्षयोऽपि । उक्तं परसंवन्धप्रतिपेधेच्छा ईर्ष्या। अतिराग उचित एवं विपये पुनः हि-"शमप्रकोपौ दोपाणां सर्वेपामग्निसंश्रितौ” इति । व्यायामा- पुनः प्रवर्तनेच्छा अिभिध्यानमतिमात्रेहारम्भणं यदि पर- तिप्रवृत्तिदोपमाह-श्रम इत्यादि । क्लम इह मनइन्द्रियग्लानिः, द्रव्यविपये स्पृहा ॥ २७ ॥ क्षयो धातुक्षयः, प्रतमक एव प्रतामकः श्वासविशेषः ॥३२॥ परयस्यातिमात्रस्य सूचकस्यानृतस्य च । ॥३३॥ वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम् ॥ २८॥ व्यायामहास्यभाग्याध्वग्राम्यधर्मप्रजागरान् । अशस्तं वचनकर्माह-परुपस्येत्यादि । परुपं परोद्वेजकं | नोचितानपि सेवेत बुद्धिमानतिमात्रया ॥ ३४ ॥ वचनम् । अतिमात्रं बहु । सूचकं परारखैभिधायकम् । इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमात्रत्वेन निषेदुमाह- अनृतमपार्थकम् । अकालयुक्तमप्रस्तावागतम् ॥ २८ व्यायागेत्यादि । यद्यप्यतिव्यायामो निषिद्धस्तथापीह पुनरभि- १ लोभशोकभयकोधद्वेषमानजुगुप्सितेति पाठः। २ केचित्परा- | धीयते अतिभाष्यादिप्वपि तद्दोषश्रमल्लमादिप्राप्त्यर्थम् । यदि वा भिद्रोहचिन्तनं अभिद्रोहारंभणं वेति पाठं वदन्ति । ३ परापवा- पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि दाभिधायक शंते पाठः ।। निषेधः । यदाह-नोनितानपि, उचितानप्यभ्यस्तानपीत्यर्थः। ४८ चरकसंहिता। [ सूत्रस्थानम् 1 अपिशब्दादनभ्यस्तानां निषेधो लभ्यते । भाषणं भाष्यम् , | कादशे द्वादशे त्रयोदशे च । चतुर्दशे तु पथ्यभागनयम एको- अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्, एवंशब्दन गुरुभा- ऽपथ्यभागः एवं चतुरन्तरता तथाशब्दसूचिता भवति । रहरणदर्पशिलाचालनादि गृहाते ॥ ३४ ।। पञ्चदशाहात्मभृति संपूर्णपथ्यतैव ॥ ३६॥ ३७ ॥ एतानेवंविधांश्चान्यान्योऽतिमात्रं निपेयते । क्रमेणापचिता दोपाः क्रमेणोपचिता गुणाः । गज सिंह इवाकृष्य सहसा स विनश्यति ॥ ३५॥ सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ॥ ३८ ॥ सिंहः किल खल्पप्रमाणः खवलोद्रेकाद्गज कपंन्पाटयन्ख एवं कृते किं स्यादित्याह-क्रमेणेलादि । क्रमेणेति देहानुचितव्यायामात्पश्चाद्वातक्षोभेन विपद्यते तेनायं दृष्टान्तः क्रमेणैव दोपा इति दोपजनकान्यभ्यस्तान्यपथ्यानि । गुणा इति सङ्गतार्थः । यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं गुणजनकानि पथ्यानि । अपुनर्भावं यान्ति दीपा इति सं- व्यापाद्य पृष्ठे क्षिपति, ततस्तत्कोथाद्विपद्यते तेन दृष्टान्तो वन्धः । अक्रमेण तु सहसाऽपथ्यलागे दोपा भवन्त्येव । व्याख्येयः ॥ ३५॥ यदुक्तम्-“असात्म्यजा हि रोगाः स्युः सहसा त्यागशी- उचितादहिताद्धीमान्क्रमशो विरमेन्नरः । लनात्" इति । अप्रकंप्या अग्रवाल्या भवन्ति गुणा इति हितं क्रमेण सेवेत क्रमश्चात्रोपदेक्ष्यते ॥ ३६॥ संवन्धः। पथ्यमपि नभ्यस्तं सहसोपयुज्यमानमरुच्यमिवधा- प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत् । दीअनयति ॥ ३८॥ एकान्तरन्ततश्चोर्ध्व ड्यन्तरं त्र्यन्तरं तथा ॥ ३७॥ समपित्तानिलकफाः केचिद्गर्भादि मानवाः । हितस्य सेवनमहितस्य परित्यागः कर्त्तव्य इति पूर्वमुक्तं तय हि- | दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा ३९ तसेवनमहितपरिवर्जनच क्रियमाणमक्रममक्रमाचरितव्यायामा- इह खस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, ख- दिवत्प्रत्यवायकरं परं भवति । अतस्तत्क्रममाह-उचितादित्या- स्त्रश्च प्रकृतिभेदेन नानाप्रकारः, यतन्तेषां हितानामपि ना- दि। उचितादभ्यस्तात्, कमशो वक्ष्यमाणेन क्रमेण, हितमन- | नाप्रकारत्वमुच्यते । तेन तत्प्रतिपादनार्थ प्रकृतिभेदमेव ताव- भ्यस्तहितम् । कोऽसौ क्रम इत्याह--क्रमश्चेत्यादि। प्रक्षेपो हित- दाह-समपित्तानिलेखादि ।—समा अवैकारिकमानव्यव- स्यापचयोऽहितस्य, ताभ्यां हिताहिताभ्याम्, पादश्चतुर्थी भागः, स्थिताः पित्तानिलकफा यस्य स तथा गर्भादि गर्भाधानादि तद्रूपोंऽशः पादांशस्तेन कृतः क्रमः पादांशिकः । अन्ये तु शुक्रशोणितजीवसंमूर्च्छनादिति यावत् । वातला वातप्रधानाः, पादस्यांशः पादांश इति पोडशं भागं वर्णयन्ति, स च हिता- एवं पित्तलाः श्लेष्मलाश्च । सर्वत्र गर्भादीति योज्यम् । अत्र हितयोर्युगपत्प्रक्षेपापचये पादांशिकः क्रमः, ग्रथममेकान्तर- | पित्तग्रहणमादौ छन्दोऽनुरोधाद्यद्वा पित्तसमानस्य वहेगौरवप्रद- मेकाहमन्तरा कृत्वेत्यर्थः । ततः प्रथमहितपादप्रक्षेपाहितपा- र्शनार्थम् । यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थम् । दापचयाभ्यासादूर्ध्व द्वितीयपादप्रक्षेपापचये द्यन्तरं व्यहम- वातप्रकृतिर्हि सर्वत्र प्रत्ययरो भवति । इह च प्रत्येकदोपप्र- न्तरीकृत्य क्रमो भवेत् । तथा द्वितीयपादाभ्यासादूर्घ तृतीयपा- | कृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि प्रायः, संयोगस्य संयोगिनामा- दप्रक्षेपापचये त्र्यहमन्तरीकृत्य झमो भवेत् । चतुर्थपादप्रक्षे-न्तरीयकलात् , निदान इव वातादिज्वराभिधानेन द्वन्द्वज- पापचये चतुरहमन्तरीकृत्य बोद्धव्यमत ऊर्ध्व प्रक्षेपापचया- ज्वराभिधानं, तेन रोगभिपग्जितीयोक्ता द्वन्द्वजा अपि तिस्रः भावाचतुष्पादसंपूर्णस्य पथ्यस्यानवधिसेव्यखादयं पिण्डार्थः। प्रकृतयो गृहीता भवन्ति । अन्ये तु, द्वितीये 'केचिद्' ग्रह- अपथ्या यवकादयोऽभ्यस्तास्ते साज्याः, रक्तशाल्यादयः णात् ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति ॥ ३९ ॥ पथ्या अनभ्यस्तास्ते सेव्याः । तत्र प्रथमदिने यवकपादप्रयं दोपानुशयिता होपां देहप्रकृतिरुच्यते॥ ४० ॥ तेषामनातुराः पूर्वे घातलाद्याः सदातुराः । रक्तशालीनामेकपादयोगवद्भोजनं, द्वितीये दिवसे द्वौ पथ्यस्य तेपामिति-समवातपित्तश्लेमप्रकृलादीनां च मध्ये 'पूर्व' पादौ द्वावपथ्यस्य । एवं तृतीये एवं द्वितीयपादाभ्यासो यन्तरो भवति । चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, इति समप्रकृतयः । सदातुरा इति स्वस्थव्यवहारभाजोऽपि एवं पञ्चमे पष्टे च । एवं तृतीयपादाभ्यासख्यन्तरो भवति । स्फुटितानलविषमाग्निलादियुक्ता यस्मादित्यर्थः । खस्था अ- सप्तदिनप्रभृति चतुष्पादपथ्याभ्यासः । यदि वाऽन्तरशब्दो व्य- प्येते कस्माद्रोगिण इत्याह-दोपानुशयितेत्यादि । दोपा.. वधिवचनः, तथाशब्दाञ्चतुरन्तरमिति च लभ्यते । तेनाय- नुशायितोल्वणवातादिभाविताऽव्यभिचारिणीति यावत् । देह- मर्थः--प्रथमे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये | प्रकृतिदेहस्वास्थ्यमिति यावत् । एतेनैतेपां वातलादीनां मुख्यं सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वाक्पथ्यस्य, एवं चतुर्थे, पञ्चमे | खास्थ्यं नास्ति, किंतर्हि उपचारवस्था एत इति दर्शयति । तु दिने पथ्यस्य भाग एकत्रयोऽपथ्यस्य, एवं धन्तरीकृतौ | ननु, गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वाता- भवतः । पष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽष्टमे | दयः समा विकृता वा तथाभूतैव प्रकृतिवज्जीवमनुवर्तते रिष्टं च । ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं त्रीण्य १ शुक्रशोणितजीवसंमूर्च्छनात्प्रभृतीति यावदिति पाठः । हान्यन्तरीकृतानि भवन्ति । ततो दशमे सर्व पथ्यम् , एवमे २ एपेति पाठः। अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। ४९ बिना ! यदुच्यते सुश्रुते-"प्रकोपो वान्यभावो वा क्षयो वा कदादयोऽपीति । यदि या समशब्दोऽविरुद्धवचनः, तेनोपो- नोपजायते । प्रकृतीनां खभावेने जायते तु गतायुपि" । दिकामत्स्यादिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसमित्यर्थः । तत्र यदा समप्रकृतेर्वातप्रकृतेर्वाऽऽक्षेपकादिर्यातविकारो भ- अयं च प्रकृत्यपेक्षः समधातुं प्रति सबैरसोपयोगः प्रतुविहि- पति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव, चदा च तेन "तस्मात्तुपारसमये निग्धाम्ललवणान्सान्" इत्या- वातप्रकृतेः पित्तविकारो भवति, तदा पातप्रकृतेरन्यथाभावः दिना विशेपविधानेन युक्तः सन्सर्वमेवाम्ललवणरसातिरिक्त पित्तप्रकृतित्वं भवति, यदा तु समप्रकृतेरन्यतरदोपक्षयो भोजनं हेमन्ते फलति । वातप्रकृतेस्तु कटुतिक्तकपायवर्जितं भवाते प्राकृतखकर्महानिलक्षणस्तदासौ प्रकृतिक्षयो भवति, प्रभूतमधुराम्ललवणभोजनं हेमन्ते एवमन्यत्रापि देहप्रकृति- यदुक्तं दोपक्षयलक्षणे-"कर्मणः प्रकृतेर्हानिर्बुद्धिर्वापि विरो-प्रतुखभावपर्यालोचनयानुगुणं तर्कनीयम् । यदुक्तं वाग्भटेन- धिनाम्" इति । अनोच्यते--प्रकृतिसमानरोगोत्पत्तौ न “नित्यं सर्वरसाभ्यासः स्वखाधिक्यमृतावृती" ॥ ४१ ॥ प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेखन्तरजनितस्य बातादेस्तन व अधः सप्त शिरसि खानि स्वेदमुखानि च । विकारित्वं, प्रकृतिभूतस्तु दोपत्तत्रोपदर्शको भवति, यदुक्तं मलायनानि वाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः॥४२॥ "कालदृष्यप्रकृतिभिर्दीपस्तुल्यो हि सन्ततम् । निप्पयनीकः मलवृद्धिं गुरुतया लाघवान्मलसंक्षयम् । कुरते तसाज्ज्ञेयः सुदुःसहः" । वातप्रकृतेस्तु पित्तविकारो- मलायनानां वुध्येत सङ्गोत्सर्गादतीव च ॥४३॥ त्पत्ती बातः प्रकृतिभूतत्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, खास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्यप्रतिवन्धकदोपसंचय- न तयागन्तुना पित्तविकारेण किंचित्कियते । यातादीनां तु | निर्हरणमभिधातुं दोपसंचयस्य लक्षणान्येव तायद्वक्तुमाह, द्वे खमानाक्षयः प्राकृतकर्महानिलक्षणो न शुकशोणितसंसर्ग- अध इत्यादि । द्वे गुदलिने । खानि छिद्राणि । सप्त शिर- कालजस्य प्रकृतिभूतस्य दोपरय चीजभूतस्य क्षयमावहतीति सीति--टू श्रोत्रे, द्वी नासापुटी, द्वे अक्षिणी, मुखं च । स्वेद- न प्रकृतिभूतदोपक्षयः । यदि चा, प्रकृतेः प्रकोपान्यथाभावः मुखानीति लोमकूपानीति मलस्यायनानि । दुष्टैरिति गोवली- क्षया न भवन्तीति प्रकृतित्वेनेति ब्रूमः । तेन समप्रकृतिर्वा-वर्दन्यायेन क्षीणः, मात्राधिकैरिति वृद्धः । येनोत्तरत्र क्षय- तप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिर्न भवति समप्र- वृध्योरपि लक्षणं वेदयति । मलवृद्धिं गुरुतया मलायनगुरुत- कृतिथी : विकारावस्था तु हीनाधिकवातलादिलक्षणा भवती- येत्यर्थः, लांघवान्मलाबनानां संक्षयं मलस्य खमानादपि क्ष- त्यर्थः । नच वात्र्यं--प्रकृतिभूतानां वातादीनां दूपणात्म- यमित्यर्थः । यद्वा दुष्टैरिति भानाधिकैरित्यत्र विशेषणम् , एवं कानां कथं न शरीरवाधकत्वं, सहजातत्वेन तथाविधविना- सति लाघवान्मलसवयमिति प्रकृतिस्थालाघवान्मलक्षयमित्य- शकविकाराकर्तृतात् । यदुक्तं सुश्रुते-"विषजातो अथाधिकस्य मलस्य क्षयं प्रकृतिस्थलमित्यर्थी व्याख्येयः । सझो- कीटो विषेण न विपद्यते । तद्वत्प्रकृतिमिर्दहस्तजातवान बा- त्सर्गादतीव चेति अतीयसझादप्रवृत्तमलसवयं अतीवोत्सर्गा- ध्यते" । नातिबाध्यत इति वोद्धव्यं, धातादिप्रकृतेर्नित्यवा-न्मलवृद्धिं जानीयादित्यर्थः ॥ ४२ ॥ ४३ ॥ तादिविकारगृहीतवात् । तदुक्तमिह “घातलाद्याः सदानुराः" तान्दोपलिहेरादिश्य व्याधीन्साध्यानुपाचरेत् । इति उक्तंचाश्ववैद्यके–“सर्वान्प्राणभृतो हन्ति नूनं तु व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन् ॥ ४४ ॥ कायगं विषम् । अस्मिथापि समुत्पन्ना दृश्यन्ते क्रिमयो यथा। चिपमस्त्रस्थवृत्तानामेते रोगास्तथापरे । तथाहि बिषमो दोपः प्रकृतिर्नाति वाधते” । नच वातादयो जायन्तेऽनातुरस्तस्मात्स्वस्थवृत्तपरो भवेत् ॥ ४५ वृद्धास्तथा शुक्रशोणितसंसर्गे दुटखाद्वातविकारवन्तं गर्म कु- चन्ति तथा गर्भजनकलमेव शुकशोणितयोः कस्मान निघ्नन्ति तानिति मलवृद्धिक्षयात्मकान्मलवृद्धिक्षयजनितानिति या- इति वाच्यम् । वातादिप्रकोपाणामेव हीनमध्योत्तमानां नाना- वत् । दोषाणां वातादीनां लिझैः क्षयवृद्धिसंवन्धेरादिश्य युद्धा शक्तित्वात्मवला वातादयो बिनाशयन्ति, हीनास्तु विकृति- ये साध्यास्तानुपाचरेत् । व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, मानं जनयन्ति ॥ ४०॥ हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः । प्रतिद्वन्द्वशब्देन च विपरीतार्थ- कारिणामपि ग्रहणम् । मात्राकालग्रहणं च प्राधान्यात् । तेन, 'विपरीतगुणस्तेपां स्वस्थवृत्तेर्चिधिर्हितः। दोपभेषजादीनामपि ग्रहणं वोद्धव्यम् । यदि वा कालग्रहण एव समसर्वरसं सात्म्यं समधातोः प्रशस्यते ॥४१॥ १मानाधिकारिति विशेषणेन वृद्ध्यर्थस्य गृहीतत्वात् दुष्टशब्देन तेपामिति सदातुराणां वातलादीनां, विपरीतगुणो वाता- दिगतरौक्ष्यादिविपरीतस्नेहादिकर्मप्रयुक्त इत्यर्थः । समाः सर्वे | दूपणात्मक प्रति प्रसिद्धार्थेन अप्रसिद्धस्यावश्यकस्योर्वरितस्थ हो- रसा यत्र तत्तथा । समत्वं चैहानुरूपत्वमभिप्रेतं नतु तुल्यमा- नैः इत्यस्यार्थस्य ग्रहणं गोवलीवर्दन्यायेनात्र कृतम् । गोवलीवर्दन्या- नत्वं, न हि स्वस्थभोजने यावन्मधुर उपयुज्यते, तावन्मानाः यस्तु गामानय वलीवर्दै च इत्यत्र प्रसिद्धधेन्वर्थपरेण गोशन्देन सहाऽप्रसिद्धबलीवर्दस्याप्यानयनं संगच्छते प्रसिध्यप्रसिद्धिनिव- १ क्वचिद् गौरवेऽपीत्यसत्पाठः.. धनपरोऽयं न्यायः चरकसंहिता। [सूत्रस्थानम् दोपादीनामवरोधो व्याख्येयः। अनातुरशब्देनातुर्यात्प्रागेवा- पानिलागन्तनाम् । आगन्तवश्वेह भूतविषवातादिजन्यास्तथा नागताबाधेन खस्थपरेण भवितव्यमिति शिक्षयति ॥ ४४ ॥ मानसा अभिप्रेताः ये तमितयमप्यभिधायाऽऽगन्तूनामनुत्प- ताविलाद्युपसंहारमागन्तुकत्वेनैव करिष्यति ॥ ४६--॥५०॥ साधवप्रथमे मासि नभयप्रथमे पुनः। ये भूतविपवाय्वग्निसंग्रहारादिसंभवाः । सहस्यप्रथमे चैव हारयेद्दोपसंचयम् ॥ ४६ ।। नृणामागन्तवो रोगाः प्रज्ञा तेवपराध्यति ॥ ५ ॥ स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः । ईर्ष्याशोकभयक्रोधमानद्वेपादयश्च ये। वस्तिकर्म ततः कुर्यान्नस्तः कर्म च बुद्धिमान ॥४७॥ मनोविकारास्तेप्युक्ताः सर्वे प्रशापराधजाः ॥५२॥ यथाक्रमं यथायोग्यमत ऊर्ध्व प्रयोजयेत् । रसायनानि सिद्धानि वृप्ययोगांश्च कालचित् ॥४८॥ ये भृतेति-भूताः पिशाचादयः, आदिग्रहणाद्वधव- रोगास्तथा न जायन्ते प्रकृतिस्थेपु धातुपु । न्धनादीनां ग्रहणम् । प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदुर्ज्ञाने । ए- धातवश्वाभिवर्धन्ते जरा मान्यमुपैति च ॥४९॥ तन्मलाश्चैते भूताभिपद्मादय इंदियश्च । यद्यपि निजा अपि विधिरेप विकाराणामनुत्पत्तौ निर्शितः । पिराध एव, यदुक्तम्- “प्रज्ञापराधाध्यहितानान् निजानामितरेषां तु पृथगेवोपदेक्ष्यते ॥ ५० ॥ पद्य निषेवते” इति, तथापि प्राधान्यात्मज्ञापराधजनित- बाहावातादिरूक्षभोजनादिजन्यत्वेन तथाऽन्तरा वातादिज- माधवो वैशाखस्तस्य प्रथमचैत्रः। एवं नभस्यस्य भाद्रस्य न्यत्वेन प्रपञ्छनोच्यन्ते ॥५१॥ ५२ ।। प्रथमः श्रावणः । तथा सहस्यस्य पौपस्य प्रथमो मार्गशीपः। एते च सासाश्चैत्रायणमार्गशीर्पा रोगभिपरिजतीये विमाने त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः । शोधनार्थ वक्ष्यमाणप्रायडादिऋतुक्रमेण वसन्तप्राट्शरदन्त- देशकालात्मविज्ञानं सवृत्तस्यानुवर्तनम् ॥ ५३॥ र्गता भवन्ति । हटवलसंस्कारेऽपि पठ्यते--प्राट - आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः। नभी ज्ञेयो शरदूर्जसही पुनः । तपस्यश्च मधुश्चैव वसन्तः प्राज्ञः प्रागेव तत्कुर्याद्धितं विद्याद्यदात्मनः ॥ ५४ ॥ शोधनं प्रति ।" सुश्रुतेऽपि ऋतुचर्याध्याये दोपोपचयप्रकोपोप- आगन्तुमूलकारणपरिहारे हेतुमाह-त्याग इत्यादि । शमननिमित्तमीदृश एव ऋतुक्रमः परितः । तेन, शोधनम- इन्द्रियोपशम इन्द्रियाणां खविपयेऽलंपटत्वं, स्मृतिः पुत्रादीनां भिधीयमानं शोधनार्थोक्ततुक्रगणैव व्याख्येयम् । चरान्तादीना- विनश्वरखभावाद्यनुस्मरणम्।यदुक्तम्-"स्मृला खभावं भावानां मन्तमासेषु तु वमनाद्यभिधानं संपूर्णप्रकोपे भूते निर्हरणोपदे- सरन्दुःखाद्विमुच्यते । एतच द्वयं मानसरोगप्रतिघातकम् । शार्थम् । प्रथमेषु हि मासेपु फाल्गुनापाढकार्तिकेयु प्रकोपः देशज्ञानाच्छून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति । का- प्रकर्पप्राप्तो न भवति, चितस्य हासम्यक्प्रकुपितस्याविलीनस्य लज्ञानात्पौर्णमास्यादिवक्ष्यमाणभूताद्यभिघातकालादिवर्जनम् । सम्यनिर्हरणं न भवतीति । अतएव कपिलवलेऽपि पठ्यते- आत्मज्ञानात्खशक्तिपर्यालोचनया प्रचरतो क्लवदभिघातादि- "मधौ सहे नभसि च मासि दोपान्प्रवाहयेत् । वमनैश्च विरे- परिवर्जनं व्याख्येयम्। सद्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणम् । कैश्च निरूहैः सानुवासनैः” इति । हरिश्चन्द्रेण तु, सहशब्दोऽ | प्रागेवेत्यनुत्पन्नेष्वेव रोगेषु ॥ ५३ ॥ ५४ ॥ यमकारान्तो मार्गशीर्यवचनस्तस्य सहस्यप्रथमे कार्तिके इति आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम् । व्याख्यातम् । तन्मतानुसारिणा वाग्भटेन चोक्त "श्रावणे विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये ॥ ५५ ॥ कार्तिके चैत्रे मासि साधारणे कमात् । ग्रीष्मवाहिम- चितान्वाय्वादीनाशु निर्हरेत्" इति । “कार्तिके श्रावणे पापवृत्तवचःसत्वाः सूचकाः कलहप्रियाः। चैत्रे मासि साधारणे मात । वादिसचितान्दोपा- मोपहासिनो लुब्धाः परवृद्धिद्विपः शठाः ॥५६॥ न्त्रिमासान्तरितान्हरेत्" । इत्यस्य तु लोकरय केनापि पठि- परापवादरतयश्चपला रिपुसेविनः । तस्याविरुद्धान्वेपणे बुद्धिमतां न व्यापारः । ऊर्चचेति वमनेन, निघृणास्त्यक्तधर्माणः परिवर्ध्या नराधमाः ॥ ५७ ॥ अध इति विरेकेण, वस्तिकर्मशब्देनास्थापनानुवासने, एतच्च बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः । सर्व. वमनादि यथायोग्यतया, न यथासंख्येन । तेन वमनं वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः ॥ ५८॥ मधौ प्रधान, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिरिति | सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः। भवति । यथाक्रमं यथानुपूर्व, यथायोग्यं यद्यस्य युज्यते । एतञ्च पूर्वण वमनादिना, उत्तरेण वा रसायनादि प्रयोजयेदि- सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ॥ ५९॥ त्यनेन योज्यम् । सिद्धानीति दृष्टफलानि, रोगास्तथा न जायन्त अथ किं हितमिलाह-आप्तोपदेश इत्यादि । आप्ता इति वमनादीनाचरतः । धातवश्वाभिवर्धन्त इति रसायनवृप्य- ज्ञानवन्तो रागद्वेपादिरहिताः पुरुषाः, यद्वक्ष्यति-"रजस्त- योगानुपयोज्य इति योजनीयम् । निजानामिति छेदः । इतरे- मोभ्यां निर्मुक्ताः" इत्यादि । प्रतिपत्तिरुपदिष्टार्थस्य सम्यगव- 1 अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। -. योधः एतद्वयं कारणं विकाराणामनुत्पत्ती, हेतुवर्षनेनोत्पन्ना- उचिते चाहिते वज्यं सेव्ये वानुचिते नमः। नां च शान्तये कारणं तचिकित्सानुष्टानेनेत्यर्थः । आप्तोपदेश- यथाप्रकृति चाहारो मलायनगदौषधम् ॥ ६४ ॥ ग्रहणार्थम् अनाप्तान् वान्पापवृत्तेत्यादिना, सेव्यांश्चातान्यु- भविप्यतामनुत्पत्तौ रोगाणामौषधं च यत् । द्धीत्यादिना दर्शयति । वृत्तं चेष्टितं शरीरव्यापारः, सत्वं वाः सेव्याश्च पुरुपा धीमतात्मसुखार्थिना ॥६५॥ मनः एपो पापत्वं पापहेतुवात् । शठाः क्रूराः, निघृणा नि- विधिना दधि सेव्यं च येन यसात्तदनिजः। [कृपाः । बुद्ध्यादिभिर्वृद्धाः प्रभूतप्रशस्तवुद्ध्या युक्ता इत्यर्थः । न वेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः ॥ ६६ ॥ गतच्यथा गतशोकादय इत्यर्थः । सुमुखाः प्रसन्नमुखाः, शं- | इत्यग्निवेशकतेतन्ने चरक-प्रतिसंस्कृते श्लोकस्थाने तितव्रता अवलम्बितनियमाः ॥५५-५९ ॥ न वेगान्धारणीयो नाम सप्तमोऽध्यायः। आहाराचारचेप्टासु सुखार्थी प्रेत्य चेह च । अध्यायाधसंग्रहे हिताहित्तमिति सेव्यासैव्यं व्यायामहा- परं प्रयतमातिप्टेहुद्धिमान्हितसेवने ॥ ६० ॥ स्यादि । भविष्यतामनुत्पत्ती भेपसमिति माधवप्रथमे मासी- आहाराचारचेष्टाखिति निर्धारणे सप्तमी । तेनाहाराचार- | लादिनोत्पन्नानां च शान्तय इत्यन्तेन ॥ ६३-६६॥ चेष्टानां मध्ये यद्धितं तस्य सेवने प्रयत्नमातिष्टेदिति फलति । इति न वेगान्धारणीयः सप्तमोऽध्यायः। आचारः शास्त्रविहितानुष्ठानम् ॥ ६ ॥ न नक्तं दधि भुञ्जीत न चाप्यवृतशर्करम् । अष्टमोऽध्यायः । नामुद्यूपं नाक्षौद्रं नोष्णं नामलकैर्विन ॥ ६१ ॥ ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान् । अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः॥ इति ह माह भगवानात्रेयः॥२॥ प्रामुयारकामलां चोग्रां विधि हित्वा दधिप्रियः ६२ इति॥ इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्व्याणि, प. दनोऽनेकप्रकारानेपिद्धत्वाद्दियात्रोदाहरणार्थ दधिभोजन- चन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रिय- विधिमाह-न नक्तमित्यादि । अत्र च न नक्तमित्यत्र बुद्धयो भवन्तीत्युक्तमिन्द्रियाधिकारे ॥ ३ ॥ नोग्णमिलत्र च नकारः क्रियया संवध्यते, तेन निशि स्वस्थाधिकारे आहाराचारचेष्टासु परं प्रयत्नमातिष्ठेदि- उष्णदधि सर्वथैव न सेव्यम् । अवृतशर्करमित्यादौ च निषेधो त्युक्त, तत्राहारचेष्टाः काश्चित्पूर्वाध्यायत्रयेण प्रतिपादिताः, नया संवध्यते, तेनोभयप्रतिपेधात्सशर्करं भुजीतेत्यादि वा- तेनावशिष्टस्याचारस्थाभिधानार्थ तथेन्द्रियमनसामतियोगमि- क्यार्थो भवति । घृतादीनां मध्येऽन्यतमसंवन्धेनापि ध्यु- ध्यायोग-परिहाररूपचेप्टोपदर्शनार्थ चन्द्रियोपक्रमणीयमाह । त- पयोज्यं भवति । न नक्तमित्यादिवदिहापि नकारस्य क्रियासं-त्रापि वक्ष्यमाणचेष्टाचारयोः प्रायेणेन्द्रियादिविषयत्वेनेन्द्रिया- बन्धे मुद्रसूपसहितस्याप्यशर्करखमस्त्येव । दन इत्यनुपादे- दीन्येवादावाह । इन्द्रियस्योपक्रमणं व्याकर्तुभारम्भः, तमि- यत्वं स्यात् । जतूकर्णेनापि घृतादीनां मिलितानामेवोपयोगा-न्द्रियोपक्रममिन्द्रिग्रव्याकरणमधिकृतोऽध्याय इन्द्रियोपक्रम- दृध्यसेव्यमुक्तम् । यदुक्तं-"नाश्नीयाधि नक्तमुष्णं वा न धृत- णीयः । इहेतीह प्रकरणे पञ्चेन्द्रियाणि, तेन प्रकरणान्तरेण भधुशर्करामुद्गामलकैर्विना वाइति ॥ ६१-६२ ॥ दर्शनान्तरपरिग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न तत्र श्लोकः। विरोधः । यतः सर्वपारिषमिदं शास्त्रं, तेनायुर्वेदाविरुद्धवैशे- वेगावेगसमुत्थाश्च रोगास्तेषां च भेषजम् । पिकसांख्यादिदर्शनभेदेन विरुद्धार्थोऽभिधीयमानो न पूर्वापर- येपां वेगा विधार्याश्च यदर्थ यद्धिताहितम् ॥ ६३ ॥ विरोधमावहतीसर्थः । मनस्तु यद्यपि वैशेपिकमतेऽपीन्द्रिय शास्त्रकारेणापि मधुररसप्रस्तावे "पडिन्द्रियप्रसादनः" इल- १ सम्यगवरोध इति पाठः। भिधानादनुमतमेव, तथापीह प्रकरणे वक्षुरादिभ्यो वक्ष्य- २ लक्ष्मीदोपयुक्तत्वान्नक्तं तु दधि वर्जितम् माणाधिकधर्मयोगितया नेन्द्रियमितीन्द्रियत्वेन न पठितम् । डेप्मल स्यात्ससपिंक दधि मारुतसूदनम् ।। इन्द्रियादीनि खयमेव व्याकरिष्यति "तत्र चक्षुः" इ- न च सन्धुक्षयेपित्तमाहारं च विपाचयेत् । त्यादिना । इयेतावदेवोक्तमिन्द्रियाधिकारे पूर्वाचारिति शर्करासंयुतं दधातृष्णादाहनिवारणम् ॥ शेपः । एतेनान्यशास्नेऽपीन्द्रियाधिकारे एतावदेवोक्तमिति फ- मुद्गसूपेन संयुक्तं दद्याद्रतानिलापहम् ।. लति॥१-३॥ सुरसंचाल्पदोपं च क्षौद्रयुक्तं भवेइधि ॥ अतीन्द्रियं पुनमनःसत्वसंज्ञक चेत इत्याहुरेके, उष्णं पित्तास्त्रकोपान्धात्रीयुक्तं तुनिहरेत् ॥" तदर्थात्मसंपदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रिया-- शति कचिदधिकपाठो दृश्यते । णाम् ॥४॥ ५२ चरकसंहिता । [सूत्रस्थानम् चक्षुरादिभ्यो विशिष्टेन धर्मेण मनो दर्शयति-अतीन्द्रि- युक्तं भवति । ततश्चानेकमिव मनो भवति । तदेतत्प्रतिपादि- यमित्यादि । अतिक्रान्तमिन्द्रियमतीन्द्रियं; चक्षुरादीनां 'य- | तमनेकत्वं परमार्थतो न भवतीयाह-न चेति । न चानेकत्वं दिन्द्रियत्वं वाह्यज्ञानकारणत्वं, तदतिक्रान्तमित्यर्थः । यद्यपि मनस इत्यर्थः । चकारादमहत्त्वं च मनस इति समुचिनोति । भनोऽपि सुखादिज्ञान प्रति कारणत्वेनेन्द्रियं, तथापीन्द्रियचक्षु- यदुक्तम्-"अणुबमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ”। रादेरविष्ठायकत्वविशेषादतीन्द्रियमित्युक्तम् । यदिवाऽतीन्द्रिय- कुतो नानेकवमित्याह-अनेकमेककालं प्रवर्तते, अनेकं य- मिति चक्षुरादिभ्योऽप्यतीन्द्रियेभ्यः सूक्ष्मतरं दुरवरोधात् । न्मनः देवदत्तयज्ञदत्तविष्णुमित्रेषु दृष्टं तदेककालं युगपदनेकेयु सत्वमित्येषा संज्ञा यस्य तत्तथा । चेत इत्याहुरेक इत्यादि | रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्तते, एवं दृष्टं तद्यदि एकपुरु- परमतस्याप्रतिषेधात्वयमप्यनुमतं, पर्यायकथनं शास्त्रव्यवहा- | पेऽपि वहूनि मनांसि स्युस्खदा तान्यपि युगपदेकपुरुप एव रार्थम् । तदिति मनः, तसाऽर्थो मनोऽर्थः, स च सुखादि- रूपादिज्ञानेपु प्रवर्तेरन् , न तु प्रवर्तन्ते, तस्मादेकमेवैकपुरुपे श्चिन्त्यो विचार्यादिश्च । आत्मा चेतनप्रतिसन्धाता । अनयोः मन इत्यर्थः। दीर्घा शप्कुली भक्षयतो युगपत्पाञ्चज्ञानान्युत्पद्य- सम्पत्तदर्थात्मसम्पत्, एतदायत्ता चेष्टा व्यापारो यस्य त-न्त इति तु ज्ञानं युगपदुत्पलपत्रशतव्यक्तिभेदज्ञानवद्भ्रान्तम् । तथा । तत्रार्थसम्पत्सुखादीनां सन्निकर्पश्चिन्त्यादीनामाभिमु- | परमार्थतो युगपज्ज्ञानोत्पत्ती हि सति विषयसन्निकर्षे सर्वदैव ख्यं च । आत्मसम्पदर्थग्रहणे प्रयत्नशालित्वम् । मनश्चेष्टा च हि युगपज्ज्ञानानि स्युः । अतएव हि कारणान्महत्त्वमपि म- सुखादिज्ञानं तथा चिन्यचिन्तनादि तथा चक्षुरादीन्द्रियप्रेरणंच। नसो नास्ति, महत्त्वे हि सति युगपत्पञ्चेन्द्रियाधिष्ठानाज्ज्ञानो- इन्द्रियाणां चक्षुरादीनां या चेष्टा खविपयरूपादिज्ञानलक्षणा, त्पत्तिः स्यान्न च.भवति, तस्मादेकमणु च मन इति । यस्मा- तत्र प्रत्ययभूतं कारणभूतं मन इति योज्यम् । एतेनैतदुक्तं भ- चैकपुरुपे एक मनोऽणुपरिमाणं च, तन्मात्कारणानैककाला स- वति-यदा सुखादयश्चिन्त्यादयोऽपि विपया भवन्याऽऽत्मा बेन्द्रियप्रवृत्तिन युगपदिन्द्रियाणि खविपयोपलब्धौ प्रवर्तन्त च प्रयत्नवान्भवति, तदा मनः खविषये प्रवर्तते, इन्द्रियाणि इत्यर्थः । इन्द्रियाणि मनोऽधिष्टितानि प्रवर्तन्ते, तेन यदा चाधितिष्ठति, इन्द्रियाणि च मनोऽधिष्ठितान्येव खविपयज्ञाने | मनश्चक्षुरधितिष्ठति तदा न घ्राणादीनि, एवं यदा घ्राणमधि- प्रवर्तन्ते ॥४॥ तिष्ठति तदा न चक्षुरादीनि ॥५॥ स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाञ्चानेकमेकस्मि यहुणं चाभीक्ष्णं पुरुपमनुवर्तते सत्त्वं, तत्सत्वमे- पुरुषे सत्वं रजस्तमःसत्वगुणयोगाच्च, न चाने- | चोपदिशन्ति मुनयो गुणवाहुल्यानुशयात् ॥ ६॥ कत्वं; नोकं ह्येककालमनेकेषु प्रवर्तते, तस्मान्नै ननु यद्येकस्मिन्नेव पुरुपे कदाचिद्रजोयुक्त कदाचित्तमोयुक्तं ककाला सर्वेन्द्रियप्रवृत्तिः ॥५॥ कदाचित् सत्वयुक्तं मनो भवति, तत्कथमयं सात्विकोऽयं इदानीं तन्मन एकस्मिन्पुरुपे उपाधिभेदादने परमार्थ- | राजस इलादिव्यपदेशो भवतीत्याह-यद्गुणमित्यादि । येन तस्त्वेकमिति दर्शयति-खार्थेत्यादि । सत्वं मनः । अनेकम- गुणेन सलादिना युक्तं यद्गुणं, अभीक्ष्णं पुनः पुनः, सत्वं म- नेकमिव, यतः खार्थेन्द्रियसङ्कल्पव्यभिचरणाच्च तथा रजस्त- नोऽनुवर्ततेऽनुवनाति, तत्सत्वं सात्विकं राजसं तामसं वा मासलगुणयोगाच, चकारः परस्परसमुच्चये । खार्थस्य म- उपदिशन्ति बाहुल्यानुशयाद्भरिसंचन्धादित्यर्थः । एतदुक्त नोऽर्था चिन्त्यस्य व्यभिचरणाच एवं चिन्त्यमर्थ परित्यज्या- भवति-सत्यपि गुणान्तरान्वये सत्त्ववाहुल्यात्सत्त्वकार्याणि न्यार्थस्य ग्रहणादित्यर्थः । एतेनैतदुक्तं भवति, यत एकमेव सत्यशौचादीनि यस्य भवन्ति स सात्त्विक इति व्यपदिश्यते । भनो यदा धर्म चिन्तयेत्तदा धर्मचिन्तक, यदा धर्म परि- | एवमपरमपि व्याख्येयम् ॥ ६ ॥ त्यज्य कामं चिन्तयति तदा कामचिन्तकमित्येवमादिना धर्म मनःपुरस्सराणि चेन्द्रियाण्यर्थसंग्रहणसमर्थानि भेदेन भिन्नमप्यभिधीयते, एवमिन्द्रियार्थव्यभिचरणेऽपि यदा भवन्ति । तत्र चक्षुः श्रोत्रं भ्राणं रसनं स्पर्शनमिति रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्ध- पञ्चेन्द्रियाणि ॥ ७ ॥ ग्राहकमित्यादि वाच्यम् । एवं सङ्कल्पव्यभिचरणेऽपि व्याख्येयम् । तत्र सङ्कल्पप्रतिपन्नानां भावानां, उपकारकं ममेदभपकारक उक्तं मनश्चेष्टाप्रत्ययभूतमिन्द्रियाणां तयाकरोति-मनः- ममेदमिति वा गुणतो दोषतो वा कल्पनम् । एतद्व्यभिचरणे णोति-तत्र चक्षुरित्यादि । चष्टे रूपं रूपवनं च प्रकाशय- पुरःसराणि मनोधिष्ठितानि । पञ्चेन्द्रियाणि इत्युक्तं तद्विव- च कदाचिगुणकल्पनं कदाचिद्दोपकल्पनमिति मनोभेदो व्या- तीति चक्षुः । तचोभयनयनगोलकाधिष्ठानमेकमेव । ऋणो- ख्येयः । तथा एकपुरुष एकमेव मनो यदा वहुरजोयुक्तं भवति त्यनेनेति श्रोत्रम् । जिघ्रत्यनेनेति घ्राणम् । रसयत्यनेनेति तदा क्रोधादिमद्भवति, यदा वहुतमोयुक्तं भवति तदाऽज्ञान- भयादिमद्भवति, यदा सत्वयुक्तं भवति, तदा सत्यशौचादि- रसनम् । स्पृशत्यनेनेति स्पर्शनम् ॥ ७ ॥ पञ्चेन्द्रियगव्याणि खं वायुयोतिरापो भू- १ नाग्वेकमिति पाठः, रिति ॥८॥ अध्यायः ८] चक्रदत्तव्याख्यासंबलिता। ५३ पञ्चेन्द्रियाधिष्ठानानि अक्षिणी कर्णों नासिके अयोगातियोगमिथ्यावोगास्तु अशुभस्य प्रवृत्तौ च हेतवः । जिहा त्वक् चेति ॥९॥ यदि वा शुभस्य पूर्वव्याकृतस्स चाशुभस्य पूर्वव्याकृतस्य प्रवृत्तेः इन्द्रियाणां प्राधान्येनारम्भकं द्रव्यमिन्द्रियगव्यम् । इन्द्रि- संसारस्य निवृत्तः मोक्षस्य यथोक्तसंग्रहोहेतुरिति व्याख्येयम् । येषु चक्षुरादौ निर्दिष्टं प्राधान्यात्। यदुक्तं शालाक्ये---- श्री. तत्र संग्रहस्य शुभाशुभहेतुत्वं पूर्ववदेव व्याख्येयम् । दुतिस्तु अलक्माणरसनः श्रेष्टैरपि समन्वितः । वलवर्णाद्युपेतोऽपि संग्रहः संसारस्य हेतुर्भवति तत्त्वतो ज्ञातस्तु मोक्षाय हेतुरिति नहक् कुवसन्निभः" इति । इन्द्रियद्रव्यनिर्देशे तु खादित- व्याख्येयम् । अध्यात्मद्रव्यगुणादधिक्रमनुक्तं हेतुमाह-द्रव्या- स्वेन निर्देशः कृतो वक्ष्यमाणेन "महाभूतानि सं वायुरग्नि- भिंतंचलादि । कर्म इत्युच्यमाने वमनादिबपि तथाऽस्या- स्वप्नादिप्यपि कर्मशब्दवाच्येपु प्रसक्तिः स्यात् , अतस्तयाथ- रापः क्षितिन्तस्था" इति ग्रन्धकमानुरोधेन । इन्द्रियाधिष्टा- नमिन्द्रियाश्रयः । यद्यपि बाक्षिणी को नासापुटे द्वे तथा- प्रसक्तिः स्यादित्युक्त यदुच्यते क्रियेति । कर्मणः पृथक् कृत्या- त्यर्थ द्रव्याश्चितपदं, तथापि धर्माधर्मयोः कर्मशब्दयाच्ययोः प्येकेन्द्रियाधिष्टानत्वेनैकलमेवेति कृता “पच" इत्युक्तम् भिधानं पञ्चकर्मादिपु कर्मणोऽप्रविष्टलात् ॥ १२ ॥ पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः ॥१०॥ तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदा- यात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुपि, खं इन्द्रियार्था इन्द्रियविषयाः । सर्शग्रहणेन स्पर्शस्य स्पर्शा-श्रोने, प्राणे क्षितिः, आपो रसने, स्पर्शनेऽनिलो श्रयस्य व्यस्य स्पर्शकार्थसमवेतस्य च परिमाणादेः स्प- 'विशेपेणोपपद्यते ॥१३॥ शवाहास्य ग्रहणम् । एवं स्वादिषु च वाच्यम् ॥ १० ॥ संग्रति वैद्यकसिद्धान्तेन पावभौतिकानामपि चक्षुरादीनां पञ्चेन्द्रियबुद्धयः चक्षुर्बुद्ध्यादिकास्ताः पुनरिन्द्रि- यथा तजसलादिव्यपदेशो भवतीति तत्राह--तत्रेलादि । येन्द्रियार्थसत्वात्मसन्निकर्पजाः, क्षणिका निश्च- अनुमानेन प्रतीयत हलनुमानगम्यानि, अनुमानंच-वक्षु- यात्मिकाच, इत्येतत् पञ्चपञ्चकम् ॥ ११ ॥ बुंध्यादयः करणकार्याः क्रियात्वाच्छिदिकियावत् । महाभू- असाधारणेन कारणेनेन्द्रियेण व्यपदिष्टा बुद्धय इतीन्द्रिय- तानि खादीनि तेषां विकारः परिणामविशेषः, समुदायो मे- बुद्धयः । चक्षुपाऽसाधारणेन कारणेन जनिता बुद्धिश्चक्षुषुद्धिः। लकः, स आत्मा समचायिकारणं येषां तानि । विशेषेणाधि- एवं श्रोत्रादिशुद्धिपु वाच्यम् । इह चक्षुर्बुद्धिरादावुपदिश्यते कत्येन । तदुक्तं भवति–पाचभौतिकत्वेऽपि तेजोऽधिकत्या- चक्षुर्बुद्वेरेव वहुविपग्रलात् । इन्द्रियबुद्ध्युत्पादसामग्रीमाह-शक्षुस्तैजसं व्यपदिश्यते । एवं प्राणादिष्वपि पृथिव्यायधिक- ताः पुनरित्यादि । सनिकपः संवन्धः, स च क्वचित्संयोगः त्वेन पार्थिवलादिव्यपदेशः ॥ १३ ॥ क्वचित्समवायः, तेन चक्षुर्बुद्ध्यादावात्मा मनसा संयुज्यते, तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमे- मन इन्द्रियेण, इन्द्रियमर्थेन । श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः वार्थमनुगृह्णाति तत्स्वभावाद्विभुत्वाश्च ।। १४ ॥ समचाय इति विशेषः । क्षणिका इलयाशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवदेकक्षणावस्थायिन्यः । निश्चयात्मिका वस्तुख- येत इत्साह-तत्रेलादि । यदिन्द्रियं विशेषाद्यदात्मक, अथ कथं चक्षुस्तेजोधिकं, घ्राणं पृथिव्यधिकामियाद्यवधा- रूपपरिच्छेदात्मिका, क्षणिकत्वेऽपि वस्तुपरिच्छेदकत्वं प्रदी- पार्चिललनवयुद्धीनामविरुद्धमित्यर्थः ।। ११॥ ततारब्धं तदिन्द्रियं तदात्मकमेव तद्भूतात्मकमेच अर्थ वि- पयमनुगृहालनुधावति । यत्तेजःप्रधानं तत्तेजःप्रधानमेव मनोमनोऽर्थो वुद्धिरात्मा च इत्यध्यात्मद्रव्यगु- | विपयं गृह्णातीत्यर्थः । एवं पार्थिवादिष्वपि वाच्यम् । तत्र है- णसंग्रहः शुभाशुभप्रबृन्तिनिवृत्तिहेतुश्च, द्रव्याधि- तुमाह,-"तत्स्वभावाद्विभुत्वाच" तत्खभावादिति ग्राह्याणां तंच कर्म, यदुच्यते क्रियेति ॥ १२ ॥ रूपादीनां यः स्वभावः तैजसलादिः, चक्षुरादीनामपि तत्स्व- मनोऽर्थो वक्ष्यमाणो “मनसस्तु चिन्यमर्थः" इत्यनेन । | भावादेवेत्यर्थः । विभुत्वादिति शक्तत्वात् । समानजातीयतैज- बुद्धिरिह मनोबुद्धिविवक्षिता, इन्द्रियबुद्धीनां पञ्चपञ्चकेनैव | सादिग्रहण एव चक्षुरादीनां शक्कत्वादित्यर्थः । तदनेन ग्र- ग्रहणात् । आत्मानमधिकृलाध्यात्म, आत्मानमधिकृत्य यानि न्थेन एतदनुमानमुपदिश्यते-एतचक्षुस्तैजसं, रूपादीनां द्रव्याणि ये च गुणाः, तेषां संग्रहोऽध्यात्मद्रव्यगुणसंग्रहः । मध्ये रूपस्यैव प्रकाशकत्वाद्वाह्यालोकवत् । रसनमाप्य, रूपा- तत्र गुणा रूपादिबुद्धयः, शेष द्रव्यम् । एतदुक्तं भवति-- दीनां मध्ये रसस्यैव प्रकाशकत्वाद्दन्तोदकवत् । तथा गन्धः आत्मनोऽपकारकोपकारकाणां द्रव्यगुणानामयं संग्रह इति । खजातीयगुणोत्कर्यचदिन्द्रियग्राह्यो भूतविशेषगुणत्वाद्रूपवदि- थोऽयं संग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्तौ हेतुर्भवति, त्यादि ॥ १४ ॥ अशुभस्याधर्मस्यासुखस्य च निवृत्तौ च हेतुर्भवति, तत्रोकंसं तदर्थातियोगायोगमिथ्यायोगालमनस्कमिन्द्रियं ग्रहस्य सम्यग्योगः शुभस्य प्रवृत्तायशुभस्य निवृत्ती हेतुर्भवति, विकृतिमापद्यमानं यथास्वं वुद्धयुपधाताय संपचरकसंहिता। [सूत्रस्थानम् द्यते, सामर्थ्ययोगात्पुनः प्रकृतिमापद्यमानं यथास्वं नागतावाधप्रतियेधरूपचेप्टोक्ता भवति । उत्पन्नविकारप्रतिपे- बुद्धिमाप्याययति ॥१५॥ धोपायस्तु देशकालेल्यादिना कथ्यते । गुणशब्दः प्रत्येकमभिः शुभाशुभप्रवृत्तिहेतुरिति यदुक्तं तदुपपादयति-तदर्थ- | संवध्यते । आत्मशब्देन प्रकृतिविकारयोग्रहणम् । तस्मात्कर्म- त्यादि । तदिन्द्रियमर्थस्य रूपादेरतियोगो रूपाधतिदर्शनम्, | णां क्रियारूपाणां शास्त्रविहितत्वेन प्रतिपादितानां सम्यगनुष्ठा- अयोगो हीनमात्ररूपादिदर्शनं सर्वशो रूपाद्यदर्शनं च, मिथ्या- नमारोग्यहेतुः । तच कर्म हितं सद्वृत्तानुष्ठानरूपं, तस्मात्कार- योगो विकृतवीभत्सरूपादिदर्शनम् । समनस्कं मनसा सहितं, णात् आत्महितं कर्तुमिच्छता स्मृतिमास्थायावधानेन सद्ध- विकृतिं विकारमापद्यमानम्। समनस्कमिति विशेषणं कुर्वन् च- त्तोपदेशं स्मृत्वेत्यर्थः । सतां वृत्तमनुष्ठानं देहवाङ्मनःप्रवृत्तिरू- क्षुराद्युपधातान्मनसोऽप्युद्विमत्वदुर्दैन्यादिलक्षणो विकारो भव- पं सद्वृत्तमनुष्ठेयम् । इह जन्मनि जन्मान्तरे च शान्तिशौचा- तीति दर्शयति । यथाखं या यस्यात्मीया वुद्धिः । सामर्थ्ययो- चारादियोगजनितधर्मप्रभावात्त्रिवर्गसव्याकुलमुपयुञ्जानास्ति- गात्समयोगात् । पुनःशब्दः पूर्वपक्षाध्यावर्तयति प्रकृति | एन्तीति सन्त इत्युच्यन्ते । अधार्मिकास्तु विद्यमाना अप्यप्र- खभावमनुपधीयमानमिन्द्रियमिति शेपः। यथास्वं बुद्धिमाप्या- शस्तावधानत्वेनासन्त इत्युच्यन्ते ॥ १७ ॥ ययतीत्यात्मीयां बुद्धिं सातवेन जनयतीत्यर्थः ॥ १५ ॥ तद्ध्यनुतिष्ठन्युगपत्संपादयत्यर्थद्वयमारोग्यमि- मनसस्तु चिन्त्यमर्थः, तत्र मनसो मनोवुद्धश्च | न्द्रियविजयंचति, तत्सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्नि- त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहे- वेश! तद्यथा-देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यानर्च- तवो भवन्ति ॥१६॥ येत्, अग्निमुपचरेत्, ओपधीः प्रशस्ता धारयेत्, द्वौ पूर्व मन उक्तं तस्य ग्राह्यं विषयमाह-मनसस्तु चि- कालीबुपस्पृशेत्, मलायनेप्वभीक्ष्णं पायोश्च वैम- न्त्यमर्थ इति । इन्द्रियनिरपेक्षं मनो यद्गृह्णाति तचिन्यम् । य- ल्यमादध्यात्, त्रिः पक्षस्य केशश्मथुलोमनखान्सं दिवा, इन्द्रियगृहीतमेवार्थ यत्पुनरिन्द्रियनिरपेक्ष मनो गृहति हारयेत्, नित्यमनुपहतवासाः सुमनाः सुगन्धिः तचिन्त्यम् । एतच्च प्राधान्यादुक्तं, तेन मनोऽर्थानां सुखादी- स्यात्, साधुवेशः, प्रसिद्धकेशः मूर्धश्रोनवाणपाद- नामनुपादानं दोपत्वेन नैवोद्भावनीयम् । त एवेति, मनोवि- तैलनित्यो, धूमपः, पूर्वाभिभापी, सुनुखो, दुर्गप्व- पयस्य चिन्त्यस्य समयोगस्तथातिहीनमिथ्यायोगाश्च । प्रकृति- | भ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नम रविकारः खभाव इति यावत् विकृतिर्विकारः । तत्र चिन्त्यस्य स्कर्ता, वलीनामुपहर्ता, अतिथीनां पूजकः, पितृभ्यः सम्यग्योगो मनसो मनोबुद्धश्च प्रकृतिहेतुर्भवति, अतियोगाद- | पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, यस्तु चिन्त्यस्य सनसो मनोबुद्धेश्च चिन्तनध्यानादिलक्षणाया | धर्मात्मा, हेतावीर्षः, फले नेर्युः, निश्चितो, निर्भीका, विकृतेर्हेतवो भवन्तीति वाच्यम् । अचिन्तनातिचिन्तनभया- हीमान्, धीमान् , महोत्साहः, दक्षः, क्षमावान्, धा. नकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धिमपि विकृतां जनयतीति र्मिकः, आस्तिका, विनयबुद्धिविद्याभिजनवयोवृद्ध- भावः ॥ १६॥ सिद्धाचार्याणामुपासिता, छत्री, दण्डी, मोली, सो- तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपता- चेलास्थिकण्टकामेध्यकेशतुपोत्करभस्मकपालस्नान- पानको युगमानहगनुचरेत्, मङ्गलाचारशीलः, कु- पाय प्रकृतिभावे प्रयतितव्यं एभिर्हेतुभिः, तद्यथा- भूमीनां परिहर्ता, प्राक् श्रमात् व्यायामवर्जी स्यात्, सात्म्येन्द्रियार्थसंयोगेन वुझ्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक्प्रतिपादनेन देशकालात्मगुणविपरी- तानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसंधः, सर्वप्राणिषु बन्धुभूतः स्यात्। क्रुद्धानामनुनेता, भी- तोपासनेन च इति, तस्मादात्महितं चिकीर्षता स- शमप्रधाना, परपरुपवचनसहिष्णुः, अमर्पघ्नः, प्रश- वेण सर्व सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठे- मगुणदर्शी, रागद्वेषहेतूनां हन्ता ॥ १८ ॥ यम् ॥१७॥ तदीदृशे कर्तव्यमाह-तत्रेत्यादि । अनुपतापायानुपधा- श्रियमभिलपेदित्यायनुष्ठानेनेन्द्रियं यन्न्यते, यन्त्रणाभ्यासात्त- सद्वृत्तानुष्ठानं दर्शयति-तद्धीत्यादि । सद्वृत्तानुष्टाने नान्यः ताय, उपघातकहेतुवर्जनेनेत्यभिप्रायः । प्रकृतिभावे निर्विका- दिन्द्रियं जीयते इत्युक्तमिन्द्रियविजयं चेति, यस्मादेवंगुणं रत्वकरणे भेपजोपयोगेनेत्यभिप्रायः । सात्म्येन्द्रियार्थसंयोगे- | सद्वृत्तानुष्टानं तत्तमांसद्धत्तमुपदेक्ष्यामः, अखिलेन काल्यैन, नेति सात्म्येन्द्रियार्थसमयोगेन । वुद्ध्या सम्थगिदं ममहितम् द्वौ कालौ सायंप्रातः, उपस्पृशेत्स्नायात् , यदि वा उपस्पृशेत् इदं ममाहितमित्यवेक्ष्यावेक्ष्य कर्मणां प्रवृत्तीनां सम्यक्प्रतिपा- सन्ध्यामुपासीत । निःपक्षस्यति पञ्चभिः पञ्चभिर्दिनैः, यदि दनेनेत्यहितकर्मपरित्यागेन हितकर्माचरणेन च । एतेन प्रज्ञाप- राधमूलाहितार्थप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतो भ १ उपस्पर्शस्त्वाचमनं, उपस्पर्शः स्पर्शमाने स्नानाचमनयोरपि वति । एतेनासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्याम- ! इत्यमरमेदिन्यौ. अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। - वा क्षारपाणेर्वचनप्रामाण्यात्पक्षशब्दोऽयं मासे वर्तते, “ए-नुचिरं तिष्टेन्न व्यालानुपसर्पन्न दंष्ट्रिणः न तति पञ्चदशाभ्यां मासः" इति, पञ्चदशाहःपक्षोऽभिधी- विपाणिनः, पुरोवातातपावश्यायातिप्रवाताजह्या- यते । एवं “पतति ऋतुर्मासाभ्यां पक्षरूपाभ्याम्" इति मा-कलिं नारभेत । नासुनिभृतोऽग्निमुपासीत नोच्छि- सोऽपि पक्षाभिधेयः । उक्तं च क्षारपाणी "त्रिर्मासस्य रोमन-प्टो नाधः कृत्वा प्रतापयेत् । नाविगतकमो नाना- खान् संहारयेत्" इति । अनुपहतवासा अम्लानवासाः, पसि-छुतवदनो न नन्न उपस्पृशेत्, न स्नानशाट्या स्पृशे- द्धकेशः प्रसाधितकेशः, इह केशप्रसाधनाभिधानात्पूर्व केश-दुत्तमानम्, न केशाग्राण्यभिहन्यात, नोपस्पृश्य ते संहरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनन्नातकादिविष एवं वाससी विभृयात्, । नास्पृष्ट्वा रत्नाज्यपूख्यमन- यम् । पूर्वाभिभापी प्रथमसंभापणशीलः दुर्गप्वभ्युपपत्ता दुर्ग- लसुमनसोऽभिनिष्कामेत् । न पूज्यमङ्गलान्यपस- तिपतितानां रक्षिता, यष्टा यज्ञकारकः, वश्यात्मा वइयेन्द्रियः, व्यं गच्छेन्नेतराण्यनुदक्षिणम् ॥ १९ ॥ आत्मशब्दोऽयमिन्द्रियवचनः, हेतावीपुरिलनेन चेन हेतुनायं नानृतं ब्रूयादिलस्य राजयक्ष्मणि "काकांस्तित्तिरिशब्देन" धनवान् विद्यावान्चा जातः स हेतुर्ने कथं भवेदिति प्रयत्न- इत्याद्ययथार्थभाषणोपदेशेन विरोधो न वाच्यः । यतः-4- वता भवितव्यमिति दर्शयति । फले नेपुरित्यनेन परस्य न रापकारफलकमसत्यभाषणमनृतव्याहारदोपेण स्पृश्यते, नतु धनादिफलसंवन्धनिवारणेच्छा कर्तव्येति दर्शयति 1 निभोंक इति उपस्थितेऽपरिहार्ये भयहेतो वोद्धव्यम्, शक्यपरिहारेणु | धनापहारे पन्चान्तान्याहुरपातकानि" । आगमयेदुध्येत । अ- | परस्य जीवनार्थमन्यथाभापणम् । उक्तंच-"प्राणालये सर्व- दृष्टादृष्टप्रत्ययायहेतुपु तु भेतव्यमेव । अभिजनो विशुद्धकुलम् | धार्मिकसशनिषेधेनैव पतितादिसानिषेधे लब्धे पुनरतदभि- सर्वप्राणिपु बन्धुभूत शति तु, यद्यपि राजद्विष्टपतितादीनाम- धानं विशेषप्रतिषेधार्थम् । भ्रूणहा गर्भपातकः । अनुपहितम- धर्मभयाचिकित्सां न रोतीति तथापि तेप्वपि करुणाईहृदय- | नुपधानं मण्डुकादिरहितम् । न द्रुममारोहेदिति सामान्यो वि- त्वेन मन्तव्यम् । अभ्युपपत्ता उपकारार्थ खीकर्ता, सल-विरस्य व विशेषेण रसायनवक्ष्यमाणामलकीवृक्षारोहणोपदे- सन्धः, प्रतिज्ञातार्थनिर्वाहकः । अमर्पोऽक्षमा तां हन्तीति शेन महाफलेन च बाधा भवत्येव । कुप्णीयाद्विषयेत् । इह अमर्पनः प्रशम शान्ति गुणत्वेन द्रष्टुं शीलं यस्य स प्रशमगु- सगुत्तोपदेशे यत्र न नखान्वादयेदिल्यादौ साक्षादृष्टमदृष्टं या णदशी ।। १८॥ फलं न दृश्यते तन्नाप्यदृष्टफलं वचननामाण्यादेव योद्धव्यम् । नामृतं ब्रूयान्नान्यस्खमादीत, नान्यस्त्रियमभिल- न शयं हुंकुर्यादिलबागमः,–“यः शवं हुकुर्यात्तेन पेन्नान्यनियं, न वैरं रोचयेन कुर्यात्पापं, न पापेऽपि सोमो यहिर्निरत्तो भवति" इति । चैलो ग्रामप्रधानतरुः । पापी स्यान्चान्यदोषान्चूयान्नान्यरहस्यमागमयेन्नाधा-आघातनं वधस्थानम् । अवरा नीचा । जिह्यं कुटिलम् । आ- र्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैन | रारात्पापेभ्यो थात आर्यः तद्विपरीतोऽनार्यः । अतिशब्दः भ्रूणहत्तृभिने छुट्टै दुष्टैः, न दुष्टयानान्यारोहेन खनादिभिः सह प्रत्येकं संवध्यते । इह च प्रकरणे साहसनक्तद- जानुसमं कठिनमासनमध्यासीत, नाऽनास्तीर्णमनु- धिभोजनादीनां येषां प्रकरणान्तर एव निषेधः कृतः तानि पुन- पहितमविशालमसमं वा शयनं प्रपद्येत, न गिरि- निपिध्यन्ते प्रकरणवशादेव, प्रकरणप्राप्तोयर्थः प्रागुक्तोऽपि पुन- विपसमस्तकेप्चनुचरेन्न द्रुममारोहेन जलोपवेग- रभिधीयमानः प्रकृतग्रन्थस्य न्यूनतामुदस्यति।पुनरभिधीयमा- मवगाहेन कुलच्छायामुपासीत, नाग्युत्पातमभि- नागौरवं च दर्शयति न पुनरुक्तदोपमावहति । यदुक्तम्- तश्चरेनोचैर्हलन्न शब्दवन्तं मारुतं मुञ्चेन्नानावृत- “अधिकरणवशादायगुणदोपप्राप्तितोऽर्थसंबन्धात् । स्तुत्यर्थ मुखो जुस्सा क्षवंडं हास्यं वा प्रवर्तयन्न नासिका संशयतः शिष्यधियां चाभिवृद्ध्यर्थम् । तन्त्रेऽस्मिन्पुनरुक्तं पुनरुक्तं कुप्णीयान्न दन्तान्विघट्टयेन नखान्यायेन्नास्थी- नेण्यते तद्धि' इति । अर्ध्वजानुर्दण्डायमानः, व्यालाः सर्पाः, न्यभिहन्यान्न भूमि विलिखेन्न छिन्द्यात्तृणम्, न असुनिभृतोऽसमाहितः, नाथःकृत्वा अग्निमिति संयन्धः, ते लोष्टुं मृदीयान्न विगुणमद्देश्चेष्टेत ज्योतीप्यनिष्ट- एव वाससी. स्नानवाससीत्यर्थः । यदि वा स्नानकालापूर्व मध्यमशस्तं च नामिवीक्षेत । न हुंकुर्याच्छवम् । धुते । अपसव्यं वामम् ॥ १९ ॥ न चैत्यध्वजगुरुपूज्याशस्तच्छायामानामेत् न क्ष- नारत्नपाणि स्नातो नोपहतवासा नाऽजपित्वा पास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाधा- | नाहुत्वा देवताभ्यो नाऽनिरुप्य पितृभ्यो. नादत्वा गु- तनान्यासेवेत । नैका शून्यगृहं न चाटवीमनुप्र- रुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नासा- विशेत, न पापवृत्तान्त्रीमित्रभृत्यान्भजेत । नो- | ली नाप्रक्षालितपाणिपादवदनो नाऽशुद्धमुखो नोद- तमैर्विरुध्येत, नायरानुपासीत । न जिलं रो- | मुखो न विमना नाभत्ता शिष्टाशुचिक्षुधितपरिचरो चयेन्नाऽनार्यमाश्रयेन्न भयमुत्पाद्यन्न साहसा- | नाऽपात्रीवमेध्यासु नाऽदेशे नाऽकाले नाकीर्ण तिस्वप्नमजागरस्नानपानाशनान्यासेवेत । नोर्ध्वजा- | नाऽदत्त्वानमन्नये नाऽमोक्षितं प्रोक्षणोदकैर्न मन्त्रैरचरकसंहिता। [सूत्रस्थानम् नभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहि- शेपः । अन्ययोनिरसवर्णा । ओपध्यादिभिरालयशब्दः संव- तमन्नमाददीत । न पर्युपितमन्यत्र मांसहरितशुष्क- ध्यते । नातिथिप्यिति न निषिद्धासु मैथुनं प्रतिपरपूर्णिमाप्रभृ-. शाकफलभक्ष्येभ्यः । नाऽशेपभुक्स्यादन्यत्र दधिम- तिषु । अजग्धभेपजोऽनुपयुक्तवृष्यभेषजः, अनुपस्थितप्रह- धुलवणसक्तुसलिलसर्पिभ्यः । न नक्तं दधि भुञ्जीत ऽिजातध्वजोच्छ्रायः । अरहसि अविजने, अभ्युदितामु दिक्षु न सक्तूनेकाननीयान्न निशि न भुक्त्वा न बहन्न दाहवतीपु दिक्षु, महामहोपगमनं चन्द्रसूर्यग्रहणं, अवपतितं द्विनोंदकान्तरितान्न छित्वा द्विजैर्भक्षयेत् ॥ २०॥ हीनवर्णम् , तान्तं रूक्षस्वरं, अतिकीवमतिविलम्बितोचारणम् ॥२१--२४॥ अनिरुप्यानिवेद्य, आकीर्णे बहुजनाकीर्णे । अनस्य प्रोक्ष- णाभिमन्त्रणानि वेदे बोद्धव्यानि । कुत्सितं खरूपत एच कद- नातिसमयं जह्यात् । न नियम भिन्द्यात् । न र्धत्वेन निन्दितम् । हरितकमाईकादि । शुष्कशाक शुष्कप- नक्तं नादेशे चरेत् । न सन्ध्याखभ्यवहाराध्ययन- स्त्रीस्वप्नसेवी स्यात् । न घालवृद्धलुब्धमूर्खक्लिष्ट- त्रादि । भक्ष्या मोदकादयः । नाशेषभुक्रयानिःशेपभोजी न क्लीवैः सह सख्यं कुर्यात् । न मद्यद्यूतवेश्याप्रसङ्ग- स्यादित्यर्थः । नत दधिभोजननिषेधे आगमः-"दिवा क- पित्थे वसति रात्रौ दनि च सक्तुपु । अलक्ष्मीः कलहाधारा रुचिः स्यात् । न गुह्यं विवृणुयात् । न कंचिवजा- कोविदारे कृतालया" । एकानिति घृतशर्करारहितान् । नो- नीयात् । नाहमानी स्यात् । नादक्षो नादक्षिणो ना- दकान्तरितानोदकं पृथक् पीत्वेत्यर्थः ॥ २० ॥ सूयकः, न ब्राह्मणान् परिवदेत् । न गवां दण्डमुद्य- च्छेत् । न वृद्धान् न गुरून न गणान्न नृपान् वाधि- नाऽनृजुः क्षुयान्नाद्यान्न शयीत । न वेगितोऽन्य- क्षिपेत् । न चातिब्रूयात् । न वान्धवानुरक्तकृच्छ्र- कार्यः स्यात् । न वाय्वग्निसलिलसोमार्कद्विजगुरु- द्वितीयगुह्यज्ञान्वहिःकुर्यात् ॥ २५ ॥ प्रतिमुखं निष्ठीविकावातव!मूत्राण्युत्सृजेत् । न पन्थानमवमूत्रयेन्न जनवति नान्नकाले न जपहो. नाविश्रब्धखजनो नैकः सुखी न दुःखशीलाचा- नाधीरो नात्युच्छ्रितसत्वः स्यात् । नाभृतभृत्यो माध्ययनवलिमङ्गलक्रियासु श्लैप्मसिंघाणकं मु. रोपचारो न सर्वविश्रम्भीन सर्वाभिशकीन सर्वका- ञ्चेत् ॥ २१॥ लविचारी ॥२६॥ नस्त्रियमवजानीत नातिविश्रम्भयेन्न गुह्यमनुश्रा- अतिसमयो मिलिखा वहुभिः कृतो नियमः । न सन्ध्या- चयेन्नाधिकुर्यात् । न रजस्खलां नातुरां नामध्यां ना: खिलादौ पुनः स्त्रीनिषेधः सन्ध्यामु यावदकर्तव्यस्य न्यूनता- शस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां परिहारार्थमुक्तः, पूर्व तु स्त्री यथा न सेव्या तनिखिलेनोपदि- नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनि ना- योनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाधातन- क्लीयो हीनसत्वः । क्लिष्टो निन्दितो रोगादिना । गणामिलि- शता न सन्ध्ययोरित्युक्तं इति प्रकरणभेदार्थ न पौनरुक्त्यम् । सलिलोपधिद्विजगुरुसुरालयेषु न सन्ध्ययोर्नाति- तान् । कृच्छ्रद्वितीय आपदि सहायः, बहिःकुर्यादवजानी- थिषु नाशुचि जग्धभेपजो नाप्रणीतसङ्कल्पो नानु- यात् । नैकः सुखी स्यात् सुखहेतून्याम्रफलादीन्येक एवावि- पस्थितग्रहो नाभुक्तवान्नात्यशितो न विषमस्थो न भज्योपयुज्यादित्यर्थः ॥ २५-२६ ॥ मूत्रोच्चारपीडितो न श्रमव्यायामोपचासकमाभि- हतो नाऽरहसि व्यवायं गच्छेत् ॥ २२ ॥ न कार्यकालमतिपातयेत् । नापरीक्षितमभिनिवि- शेत् । नेन्द्रियवशगः स्यात् । न चञ्चलं मनोऽनुभ्राम- न सतो न गुरून्परिवन्नाशुचिरभिचारकर्म- येत्। न बुद्धीन्द्रियाणामतिमारमादध्यात् । नचाति- चैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत् ॥ २३ ॥ दीर्घसूत्री स्यात् । न क्रोधहर्पावनुविध्यात्। न शो- न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्नि- | कमनुवसेत् । न सिद्धावुत्सेकं गच्छेन्नासिद्धी दै- संप्लवे न भूमिकम्पेन महोत्सवे नोल्कापाते न महा- न्यम् ॥ २७ ॥ ग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययो - प्रकृतिमभीक्ष्णं स्मरेत् हेतुप्रभावनिश्चितः स्याद्ध- मुखागुरोनावपतितं नातिमात्रं न तान्तं न विखरं त्वारम्भनित्यश्च। न कृतमित्याश्वसेत्ान वीर्य जह्यात्। नानवस्थितपदं नातिद्भुतं न विलम्बितं नातिक्लीवं नापवादानुस्मरेत् । नाशुचिरुत्तमाज्याक्षततिलकु- नात्युच्चै तिनीचैः स्वरैरध्ययनमभ्यसेत् ॥ २४॥ शसर्पपैरग्निं जुहुयादात्मानमाशीर्भिराशसानः । अ- नाद्यादनेजुः, न शयीतानृजुरिति योज्यम् । नातिविश्रम्भ- | निर्म नापगच्छेच्छरीराद्वायुमै प्राणानाधातु वि- येन्नातिप्रश्रयवतीं कुर्यानाधिकुर्यान सर्वत्राधिकृतां कुर्यात् । प्णुम बलमादधातु इन्द्रो मे वीर्य शिवा मां प्रवि- अशरतां कुष्ठादिसंवन्धेन ।नान्ययोनिमित्यस्यान्ते अभिगच्छेदिति ! शन्त्वाप आपोहिष्ठेत्यपः स्पृशेत् द्विः परिमृज्योष्टी अध्यायः ८] चक्रदत्तव्याख्यासंचलिता। पादौ चाभ्युक्ष्य मूर्धानं खानि चोपस्पृशेदद्भिरा- स्वस्थवृत्तं यथोदिष्टं यः सम्यगनुतिष्ठति । त्मानं हृदयं शिरश्च ब्रह्मचर्यज्ञानदानमैत्रीकारुण्य- | स समाः शतमव्याधिरायुपा न वियुज्यते ॥ ३० ॥ हर्पकृत्याप्रशमपरश्च स्यादिति ॥ २८ ॥ | नृलोकमापूरयते यशसा साधुसंमतः । शील खाभाविकं वृत्तं, आचारः शास्त्रोपदेशानुरूपो व्य- धर्मार्थावेति भूताना घन्धुतामुपगच्छति ॥ ३१ ॥ वहारः, उपचारः परिच्छदः, एतेषां च दुःखत्वं दुःखहेतुत्वात् । परान्सुकृतिनो लोकान्पुण्यकर्मा प्रपद्यते । सर्वविश्रम्भी सर्वेषु विश्वासी, चचलमिति क्रियाविशेषणं, यदि । तस्मादृत्तमनुप्ठेयमिदं सर्वण सर्वदा ॥ ३२ ॥ चा मनोविशेषणम् । बुद्धेरिन्द्रियाणां बुद्धीन्द्रियाणाम् । अति- संग्रहे हेतुचतुष्टयं समातिहीनमिथ्यायोगाः । समाः शतं दीर्घसूत्री शतकनिपातारासी, किंवा दीर्घसूत्री चिरक्रियः। वर्षशतं । यद्यपि सहृत्तानुष्ठानेऽपि दैवविपर्ययेणान्तरा मरणं न शोकमनुवसेदिति न चिरं शोकवशगः स्यात् । उत्सेकमति- व्याधयो वा भवन्ति, तथापि प्राधान्याद्देवकृतव्याधेः पुरुषा- गम् , प्रकृतिमुत्पत्तिकारणं सरेत् , प्रकृतिं पशभूतलक्षणाम- पराधाऽविपयलादुक्तं रामाः शतं इत्यादि । यदुक्तम् “परिहा. नियां सरन् न रागद्वेषादिभिरभिभूयते । हेतुप्रभावनिश्चित याणि यत्नेन सदा परिहरन्नरः । भवत्यणतां प्राप्तः साधू- इति-अस्ति शुभाशुभहेतूनां शुभाशुभफलसंबन्ध इति नि- नामिह पण्डितः” इत्यादि ॥२९-३२ ॥ श्वयमुपेयात् नात्र कथंतावान्स्यादित्यर्थः । हेलारम्भनित्यः शुभहेतुयोगाद्यारम्भपरः । अत्र उत्तमाज्यं गोसपिः । आ. यच्चान्यदपि किंचित्स्यादनुक्तमिह पूजितम् । शीभिराशासान इति च्छेदः । “अग्निमें इत्यादिना आपो हि- वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते ॥ ३३ ॥ ठा" इत्यन्तः स्नानमन्त्रः । मंत्री सर्वभूतेष्वात्मनीवाप्रतिकूला इत्यग्निवेशकृततन्त्रे चरकप्रतिसंस्कृत श्लोकस्थाने प्रवृत्तिः । ननु मैत्रीपरः स्यादिति विरुद्धमेतत् , येन शास्त्र- इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः। कार एवायं "दिग्धविद्धस्वयंभृतादिमांसपरित्यागेन वयस्थ- इति स्वस्थचतुष्कः। लादिगुणयुक्तानां मृगादीनां सद्यस्कं मांस सेव्यत्वेनोपदिशन् अनुक्तसद्वृत्तोपग्रहाधमाह—यचान्यदपीत्यादि । वृत्तमा- साक्षान् मैत्रीविरुद्धां हिंसामेवाह । नैवं रागत एव प्राणिनां चारः, इहायुर्वेदेऽनुक्तमप्याचारोपदेशकेपु धर्मशास्त्रेपु पूजितं हिंसापूर्वकमांसभक्षणे प्राप्ते अयं आयुर्वेदोपदेष्टा मांसस्य के- यथा-"नाकस्माद्विकचो भवेन्न परशस्येषु गां चरन्तीं धावन्ती चिद्रोगे कस्यचित् हितत्वं क्वचिचाहितत्वं उपदिशति, नतु वा परस्य नूयात्" इत्यादि सर्वमात्रेयानुमतं साक्षादायुर्वेदा- मांसभक्षणं हिंसात्मकं वा विदधाति । न ह्ययं मदिराया अपि पियत्वेनैतद्वन्धविस्तारभयाच न प्रत्युक्तमित्यभिप्रायः ॥३३॥ स्वस्थवृत्ते रोगिवृत्ते वाहितलमुपदिशन्मदिरापानं प्रत्युपदेष्टा इतीन्द्रियोपक्रमणीयः । खस्थचतुप्कः समाप्तः । भवति । एवं च रोगाधिकारे राजयक्ष्मादौ च मांसोपदेशः तथा शरदृतुचर्यादौ "लावान्कपिजलानेणान्" इत्यादिग्रन्थो लावादिमांसहितत्वोपदेशार्थः न हिंसाविधायकः । तेन रो- नवमोऽध्याय । गिणः खस्थाथ हिंसाफलभाजो भवन्त्येच, यथा-"श्येने- नाभिचरन्यजेत" इत्यत्राभिचारस्य कामत एव प्राप्तलाच्छये- अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः॥१॥ इति ह माह भगवानात्रेयः ॥ २॥ नस्याभिचारसाधनवमात्रमेव विधि—ते, तेन श्येनेनाभिचा- रकरणेऽधर्मों . भवत्येव । अयंलन विशेषः- यदि हिंसो- खस्थचतुष्कानन्तरं स्वस्थातुरयोरुभयोरपि हितत्वेन निर्देश- पार्जितमांसोपयोग विना पुरुषो न जीवति, अतो हिंसां क- चतुष्कोऽभिधीयते । खस्थातुरहितं वैद्यभेपजादि निर्दिशतीति रोति, तदा “सर्वत्रात्मानं गोपायीत" इति वेदवचनविहि- / निर्देशचतुष्कः, तत्रापि खस्थातुरहिते तु प्रधानभूतचिकित्सा- तलात्तथाविधहिंसा न प्रत्यवायहेतुः । जीवनोपायान्तरसंभवे | अवैद्यादिपादचतुष्टयाभिधायकत्वेन खुढाकचतुष्पादोऽभिधी- नु पुष्ट्यादिप्रयोजनहिंसा प्रत्यवायहेतुरेव । किंच भवतु वा यते । खुट्टाकशब्दोऽल्पवचनः, यथा-खुट्टिका गर्भावक्रान्ति- आयुर्वेदविहिता हिंसा, तथापि हिंसा दोषार्थमुच्यते न हि रल्पेत्यर्थः । वैद्यौपधपरिचारकरोगिणश्चिकित्सायाश्चत्वारः, पा- आयुर्वेदविधयो धर्मसाधनमेवोपदिशन्ति, कि तर्हि आरोग्य- | दाश्चतुष्पादं खुट्टाकमभिधेयतयाधिकृत्य कृतोऽध्यायः खुट्टाक- साधन “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" | चतुष्पादः । अतोत्पन्नस्य तु प्रत्ययस्य “अध्यायानुवाकयोलक् इत्युक्तेः ॥ २७ ॥ २८॥ च" इति लुक् । खुट्टाकत्वं वास्य वक्ष्यमाणमहाचतुष्पादम- अत्र श्लोकाः। पेक्ष्य ॥१॥२॥ पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम् । भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । इन्द्रियोपक्रमेऽध्याये सदृत्तमखिलेन च ॥ २९ ॥ गुणवत्कारणं ज्ञेयं विकारन्युपशान्तये ॥३॥ १ औत्सुक्यमति पाठे तु अतिहर्षन् । अब भिपगादावुक्तः प्रधानखाद्वक्ष्यति हि "प्रधानं भिषा चरकसंहिता। सूत्रस्थामन] गत्र तु” इति । तदनु भेषजं, चिकित्सायां- प्रधानकारणभूत- | इत्यादि । “एवच" ग्रहणेन दुःखं परमार्थतोऽपि दुःखमेवेति खात् । तदनु परिचारकः, भेपजप्रयोगस्य कल्ककाथादिसा- दर्शयति, न सुखमिव व्यवहारमात्रेण । अत्र च धातुवैपम्येण ध्यस्य तदधीनत्वात् । यद्यप्यातुराधिकरणमारोग्यं पादैः संपा- कारणेनोपचारात्तत्कार्यज्वरादयोऽभिधीयन्ते । यतः, धातु- द्यते, स एव च वैद्यादीनामुपकार्यः, उपकार्यश्च प्रधानं भवति, | वैपम्यजो हि विकारो न धातुवैषम्यमात्रं, यद्वक्ष्यति-"ख- तथापीह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारो धातुवैपम्यनिमित्तजा ये विकारसंघा वह्यः शरीरे" इत्यादि, न तथाऽऽतुरस्येत्यप्राधान्यविवक्षया पश्चादुक्तः । पादश्चतुर्थी तथा “विकृतिमापन्ना नानाविधैर्विकारैः शरीरमुपतपन्ति" भागः, श्लोकादिपादवद्वैद्यादिपु पादसंज्ञाकरणेनान्यतरवैकल्ये- इत्यादि । तथा सुश्रुतेऽप्युक्तम् "धातुशोणितसन्निपातवैषम्यनि- नापि चिकित्सा न भवतीति दर्शयति । गुणवदिति वक्ष्यमाण मित्ताः" इति। अत्र पक्षे धातुवैषम्यनिमित्ता इति यत्पक्षे धा- "श्रुते पर्यवदातला"दिगुणयत् । इह च वैद्यादयो व्याप्रिय- तुवैपम्यजश्वेद्विकारस्तदा तु जनितविकारं धातुपम्यं क्व अवि- माणा एव विकारप्रशमने कारणं भवन्ति । यतः, कारणत्वं शतु, किं विकारे, उत आरोग्ये । न तावदारोग्ये यतः "इ- कार्ये व्यापारवतामेव भवति । तथा हि-देवदत्तः पाचक | त्युक्तं कारणं कार्य धातुसाम्यमिहोच्यते । धातुसाम्यक्रिया इत्युक्ते तूपसप्रक्षेपादिक्रिययैव पाकं करोतीति गम्यते, एतेन चोक्ता तन्त्रस्यास्य प्रयोजनम्" । इत्यनेन अन्धेनारोग्यं धातु- यदुच्यते--"चतुर्णा भिपगादीनां” इत्यादिना श्लोकेन वैद्या- | साम्यम् इत्युक्तम् । न च रोगे प्रविशति रोगहेतुत्वेनैव कथि- दीनां प्रवृत्तिश्चिकित्सा व्याधिप्रशमहेतुरभिधातव्या, इह तु तत्वात् । अथ धातुवैषम्यं भवति, विकारो न भवतीत्येपा वैद्यादय एवेति पूर्वापरविरोधस्तन्न भवति, इह वैद्यादिप्रवृत्तेर्वे- दशा नास्त्येव । यतः, अवश्यं प्रमाणाधिको दोषः खलिना- धादिग्रहणेनैव ग्रहणात् । “चतुर्णाम्" इत्यादौ श्लोके वैद्या-धिको भवति, क्षीणो वा क्षीणखलक्षण इति । इह तर्हि धा- दीनां धर्मिणां धर्मरूपायाश्च प्रवृत्तर्भेदं पुरस्कृत्य चिकित्सायाः तुपम्यमेव विकारोऽस्तु, एवमयं ग्रन्थो मुख्यो भवति । धा. क्रियारूपायाः कथनम् । एते वैद्यायो विकारशमने कारणमे- तुवैपम्यजविकारप्रतिपादकस्तु ग्रन्थ आविष्कृततमज्वरादिन- वेति नियमः, न पुनरेत एव विकारप्रशमनमिति नियमः, तिपादकत्वेन व्यवस्थाप्यता, तेन धातुवैषम्यं च धातुबैपम्य- यतः, वैद्यादीन्प्रत्याख्यायापि रोगशान्तिर्भवति । वक्ष्यति हि महाचतुप्पादे-“ये ह्यातुराः केवला पजाहते समुत्तिष्ठन्ते" जाश्च ज्वरादयो विकारा भवन्ति, धातुवैषम्यजादिष्वपि हि ज्वरादिपु धातुवैपम्यरूपतास्त्वेच, किंच खमानक्षीणा दोषाः इत्यादिना ॥३॥ किंचिद्विकारं न जनयन्ति, क्षीणलक्षणं वैषम्यमेव परं यान्ति। विकारो धातुवैपम्यं साम्यं प्रकृतिरुच्यते । वचनं हि "क्षीणा जहति लिझं खं समाः खं कर्म कुर्वते" सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥४॥ इति । नान धातुवैषम्यमानं विकार इति त्रुवतामयं पन्थाः । विकारव्युपशान्तय इत्युक्तं तेन विकारखरूपज्ञानार्थमाह ये तु धातुवैपम्यजो विकार इति व्यवस्थिताः, ते खजनित- -~-विकारो धातुवैषम्यमित्यादि । धातवो वातादयो रसादयश्च व्यपदेदयविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैपम्य- तथा रजःप्रभृतयश्च, तेषां वैपम्यं व्यवहियमाणस्वास्थ्यहेतोः वदल्पत्वेनाव्यपदेइयतया धातुसाम्य एव प्रक्षिपन्तीति तिल- खमानान्यूनलमधिकत्वं वा । साम्यं धातुसाम्यं, प्रकृतिरा- कालकमशकप्रभृतीनां धातुवैपम्यजत्वेनेह चरके रोगत्वं व्य- रोग्यम् । “उच्यते" ग्रहणाद्वैद्यकसिद्धान्ते हीयं प्रकृतिविकारव्य- तमाह । दुःखहेतुत्वं च तेषां ज्ञातानां मनोदुःखकर्तृत्वेन ॥४॥ वस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः पोडशकः, प्रकृ- तिर्गुणानां साम्यावस्था भविष्यतीति दर्शयतीति । ननु रात्रि- चतुर्णा भिषगादीनां शस्तानां धातुवैकृते । दिनभोजनानां तासु ताखवस्थासु श्लेप्मप्रकोपादिना नित्यं प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते ॥५॥ धातुवैपम्यमस्ति, तत्कुतो धातुसाम्यमित्याह-सुखसंज्ञक विकारलक्षणानन्तरं विकारप्रशमहतोचिकित्साया लक्षण- मित्यादि । सुखहेतुः सुखम्, एवं दुःखहेतुर्दुःखम् । यतः, माह-चतुर्णामित्यादि । चतुर्णामिति पदं वैद्यादीनां मि- न दुःखं व्याधिः, तथाहि सति न ज्वरादीनां व्याधित्वं स्यात् । लितानामेव ग्राहकम् । शस्तानामिति वक्ष्यमाण "श्रुते पर्यव- अतएव सुश्रुतेऽप्युक्तं "तच दुःखं सप्तविधेऽपि व्याधावुपनि- दातलम्" इत्यादिगुणयोगेन प्रशस्तानाम् । धातुवैकृते रोगे पतति" इति । “संज्ञक" ग्रहणात्परमार्थतोऽसुखमपि लोके चिकित्साधिकरणभूते । धातुसाम्यार्थाऽऽरोग्यकरणार्था इ- सुखमिति यद् व्यवह्रियते, तदिह गृह्यते इति दर्शयति- त्यर्थः । धातुवैकृत इति पदं स्पष्टार्थ, येन धातुसाम्या येन, दिवारात्रिभोजनावस्थादिजनितं धातुवैषम्यं खल्पमुद्वेजकं प्रवृत्तिर्धातुसाम्य एव वैद्यादीनां भवति । प्रवृत्तिवैद्यस्य-इदं विकाराकर्तृत्वेन सुखमिति व्यवहियते, तेन यो ह्यल्पः स | कर्तव्यमिदं न कर्तव्यमित्यादिकोपदेशरूपा । द्रव्यस्य तूपयोगे नास्त्येवेति कृलाऽल्पेऽपि धातुवैषम्ये धातुसाम्यो व्यवहारः सति खकार्यारम्भरूपा, परिचारकप्रवृत्तिभैषजसंस्करणाऽऽतुर- सिद्धो भवति । तथा "संज्ञक" ग्रहणेन लौकिकसुखं न परमा- थतः सुखमिति दर्शयति । चतो वक्ष्यति “सर्व कारणवद्दुःखम्" १ वातपित्तकफशोणितसन्निपातनिमित्ता" इति पाठः । अध्याय ९] चक्रदत्तव्याल्यासंवलिता। परिचर्यादिरूपा आतुरप्रवृत्तिवैद्योत्तानुष्ठानव्याधिखरूपकथना- | विजेतुर्विजये भूमिश्चमूः प्रहरणानि च । दिका ॥५॥ आतुराद्यास्तथा सिद्धौ पादाः कारणसंशिताः । श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता। वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक् ॥१२॥ दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम् ॥ ६ ॥ एतदेवाभ्यहितलादृष्टान्तद्वयेन दर्शयति-पक्कायित्यादि । पूर्वसूत्रितवैद्यगुणान्दर्शयति-श्रुत इत्यादि ।-श्रुतमादौ पक्ती पाके कर्तव्ये । पानस्थानीय आतुरः । परिचारक इ- श्रेष्टवैद्यगुणलात् । एवमन्यत्रापि व्याख्येयम्। पर्यवदातत्वं विशु-न्धनरूपः । अनलो भेपजरूपः । कारणमित्युपकरणम् । भूमि- दज्ञानवत्त्वं गुरुशास्त्रसेवनादिना, शौचमदृष्टद्वारोपकारकं, जित- युद्धानुगुणदेशः । अत्रापि पूर्ववदेवातुरादिस्थानीयत्वं भूम्या- हन्नादयोऽपरेऽपि वैद्यगुणा अत्रैव गुणचतुष्टयेऽन्तर्भाव- दीनाम् ॥ ११॥ नीयाः ॥६॥ मृद्दण्डचक्रसूत्राद्याः कुम्भकारादते यथा । बहुता तत्र योग्यत्वमनेकविधकल्पना । न वहन्ति गुणं वैद्याहते पादत्रयं तथा ॥१२॥ संपञ्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते ॥७॥ संप्रति व्यतिरेकदृष्टान्तेन वैद्यप्राधान्यं दर्शयति---मृद्दण्डे- उपचारशता दाक्ष्यमनुरागश्च भर्तरि । खादिना । न वहन्ति न निष्पादयन्ति । गुणं साध्यमि- शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ॥ ८॥ त्यर्थः ॥ १२॥ बहुता भेपजगुणः, अल्पं हि भेषजं गुणवदप्यविद्यमान- मिवासाथकखात् । तत्र प्रतिकर्तव्ये व्याधौ योग्यत्वं तन गन्धर्षपुरवनाशं यद्विकाराः सुदारुणाः। योग्यत्वं, अनेकविधकल्पना नानाप्रकारखरसाधुपयुक्तकल्प- यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः । नायोग्यसमित्यर्थः । यतः, प्राणिनः केचित्वरसद्विपः, केचि- सति पादत्रये शाशौ भिपजावत्र कारणम् ॥१३॥ स्कल्कद्विष एवमादि । एवं व्याधिसभावादपि काचित्कल्पना अन्वयेन व्यतिरेकेण च पृथकदृष्टान्तं दर्शयिता कौशलेनैक- हिता भवति, यथा-ज्वरे कषाय इलादि । तेनानेककल्पना- त्रैव दृष्टान्ते गन्धर्षपुरेत्यन्वये गुणं व्यतिरेके व दोपं दर्शयति । योग्यखाद्यद्यत्र युज्यते तत्तत्र क्रियते । संपदिति क्रिमिसलिला- एकत्र पक्षे नाशमाशु यान्तीति संवन्धः । इतरेऽपरेऽनभि- उनुपहतत्वेन रसादिसंपत् । उपचारशता - यूपरसकादिकरण- उद्योपक्रान्ता गन्धर्षपुरवदाशु वृद्धिं यान्तीति संवन्धः । संवाहनखापनादिज्ञता ।। ७ ॥ ८॥ उपायग्रतीक्षिण इति वृद्धो शान्तौ च, आशु विकारशान्तौ ज्ञा स्मृतिर्निदेशकारित्वमभीरुत्वमथापि च । भिपकारणम् , आशुवृद्धी चाज्ञः ॥ १३॥ झापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः। वरमात्मा हतोऽशेन न चिकित्सा प्रवर्तिता। कारणं पोडशगुणं सिद्धौ पादचतुष्टयम् ॥९॥ पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत् । निर्देशकारित्वं वैद्योपदिष्टार्थकर्तृत्वम् , अभीरत्वं गुणः, नौ मारुतचशेवाज्ञो भिपक्चरति कर्मसु ॥ १४ ॥ • भीरुलस्य रोगकर्तृत्वात् । यदुक्त-"विपादो रोगवर्धनानां" अंज्ञवैद्यस्य चिकित्साप्रवृत्तिं निषेधयति-वरमित्यादि । न इति । “अथापि च" इतिशब्देन क्वचिद्भीरुखमप्यस्मृतिरपि वरमनुचितमेव । प्रवर्तितेतिभापयाऽसर्वज्ञवैद्येन बलात्कृतेति गुणो भवतीति दर्शयति । यथोन्मादे "सर्पणोद्धृतदंष्ट्रेण" इ- दर्शयति, पाणिचाराद्धस्तपरामर्शात्कर्मसु चिकित्सासु ॥ १४ ॥ त्यादिना त्रासनमुक्तं चिकित्सायां, तत्र यद्यप्यभीरुः स्याद्रोगी यहच्छया समापनमुत्तार्य नियतायुपम् । तदा चिकित्सा न फलति । अस्मृतिस्तु ज्वरवेगागमनकाला- भिषमानी निहन्त्याशु शतान्यनियतायुपाम् ॥१५॥ सरणेऽभिप्रेता । यदु-"ज्वरवेगं च कालं च चिन्तय- ज्वर्यते तु यः । तस्येष्टैश्च विचित्रैश्च प्रयोगै शयेत्स्मृ- यदृच्छयेति । वैद्यसम्यग्ज्ञानपूर्वकप्रवृत्ति विना कर्मवशादि- तिम्" ॥९॥ त्यर्थः । समापन्नं सम्यगुपक्रान्तं, नियत्तायुपमिलनेनायुर्चलेनैव विज्ञाता शासिता योक्ता प्रधान भिषगत्र तु । व्याधितमुत्तीर्यमाणामिलर्थः । आत्मानमभिपणं भिषकत्वेन पत्तौ हि कारणं पर्यथा पात्रेन्धनानलाः ॥१०॥ मन्यत इति मिषड्मानी । अनियतायुपमिति यत्रायुःकारणं बलवत् कमै नात्ति, तन पुरुषकारापराधेन वैद्यदोषान्मरणं एवं वैद्यादीनां चतुर्णामपि कारणत्वे सिद्धे वैद्यस्य प्राधान्यं भवतीति दर्शयति ॥ १५ ॥ दर्शयति-विज्ञातेयादि। विज्ञाता औपधस्य । शासिता परिचारकस्य । एवं कुर्वेवं मा कुर्विति । योक्ताऽऽतुरस्य । तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने । एतेन वैद्यपराधीना भेपजादीनां प्रवृत्तिः, वैद्यस्तु खतन्त्रः, मिषक्चतुष्टये युक्तः प्राणाभिसर उच्यते ॥ १६ ॥ ततश्च वैद्यः प्रधानमिति वाक्यार्थः ॥ १० ॥ १ एतदेवाभ्यद्धितत्वादिति पाठः । २ अज्ञवैधेनेति समीचीनः १ कथयतीति पाठः। २ कचिदनापीलधिकः पाठः।' पाठः 1 ३ पुरुपकाराभिधानेनेति पाठान्तरं तु न समीचीनम् । ६० चरकसंहिता। [ सूत्रस्थानम् - शास्त्रे शास्त्रावधारणे, अर्थविज्ञाने शास्त्रार्थावबोधे, प्रवृत्ती मैत्री कारुण्यमार्तषु शक्ये प्रीतिरपेक्षणम् । खयं कर्मकरणे, युक्त उद्युक्त उद्योगनिष्पादितगुणप्रकर्ष इति प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति ॥ २४ ॥ यावत् । प्राणान् गच्छतो व्यावर्तयतीति, प्राणाभिसरः॥१६॥ तत्र श्लोको। हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे । भिपग्जितं चतुष्पाद पादः पादश्चतुर्गुणः । ज्ञानं चतुर्विधं यस्य स राजा) भिषक्तमः ॥ १७ ॥ भिषक्प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यहुणः ॥ २५ ॥ शस्त्रं शास्त्राणि सलिलं गुणदोपप्रवृत्तये । ज्ञानानि बुद्धिामी च भिपजां या चतुर्विधा । पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थ विशोधयेत् ॥१८ सर्वमेतञ्चतुप्पादे खुट्टाके संप्रकाशितमिति ॥ २६ ॥ विद्या वितको विज्ञानं स्मृतिस्तत्परता क्रिया । यस्यैते पगुणास्तस्य न साध्यमतिवर्तते ॥ १९ ॥ वैद्येन च याझ्या बुध्या व्यवहर्तव्यं, तां दर्शयति-मैत्री- त्यादि । मैत्री पूर्वमेव व्याकृता, आर्तपु आर्तियुक्तेषु, का- विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः। | रुण्यं परदुःखप्रहाणेच्छा,शक्ये साधयितुं शक्ये साध्यव्याधिग- वैद्यशब्दाभिनिप्पत्तावलमेकैकमप्यदः ॥ २० ॥ हीत इति यावत् । प्रकृतिरिह मरणम् । यदुक्तं-"प्रकृतिरुच्यते यस्य त्वेते गुणाः सर्व सन्ति विद्यादयः शुभाः। खभावः तथेदमत्मान्मुहूर्तात्वभावमाप्यते" मरणमित्यर्थः । स वैद्यशब्दं सद्भूतमहन्माणिसुखप्रदः ॥ २१ ॥ मरणसमीपगतसादुच्यते "प्रकृतिस्थे" इति । तस्मिन्नुपेक्षा पात्रापेक्षीणीति गुणवति पाने सगुणानि दोपवति पाने कर्तव्या, न तत्र भेपजदानादि कर्तव्यं यशोहान्यादिभयात् । दोषयन्तीत्यर्थः । विशोधयेत्सद्गुरुसच्छास्त्रसेवादिभिरित्यर्थः। संग्रहे ब्राह्मी बुद्धिश्चतुर्विधा मैत्रीकारुण्यादिका ॥ २४-२६ ॥ विद्या वैद्यकशास्त्रज्ञानं, वितर्कः शास्त्रमूलमूहापोहः, विज्ञानं इति सुहाकचतुष्पादः समाप्तः । शास्त्रान्तरज्ञानं, किंवा सहज विशुद्ध ज्ञानं तत्परतेह व्याधि इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते चिकित्सायां प्रयत्नातिशयत्वं, क्रिया पुनःपुनश्चिकित्साकर श्लोकस्थाने खुड्डाकचतुप्पादो नाम णम् . मतिः सहजविशुद्धमतिः, अभ्यासः कर्माभ्यासः, नवमोऽध्यायः समाप्तः। सिद्धिः प्रायशो व्याधिप्रशमकत्वम् , आश्रयः सद्गुर्वाश्रये इ. त्यर्थः, वैद्यशब्दाभिनिष्पत्ताविल्यनेन पारमार्थिकवैद्यत्वनिष्प- दशमोऽध्यायः। त्ताविति दर्शयति । एत इत्यनेनैव लब्धेऽपि विद्यादय इति वचनं पूर्वोक्तगुणव्युदासार्थ, तयुदासश्च विद्यादिष्वेवान्तर्भाः अथातो महाचतुप्पामध्यायं व्याख्यास्यामः ॥ १॥ वनीयः, एतच प्रवन्धेन पृथक्पृथग्गुणकथनं वैद्यस्य गुणोत्पादने इति ह माह भगवानात्रेयः॥२॥ यत्नातिशयं कारयितुं तथा वैद्यादिभ्यः पादेभ्यो वैद्यस्यैव प्र- धानतोपदर्शनार्थम् । वैद्यो हि पादत्रयं विगुणमपि कल्पनया पन्ते, यदुक्तं पूर्वाध्याये पोडशगुणमिति, तद्भेष- चतुष्पादं पोडशकलं भेपजमिति भिषजो भा- शिक्षया मन्त्रणेन चे संपाद्य चिकित्सितुं पारयति, नतु गुणव- द्वैद्यं विना द्रव्यादयः पादा गुणवन्तोऽपि क्षमाः ॥१७-२१॥ जम् युक्तियुक्तमलमारोग्यायेति भगवान्पुनर्वसुरा- त्रेयः॥३॥ शास्त्रं ज्योतिः प्रकाशार्थ दर्शनं वुद्धिरात्मनः । पूर्वाध्याये वैद्यादयो व्याधिप्रशमकारणमित्युक्तं, तदिहा- . ताभ्यां भिषक्सुयुक्ताभ्यां चिकित्सन्नापराध्यति २२॥ चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयाः। क्षिप्य व्यवस्थाप्यत इत्खनन्तरं महाचतुष्पादोऽभिधीयते। महत्त्वं चास्य पूर्वाध्यायापेक्षया वहुग्रन्थेन पूर्वपक्षसिद्धान्तरू- तस्मात्प्रयत्नमातिष्ठेद्भिपक्स्वगुणसंपदि ॥ २३ ॥ | पवहुप्रमेयाभिधायकत्वेन च । पोडशकलं पोडशगुण, कला- शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि वाघालोक- शब्दोगुणवचनः, भिपजो भाषन्त इति ब्रुवते । प्रकृतेऽर्थे इव प्रकाशार्थ वस्तूनां ग्रहणयोग्यतां कर्तुमित्यर्थः, दर्शनमिव शास्त्रान्तरसंमतिं दर्शयति-युक्तियुक्तमिति । युनक्तीति युक्तिः दर्शनं चक्षुरिवेत्यर्थः । यद्यपि बुद्धिरात्मन एव भवति तथा- प्रवृत्तिरुच्यते, युक्तियुक्तं प्रवृत्तिमदित्यर्थः । प्रवृत्तिश्च वैद्यादीनां प्यात्मन इत्यनेन सहजा धुद्धिं दर्शयति, यतः सहजा युद्धिं चिकित्सारूपा पूर्वाध्याये व्याकृता । अलं समर्थः इति विना शास्त्रजा बुद्धिर्या, वैनायकीत्यभिधीयते, सा न सम्य- | भगवानात्रेयो ब्रूते इति शेषः ॥ १-३॥ विचकित्सासमर्था भवतीति । ताभ्यामिति सहजविशुद्धबुद्धि- शास्त्राभ्यां सहजवैनायकवुद्धिभ्याम् ॥ २२ ॥ २३ ॥ नेति मैत्रेयः। किं कारणं दृश्यन्ते ह्यातुराः केचि- दुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कु- १ सर्वगुणाश्रयः इति पाठः । २ यन्त्रणेन चेति पाठः । शलैश्च भिषम्भिरनुप्टिंताः समुत्तिष्ठमानास्तथायुअध्यायः:१०] चक्रदत्तव्याख्यासंवलिता। ताश्चापरे म्रियमाणास्तस्माद्भेषजमकिंचित्करं भ- भवन्ति । यथा हि योगज्ञोऽभ्यासनित्यःइपवासो ध- वति । तद्यथा-श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं नुरादायेपुमस्यन्नातिविप्रकृष्टे महति काये नाऽपरा- नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिःप्र-धान्भवति, संपादयति चेष्टकार्यम् । तथा भिष- कीर्ण इति । तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरि- | क्स्वगुणसंपन्न उपकरणवान्वीक्ष्य कारभमाणः चारकाश्चानात्मवन्तश्वाकुशलैश्च भिषभिरनुष्ठिताः साध्यरोगमनपराधः संपादयत्येवातुरमारोग्येण त. समुत्तिष्ठमानाः, तथा युक्ता नियमाणाश्चापरे। यतश्च मान भेपजमभेपजेनाविशिष्टं भवति ॥ ५॥ प्रतिकुर्वन्सिध्यति, प्रतिकुर्वन्भ्रियते; अप्रतिकुर्व एतेन दैवकर्मवशादेव जीवति म्रियते वा रोगी भवत्य- सिध्यति, अप्रतिकुर्वन्म्रियते । ततश्चिन्त्यते भेषज- रोगो वा, न दृष्टभेपजमत्र किंचित्करमिति पूर्वपक्षार्थ. सिद्धा- मभेपजेनाविशिष्टमिति ॥४॥ न्तयति-मिथ्येति । केवलात् संपूर्णात् । न नास्त्युभयनकार- उस्माक्षिपति-नेतीत्यादि । उपकरणं भेषजं, अनुष्ठि- करणादस्ति समुत्थानविशेप इत्यर्थः । तद्वदिति क्षिप्रतरम- ताश्चिकित्सितुमुपक्रान्ताः । तथा युक्ताः पूर्ववचिकित्सितुमुप- क्लिष्टा एवोत्तिष्ठन्त इत्यर्थः । एवं मन्यते यद्यदृष्टमेवो- कान्ता इत्यर्थः । अकिंचित्करमिति भेषजे सत्यपि यदा- स्थाने कारणमिति, तथापि यदि दृष्टमपि तत्रानुवलं भवति, रोग्यं न भवति; तेन, यत्रापि सति भेपजे आरोग्यं भवति, तदा दृष्टादृष्टोभययलात् शीघ्रमेवारोग्यं भवति । सर्वएव सा- तत्रापि भेषजव्यतिरिक्त कमैव देवसंज्ञकं कारणं, भेषजं तु ध्यव्याधयोऽसाध्यव्याधयश्च । संपूर्णभेषजोपपत्तावपि सत्याम- तदैवागतसबिधानमकारणमेवेलार्थः । अत्रैवार्थे दृष्टान्तद्वयं | साध्यव्याधयो नोत्तिष्ठन्ते, साध्यव्याधय उत्तिष्ठन्त इति भावः। दर्शयति-तद्यथेलादि । श्वभ्रे गर्ने यथाल्पं जलमकिंचि- यद्यप्यसाध्यव्याधि प्रति संपूर्णभेपजोपपत्तिरेव नास्ति, य- त्करमेवं नियमाणेऽपि भेपजम् । यथा च सरति अन्यतएव | दुक्तं,-"न चाऽसाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति पूर्ण खल्पमुदकमकिंचित्करं भवत्येवमन्यत एवारोग्यहेतोः ! “नह्यलं ज्ञानदान्भिपभुमूर्षुमातुरमुत्थापयितुम्” इति । त- कर्मणो रोगप्रशमने जायमाने भेपजमकिंचित्करं भवतीति स- थापीह किंचिदसंपूर्णत्वेऽपि संपूर्णभेपजोपपन्ना इति । ये तु रोदृष्टान्तेन दर्शयति । एवं नद्यां स्यन्दमानायां वहमानायां | साध्यव्याधयस्ते सत्यामेव भेपजोपपत्तौ जीवन्तीति, असत्या तु पांसुमुष्टिरिति निदर्शनं श्वभ्रवत् । पांसुधाने पांशुराशौ पांशु- भेपजसंपत्ती बलवजीवनकर्माभावे म्रियन्त एवेति दर्शयन्ना- मुष्टिरिति सरोदृष्टान्तवयाख्येयम् । अत्र च तोयदृष्टान्तः सं-ह-न चोपायेति । उपायेनैव दृष्टार्थेन साध्या उपायसाध्याः। शोधनभेपजाभिप्रायेण, पांशुदृष्टान्तस्तु संशमनभेपजाभिप्रा- | इदमत्राकूतं—यद्विविधं कर्म वलवदवलबच्च, तत्र बलवनियत- येण । यदि वा, जलं संतर्पणभेपजाभिप्रायेण, पांशुमुष्टिस्त- विपाककालं—यथेदं कर्मास्मिन्नेव काले मारयति । अवलवच्च पतर्पणाभिप्रायेण बोद्धच्या । भेषजान्वयव्यभिचारं दर्शयिला मारकं कर्म मारयत्येव कालानियमेन,यदा दृष्टसामग्रीमनु- तयतिरेकव्यभिचारं दर्शयति-तथाऽपर इति । प्रतिकुर्वनि- गुणामपथ्यसेवारूपामौषधाभावरूपांच प्राप्नोति तदा मारयति, त्यन्त वितण्यर्थलात्प्रतिकारयन्नित्यर्थः । यदिवा ऽऽतुरएव वै. यदा तु न प्राप्नोति तदा न मारयति । यदुक्तं जनपदोध्वंस- यादीनुत्पाद्यात्मानं प्रतिकुर्वनिति मन्तव्यम् ॥ ४॥ नीये---"कर्म किंचित् क्वचित्काले विपाकनियतं महत् । मैत्रेय ! मिथ्या चिन्त्यत इत्यात्रेयः । किं कारण किंचिन्न कालनियतं प्रत्ययैः प्रतिबोध्यते” । अस्य खर्थ प्रप- ये 'ह्यातुराः पोडशगुणसमुदितेनानेन भेपजेनोपप-चेन तत्रैव दर्शयिष्यामः । न च वाच्यम्---अदृष्टमेव सर्वत्र द्यमाना नियन्त इत्युक्तं तदनुपपन्नम् । नहि भेषज- कारणं, तन्न नियतकालविपाकमेव, यदुच्यते--"नाकाले साध्यानां व्याधीनां भेषजमकारणं भवति; ये पुन- जायते कश्चिन्नाकाले म्रियते तथा । जगत्कालवशं सर्व कालः रातुराः केवलानेषजादृते समुत्तिष्ठन्ते, न तैपां | सर्वत्र कारणम्” इति । यतः, यहादृष्टं तदेव दृष्टयागादि- संपूर्णभेपजोपपादनाय समुत्थानविशेषो नास्ति। य. ब्रह्मवधादिजन्यं किंचित् । यद्दष्टेनानुत्पन्नं, तत्रादृष्टकल्पना थाहि पतितं पुरुपं समर्थमुत्थानायोत्थापयन्पुरुषो प्रामाणिकी । यत्तु दाहादि दृष्टेनैवामिसंबन्धेनोपपद्यते तत्र चलमस्योपादध्यात्, स क्षिप्रतरमपरिक्लिष्ट एवो- | का कथाऽऽदृष्टस्य दृष्टकार्यान्यथानुपपत्तिपरिकल्पनीयस्य तेन, त्तिष्ठेत्तद्वत्संपूर्णभेषजोपलम्भादातुराः। ये चातुराः | य इमे दुर्वलेन कर्मणा दृष्टबलवदपथ्यसेवाजनितदोपवलादा- केवलानेपजादपि नियन्ते, न च सर्व एव ते भैप- रब्धा व्याधयस्ते वलवता चतुप्पादसंपन्नेन भेपजेन दोपक्षय- जोपपन्नाः समुत्तिप्टेरन् । नहि सर्व व्याधयो भव- केनोपायेन परं साध्यास्तदभावे तु दुर्वलेनापि कर्मणा दृष्टदो- न्त्युपायसाध्याः न चोपायसाध्यानां व्याधीनामनु- पवलादारब्धा व्याधयो न निवर्तन्त इति । यदुक्त-"देवं पायेन सिद्धिरस्ति, न चासाध्यानां व्याधीन भप-पुरुषकारेण दुर्बलं छुपहन्यते । देवेन चेतरत्कर्म विशिष्टेनो- जसमुदायोऽयमस्ति । न ह्यलं ज्ञानवान्भिपड्नुमूर्षु- | पहन्यते” इति । अनुपायेनाऽभेषजेन । अयं भेपजसमुदायः, मातुरमुत्थापयितुम् । परीक्ष्यकारिणो हि कुशला १ नापराधीऽनपकारश्चेति पाठान्तरे। ६२ चरकसंहिता। [सूत्रस्थानम् सर्वगुणसंपन्न इत्यर्थः । असाध्ये व्याधी चिकित्सां कुर्ववैद्य। साध्ये प्रवृत्तिरुत्ता, असाध्ये निवृत्तिः, तेन साध्यासाध्य- एव यथोक्तगुणो न भवतीत्यर्थः । नालं न रामर्थः । यद्यसा- योर्भदकथनपूर्वकं लक्षणं वक्तुमाह-मुससाध्यामित्या- ध्यतां जानाति तदा न प्रवर्तत एव, अथ न जानाति, तदा | दि । अकिंचित्करत्वेनाऽविद्यमान उपक्रमो -यस्य. तदः ज्ञानवानेव न भवतीति भावः । चतुष्पादसंपदाऽवश्यं व्या- | नुपक्रम याप्यं त्वनुपम न . भवति यापनाकर्तृत्वेन धिनशमो भवतीति दृष्टान्तेनाह-यथाहीलादि । ईप्यासो किंचित्करलात् । तत्रोपक्रमस्य खल्पमध्यमोत्कृष्टताऽप- धानुष्कः, अस्यन्क्षिपन् , नातिविप्रकृष्टे सनिहिते, नापराध- मध्यमोत्कृष्टयोगादित्यर्थः । तेनाल्पसाध्यमल्पोपायसाध्यं, म- वानिति लक्ष्यभ्रंशरहितः, इष्टं कार्य लक्ष्यवेधलक्षणम् ॥५॥ ध्यसाध्यं मध्योपायसाध्यम् , उत्कृष्टसाध्यमुत्कृष्टोपायसाः इदंचेदं च नःप्रत्यक्षं-यदनातुरेण भेपजेनातुर- ध्यमिति भेदत्रयं साथ्यानां भवति ।, असाध्यानां तु मुपचरामः क्षाममक्षामेण कृशं च टुर्चलमाप्याय- नियतानामिति थाप्यव्यतिक्रान्तानामगुपकमाणां, विकल्पना यामः, स्थूलं मेदखिनमपतर्पयामः शीतेनोप्णाभि- विकल्पः, नास्तीत्येवंभूताऽल्पाऽसाध्यादिरूपा नास्ति । प्राणहर- भूतमुपचरामः, शीताभिभूतमुणेन, न्यूनान्धातू- वैकल्यकरसद्यःप्राणहरकालान्तरमाणहरवादिकल्पना लसा- पूरयामः, व्यतिरिक्तान्हासयामः, व्याधीन्मूलविष ध्यानामस्त्येव । यदसाध्यं तदल्पेन च मध्येन चोत्कृष्टेन चो- र्ययेणोपचरन्तः सम्यक्प्रकृती स्थापयामः । तेषां पायेनासाध्यमेव । याप्यरूपासाध्यानां खल्पोपाययाप्यवादि- नस्तथा कुर्चतामयं भेपजसमुदायः कान्ततमो भ- भेदोऽस्त्येव ॥ ९ ॥ १० ॥ चति ॥६॥ हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च । भेपजस्य रोगप्रशमकर्तृत्वे उपपत्यन्तरमाह-इदंचे- न च तुल्यगुणो दृप्यो न दोपः प्रकृतिर्भवेत् ॥ ११॥ त्यादि । अनातुरेणेल्यातुरगुणविपरीतेन । आतुरमनातुरेण न च कालगुणस्तुल्यो न देशो दुरुपक्रमः । चिकित्साम इति यदुस, तस्यैव विवरण-क्षाममक्षामेण' गतिरेका नवत्वं च रोगस्योपद्रवो न च ॥ १२ ॥ इत्यादि । क्षामो निवः, कृशंच दुर्बलमाप्याययाम इति सन्त- दोपश्चैकः समुत्पत्ती देहः सर्वोपक्षमः । पंयामः, व्यतिरिक्तानित्यतिरिका नित्यर्थः । मूलविपर्ययेणेति चतुप्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम् ॥१३॥ कारणविपर्ययेण, तब प्रभावादिति योद्धव्यं, तेन विपविका- न दोपः प्रकृतिर्भवेदिति । व्याध्यारम्भको यो दोपः स तत्प्र- रस्य विपेणोपचरणं एतत्प्रत्यक्ष चान्यदुपगृहीतं भवति । का- कृतावुत्कटो न भवेदित्यर्थः । देशो भूमिरातुरश्च, देशो दुरुपक्रमो न्ततमो विकारप्रशमकत्वेनाभीष्टतमः, अन्येऽधर्मोपायाः का- यथा-वातव्याधौ तुल्यगुणोमरुः, तथा लेप्मव्याधावानूपः । न्ताः कान्ततराश्च, अयंच भेपजसमुदायः सर्वोच्छेदकरोगह- देहश्च दुरुपक्रमो यथा—सर्वव्याधीनामेव मर्मलक्षणो देशः, रत्वेन कान्ततमः॥६॥ तथा वातव्याधेः पक्काशय इत्यादि । गतिरेका एको मार्ग भवन्ति चात्र। इत्यर्थः, मार्गास्त्रयस्तु तितेपणीये वक्तव्याः--"शाखा मर्मा- साध्याऽसाध्यविभागयो ज्ञानपूर्व चिकित्सकः। स्थिसन्धयः कोप्टश्च" इति । एतचोत्सर्गन्यायेनोक्तं, तेन काले चारभते कर्म यत्तत्साधयत्ति ध्रुवम् ॥ ७ ॥ क्वचिद्व्याधिप्रभावादन्यथापि सुखसाध्यवादिलक्षणाभिधानेन अर्थविद्यायशोहानिसुपक्रोशमसंग्रहम् । विरोधो न वक्तव्यः। यदुक्तं-"ज्वरे तुल्यर्तुदोपत्वं प्रमेहे तुल्च- प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत् ॥ ८॥ दुष्यता । रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्" इति ज्ञानपूर्वमिति भेपजादिज्ञानपूर्व, यत्कारभते तत्कर्म चि- ॥११-१३ ॥ कित्सितरूपं, साधयतीति शेपः। असाध्यव्याधौ न प्रवर्तितव्य- निमित्तपूर्वरूपाणां रूपाणां मध्यमे वले । मिति शिक्षयति-अर्थेत्यादि । अर्थोऽर्थलाभः, क्षति निः, | कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च ॥ १४ ॥ उपनोशोजनापवादः, असंग्रहश्चिकित्सार्थमनुपादानं, यदिवा, गुर्विणीवृद्धवालानां नात्युपद्वपीडितम् । असगह इति पाठः, तदा चासहहो राजदण्डेनासत्पुरुपैश्चा- शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम् ॥ १५ ॥ ण्डालादिभिम्रहणम् ॥ ७ ॥८॥ विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम् । सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च । द्विपथं नातिकालं चा कृच्छ्रसाध्यं द्विदोषजम् ॥१६॥ द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् ॥९॥ कालप्रकृतिदूष्याणामिति निर्धारणे पष्ठी, सामान्य इति साध्यानां त्रिविधचाल्पमध्यमोत्कृष्टतां प्रति । विकल्पो न त्वसाध्यानां नियतानां विकल्पना ॥१०॥ साध्यो बोद्धव्यः । नात्युपद्रवपीडितमिति पूर्वेण न योजनीयं, दोषेण समम् । गुर्विणीवृद्धवालानां सर्च एव व्याधिः कृच्छ्र- १ स्वार्थेति पाठान्तरं न समीचीनं चक्रासंमतंच । २ अस-किंतु खतन्त्रमेव । शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः, ग्रहमिति पाठः. एपां यो व्याधिः तं कृच्छ्रसाध्यं विद्यादिति संवन्धः । कृच्छ्रदेअव्यायः १०] चक्रदत्तव्याख्यासंवलिता। शनं मर्मसन्ध्यादिजम् । एकपथस्य विशेषणं नातिपूर्णचतुप्पा- एकादशोऽध्यायः। दमिति । हिपथमिलस्य विशेषणं नातिकालम् ॥१५-१६ ॥ अथातस्तिपणीयमध्यायं व्याख्यास्यामः ॥ १॥ शेषत्वादायुषो याप्यमसाध्यं पथ्यसेचया । इति ह माह भगवानात्रेयः ॥२॥ लब्धाल्पमुखमल्पेन हेतुनाशुप्रवर्तकम् ॥ १७ ॥ गम्भीरं बहुधातुस्यं मर्मसंधिसमाश्रितम् । पूर्वाध्याये चतुष्पादमारोग्यकारणं व्यवस्थापितं, ततः च- नित्यानुशायिनं रोग दीर्घकालमवस्थितम् । तुप्पादसंपत्त्या प्राप्तारोग्येण सता यदनुप्टेयं प्राणपरिपालन- विद्याद्विदोपजं तद्वत्प्रत्याख्येयं त्रिदोपजम् ॥ १८॥ साधनं तथा धनार्जनसाधनं तथा धर्मार्जनसाधनं, तदिहैप- क्रियापथमतिकान्तं सर्वमार्गानुसारिणम् । । णात्रयमभिधीयत इत्खनन्तरं तिनैपणीयोऽभिधीयते । तिनैप- चोत्लुक्यारतिसंमोहकरमिन्द्रियनाशनम् । णाशब्दोऽस्मिन्नस्तीति मलीयः । अनानुकार्यानुकरणयोर्मेंद- दुर्यलय सुसंवृद्धं व्याधि सारिटमेव च ॥ १९ ॥ विवक्षया यलोपातिद्धेरभावात्संहितया तिप्पणीय इति सं- भिपजा प्रापरीक्ष्यैवं विकाराणां स्वलक्षणम् । | ज्ञायते, अध्यायान्ते “तिखैपणीये मार्गाच" इति श्लोकपादं पश्चात्कार्यसमारम्भः कार्यः साध्ये धीमता ॥२०॥ | करिप्यति । यद्यप्यन्येऽप्यत्र शब्दाः सन्ति तथापि प्रधानत्वे- याप्यत्वे यासाध्य, तेन यदसाध्यमितिपदं तद्याप्ययापना- नायं गृह्यते ॥१॥२॥ अंक्रियमाणभेषजतया तत्रासाध्यवशानिरासार्थम्। शेषत्वा इह खलु पुरुपेणानुपहतसत्त्वबुद्धिपौरुपपराक- दाचुप इति वचनं, आयुःशेपे विद्यमान एव यायवाधिना- | मेण हितमिह चामुम्मिश्च लोके समनुपश्यतातित्र दुर्भायो भवतीति दर्शनार्थम् । पथ्यसेवा भेफ्वत्तेवया लब्ध- एपणाः पर्येप्टव्या भवन्ति । तद्यथा-प्राणैपणा, धने- मल्पमुख यत्तद्वब्याल्पमुखम, अल्पेन हेतुनाऽऽशु शीघ्रं प्रव-पणा परलोकैपणेति ॥३॥ तेनं यस्य तदाशुप्रवर्तकम् । साथै अण् ! गम्भीरं मेदःप्रभृति- धातुगतं नित्यानुशायी नित्यानुवन्धः। विद्याविदोपजमित्यन्तेन धनेषणा सर्वथैवानुपयुक्ता । पुरुषेणेति पदं कुर्वन् , यं एवं इहेति भोगार्थिपुरुषाधिकारे । यतः मोक्षार्थिपुरुष प्रति याप्यलक्षणम् । तद्वदिल्यादितु प्रत्याख्येयलक्षणम् । तद्वदियः पुरुष एषणात्रयमन्धिप्यति स एव पुरुषो भण्यते, नान्यः मेन गम्भीरादियाप्यलक्षणयुक्तं सत्रिदोप प्रत्याख्येयमित्यर्थः । औत्सुक्यं हद्रेिकः अरतिरनवस्थानलक्षणा, संमोहो मानसो पशुतुल्यत्सादिति दर्शयति । पौरुपं शारीरं वलं, पराक्रमस्तु मोहः ।। १७-२० शायर्याख्यं मानसं वलम् इहेतीह जन्मनि, अमुमिनिति जन्मा. साध्यासाध्यविभागको यः सम्यक्प्रतिपत्तिमान् । न्तरे। इण्यतेऽन्विप्यते साध्यतेऽनयेत्येपणा । प्राणो जीवितं, नसमैत्रेय तुल्यानां मिथ्यावुद्धि विवर्धयेदिति॥२॥ तत्साध्यते दीर्घत्वेन रोगानुपहतत्वेन बानयेति प्राणैपणा। "न स मैत्रेय तुल्यानां मिथ्यावुद्धिं विवर्धये"दिति, एवं एवं धनेपणा । परलोकोपकारकस्य धर्मस्यैपणा परलोकैपणा । गुणो वैद्यः प्रतिनियमेन यं व्याधिमुपक्रमेत्तं साधयत्येव परम् । कामैपणा तु प्राणेयणाधनैपणयोरन्तभवनीया, शरीरसंप- ततो भेषजस्य व्याथिप्रशमनं प्रति कारणद्वारा' साधने सात तिथनसंपत्तिसाध्यत्वात्कामस्य । यदि वा कामपणायां खत भेषजम्भेपजेन समानामेति मैत्रेयसदृशानां सर्ववादिना मि-! एव पुरुषः प्रवृत्तो भवति नोपदेशमपेक्षत इति तदेपणोप- थ्याबुद्धेरनुत्पाद इति भावः ॥ २१ ॥ देशो न कृतः॥३॥ तत्र ग्लोको। आसां तु खल्वेपणानां प्राणपणा तावत्पूर्वतर- इहौषधं पादगुणाः प्रभावो भेपजाश्रयः। मापद्यत। कस्मात्माणपरित्यागे हि सर्वत्याग तस्था- आनेचमैत्रेयमती मतिद्वैविध्यनिश्चयः ॥ २२ ॥ . | नुपालनं स्वस्थस्य खस्थवृत्तिः, आतुरस्य चिकार- चतुर्विधविकल्पाश्च व्याधयः स्वस्खलक्षणाः। प्रशमनेऽप्रमादः तदुभयमेतदुक्तं, वक्ष्यते च तद्य- उक्ता महाचतुष्पादे येष्वायत्तं भिपग्जितमिति॥२३॥ थोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नो- इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते श्लोकस्थाने तीति प्रथमैषणा व्याख्याता भवति ॥ ४ ॥ महाचतुष्पादो नाम दशमोऽध्यायः। प्राणैपणायाः प्रथमानुष्टाने उपपत्तिमाह-आसांत्वि- संग्रहे इहेति इहाध्याये । औपमिति चतुष्पादं, पादगुणा त्यादि । त्रयाणां मध्ये द्वे पूर्व भवतस्तृतीयायाः सर्वो- इति यदुक्तं पूर्वाध्याय "पोडशगुणम्” इति । प्रभावो भेषजा- त्तरत्वेनापूर्वलात् , तेन द्वयोस्तर इति न्यायात्पूर्वतरं प्राणे- श्रय इति "तन्द्रेपज युक्तियुक्तं सदारोग्याय" इति ॥२२-२३॥ पणेति साधुत्तरप्रयोगः । प्राणशब्दो जीवितवचन एकवच- यहाचतुष्पाद: समाप्तः । नान्तोऽप्यस्ति । यदुक्त-"नीण्येवायतनान्याहुः प्राणो येषु प्रतिष्ठते" इति । तेन प्राणप्रत्यवमर्शकं "तस्य” इति पदमे- १ प्रत्यवधानद्वारेति- पाठः। कवचनेन प्रयुक्तमेव । विकाराप्रशमयतीति विकारप्रशमनं चरकसंहिता । [ सूत्रस्थानम् 1 चिकित्सा, तस्मिन् अप्रमादोऽवधानेनानुष्ठानम् । वक्ष्यते चेति माह-उच्यत इत्यादि ।-प्रत्यक्षपरा अनुमतप्रत्यक्षैकन- निखिलेन शास्त्रेण । प्राणानुपालनादिति प्राणानुपालनसाध- माणाः, परोक्षवात्प्रत्यक्षाविषयखात्, नास्ति पुनर्भवो नास्ति नात् । तेन प्राणानुपालनदीर्घायुष्ट्वयोरभिदात्साध्यसाधन- कर्मफलं नास्त्यात्मेति नास्तिना प्रचरतीति नास्तिकत्तस्य भावो नास्तीति यचोच्यते तनिरस्तं भवति । प्रथमेति प्रधा- भावो नास्तिक्यम् । प्रत्यक्षप्रमाणेनोपलभ्यते धटपटादि, तदेव नात् ॥४॥ परमस्ति; नोपलभ्यते च प्रत्यक्षेण परलोकः, तस्सानास्ति अथ द्वितीयां धनैपणामापयेत; प्राणेभ्यो छन- परलोक इति नास्तिकाभिप्रायः । अस्ति पुनर्भव इति येषां न्तरं धनमेव पर्येप्टव्यं भवति न ह्यतः पापात्पा- मत तान्दयति--सन्तीत्यादि । सन्ति चेत्यत्र 'अपरे' पीयोऽस्ति, यदनुपरकणस्य दीर्घमायुः, तस्मादुप- इति वाक्यशेपः, आगमप्रत्ययादागमप्रामाण्यात् । आगमं च करणानि पर्येष्टुं यतेत । तत्रोपकरणोपायाननुव्या- पुनर्भवप्रतिपादकं 'दानतपोयज्ञ" इलादि दर्शयिष्यत्यने । ख्यास्यामः, तद्यथा--कृपिपाशुपाल्यवाणिज्यराजो- इच्छन्तीपत्र 'ये' इति वाक्यशेषः । एवंभाववादिविप्रतिप- पसेवादीनि, यानि चान्यान्यपि सतामविगहि- पत्तिरेका संशयकारणं दर्शिता; संशबहेवन्तरमाह-श्रुति- तानि कर्माणि कृतिपुष्टिकराणि विद्यात्तान्यारभेत भेदाचेत्यादि । श्रूयत्त इति श्रुतिःप्रतिवादिवचनमेवं ग्र. कर्तुम् । तथा कुर्घन्दीर्घजीवितं जीवत्यनवमतः न्थनिवद्धम् । एतानि च मातापितरावेव जन्मकारणमिला- पुरुपो भवतीति द्वितीया धनेपणा व्याख्याता श- दीनि पुनर्भवप्रतिक्षेपकाणि वचनानि । आगमप्रत्ययादस्ति वति ॥५॥ पुनर्भव इति यो ब्रूते, तद्वचनेन समं वादिविप्रतिपत्तिरूपत- थैव संशयकारणं भवतीयत उक्तमुपसंहारे “अतः संशयः" अथेति प्राणपणानन्तरं, द्वितीयामिति हेतुगर्भविशेपेणं, तस्मादियमेव द्वितीया प्राणपणानन्तरमवश्योपादेयत्वेन, इति । एके भन्यन्ते जन्मकारणमिति, जन्मकारणमितिपदं तत इयमेवोच्यत इत्यर्थः । प्राणपणामनु चास्याः प्राधान्यं दर्श मातरं पितरं तथा स्वभाव परनिर्माणमितिपदत्रयेण संबध्यते। यति-प्राणेभ्यो हीत्यादि । पापशब्देन पापकार्य दुःखमु- संवध्यते । मातापितरावात्मान्तरनिरपेक्षावपलोत्पादने "यदच्छां चाऽपरे जना" इत्यत्र मन्यन्ते जन्मकारणमितिपदं यते। उपकरणमारोग्यभोगधर्मसाधनीभूतो धनप्रपन्चः,स यस्य नात्यसावनुपकरणः । धनोपायानिति वक्तव्ये उपकरणोपा- कारणम् । तेन पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूप आ. यानिति यतः करोति, तेन धनस्य भोगाद्धर्मसाधनार्थमेवोत्पाद- त्मनः परलोको नास्तीति प्रथमवादिनः पक्षः । परिदृदयमान- मिच्छन्ति, न पुनः कृपणस्येव विनियोगशून्यस्य सुसंवर्धित-लिताः सन्तश्चेतनं पुरुपादिलक्षणं कार्यविशेपमारम्भन्ते, यथा पृथिव्यादिभावानामेवायं स्वभावः, यतः संयोगविशेषान्मि-

सात्रकरणार्थम् । अन्यान्यपीति प्रतिग्रहाध्यापनादीनि, वृत्ति-

सुराबीजादीनि प्रत्येकममदकारणान्यपि मदकर मद्यमारभन्ते वर्तनं, पुष्टिधनसंपत्ति, अनवमतोऽनवज्ञातो बहुमानगृहीत इति यावत् । दीर्घ जीवितं जीवति धारयतीत्यर्थः । अनेकार्थ- नात्र कश्चिदात्मा विद्यते, यस्य परलोकः स्यादिति खभाववा- सादातूनाम् । यदि वा दीर्घजीवितं यथा स्यात्तथा जीवतीति यात्मनिरपेक्षिणा निर्माण परनिर्माणम् , तत्रापि परस्यैवैश्वर्या- दिनो भावः । पर ऐश्वर्यादिगुणयुक्त आत्मविशेषः, तेन संसा- क्रियाविशेपणेन व्याख्येयम् । दिगुणयुक्तस्यात्मविशेपस्य प्रभावाद्भूतानि चेतयन्ते नात्मा- अथ तृतीयां परलोकैपणामापद्येत । संशय- न्तरमस्तीति परलोकाभावः । यदृच्छा कारणाप्रतिनियमेनो- श्चात्र-कथं भविष्याम इतश्च्युता नवेति, कुतः त्पादः, न कारणप्रतिनियमेन कार्योत्पादोऽवधारयितुं शक्यते- संशयः पुनः-इत्युच्यते । सन्ति ।के प्रत्यक्षपराः ऽवधारकप्रमाणानां प्रामाण्यानवधारणात् । तस्मादात्मैव घरोक्षत्वात्पुनर्भवस्य नास्तिक्यमाश्रिताः । सन्ति पुनर्भवमनुभवतीति न वाच्यमिति यादृच्छिकस्याभिप्रायः॥६॥ चागमप्रत्ययादेव पुनर्भवमिच्छन्ति । श्रुतिमेदाच्च । मातरं पितरं चैके मन्यन्ते जन्मकारणम् । तत्र वुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सा च । कस्मात् प्रत्यक्षं हल्पमनल्पमप्रत्यक्षमस्ति, स्वभावं परनिर्माणं यदृच्छांचापरे जनाः ॥ यदागमानुमानयुक्तिभिरुपलभ्यते । यैरेव ताव- इत्यतः संशयः-किं नु खल्वस्ति पुनर्भवोन वेति॥६॥ दिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्र: परलोकैपंणां व्याकरोति-अथेत्यादि । अत्र च परलोकस्य त्यक्षाणि ॥७॥ दुयित्वेन चार्वाकादिनास्तिकासंमतत्वेन च परलोकं प्रमाणेन व्यवस्थापयितुं निर्णयार्थ प्रमाणप्रवृत्तिविपय संशयमेव ताव १ भूतानामिति पाठः । २ प्रत्यक्षमिति प्रत्यक्षविषय उद्भूत- त्परलोके दर्शयति--संशयश्चात्रेत्यादि । इतथ्युता इह ज- रूपादि अल्प संख्येयम् ; अप्रत्यक्षं प्रत्यक्षाविषयः स्वर्गादिविषयश्चा- न्मनि मृताः भविष्यामो जन्मान्तर इत्यर्थः । संशयहेतुं पृ- संख्येयम् । ननु मास्तु तवाभिमतः स्वर्गादिविषयोऽप्रत्यक्षत्वादित्यत च्छति-कुतः संशयः पुनरिति । वादिविप्रतिपत्ति संशयहेतु- आह-यदित्यादि । यदप्रत्यक्षं स्वर्गादिविषय इत्यर्थः । अव्यायः ११] चक्रदत्तव्याख्यासंबलिता। ६५ -- पुनर्भयातिलपदं गृहीला पाह-तनेत्यादि । बुद्धिमानिति दुपपत्तिविरोधात् । अपलशरीरे मातापित्रोः कारणखम: प्रगन्तबुद्धियुक्तः, नास्येव परलोक इति विपर्ययज्ञानं नास्ति-नुमतमेव, यत्तस्तथाविधौ मातापित्रोः कारणत्वें सत्यपि क्यधुद्धिन्तां जयात् । परलोकविषयो यथा विपर्यचो धर्मानुष्ठानं सन्यहेतोरात्मनः परलोकादागमने प्रेयभावोऽखण्डित एवेति । प्रति विरोधकः, तथा स्तोककनेणान्ति परलोको न वेति संश- चैतन्यमपल्लस्य,मातापित्रोरपि चैतन्यहेतुर्य आत्मा, तत एव योऽपि धर्मानुमान प्रति बिरोधक इलाह-विचिकित्सां चेति। भवतीति यो मन्यते तं प्रत्याह-आत्मामातुरित्यादि । द्विविध विचिकित्सा जलादिति संबन्धः, विचिकित्सा सन्देहः । सा | हिप्रकार, सर्व इति मातरं पितरं परित्यज्यापत्यं गच्छेत् । अवय- न्ह प्रकृत्तवापरलोकविपर्यव । अत्रैव हेतुप्रश्नपूर्वकं हेतु- बेनेति एकोऽवयवो वाऽत्मनो मातरि पितरि वा तिष्ठेत् । अन्य- भार-कन्मादिलादि । अप्रत्यक्षवात्परलोको नास्तीति प्र- चैकदेश आत्मनोऽपत्यं गच्छेत् । प्रथमपक्षे दूषणमाह-सर्वश्चे- पनवादिमनं दूपति-प्रलक्षमिलादि । यथा प्रत्यक्ष प्र. दिलादि । निरन्तरमितिच्छेदः, निरन्तरं तत्कालमेव, यदि माणमव्यभिचारिप्रमाजनकत्वेन, तथाऽऽगमादीन्यपि तथा- मातुरात्माऽपत्यं संचरेत् , तदा तत्कालं मातुमरणं, यदि तु भूतप्रमाजनकलात्प्रमाणान्येव ततश्च प्रत्यक्षाविपयत्वेनैव | पितुरात्माऽपत्यं संचरेत् , तदा तत्कालमेव पितुर्मरणं त्या- यत्पुनर्भत्रस्य नान्तित्वं व्यवस्थाप्यते तन्न चुत्तामिति प्रकर-दिति । द्वितीयं पक्षं दूपयतिनावयच इलादि । सूक्ष्मस्ये- पार्थः । पुनर्भवसाधकानि चागनादीन्यने वक्ष्यमाणानि स-लस्थूलस्य, स्थूलानां पृथिव्यादीनामवयया भवन्ति, न तु न्यवेति भावः। आगमदीनि लक्षणतोऽग्रेऽभिधास्यन्ते । प्रत्ल-सूक्षनाणामाकाशकालमनोबुद्धिप्रभृतीनां ततश्चावयवाभावादा- क्षाविषयत्येऽपि वान्यन्यप्रमाणसिद्धानि सन्ति तान्याह- त्मनोऽवयवेन संचरणं दूरभपास्तमित्यर्थः ॥ ९ ॥ १० ॥ येरेवेत्यादि । प्रलक्षानिति प्रत्यक्षविपयो घटादि । सन्तीती- बुद्धिर्मनश्च निणींते यथैवात्मा तथैव ते । न्द्रियोपक्रमणीयोक्तानुमानगम्बलादिति बोव्यम् ॥ ७ ॥ येषां चैपा भतिस्तेषां योनिर्नास्ति चतुर्विधा ॥ ११ ॥ सतांच रूपाणामतिसन्निकर्पादतिविप्रकर्षादाब- अथ शयते--माऽऽत्सा मातापिनोः संचरतु बुद्धिस्तु रणात्करणदौर्बल्यान्मनोऽनयस्थानात्लमानामिहा- तयोर्मनो वाऽपलं संचरतु, अतएवापत्यस्य चैतन्य भविष्य- रादभिभवादतिसौक्षम्याञ्च प्रत्यक्षानुपलब्धिः त- तीलाह-बुद्धिर्मनश्चेत्यादि । निणांते व्यवस्थापिते प्रमा- सादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति, नान्यद-णेन, किंभूतेनेलाह-~-यथैवादमा निरयवत्वेनावयवसंचरणा- स्तीति॥८॥ क्षमस्तथा तत्कालमेव मातापितृपरित्यागप्रसझेन कास्न्यै- इतच प्रत्यक्षानुपलब्धिर्न वस्वभावनिश्यकारिकेलाह- नापि संचरितुमक्षमः, तथा तेऽपि बुद्धिमनसी निरयवत्वान्नै- मतामित्यादि । सत्तामित्यग्रे वक्ष्यमाणातिसन्निकर्पाद्यभावे प्र-कदेशेन संचरेयातां, मातापित्रोतत्कालमेवाबुद्धिमत्त्वाऽम- लक्षेणैव गृह्यमाणत्वेन सतामित्यर्थः । प्रत्यक्षानुपलब्धिरित्यति- | नस्कलप्रसज्ञाच न कात्स्न्येन संचरेयातामिति भावः । दू- सन्निकर्पादिभिः सहप्रत्येकमभिसंबध्यते। अतिसनिकर्पादनुप-पणान्तरमाह-येपामित्यादि । मातापितरावेबापले चैत- लब्धियथा-नयनगतकज्जलादेः, अतिविप्रकर्पाद्यथा--दूरा-न्यकारणमित्येवंरूपा चतुर्विधा योनिरिति जरायुजाण्डजसं- काशगतस्य पक्षिणः, आचरणाद्यथा-नद्यादिपिहितस्य घ- | खेदजोद्धिजलक्षणा । एवं मन्यते-संस्वेदजानां मशकादीनां बादेः, करणदौर्बल्याद्यथा--कामलाद्युपहतस्य चक्षुषः पट- तथोद्भिजानां गण्डूपदादीनां चेतनानां मातापितरौ न बि- शौच्याद्यप्रतिभानं, मनोऽनवस्थानाद्यथा-कान्तामुखनिरी- येते, ततस्तेपामचैतन्यं स्यात् मातापित्रोथेतनकारणयोरभा- क्षणप्रहितमनसः पार्थागतानां वचनानवयोधः, समानाभि- वादिति ॥११॥ हाराद्यथा-बिल्वराशिप्रविष्टस्य विल्यस्येन्द्रियसंवन्धस्यापि विद्यात्स्वाभाविकं पण्णां धातूनां यत्स्खलक्षणम् । . भेदेनाग्रहणम् , अभिभवाद्यथा-मध्यन्दिने उल्कापातस्य, संयोगे च वियोगे च तेपां कर्मैव कारणम् ॥ १२ ॥ नौम्यायथा-त्रिचतुर्हस्तप्रमाणदेशवर्तिनः, क्रिमिविशेपलि- यादेरग्रहणम् ॥ ८॥ खाभाविकवादिनो भूतचैतन्यपक्षं दूपयति-विद्यादित्यादि। खभावकृतं खाभाविकं, पण्णां धातूनामिति पृथिव्यप्तेजोवा- श्रुतयश्चैता न कारणं युक्तिविरोधात्- य्वाकाशात्मनां, एपांच' धातुत्वं शरीरधारणाजगद्धारणाच । आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत् । खलक्षणमात्मीयमव्यभिचारि लक्षणं यच्च पृथिव्याः का- द्विविधं संचरेदात्मा सर्वोऽवावयवेन चा ॥९॥ ठिन्यादि, अपां वल्लादि, तेजस उष्णलादि, वायोस्तिर्यग्मम- सर्वश्चेत्संचरेन्मातुः पितुर्चा मरणं भवेत् । नादि, आकाशस्याऽप्रतिधातादि, आत्मनो ज्ञानादि; एतेन, निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः ॥ १०॥ एतदेव परमेपां लक्षणं खाभाविकं, न तावदात्मरहितानामेपा संप्रति श्रुतिभेदवादिमतं दृषयति-श्रुतयश्चेत्यादि । न चैतन्यमपि खाभाविकमस्तीति दर्शयति । ततश्च यत्प्रत्येक कारणमिति न पुनर्भवप्रतिषेधे कारणमित्यर्थः । युक्तिविरोधा- । भूतानां न संभवति तन्मिलितानामपि न संभवति चैतन्यं, चरकसंहिता। [सूत्रस्थानम् यतः, भूतानामपि संयोगादपि चैतन्यसंभवे वहनि चेतनानि नामभावादिलर्थः । परीक्ष्यमपि नारित परीक्षकप्रमाणाभावा- स्युर्चाल्याद्यवस्थाभेदात, ततश्च ज्ञातृभेदात्प्रतिसंधानानुपपत्ति- देव । एवं कापि नास्ति तत्कारणमपि नास्ति, प्रमाणाखी- रिति भावः' । आत्मसंवन्धेन तु चैतन्य संमतमेव, परं, कारादिति भावः । तथा सर्वजनसिद्धा देवादयोऽपि न संभ- तत्रापि गर्भोत्पत्तौ भूतानामात्मसंवन्धे तथा भरणे भूताना- | चन्तीत्यभिधानेन नास्तिकस्य वर्जनीयत्वं दर्शयति । पातके- मात्मनो वियोगे कर्म जन्मान्तरकृतं कारणं, नान्यत् । उद्भ्यो ब्रावधादिभ्यः परं श्रेष्ठं, नाति परलोक इत्यादिको ग्रहो ततद्भूतसंयोगकारणजन्मान्तरकृतकमखीकारात्प्रेयभावः खी- नास्तिकग्रहः, नास्तिकबुध्या छुच्छृखलप्रायः पुरुषः सर्वमिव कृतो भवतीति भावः ॥ १२ ॥ पातकं करोतीति भावः ॥ १४ ॥ १५॥ अनादेश्चेतनाधातोर्नेप्यते परनिर्मितिः । तस्मान्मति चिमुच्यैताममार्गप्रसृतां बुधः । पर आत्मा स चे तुरिष्टोऽस्तु परनिर्मितिः ॥१३॥ सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथमिति ॥१६॥ परनिर्माणपक्षं दूपयति-अनादेरित्यादि। अन्न परनि- नास्तिकतापरित्यागेन यथा कर्तव्यमाह-तन्मादिल्यादि । र्माणपक्षे शरीरस्यात्मरहितस्य परेण निर्माणं वाऽभिप्रेतं त्या- एतामिति नास्तिकवुद्धिम् । अमार्ग अधर्मे प्रस्ता अमार्ग- दात्मनो वापि परेण निर्माणमभिप्रेतं स्यात्तदात्मनः परनिर्माण प्रसृता, बुद्धिरेव प्रदीपो बुद्धिप्रदीपः, तेन प्रलक्षादिप्रमाणेन दूपयति-अनादेरिति ।-नित्यस्य चेतनाधातोरित्यात्मनः, पश्येदित्यर्थः । यथातथमिति यथाखरूपम् ॥ १६ ॥ नेण्यते नित्यस्योत्पादककारणाभावादिति भावः । नित्यत्वं चा द्विविधमेच खलु सर्व सञ्चासच्च, तस्य चतु- त्मनः शारीरे प्रतिपादयिष्यति । अथ शरीरमानस्य निर्माण- विधा परीक्षा-आप्तोपदेशः प्रत्यक्षमनुमानं युक्ति मभिप्रेतं तदनुगतमेव, परेणात्मना धर्माधर्मसहायेन तस्य | श्चेति ॥ १७ ॥ क्रियमाणवादित्याह--पर इत्यादि । हेतुरिति शरीरोत्पादे संग्रति परपक्षं दूपयिला खपक्षपरलोकसाधनानि प्रमा- हेतुरिष्ट इत्यर्थः । अस्तु परनिर्मितिरीदृशी प्रेत्यभावावबोधि-णान्यवतारयति-द्विविधामलादि । समिति यत्किंचित्य- नीति भावः ।-एवं मन्यते-परेणैश्वर्यादिगुणयुक्तेनात्मवि-माणप्रतीयमानं, तद्विविध, तदैविध्यमाह-संघासच, सदिति शेषेणैतञ्च शरीरं क्रियमाणं चेतनाहेतुभूतानतिरिक्तात्मसंवन्ध- विधिविपय-प्रमाणगम्यं भावरूपम् , असदिति निषेधविषय- मन्तरा चेतनायुक्तं कर्तु न पार्येत, घटादिवदचेतनलप्रस- प्रमाणगम्यमभावरूपं, परीक्ष्यते व्यवस्थाप्यते वस्तुत्ररूप- शात् । चेतनाहेतुश्चात्मा नित्यत्वेन न क्रियते, तस्साचेतना-नयेति परीक्षा प्रमाणान्याप्तोपदेशादय उत्तरग्रन्थे स्फुदा हेतुनित्यत्वेन जन्मान्तरसंवन्धिनमात्मानं गृहीला शरीरं चे- भवंति ॥ १७ ॥ तनं परः करोतीति खीकरणीयम् । एवमपि चेश्वरदरिद्रादिजगद्वै- आप्तास्तावत् चित्र्यदर्शनादात्मनो धर्माधर्मयोगवैचित्र्यं कल्पनीयम्। तथाच सत्यात्मन एव धर्माधर्मसहायताऽवश्यं स्वीकरणीया, त- रजस्तमोभ्यां निर्मुक्तास्तपोशानवलेन ये। स्मात्स एच शरीराद्युत्पत्ती कारणमस्तु किमपरेणेहात्मविशे- येषां त्रिकालममलं ज्ञानमव्याहतं सदा ॥ १८ ॥ पकल्पनेन । यदि वा, एवमात्मन्यनेकजन्मसंबन्धिनि सं- आताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् । सारहेतुधर्माधर्मगुणशालिनि सिद्धे अस्तु सोप्यात्मा विशेषका- सत्यं वक्ष्यन्ति ते करसादसत्सं नीरजस्तमाः ॥१९॥ रणमतो न काचित्क्षतिरिति ॥१३॥ आप्तोपदेशं दर्शयितुमाप्तमेव तावदाह- आप्ता इ. न परीक्षा न परीक्ष्यं न कर्ता कारणं न च त्यादि ।-निःशेपेण मुक्ता निर्मुक्ताः, तपोज्ञानवलेनेति रज- न देवा नर्पयः सिद्धाः कर्म कर्मफलं न च ॥१४॥ स्तमोनिसुतौ कारणत्वेन योजनीय, त्रिकालमिति अतीताना. नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः। गतवर्तमानविपयम् , अमलसिति यथार्थवाहित्वेन, अव्याह- पातकेभ्यः परं चैतत्पातकं नास्तिकग्रहः ॥ १५॥ हतमिति क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन आप्तं, रजस्तमो- रूपदोपक्षयः, तद्युक्ता आप्ताः, शासति जगत्कृत्वं कार्याकार्य- यदृच्छावादिमतं दूषयति-न परीक्षेत्यादि । यदृच्छा- प्रवृत्तिनिवृत्त्युपदेशेनेति शिष्टाः, बोद्धव्यं विशेषेण धुद्धमेतैरिति वादी खल्वेकमपि प्रमाणं नानुमन्यते, ततश्च तस्याप्रामाणि- | विवुद्धाः, आताः, शिष्टाः, विवुद्धा इति संज्ञानयेणाप्तानां कत्वात्प्रमाणं विनैव यत्किंचिट्ठवतो न श्रद्धेयं वचनं भवति, लोके प्रसिद्धिं दर्शयति तेषामाप्तानां वाक्यमसंशयं निश्चितं सत्वं तस्मादुपेक्षणीयमिति प्रकरणाभिप्रायः । यदृच्छयाऽपरिस्थितप- | यथार्थमित्यर्थः । तद्वाक्यसत्यत्वे हेतुमाह--वक्ष्यन्ति ते करमा- क्षतयोपहत इहलोकपरलोकानुपयुक्त आत्मा यस्य स यह- दसवं नीरजस्तमा इति; नीरजस्तमा इति तमप्रत्ययान्तः शब्दः, च्छोपहतात्मा, तस्य परीक्षा नास्तीति परीक्षाहेतूंनां प्रमाणा- तेन, नीरजस्लपकर्षण तमोऽपि व्युदस्तं भवति । न हि १ प्रतिसन्धानानुपपत्तिः प्रत्यभिशावाथः । १ कलानीरजस्तमसो भ्येति पाठः। ६७ अध्यायः ११] चकदत्तव्याख्यासंवलिता। - सर्वथा नीरजरके पुरुपे तमो भवति यदुक्तं-"नारजस्कं तमः' म्बन्धिीयते परीक्षार्थी येन तदनुमानं व्याप्तिस्मरणसहाय- इति वक्ष्यन्ति ते कत्मादसलं न कत्मादपीत्यर्थः । असलं मि- लिगदर्शनमित्यर्थः । त्रिविधमिति बटुक्तं तस्योदाहरण दर्श- याज्ञानाद्वाऽभिधीयते, सम्यग्ज्ञानेऽपि रागद्वेपाभ्यां वाऽभिधी- यति-वहिरेित्यादि । एतच व्याकृतमेव, निगूढोऽदृश्य- बते, तब नितयमपि मिथ्याज्ञानरागद्वेपरूपं रजस्तमोनिनु । मानः, एवं व्यवस्यन्त्यतीत्तमिति व्यवच्छेदः । बीजादिति स- सत्वगुणोद्रेकादमलविज्ञाने न संभवतीत्यर्थः । यदि वा, नीरज- हकारिकारणान्तरजलकर्पणादियुक्तादिति बोव्यम् । अनागतं स्तमसो पेति पाठः नुगमः । एतम्याप्तलक्षणं सहजातम्राह्माद्य- फलं सदृशं व्यवम्यन्तीति सम्वधः । 'दृष्ट्वा वीजात्फलं जातम्' भिमायेप, लौकिकानां तु पुरुषाणामाप्तत्यं प्रतिविषयसम्य- इत्यनेन वीजफलयोः कार्यकारणलक्षणां व्याप्तिं दर्शयति, रझान भवन तद्विपचरागद्वेपासंभवेन व बोदव्यम्, एतेन, यद्यपि च कारणं कार्य व्यभिचरति, यतः, नावश्यं वीजस- आप्तोपदेशशब्दरूपनमाणलक्षणमुक्तं भवति, बुद्धिप्रमाणपक्षे दावे फलं भवति, तथापि सहकारिकारणान्तरयुक्त बीजं हु आप्तोपदेशजनिता बुद्धिः प्रमाणमिति वोन्यम् ॥ १८॥ फलं न व्यभिन्चरतीलभिप्रायो बोद्धब्बः, कारणसामग्री च कार्य न ब्यभिचरत्येव ॥ २१ ॥ २२ ।। 1॥ १९ ॥ आत्मेन्द्रियमनोऽर्थानां सन्निकर्यात्मवर्तते । | जलकर्षणबीजर्तुसंयोगात्लस्यसंभवः । व्यक्ता तदात्वे या बुद्धिःप्रत्यक्षं सा निरुच्यते ॥२०॥ युक्तिः पधातुसंयोगादर्भाणां संभवस्तथा ॥ २३ ॥ मथ्यमन्थनमन्थानसंयोगादग्निसंभवः । प्रत्यक्षलक्षणमाह-आत्मेन्द्रियेलादि । सन्निकर्यादिति सम्बन्धात् , सच सम्बन्धः-संयोगः, समवायः, संयुक्त- | युक्तियुक्ता चतुपादसंपयाधिनिवर्हणी ॥ २४ ॥ समवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, तद्वि- युक्तोः प्रमाणस्यान्यशास्त्रप्रसिद्धत्वेनोदाहरणान्येव तावद्दर्श- शेषणविशेचभावलक्षणो वोद्धव्यः व्यक्ता इत्यनेन व्यभिचारि- यतिउदाहरणे ज्ञाते युक्तेर्लक्षणं सुखेन ज्ञायते इत्यभिप्रायेण गीमयथार्थबुद्धि संशयं च निराकरोति, तदात्वे तत्क्षणम् , जलकर्यणेत्यादि ।-कर्मणशब्देन कर्पणसंस्कृता भूमिहते, अनेन च प्रलक्षज्ञानानन्तरोत्पन्नानुमानज्ञानं स्मरणं च परंप- जलक्रर्पणवीज संयोगात्सस्यस्य' सम्भवो भवतीति यज्ज्ञानं रवाज्मेन्द्रियमनोऽर्थसनिकर्पज व्यवच्छिनत्ति, आत्मादिचतु- तद्युक्तिरिति योजनीयम् । पधातुसंयोगात्पंचमहाभूतात्म ध्यरान्निकर्षाभिधानं च प्रलक्षकारणाभिधानपरं, तेन, "इन्द्रि- संयोगात्, "तथा" शब्दो युक्तिरित्यतिकर्षति । मयं मन्थन- यार्थसन्निकात्मवर्तते गा" इत्येतावदेव लक्षणं बोद्धव्यम् , काष्ठयन्त्रक, काष्ठं मन्थनं, मन्यानं काप्टभ्रामणम् । किंवा म- एतेन, मुखादिविषयमपि प्रलक्षं गृहीतं भवति, तत्र हिन्धक इति पाठः, मन्थानं भ्राम्यमाणकाष्ठं, संयोगान्मेलका- हेतुचतुष्टयसन्निको नान्ति, आत्मसनिकर्यस्तु प्रमाणज्ञान- दिति बोद्धव्यं, यतः, मन्यनस्य क्रियारूपस्य संयोगो न सन- साधारणत्वेनैव लक्षणार्थनुपयुक्तः । इह च प्रत्यक्षफलरूपापि | च्छते, किंवा मन्थनशब्देन मन्थनरज्जुरुच्यते । युज्यते संव- बुद्धिः प्रत्यक्षशब्देनाभिधीयते तथैव लोकव्यवहारात्, परमा- ध्यतेऽनयेति युक्तिः, तया युक्ता युक्तियुक्ता । चतुष्पाद इति धेतस्नु यतो भवतीन्द्रियादेरीशी बुद्धिस्तत्प्रलक्षम् ॥ २०॥ वक्तव्ये सम्यग्ग्रहणं गुणवञ्चतुप्पादग्रहणार्थम् ॥ २३ ॥ २४ ॥ प्रत्यक्षपूर्व विविधं त्रिकालं चानुमीयते । बुद्धिः पश्यति या भावान्यहुकारणयोगजान् । बहिर्निगूढो धूमेन मैथुनं गर्भदर्शनात् ॥ २१ ॥ युक्तिस्त्रिकाला सा शेया त्रिवर्ग:साध्यते यया|२५|| एवं व्यवस्यन्त्यतीतं, वीजात्फलमनागतम् । संप्रति युक्तेलक्षणमाह-बुद्धिरित्यादि ।-या बुद्धिर्भावान्प- दृष्ट्वा वीजात्फलं जातमिहैव सदृशं वुधाः ॥ २२ ॥ श्यति निफ्यीकरोति, बहुकारणयोगो बहूपपत्तियोगः, जनि- श्वायं ज्ञानार्थे, तेन बहूपपत्तियोगज्ञायमानानन्या बुद्धिः प- अनुमानरूपमाह-प्रत्यक्षेलादि । प्रत्यक्षग्रहणं व्याप्ति- श्यति, ऊहलक्षणा सा युक्तिरिति प्रमाणसहायीभूता । एवम- ग्राहकप्रमाणोपलक्षणार्थ, तेन, प्रत्यक्षपूर्वमिति व्याप्तिग्राहक- नेन भवितव्यमित्येवंरूप ऊहोऽत्र युनिशब्देनाभिधीयते । सा- प्रमाणपूर्व, त्रिविधमित्यनुमानत्रैविध्यं दर्शयति । तेन, का- च परमार्थतोऽप्रमाणभूतापि वस्तुपरिच्छेदे प्रमाणसहायत्वेन त्किारणानुमानं यथा-गर्भदर्शनान्मैथुनानुमान, तथा का- व्याप्रियमाणखात् 1 तथा तयैव ऊहरूपया प्रायो लोकानां रणात्कार्यानुमानं यथा-वीजात्सहकारिकारणान्तरयुक्तात्फ- व्यवहारादिह प्रमाणत्वेनोक्ता । अतएव प्रदेशान्तरे युक्ति टानुमान, तथा कार्यकारणभूतानां च सामान्यतो दर्शनादनु- विना यथोक्तं प्रमाणत्रयं दर्शयिष्यति-"त्रिविधा परीक्षा मानं यथा-धूमावर्त्तमानक्षणसंवन्धादग्न्यनुमानम् एतत् त्रि-सहोपदेशेन" इति वचनात् । तथा, उपमानं गृहीला रोगभि- विधमनुमानं गृहीतं भवति । त्रिकालमित्यनेन त्रिकालविषय- परिजतीये शब्दादीनि चलार प्रमाणान्यभिधास्यति । त्रि- लमनुमानस्य दर्शयति । अनुमीयते इत्यन 'येन तदनुमानम्' इति वाक्यशेपः । तेन, ज्याप्तिग्रहणादन्वनन्तरं मीयते स. १ युक्तिरित्याकर्पतीति माह ६८ चरकसंहिता। [ सूत्रस्थान कालावर्तमानातीतानागतविपया त्रिकालविपया, त्रिकालविप तत्राऽऽप्तागमस्तावद्वेदः, यश्चान्योऽपि कश्चिद्वे- यत्वं चास्यानिकालानुमानविपयोपदेशकत्वेनैव । त्रिवर्गसाध- दार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो कत्वं च त्रिवर्गसाधनादेव । ऊहैरेव हि प्रायस्त्रियर्गानुष्ठाने लोकानुनहप्रवृत्तः शास्त्रवादः स चाऽऽप्तागमः। प्रवृत्तिर्भवति । प्रमाणपरिच्छेदेन तु प्रचारो' विरल एव । आप्तागमादुपलभ्यते-दानतपोयासत्याऽहिंसात्र- यत्तु वहुकारणजलकर्पणवीज संयोगाद्भाविसस्यज्ञान युक्तिर- च्यते, तथानुमानं नार्थान्तरभृतम् । तत्रानुमाना दो दुष्कर ह्मचर्याग्यभ्युदयनिःश्रेयसकाराणीति ।। २७ ।। इति नाद्रियामहे । किंच कारणेभ्यः कार्य प्रतीयमानं न क- तत्र शब्दस्य पुनर्भवप्रतिपादकत्वं दर्शयति-तत्राऽऽमा- दापि वर्तमानं प्रतीयते ततश्च त्रिकालेति पराहतं स्यात् । अन्न | गम इत्यादि । —प्रथमं वेदं प्रदर्शयन्वेदा निरस्तविभ्रमा- शान्तरक्षित-कमलशीलाभ्यां युक्तिप्रमाणान्तरखीकारे पृ: । शप्रामाण्यं दर्शयति, यथान्योऽपीलनेन अन्धेन चेदार्थाs- वैपक्षसिद्धान्तायुक्तौ “यस्मिन्राति भवत्येव न भवत्वसतीति विपरीतलादिभिर्हनुभिः परिच्छेदनीयप्रामाण्यायुर्वदतिशा- च । तस्मादतो भवत्येतद्युक्तिरेपाभिधीयते । प्रमाणान्तरगे-सादीनि दर्शयति । शाम्ररूपो वादः शालवादः । आतागना- वेदमित्याह चरको मुनिः । नानुमानमियं यत्मादृष्टान्तोऽत्र न : दिति वेदात । यज्ञोऽग्निष्टोमादिः । ब्रह्मचर्यमुपस्थसंयमनादि । विद्यते” । एतच्छान्तरक्षितवचनं कमलशीलेन व्याख्यातं- अभ्युदयः खर्गः, निःश्रेयसं मोक्षः । अत्र यथायोग्यगया "तद्भावभावित्वेन यत्कार्यताप्रतीतिरियं युक्तिः । इदंच सवि- वर्गस्य मोक्षस्य च कारणं बोद्धव्यम् । एतन जन्मान्तरभी- कल्पत्वान्न प्रत्यक्षं, नाप्यनुमानं दृष्टान्ताभावात् । तथाहि- ग्यत्स्वर्गानेकजन्मलभ्वमोक्षोपदेशनात्मनः परलोको भवतीति दृष्टान्तेऽप्यतएव तद्भावभाबित्वात्तत्कार्यताप्रतिपत्तिः, तत्रापि भावः ॥ २७ ॥ दृष्टान्तोऽन्योऽन्वेपणीयः, तत्राप्यपर इत्यनवस्था स्यात् । त- स्मात्प्रमाणान्तरं युक्तिः" । एवं पूर्वपक्षमुत्थाप्य दृपितं न चानतिवृत्तसत्वदोपाणामदोपैरपुनर्भयो धर्म- यत्--"कार्यकारणभावस्य प्रतिपत्तिर्न गाना । तन्मादस्यां द्वारेपदिश्यते ॥ २८ ॥ न भेदोऽस्ति साध्यसाधनयोर्यतः । तद्भावव्यवहारे तु योग्य आगमान्तरमाह-न चेति । अनतिवृत्तावनुपशान्ती सत्व- तायाः प्रसाधने । सकेतकालविज्ञातो विद्यतेऽर्थो निदर्शनम्"। दोपी मानसी रजस्तमोरूपा येषां ते नथा, तपामपुनर्भवो एतव्याख्यातं कमलशीलेन-"युक्तों न साध्यसाधनयो दः, , मोक्षः धर्मद्वारेषु धर्मशास्त्रेषु, अदोपैमहर्पिभिरुपदिश्यते तनति अन तद्भावभाविता हेतुः, कार्यकारणता च साध्या, न चा-! सम्बन्धः, तेन पुनर्भव उपदिदयते इत्यर्थः ॥ २८ ॥ नयोर्भेद उपलभ्यते पर्यायत्वाद्गुरुतातवत् । अथ मतं, न धर्मद्वारावहितैश्च व्यपगतभयरागद्वेपलोभमोह- कार्यकारणता साध्यते किंतर्हि तद्भावव्यवहार इति, तमोतं- मानैर्ब्रह्मपरैराप्तिः कर्मविद्भिरनुपहतसत्वबुद्धिप्रचारैः 'तद्भावव्यवहारे' इत्यादि । तस्या हेतुफलताया भाषस्त- द्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः ज्ञानाभिधाना- पूर्वैः पूर्वतरैः महर्पिभिर्दिव्यचक्षुर्मिष्टोपदिष्टः पु- वृत्तिलक्षणमनुष्ठानं, तस्मिन्योग्यता मूढं प्रतिसाध्यते।ये यया- नर्भव इति व्यवस्येवम् ॥ २९ ॥ पारानन्तरनियतोपलम्भखभावास्ते तत्कार्यव्यवहारयोग्याः । आगमान्तरमृपिवचनमाह--धर्मद्वारेत्यादि । -ब्रह्म अ- तद्यथा-संकेतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भ- ध्यात्मज्ञानं तत्परैः, कर्मविद्भिरनुष्टरतव्ययागादिकमविद्भिः खभावघटादयः, तथा च ताल्वादिव्यापारानन्तरनियतोपल- अनुपहतसत्वगुणवुद्धेः प्रचारो वोधलक्षणो येषां ते तथा, म्भस्वभावाः शब्दा इति । खभावो हेतुः । ततश्च स दृष्टान्त एतेन विशुद्धधुद्धित्वं दर्शयति, दिव्यमतीन्द्रियार्थदर्शि वक्षुः त्वादनुमानादभेदो युक्तेः” । एतौ च पूर्वपक्षसिद्धान्तौ एवं-समाधिरूपं ज्ञानं येषां ते दिव्यचक्षुपस्तैदृष्ट्योपदिष्टः खयमनु- भूतयुक्त्यखीकारादेव प्रतिविधेयौ ॥ २५॥ भूय कथित इत्यर्थः । इति शब्दो हेतो, एवमित्याग- एपा परीक्षा नास्त्यन्या यया सर्व परीक्ष्यते । मेन ॥२९॥ परीक्ष्यं सदसञ्चैवं तया चास्ति पुनर्भवः ॥ २६ ॥ प्रत्यक्षमपि चोपलभ्यते--मातापिनोर्विसदृशान्य- उपसंहरति----एपेलादि ।-~-नास्यन्येतिवचनेनापत्त्यसं- पत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्वबुद्धि- म्भवादीनामन्यतन्त्रमतानां प्रमाणानां निपेधं करोति । प्र- स्तुते. परीक्षा प्रयोजयति-"तया चास्ति उपलभ्यते च १ अदो पैरगतिवृत्तसत्वदोषाणामपुनर्भवो धर्मद्वारेषु नोपदिश्यते पुनर्भवः" इति ॥ २६ ॥ । इत्यन्वयः । ऋषयः रजस्तमोवृत्तीनां पुनर्जननं भारतीति धर्मशासपु १ प्रमाणपरिच्छेदेनेति प्रमाणेन परिच्छेदो निर्णयस्तेन, प्रचारः न कथयति तेषां पुनर्जननं विद्यते शति तात्पर्यन् ॥२ अनुपहतं रजस्त- प्रवृत्तिः । २ तच्चानुमानान्नार्थान्तरभूतमिति पाठः । ३ गुरुपादन- मोभ्यामनभिभूतं . सत्वं सत्वगुणो यस्याः सा तथा, सा चासो दितिपाठान्तरं तु न समीचीनतया, प्रतिभाति । चुद्धिश्चेति तस्याः। अध्यायः ११] चक्रदत्तव्याख्यासंवलिता। ६९ --- भाग्यविशेषाः, प्रबरावरकुलजन्म, दास्यैश्वर्य, नु- त्कर्मणः, अन्यदिति भाविजन्मान्तरं भविष्यतीत्यनुमीयत इति खासुखमायुः, आयुपो वैषम्यम्, इहकुतस्यावाप्तिः, सम्बन्धः । कथमनुमीयते इत्याह-फलादित्यादि ।-फला- अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां च स्फलसदृशापत्यदर्शनाद्वीजं पूर्वजन्मकृतं कर्मादिकारणमनु- प्रवृत्तिः लक्षणोत्पत्ति, कर्मसादृश्ये फलविशेषः, मीयते, तथा फलं च भाविजन्मान्तरसुखदुःखादिवीजादिह जन्मकृतात्कर्मणोऽनुमीयत्त इति योजना ॥ ३१ ॥ मेधा क्वचित् क्वचित् कर्मण्यमेधा, जातिस्मरणम्- इहागमनमितश्च्युतानां च भूतानां, समदर्शने प्रि- युक्तिश्चैपा-पधातुसमुदयाद्गर्भजन्म, कर्तृक- रणसंप्रयोगात्नियाः, कृतस्य कर्मणः फलं नाकृतस्य, याप्रियत्वम् ॥ ३० ॥ नारोत्पत्तिरवीजात्, कर्मसदृशं फलं, नान्यस्माद्वी. प्रत्यक्षं च यद्यपि पुनर्भवं न गृहाति, तथापि तत् पुन - जादन्यस्योत्पत्तिरिति युक्तिः ॥ ३२ ॥ वग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते तथा दर्श- यति-प्रसक्षमपीलादि।-विसदृशानीति कश्चित् कुरूपः क तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति-युक्तिश्चैपे- श्चित् सुरूपः, तुत्वसम्भवानां तुल्योत्पादकारणानां,कश्चिद्गारः यादि ।-पधातुसमुदायागर्भजन्मेति वदता आत्मसम्ब- कश्चित् कृष्णः एवं खरादावपि विशेपो वोव्यः, दास्पैश्चर्यमिति न्धमन्तरा चेतना गर्भस्य नोत्पद्यते, आत्मा च परलोकस- कस्यचिहास्य कस्यचिदैश्वर्यम् । एवमपरत्रापि विपर्ययः पु- म्बन्ध एवेति परलोकसद्भावे युक्तिरुपदर्यते । कर्तृकरणतंत्र- रुपभेदेन बोद्धव्यः । मुखासुखमिलायुपो विशेपणम् । रुदिताद- योगास्कियति आत्मानं कर्तारं विना क्रिया परिदृश्यमाना योऽमी अव्युत्पन्नवालगोचरतया बोद्धव्याः, एते च रुदिता- | योगादिलक्षणा न भवतीति । आत्मन ऊहं दर्शयति-कृत- दयो यथायोगमिष्टानिष्टसारणमन्तरा न भवन्ति-स्मरणं च स्वेत्यादिनाऽवीजादित्यन्तेन, परिदृश्यमानदास्यश्वर्यादिफलेन पूर्वज्ञानं विना न भवतीति पूर्वजन्मज्ञानानुमानात् परलोकानु- जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति, कर्मसदृशं फल- मायका भवन्ति पूर्वप्रतिपादितं च विसदृशखादिवैचित्र्यमुत्तरत्र मिति पूर्वकृतशुभकर्मणः शुभं पुत्रधनादिफलम् , अन्न दृष्टा- प्रतिपादनीयं च लक्षणोत्पत्यादिकारणान्तरं दर्शने सति पूर्व-न्तमाह नान्येत्यादि । नान्यवीजाच्छालिबीजादन्यस्य यया- जन्मकृतकारणानुमायकमिति परलोकानुमायकं मन्तव्यम्। , गुरस्योत्पत्तिरित्यर्थः। युक्तिमुपसंहरतिइति युक्तिरिति। अत्र लक्षणोत्पत्तिरिति सामुद्रकलक्षणप्रतिपादितलक्षणोत्पत्तिः, क- वहुवाव्ये प्रमेये तथाविधोपयोगाभावाद्विरतरभयाच विस्तरो मसादृश्ये सेवासाश्ये, मेधा क्वचित् कर्मणि चित्रलेखगान-न कृतः ॥ ३२॥ विद्यादी जातेरतीतायाः स्मरणं जातिस्मरणं, तदेव सरणं दर्शयति---इहागमनमितश्च्युतानामिति, इह कुले जातोऽस्मि, एवं प्रमाणश्चतुर्मिरुपदिष्टे पुनर्भवे धर्मद्वारेण्यवः इतश्च कुलादागतोऽत्मीत्येवमाकार जातिस्मरणमित्यर्थः । यदि धीयेत, तद्यथा--गुरुशुश्रूपायामध्ययने व्रतचर्यायां वा; इह जन्मनि च्युतानामिह जन्मनि पुनरागमनम् , अनेन । दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां च, भ्रान्त्या यमपुरुप तस्य पुनरागमनं दृश्यते । समदर्शने | दाने नाभिायां तपस्यनसूयायां देहवाङ्मानसे तुल्याकारे क्वचित्पुरुपे प्रियत्वं क्वचित्पुनरप्रियसमिति सम- | कर्मण्यक्लिटे देहेन्द्रियमनोऽर्थबुद्ध्यात्मपरीक्षायां म- दर्शने प्रियानियलम् । अन्न बावान्तरानुमानभेदो विस्तरम- नासमाधाविति यानि चान्यान्यप्येवंविधानि क- यान दर्शितः ॥३०॥ माणि सतामविगर्हितानि स्वाणि वृन्तिपुष्टिक- अत एवानुमीयते यत्-स्वकृतमपरिहार्यमवि- राणि विद्यात्तान्यारभेत कर्तुम् । तथा कुर्षनिह नाशि. पौर्वदेहिकं दैवसंज्ञकमानुवन्धिकं कर्म, चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया पर- तस्यैतत्फलम् , इतश्चान्यद्भविष्यतीति । फलाद्वीज-लोकैपणा व्याख्याता भवति ॥ ३३ ॥ मनुमीयते फलं च वीजात् ॥ ३१ ॥ . संप्रति परलोकं व्युत्पाद्य तदुपयुक्तधर्मसाधनान्याह एव- एवं प्रलक्षण लिङ्गग्रहण दर्शयिलानुमानमात्-अत एवे. | मिलादि।-धर्मद्वारेषु धर्मसाधनद्वारेपु, इह चातिथिपूजा- त्यादि।-खकृतमात्मना कृतम्, अविनाशीत्युपभोग वि-दीनि सद्वृत्तोकान्यपि प्रकरणप्राप्तत्वेनोदाहरणार्थ पुनरभिधी- नाऽविनाशि, पौर्वदेहिक पूर्वकृतं, जन्मान्तराण्य गुगच्छती-यन्ते। देहादिपरीक्षायामवधीयेत. इति वचनावधानोपदर्शनेन त्याऽऽनुवन्धिकम् , एतत्फलमिति विसदृशापत्योत्पादादिफ-देहादीनां क्षवित्वादिधर्मनिरूपणेनोपजायमानां मतिं विषया- लम् , एतच्च संक्षेपाड्युत्पादितमेव स्तश्चेतीह जन्मनि कृता- नभिपङ्गं च जायमानमिच्छन्ति । विषयेषु मसक्ति मनसो वार- यित्वाऽऽत्मनि समाधानं मनःसमाधिः। अत्रं च सर्वनावधीये- १ कर्मसामान्ये इति पाठान्तरन् । तेति सम्बन्धः। स्वाणि खर्गहितानि खर्गकराशीति यावत् । भी -चरकसंहिता। सूत्रस्थान ७० वृत्तेर्धनस्य पुष्टिः शृत्तिपुष्टिः धर्मपणायां च वृत्तिपुष्टिकराभिधानं विभागजं वयाकृतं च, युक्तिकृतं पुनस्तद्यवाहारचे- धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम् । यशो लभते प्यायोगजस् ॥ ३६॥ 'धार्मिकोऽयमित्येवमादि'ख्यातिरूपम् । परलोकैपणा तृतीयेच, युक्तिराहारचेष्टयोः सम्यक्शरीरेण योजना । सत्वं मनः, ततश्च पुनस्तृतीयेति पदं, धर्मस्य प्राणधनकारणत्वेन धर्मप- णायाः प्राणधनैपणात्व-प्रसक्तिप्रतिपेधार्थम् ॥ ३३॥ मनसो चलं यदुत्साह उच्यते, प्राकृतमिति जन्मादिप्रवृत्तं मा- कृतथानुवृद्ध्या हेवन्तरनिरपेक्षं वृद्धम् । दृश्यन्ते हि केचित्खभा- अथ खलु त्रय उपस्तंभाः, त्रिविधं बलम् , जी- वादेव यलिनो दुर्बलाश्च केचित् । ऋतुविभागजम् "आदा- ण्यायतनानि, यो रोगाः, यो रोगमार्गाः, त्रिवि. वन्ते च दौर्बल्यम्" इत्याधुक्तम् । आहारस्य मांससर्पिरादेश्चे- धा सियजः, त्रिविधमौपधमिति ॥ ३४॥ टाया उचितविश्रामव्यायामादेर्योग आहारचेष्टायोगः। अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति ॥३६॥ संप्रति त्रिसंख्यावच्छिन्नोपोद्घातेनान्यान्यपि त्रिसंख्याय- च्छिन्नानि स्वस्थातुरहितत्वेनेह चत्ताव्यान्याह--अथ खल्वि- त्रीण्यायतनानीति अर्थानां कर्मणः कालस्य चा- त्यादि ।-प्रथममुपस्तम्भा अभिधीयन्ते मूलभूतशरीरधार- तियोगायोगमिथ्यायोगाः । कत्वेन, तदनु बलमुपस्तम्भाहारादिजन्यत्वात् , तदनु रोगा- तत्रातिप्रभावतां श्यानामतिमात्र दर्शनमति- यतनानि वल-विरोधकर्तृत्वेन, तदनु रोगातजन्यत्वेन, तदनु | योगः, सर्वशोऽदर्शनसयोगः, अतिलिटातिविप्र- तन्मार्गज्ञानं मुविन्यस्तमेव, तदनु रोगप्रतिषेधार्थ प्रथानका- कृष्ट भैरवाछुतद्विष्टवीभत्सनविकृतादिरूपदर्शनं रणवैद्याभिधानं, तदनु तदुपकरणत्वेन भपज्यम् ॥ ३८ ॥ मिथ्यायोगः । तथातिमानस्तनितपटहोत्क्रुष्टादीनां वय उपस्तंभा इत्याहारः स्वप्नो ब्रह्मचर्यमिति, शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवण- एमिलिभियुक्तियुक्तैरुपस्तब्धमुपस्तंभैः शरीरं वल- मयोगः, पल्पेष्टविनाशोपघातप्रधर्षणभीपणादिश- वर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् । दशवणं मिथ्यायोगः । तथातितीक्ष्णोनाभिप्यन्दि- संस्कारमहितमनुपसेवमानस्य, य इहैचोपदेक्ष्यते नां गन्धानामतिमात्रं वाणमतियोगः, सर्वशोऽब्रा- णमयोगः, पूतिद्विष्टामेध्यल्लिन्नविपपवनकुणपग- धादिघ्राणं मिथ्यायोगः। तथा रसानामत्यादान- अन्येन रतभ्यमानं धार्यमाणमुप समीपं प्रधानकारणस्य मतियोगः, अनादानमयोगः, सिथ्यायोगो राशिवज्य- गखा स्तंभयति धारयतीत्युपस्तंभः । यथा गृहधारणनियुक्तप्रवाहारविधिविशपायतनेप्पदेक्ष्यते । तथातिशी- धानस्तम्भसमीपवर्ती तद्वलाधायक उपस्तंभः । तथेहापि शरी- तोष्णानां स्पृश्यानां नानाभ्यङ्गोत्सादनादीनां चात्यु- रस्यायुःसंवर्तकेन कर्मणा ध्रियमाणस्याहारादयो धारकत्वेनो-पसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, क्षा- पस्तंभा इत्युच्यन्ते । आयतनानि कारणानि रोगस्येति शेषः । नादीनां शीतोपणादीनां च स्पृश्यानामननुपूयोप- ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा सेवन विषमस्थानाभिघाताऽशुचिभूतसंस्पर्शाय- गृह्यन्ते । आहारादयश्वेह प्रधानकल्पत्तया प्रशस्ता एव गृ.श्चेति मिथ्यायोगः ॥ ३७॥ ह्यन्ते तेन, विरूपकाहारादीनां शरीरानुस्तंभकत्वं नोद्भाय- नीयम् । अतएव युक्तियुक्तरिति विशेषणं करिष्यति युक्त्या अर्थानामिन्द्रियार्थानाम्, कर्मणः कायवाडमनोप्रवृत्तेः, प्रशस्तेन योगेन युक्ता युक्तियुक्ताः। ब्रह्मचर्यस्यायुक्तिरनभ्या- | कालस्य शीतोष्णवर्षलक्षणस्य । सादतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनःक्षोभादिहेतुर्भ- अतिप्रभावतामातपानिप्रभृतीनां, अत्र हीनमात्रदर्शनं वि- वति। उपचितं युक्तम् । आयुःसंस्कारादायुःकारण-धर्माधर्माव- कार न करोति, तेन, सर्वश इत्युक्तम् ; एवमन्यत्रापि सर्वश सानं यावदित्यर्थः, संस्कारशब्दः कारणवचनः, आहारादयश्च इति व्याख्येयम् । अदर्शनं चातिप्रभावतामेव बोद्धव्यम् , अप्र- . प्राधान्येनोक्ताः, तेन अभ्यज्ञादीनां शरीरधारकत्वेऽविरुद्ध- भावतां च घटादीनां दर्शनमतियोगादपि न दोपकरम् । अति- बमेव । नन्याहारादीनि सम्यगाचरतोऽपि विशेपैरसात्मेन्द्रि- हिट नयनप्रत्यासनं, अतिविप्रकृष्टमतिदूरवर्ति, रौद्रमद्भुतका- यासंयोगादिजन्यैर्व्याधिभिरन्तरापि मरणं दृष्टमित्याह-रणात्मकं भैरवं भयजनकम् अद्भुतमपि व्याघ्रादि, द्विष्टं यद्यस्य संस्कारमित्यादि । - संस्कारं कारणं अंहितं शरीरस्येति शेषः, द्वेष्यं, वीभत्सनं मनस उद्वेगकारकं, विकृतं हीनाशादि, विना- य इहैवोपदेश्यत इति "त्रीण्यायतनानि" इत्यादिना ग्रं- सनं झटिति भयजनकं, आदिग्रहणादमेध्यादीनां ग्रहणम्। न्थेन ॥३५॥ रौद्रादयो यद्यपि न रूपं किन्खाकृतिविशेषाः, तथापि रूपका- विविधं वलमिति सहज, कालज, युक्तिकृतं च; \समवायेन चक्षुरा एव, नचेन्द्रियार्थग्रहणेन रूपादीनामेव सहजं यच्छरीरसत्वयोः प्राकृतम्, कालकतमृतु-1 परं ग्रहणमिति पूर्वमेव व्याख्यातं, यतः, स्पर्शनरसनयोः . अध्यायः ११] चक्रदत्तव्याख्यासंवलिता। ७१ सन्यग्योगेऽसम्यग्योगे व बहवः सरस-व्यतिरिक्ताः काना-चक्षुरादीनि च्याप्नोतीतीन्द्रियच्यापकम् । पर्शनं हि सर्वेष्विन्द्रि- बंगादयः प्रकृतिसंयोगसंस्कारादयश्च कारणत्वेन वक्तव्याः । येष्यन्ति, अतएव स्पृष्ट्वैचार्थमिन्द्रियाणि गृह्णन्ति । तहि न कथं अतिमानत्तनितं प्रवृद्धो मेघध्यनिः, पटहः पटहशब्दः, उ- सर्वदार्थग्रहणं स्थादित्यत आह चेत इत्यादिना । श्रोत्रं चारमद्द- स्कृष्टं ददतिमानं शब्दितं,प्रवर्पण तिरस्कारः। तीक्ष्णो गन्ध-र्शने पांचभौतिकं कर्णशप्कुलीगतनभोरूपं, तेन, तस्यापि चक्षुविरेचनकारकः, यथा-कृष्णजीरकादीनाम् , उग्रो वमन-सीऽस्ति । चेतःसमवाचि मनःसंवन्धि, मनःसम्बन्धकथने- कारको बचादीनां, अभिप्यन्दी तमिलकारकः फाणितमुरा-नार्थग्रहणं प्रति समर्थत्वं सशस्य दर्शयति, मनोऽधिष्टिताना- सवादीनां, पूति अवलिनं, विषयुक्तः पवनो विपपवनः, मिन्द्रियाणामर्थपाहकलात् । तत्किमणुपरिमाणेन मनसैकन- कुणपः शवः । रसानामिति रससहितानां द्रव्याणाम् , इहाना- स्थितेनैव स्पर्शनरस सर्वेन्द्रियव्यापकस्य संबन्धात्सर्वेन्द्रियाणि दानमिति कुर्वन्हीनयोगोऽपि रसानां विकारकर इति दर्शयति। प्रवर्तन्त, तथा सति युगपत्पञ्चज्ञानोत्पत्तिप्रसाइलाह-स्प- आहारविधिविशेपायतनानि रसविमाने वक्ष्यमाणानि "प्रकृ-र्शनेन्द्रियव्याप्तापकमपि चेत इति । स्पर्शनेनेन्द्रियाणां तिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोऋष्टेमानि"। तन्न व्याप्तिः सर्शनेन्द्रियव्याप्तिः, तस्यावेतोऽपि व्यापकं, एतदुक्तं राशिचर्जेप्चितिवचनेन राशि पृथकरोति,-राशेराहारस्य परि-भवति यायति प्रदेशे सर्शनं तिष्ठति, तावन्तं देश मनोऽपि माणरूपस्य यो दोपः-हीनमानत्यमतिमानत्वंचा, तस्यातियो- भ्रमति प्रत्यक्षेणार्थग्रहणार्थ, तेन, यस्मिन्यदा प्रदेशे मनो गायोगाभ्यामेव गृहीतत्वात न मिथ्यायोगो राशेः संभवति।उ | वर्तते,तदा तेन प्रदेशेन चक्षुरादिरूपेणार्थ गृहाति, न युगप- हि-"राशिः पुनर्मात्रामात्राफलविनिधनार्थः" इति।प्रकृत्यादीनां ज्ज्ञानोत्पत्तिः 1प्रहते, योजयति-तम्मादित्यादि।-व्यापक- तु दोपादाहारस्य मिथ्यायोग एव परं सम्भवति, यतः, प्रक- | वासी साश्चेति व्यापकस्पर्शरतेन पृतस्तनिवन्धनः, सर्वेन्द्रि- तिविरुद्धानां माषादीनां भोजन मिथ्यायोग एचाहारस्य भवति। यागां भावविशेषः स्वभावविशेपोऽधग्रहणकारणीभूतः स्पर्श एवं संस्कारविरुद्धशक्तुपिण्डिकेऽपि मिध्यायोग एव, तथा सं- इयर्थः, यमधिकृलोक्तम्-"स्पर्शनेन्द्रिय-संस्पर्शः स्पर्शी योगविरुद्धसमधृतमधुसर्पिरुपयोगेऽपि, एवं कालादिविरुद्धोदा-मानस एव च । विविधमुखदुःखानां वेदनानां प्रवर्तकः" हरणमपि रसविमाने प्रतिपादित सर्व मिथ्यायोगरूपमेव, तेपा- इति । अत्र श्लोके स्पर्शनसम्बन्धकृतः सर्वेन्द्रियस्पर्शः स्पर्श- मयोगातियोगनिरपेक्षाणामेव दोपकर्तृलात् । शीतोष्णादीना- नेन्द्रिय-संस्पर्श-शब्देनोक्तः, मानसस्तु स्पर्शश्चिन्त्येन विपयेण मित्यादि । यद्यपि शीतोष्णादीनामभ्यंगादीनां च हीनयोगो- सतापि संभवतीति तमेव व्याख्येवम् । विशेप इत्यनास्तीतिशेपः। ऽपि रोगकरस्तथापि सर्वशोऽनुपसेयनमिति वचनं सर्वशोऽनुप-सोऽयमेकस्येन्द्रियव्यापकस्य स्पर्शस्यैकरूपोऽसात्म्येन्द्रियार्थसं- सेवनस्य भूरिप्रव्यक्तविकारकर्तृखाभिप्रायेण । अननुपूर्व्या योगः। अनुपशयादिति दुःखकर्तृवात्पंचविधः सन् चक्षुरसा- यथोक्तक्रमलंघनेन,यथा--माला उत्सादनं, तथोग्णपीडितस्य त्म्येन्द्रियार्थसंयोगो प्राणासात्म्येन्द्रियार्थसंयोग इत्यादिरूपः सहसा शीतलपानीयावगाहनसेवादि । अभिघातः खगहन- पुनस्त्रिविविकल्पो भवति,-अयोगातियोमिथ्यायोगेनेति नादि, भूता प्राणिनः पिशाचकरुणाप्रभृतयः । आदिग्रहणाद्य- भावः । एवं चैकप्रकारत्रिपकारस्तथा पंचदशप्रकार असा- किंचित्पर्शनसंवर्द्ध शरीरोपघातकमयोगातियोगव्यतिरिक्ती, त्म्येन्द्रियार्थसंयोग उत्तो भवति । अनुपरायशब्देन चक्षुराद्य- तद्गृह्यते ॥ ३ ॥ नुपश्यविशेषः । अन्नासात्म्येन्द्रियार्थसंयोगस्य पंचविधत्वं हे- तत्रैक स्पर्शनेन्द्रियमिन्द्रियाणामिन्द्रियव्यापकं तोरुपदेशाद्वोच्यम् , न टेकरूपोऽनुपशयः पंचविधखमसात्म्ये- चेतः-समवायि, स्पर्शनव्याप्तेापकमपि च चेतः, न्द्रियार्थस्य कर्तुं समर्थः । यतश्चक्षुरादीनां प्रतिनियतान्येवो. तस्मात्सर्वेन्द्रियाणां व्यापकस्पर्शकतो यो भाव-पघातकान्यतिभाखररूपादीनि, ततश्च स्पर्शेन्द्रिय-व्याप्त्यापि विशेषः, सोऽयमनुपशयात्पंचविधस्त्रिविधविक नैकस्पर्शनेन्द्रियत्वं चक्षुरादीनां, एकत्वे येकेन्द्रियोपघातकम-. ल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थी छुप- न्येषामप्युपघातकं स्यादिति मन्तव्यम् । सात्म्योपशययोरेका- शयार्थः ॥ ३८॥ र्थतां दर्शयति--सात्म्यार्थी युपशयार्थ इति, एतेन, अनुप- शयेनेन्द्रियार्थसंयोग दर्शयित्वाऽसात्म्येन्द्रियार्थसंयोग इति ननु चक्षुरादीनि पंचेन्द्रियाणि, अतस्तेपां प्रतिनियताः पंचासात्म्येंद्रियार्थसंयोगाः, तत्कथमेकोऽसात्म्येद्रियार्थसंयोग | संज्ञाकरणमविरुद्धमिति दर्शितं भवति ॥ ३८ ॥ इलाख्यायत इत्याशा स्पर्शनेन्द्रियस्य सर्वेन्द्रियव्यापकत्वं कर्मवासनःशरीरप्रवृत्तिः । तत्र वानमनःशरी- दर्शयिला सन्द्रियानुगतं स्पर्शमर्थग्रहणकारणमेकरूपं दर्श- | रातिप्रवृत्तिरतियोगः, सर्वशोऽप्रवृत्तिरयोगः; वेग- यति, ततश्च तस्यैकरयासात्म्येंद्रियार्थेन संयोगादुपपन्न एक- धारणोदीरणविपमस्खलनपतनाङ्गप्रणिधानाङ्गमदू- रूपोऽसात्म्येंद्रियार्थसंयोग इति दर्शयति तत्रैकमित्यादिना | पणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मि. सात्म्यार्थो ह्युपशयार्थ इसन्तेन । एक स्पर्शनमिति स्पर्शनमेव | थ्यायोगः । सूचकानृताऽकालकलहाप्रियावद्धानुप- नान्यचक्षुरादि, इन्द्रियाणामिति निर्धारणे पष्ठी, इन्द्रियाणि | चारपरुपवचनादि मिथ्यायोगः; अयशोकझोध७२ चरकसंहिता। [ सूत्रस्थानम् लोभमोहमानेामिथ्यादर्शनादिर्मानसो मिथ्या इत्यसात्म्येन्द्रियार्थसंयोगःप्रशापराधः परिणाम- योगः॥ ३९॥ श्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणाम् , अर्थाणामयोगातियोगमिथ्यायोगानभिधाय कर्मणखाना- समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ॥२३॥ ह-कर्मेत्यादि ।-अत्र यद्यपि भूरिप्रधानशारीररोगकर्तृत्वन आयतनान्युपसंहरति---दतीत्यादि ।-विकाराणां हेतचो पूर्व शारीरमेव कर्माऽसात्म्यमभिधातुं युज्यते, तथाप्यल्पत्धेन भवन्तीति संवन्धः तथा सभयोगयुक्ताः सम्यग्योगयुक्ताः वामानसे कर्मणी पूर्वमुक्ते, प्रत्येकमिथ्यायोगकथने तु प्राधा- प्रकृतिहेतवो भवन्तीति योज्यम् , प्रकृतिरारोग्यम् ॥ ४३॥ न्याच्छारीर एव मिथ्यायोगः प्रथमं दर्शितः । अत्रातियोग- सर्वपामेव भावानां भावाभावी नान्तरेण योगा- रूपातिप्रवृत्तिस्तथाऽयोगरूपाऽप्रवृत्तिर्विहितानां कायवामनःक- योगातियोगमिथ्यायोगान्समुपलभ्यते । यथास्वयु- मणां बोद्धव्या, अविहिताचरणस्य तु सर्वस्य मिथ्यायोगत्येन त्यक्षिणी हि भावाभावौ ॥१४॥ वक्तव्यत्वात् । वेगोदीरणमप्राप्तवेगोदीरणम् । विपमशब्दो- अग्रणिधानान्तः संबध्यते, अंगदूपणमतिकंट्यनादिभिः । इदानीं धातुसाम्यवैषम्यहेतुत्वेन सम्यग्योगायोगी च .प्र. संक्लेशनं मद्यातपजलसेवादिभिः । अवद्धवचनं असंवद्धमस- तिपाद्य वाखानामपि वृक्षघटादीनां सम्यस्थितिबिनाशयोः सवाक्यं यावत्तावत्कीर्तनम् । अनुपचारमननुकूलवचनम् । सम्यग्योगायोगावेव कारणमिति दृष्टान्तार्थ भावखरूपज्ञानार्थ दह चानृतवचनादयोऽधर्मद्वारेण रोगकराः ॥ ३९ ॥ चाह-सर्वेपामित्यादि।-भावः सम्यगवस्थानम् , अभा- संग्रहेण चातियोगायोगवर्ज कर्म वामनःशरी- | वोऽसम्यगवस्थानं विनाशो वा योगात्सम्यग्योगाद्भावः, अयो- रजमहितमनुपदिष्टं यत्तञ्च मिथ्यायोगं विद्यात् | गादिभ्योऽभावः यथावं युक्तिया यस्य भावस्याऽऽभावस्य वा युक्तिः खकारणयुक्तिस्तदपेक्षिणी भवत इति संबन्धः । यथा ॥४०॥ वृक्षस्य भावेऽवस्थानेऽनलल्पपानीययोगादियुक्तिः । अभावे तु अनुक्त मिथ्यायोगसंग्रहणार्थभाह-संग्रहेणेत्यादि ।-अ- वृक्षस्य पानीयातपातियोगायोगी तथा वज्रपातनादियुक्तिः । हितमिह जन्मनि, अनुपदिष्टमित्यनेन परलोकेऽधर्म-हेतुतया पापकारकं परदारसेवादि ग्राहयति एतेन, यदुच्यते अधर्म- ततस्तदपेक्षौ वृक्षस्य भावाभावी भवत इत्यादि कल्पनी- स्याग्रहान्यूनमतदायतनमिति, तन्न भवति । शारीरमानसि- यम् ॥ ४४ ॥ कवाचनिककममिथ्यायोगेनैवाऽधर्मोत्पादावान्तरव्यापारेणैवा यो रोगा इति-निजाऽऽगन्तुमानसाः तत्र नि- धर्मजन्यानां विकाराणां क्रियमाणलात् । यथाऽग्निष्टोमेन वर्गः | जःशारीरदोपसमुत्थः। आगन्तुर्भूतविपचाबग्निस- क्रियते धर्मोत्पादादान्तरव्यापारेणैव । अन्ये तु कालमिथ्यागो- महारादिसमुत्थः। मानलः पुनरिष्टस्यालामाल्लाभा- गेऽधर्म क्षिपन्ति, अधर्मो हि कालवशादेव फलति, न त- शानिष्टस्योपजायते ॥ १५॥ कालमितिकृला । एतच्च प्रथमाध्याय एव प्रपंचितम् ॥ ४०॥ रोगानाह-त्रयो रोगा इति, इष्टलाभाजायते कामह- इति त्रिविधविकल्पं निविधमेव कर्म प्रज्ञापराध | पांदिः, अनिष्ट-प्रियवियोगादिलाभाच शोकादयः, यदि था, इति व्यवस्येत् ॥११॥ इप्टस्यालाभालाभाचाऽनिष्टस्येति पाठः, अत्र तु पाठे चकारा- संप्रति कर्मासम्यग्योगः प्रज्ञापराधमूलखात्प्रज्ञापराध एव | दिप्टलाभोऽपि हेतुर्वोद्धव्यः ॥ ४५ ॥ उच्यत इति त्रिविधमिलादिना दर्शयन् , यदुक्तं पूर्वहेतुत्रय- तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता कथने–“असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च" | बुद्धया हिताऽहितमवेक्ष्यावेक्ष्य धर्मार्थकामानाम- इत्यस्याविरोधं दर्शयति । एवं यदने वक्ष्यति-"कालः पुनः हितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं, परिणाम उच्यते" तत्रापि पूर्वोक्ताविरोधोपदर्शनं व्याख्येय- न ह्यन्तरेण लोके त्रयमेतन्मानसं किंचिन्निप्पद्यते मिति । त्रिविधविकल्पमिहातियोगादिरूपम् ॥ ४१॥. सुखं वा दुःखं वा तस्सादेतच्चानुष्ठेयम्-तद्विद्यवृ. शीतोष्णवर्पलक्षणाः पुनहेमन्तग्रीष्मवीः--सं-द्धानां चोपसेवने प्रयतितव्यम् आत्मदेशकुलकाल- वत्सरः, स कालः, तत्रातिमात्रखलक्षणः कालः बलशक्तिज्ञाने यथावच्चेति ॥४६॥ कालातियोगः, हीनस्खलक्षणः कालः कालायोगः, भवति चात्र । यथाखलक्षणविपरीतलक्षणस्तु कालः कालमिथ्या- योगः कालः पुनः परिणाम उच्यते ॥४२॥ मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम् । कालातिशयोगादीन्दर्शयति-शीतोष्णेत्यादि । -अतिमा- | तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वश इति ॥४७॥ जखलक्षणोऽतिमात्रशीतादिः, यथाखलक्षणाच्छीतादेः विप संप्रति मानसव्याधिचिकित्साया अल्पवक्तव्यत्वेनेहैव त- रीतलक्षणं यथा-हेमन्ते वर्पर्ण वर्षासु शीतमिलादि ।। ४२॥ चिकित्सामाह-तत्रेत्यादि ।-मानसव्याधिपरीतेनापीत्यपि अध्यायः ११] चक्रदत्तव्याख्यासंघलिता। शब्देन शारीरव्याधियुरोनापि वक्ष्यमाणमनुष्टेयमिति सूच- दो वधमहाभ्यां संबध्यते, शोपो धातुविशोपः । ज्वरो यद्यपि यति । त्रयमेतद्धर्मार्थकामरूपं, मानसं मुखं वा मानसं दुःखं सर्वशरीरंग एच तथापि विशेपेणामाशयसमुत्थत्वादिहोच्यते, वा निप्पद्यत इति चोज्यम्। तद्विद्य इह मानस-व्याधिन्भेयज- अन्तर्गिजाश्चेति विसर्पादिविशेपणम् । अझै पहिचल्याधितं वेदी। आत्मदेशेलादि।--फोऽहं,कि मे हितमिलाऽऽत्मज्ञान, | शाखागतं, अन्यच कोष्टगतम् । बहिर्मार्गजो गुल्मः, यो वहिरु- को देशः, असिन्किमुचितमिति देशज्ञानं, एवं कालादावपि | तुण्डित उपलभ्यते धहिश्च पच्यते स ज्ञेयः, अन्यस्तु सर्वः ज्ञानं बोद्धव्यम् । संप्रलमुमेवार्थ मुखग्रहणा श्लोकेनाह- कोप्टगत एव ॥ ४९ ॥ मानसं प्रतीत्यादि।--मानसं विकारं इति भावः निवर्गस्य त्रिविधा भिपज इति- धर्मादेः॥४६॥४७॥ भिपक्छनचराः सन्ति सन्त्येके सिद्धसाधिताः त्रयो रोगमार्गा इति-शाखा, मर्मास्थिसन्धयः, सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिपजो भुवि ॥ ५० ॥ कोष्ठश्च । तत्र शाखा रक्तादयो धातवस्त्वक्च स | वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः । बाह्यो रोगमार्गः । मर्माणि पुनर्वस्तिहृदयमूर्धादीनि, लभन्ते ये भिषक्शव्दद्मशास्ते प्रतिरूपकाः ॥ ५१ ॥ अस्थिसन्धयोऽस्थिसंयोगाः, तत्रोपनिवद्धाश्च स्ना-श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः। युकण्डराः, स मध्यमो रोगमार्गः। कोष्ठः पुनरुच्यते | वैद्यशब्दं लभन्ते ये शेयास्ते सिद्धसाधिताः ॥५२॥ महास्रोतः शरीरमध्यं महानिम्नमामपकाशयश्चेति प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः। पर्यायशब्दैः तन्त्रे स रोगमार्ग आभ्यन्तरः ॥ ४८ ॥ जीविताभिसरास्ते स्युर्वैद्यत्वं तेववस्थितमिति ५३ अन्न प्रतिरोगमार्गानाह-त्रय इत्यादि । मर्मास्थिसन्धि- भिपक्छद्मन्बराः भिपरवेशचराः, सिद्धेन प्रतिद्धन साधिता भ्यामेको मार्गः, अत्र शाखेतिसंज्ञाकरणं व्यवहारार्थ, तथा | सिद्धसाधिताः, वैद्यभाण्डं बस्तिनेत्रादि, प्रतिरूपका वैद्यस- रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन वा- दृशाः, व्यपदेऽशोन्यसंचन्धेन कीर्तनम्, अतद्विधा ज्ञानहीनाः ह्यत्वज्ञापनार्थम् त्वक्चेति खक्शब्देन तदाश्रयोऽपि रसो गृह्यते साक्षात्तु रसानभिधानं हृदयस्थायिनो रसस्य शाखासंज्ञाव्यव त्रिविधमौषधमिति-दैवव्यपाश्रय युक्तिव्यपा- च्छेदार्थ, तस्य हि कोप्टग्रहणेनैव ग्रहणम् । अनेन न्यायेन य-श्रयं सत्वावजयश्च। तत्र देवव्यपाश्रय-मन्त्रौषधि- कृत्प्लीहाश्रितं च शोणितं कोष्ठत्वेनैवाभिप्रेतमिति योदव्यं सामा- मणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवास- न्यन्यायलात् । उक्तं च कोष्ठविवरणे-"स्थानान्यामामिप- वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं-पुन- कानां मूत्रस्य रुधिरस्य च । हृदुण्डकः फुफ्फुसश्च कोष्ठ इ. | राहारौपधद्रव्याणां योजना, सत्वावजयः-पुनर- त्यभिधीयते इति । अस्थिसन्धिविवरणम्-अस्थिसंयोगा इति | हितेभ्योऽर्थेभ्यो मनोनिग्रहः ॥ ५४ ॥ तत्रेति, अस्थिकण्डरा इह तन्ने स्थूललायुः । आमस्य पकस्य दैवमदृष्टं तव्यपाश्रयः, तम यददृष्टजननेन व्याधिप्रत्यनीकं चाशय आमपक्वाशयः । एतच्च मार्गभेदकथनं तदाश्रितव्या- मन्त्रादि, यदि वा देवशब्देन देवा उच्यन्ते, तानाश्रिल यदु- धीनां सुखसाध्यखादिज्ञानार्थम् ॥४८॥ पकरोति तत्तथा । मन्त्रादयो हि देवप्रभावादेव व्याधिहराः, तत्र गण्डपीडकालज्यपचीचर्मकीलाधिमांसम- बल्युपहारादिप्रीताश्च देवा एवं प्रभावायाधीन ‘नन्ति, अत्र शककुष्ठव्यङ्गादयो विकारा वहिर्मार्गजाश्च वीसर्प- | दैवव्यपाश्रयमादायुक्तमाशुव्याधिहरत्वेन, प्रणिपातो देवादीनां श्वयथुगुल्माविद्रध्यादयः शाखानुसारिणो भ- | शारीरो नमस्कारः, गमनं विदूरदेवादिगमनम् ।। ५४ ॥ बन्ति रोगा। शरीरदोपप्रकोपे खलु शरीरमेवाश्रित्य प्रायश- पक्षवधग्रहापतानकार्दितशोपराजयक्ष्मास्थिस- त्रिविधमौपधमिच्छन्ति-अन्तःपरिमार्जनं, बहिः- धिशूलगुदद्भशादयः शिरोहद्वस्तिरोगादयश्च मध्य- | परिमार्जनं, शस्त्रप्रणिधानं चेति। तत्रान्तःपरिमार्जन ममार्गानुसारिणो भवन्ति रोगाः। यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन्प्र- ज्वरातीसारछलसकविसूचिकाकासश्वासहि- माष्ट्रि। यत्पुनर्वहिःस्पर्शमाश्रित्याऽभ्यङ्गखेदप्रदेहप- काऽऽनाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वय- | रिपेकोन्मर्दनाद्यैरामयान्प्रमाHि . तद्वहि परिमार्ज- थुगुल्माशीविद्रध्यादयः कोष्टानुसारिणो भवन्ति नम् । शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारण- रोगाः॥४९॥ लेखनोत्पाटनप्रच्छनसीवनैपणक्षारजलौकसश्चेति संप्रति यन्मार्चाथितो यो रोगो भवति तं दर्शयति-तत्र ॥ ५५ ॥ गण्डेलादि।बहिर्गिजाश्चेति विसर्यादीनां विशेपणम् । विस संप्रति प्रकारान्तरेणोपयुक्तं भेषजत्रैविध्यमाह-शरी- पदियो हान्तर्मार्गभाजोऽपि संभयन्यतस्तबुदासार्थ; - पक्षश- | रेत्यादि । प्रायःशब्दः शरीरदोषकोप इत्यनेन सम्बध्यते, १० ७४ चरकसंहिता। [ सूत्रस्थानम् -- तेन, मानसदोपजेऽप्युन्मादापरमारादावजनादि भवतीति द्वादशोऽध्यायः। दर्शयति ॥ ५५॥ अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः ॥२॥ तत्र श्लोकाः। इति ह माह भगवानानेयः॥२॥ प्राज्ञो रोगे समुत्पन्ने चाह्येनाऽभ्यन्तरेण धा। पूर्वाध्याये रोगाः खल्पमार्गवासकारणभेपर्जरभिहिताः, उ- कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ॥५६॥ पयुक्तमानाः तत्कारणवातादयो बहुवाच्यखानोकाः, अत्तः वालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते । संप्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये । तत्रापि उत्पद्यमानं प्रथमं रोगं शत्रुमिवायुधः ॥ ५७ ॥ प्राधान्याद्वायुरेव प्रथममुच्यते । कला गुणः । यदुता--"पो- अणुर्हि प्रथमं भूत्वा रोगः पञ्चाद्विवर्धते । दशकलम्" इति, अकला गुणविरुद्धो दोपः, चातकलाकलीयो स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः॥ ५८ ॥ वातगुणदोपीय इत्यर्थः । यदि वा कला सूक्ष्मो भागः, त- न मूढो लभते संज्ञां तावद्यावन्न पीब्यते । स्थापि कला कलाकला तस्यापि सूक्ष्नो भाग इत्यर्थः ॥१॥२॥ पीडितस्तु मतिं पश्चात्कुरुते व्याधिनिग्रहे ॥ ५९॥ वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जि. अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहय भापते । शासमानाः समुपविश्य महर्पयः पप्रच्छुरन्योन्यं- सर्वस्वेनापि मे कश्चिद्भिपगानीयतामिति ॥ ३० ॥ किंगुणो वायुः,किमस्य प्रकोपनम् उपशमनानि चास्य कानि, कथंचनमसङ्घातचन्तमनवस्थितमनासाद्य तथाविधं च क शक्तो दुर्वलं व्याधिपीडितम् । प्रकोपनप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा; कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुपम् ॥ ११ ॥ कानि चास्य कुपिताऽकुपितत्य शरीराशरीरचरस्य स त्रातारमनासाद्य चालस्त्यजति जीवितम्। शरीरपुचरतः कर्माणि वहिःशरीरेभ्यो वेति ॥३॥ गोधा लालबद्धेवाऽऽकृण्यमाणा वलीयसा ॥६॥ अनानेकर्पिवचनरूपतया बातादिगुणकथनं बपितमति- तस्मात्प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा । दर्शनार्थ तन्त्रधर्मेतिपयुक्तखकरणार्थ च । असक्षातमिति पि- अपजैः प्रतिकुर्वीत य इच्छेत्सुखमात्मनः ॥ ३३ ॥ त्तश्लेष्मवदवयवसङ्घातरहितं, अनवस्थितमिति चलखभावं, तत्र श्लोको। अनासाद्येति चलत्वेनाऽनिविडावयवत्वेन चेति मन्तव्यम् ॥३॥ एपणाः समुपस्तंभा वलं कारणमासया। अनोवाच कुशः सात्यायनः-रूक्षलघुशीत- तिनैपणीये मार्गाश्च भियजो भेषजानि च ॥ ६॥ दारुणखरविशदाः पडिमे वातगुणा भवन्ति ॥ ४॥ त्रित्वेनाप्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता। रुक्षादयो भावप्रधानाः, तेन लक्षलादयो गुणा मन्तव्याः। भावा भावेष्टसक्तेन येषु सर्व प्रतिष्टितमिति ॥६५॥ दारुणत्वं चलत्वं चललात् , यदि वा, दारुणत्वं शोपणत्वा- स्काठिन्यं करोति, दीर्घजीवितीयोक्तं चलखमुक्त भवति ॥४॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोक- स्थाने तिस्नैपणीयो नामैकादशोऽध्यायः। तच्छ्रुत्वा वाक्य कुमारशिरा भरद्वाज उवाच- एवमेतद्यथा भगवानाह, एत एव वातगुणा भ. वैद्यभेदाभिधाननसभेनातुरभेदमाह-प्राज्ञ इत्यादि । शर्म वन्ति, सत्वेवंगुणैरेवंद्रव्यैरेवंप्रभावैश्च कर्मभिरभ्य- सुखमारोग्यमिति यावत् । प्रमादो बुद्धवाणि रोगमप्रतीकारः, स्यमान_युः प्रकोपमापद्यते, समानगुणाभ्यासो हि संज्ञा सम्यग्ज्ञानं-व्याधिरयं खरया प्रतिकर्तव्य इति । एक्- | धातूनां वृद्धिकारणमिति ॥ ५॥ माकारं नातारं वैद्यमनासाद्य; तथाविधं हि रोगिण वैद्यो नो- पसर्पतीति भावः । बालोऽनः, गोधादृष्टान्तेन जीवनाथं यत्न कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिपे- कुर्वन्नपि विपद्यत इति दर्शयति । कुर्वीत यत्नमिति शेपः । धार्थम् । एवंप्रभावैरिति--प्रभावाद्रौक्षादिकारकैर्धावनजागर- संग्रहे धीमता भावा इति छेदः, अष्टौ भावा इति सम्बन्धः, णादिभिः, प्रभावाभिधानं च कर्मणां निर्गुणवात् । अभ्यस्यमा- भावेषु विपयेप्वसक्तेनाऽप्रसक्तेन, येषु एषणादिष्वष्टसु, सर्व- नैरिति न सकृत्प्रयुक्तैः ॥ ५ ॥ मिति धर्मार्थकामाः ॥५६-६५॥. तच्छुत्वा वाक्यं कांकायतो बाह्रींकभिषगुवांच- तिलैपणीयः समाप्तः । एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपनानि अवन्ति, अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपनविपर्ययो हि धातूनां प्रशमकार- १ श्रद्धामिति वा पाठः. णमिति ॥६॥ अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। ७५ तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच- | ज्वालनम् , आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तान- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशम- गतिविधानं, सृष्टिश्च मेघानाम् , अपां विसर्गः, प्र- नानि भवन्ति । यथा ।नमसङ्घातमनवस्थितमासाद्य | वर्तनं स्रोतसां, पुप्पफलानां चाभिनिवर्तनम् , उ- प्रकोपनप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, त-झेदनं चौद्भिदानाम् , ऋतूनां प्रविभागः, प्रविभागो थानुव्याख्यास्यामः। वातप्रकोपनानि खलु रूक्षलघु- धातूनाम्, धातुमानसंस्थानव्यक्तिः, वीजाभिसं- शीतदारुणखरविशदशुपिरकराणि शरीराणां,तथा- | स्कारः, शस्याभिवर्धनमविक्लेदोपशोपणे अवैका- विधेपु शरीरेषु वायुराश्रयं गत्वाऽप्यायमानः प्र. रिकविकाराश्चेति । कोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णल प्रकुपितस्य खल्वस्य लोकेषु चरतः कमाणी- क्ष्णमृदुपिच्छिलधनकराणि शरीराणां, तथाविधेषु मानि भवन्ति, तद्यथा-शिखरिशिखरावमथनम् , शरीरेषु वायुरासज्यमानश्चरन्प्रशान्तिमापद्यते ॥७॥ | उन्मथनमनोकहानाम् , उत्पीडनं सागराणाम् , उ. शरीराणामिति शरीरावयवानां, शुपिरकरणानि रन्ध्रक- | इतनं सरसाम्, प्रतिसरणमापगानाम्, आकंप- राणि, आश्रयमिति समानगुणस्थानं, आप्यायमानश्चीयमानः, नं च भूमेः, आधमनमंबुदानाम्, नीहारनिदिपांशु: दारुणविपरीतो मृदुः शुपिरविपरीतो घनः, आसज्यमानोऽन- | सिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, वतिष्ठमानः क्षीयमाणा वायव इति यावत् । एतेनैतदुक्तं भ- व्यापादनं च पण्णामृतूना, शस्यानामसवातः, भू- वति यद्यपि वायुना वातकारणानां वातशमनानां वा तथा | तानां चोपसर्गः, भावानां चासावकरणम् , चतुर्यु- सम्वन्धो नास्ति, तथापि शरीरसम्वद्वैस्तैर्वातस्य शरीरचा- गान्तकराणां मेधसूर्यानलानिलानां विसर्गः । रिणः सम्बन्धो भवति, ततश्च वातस्य समानगुणयोगादृद्धि- विपरीतगुणयोगाच हास उपपन्न एवेति ॥ ६ ॥ ७ ॥ शरीराशरीरचरस्येति वातखरूपकथनं, तेन, शरीरेपु च- रत इति बहिःशरीरेभ्यो वेति च पुनरुक्तं न भवति । अत्रा- तच्छ्रुत्वा वडिशवचनमवितथमृषिगणैरनुमत- | वयवानिति वचनं, कााभिधानमशक्यं बहुप्रपञ्चलादिति मुवाच वार्योंविदो राजर्पिः-एवमेतत्सर्वमनपवाद | दर्शयति । साधयित्रा प्रतिपाद्य, तन्त्रं शरीरं, यदुक्तं-"त- यथा भगवानाह। यानि तु खलु वायोः कुपिताऽकु- | ब्रयन्त्रेषु भिनेषु तमोऽन्तं प्रविवक्षताम्" । तदेव यन्त्रम् , पितस्य शरीराशरीरचरस्य च शरीरेषु चरतः कः यदि दा, तन्त्रस्य यन्नं सन्धयः, प्राणाद्यात्मा प्राणादिस्वरूपः, मौणि यहि शरीरेभ्यो वा भवन्ति तेपामवयवान्प्र- चेष्टाविशेषणं-उच्चावचानां विविधानां इत्यर्थः । किंवा शुभा- त्यक्षानुमानोपमानैः साधयित्वा नमस्कृत्य वायवे शुभानामित्यर्थः । नियन्ताऽनीप्सिते विषये प्रवर्तमानस्य यथाशक्ति प्रवक्ष्यामः-वायुस्तायन्त्रधरः, प्राणो- | मनसः प्रणेता च मनस एवेप्सितेऽर्थे उद्योजकः, किंवा, दानसमानन्यानापानात्मा, प्रवर्तकश्चेष्टानामुञ्चाव- उद्योगकारक इति वा पाठः सोप्यभिन्नार्थः, अभिवोढेवाभि- चानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामु. वोढा सर्वेन्द्रियग्राहकत्वेन, तचास्य वायुमयेन स्पर्शनेन्द्रियेण द्योजकः, सर्वन्द्रियार्थानामभिवोढा,सर्वशरीरधातुः | सर्वेन्द्रियाणां व्यापकत्वात्पूर्वाध्यायप्रतिपादितेन न्यायेन यो- व्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः, . व्यम् । व्यूहकरः सङ्घातकरो रचनाकर इति यावत् । प्रकृतिः प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हो- कारणं, शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशात्' । उक्त त्साहयोर्यानि, समीरणोऽग्नेः, दोपसंशोषणः, क्षेप्ता हि खादीन्यभिधाय-"तेपामेकगुणः पूर्वो गुणवृद्धिः परे वहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्ता गर्भा- परे" इति । पुनरुकं खादीन्यभिधाय “विष्टं ह्यपरं परेण". ऽऽकृतीनां, आयुपोऽनुवृत्तिप्रत्ययभूतो भवत्यकु- इति, श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेपे व्याप्रिय- पितः । कुपितस्तु खलु शरीरे शरीरं नानाविधैर्वि- माणत्वात् । मूलं प्रधानकारणम् । उत्साहः कार्येपूद्योगो मनसः, कारैरुपतपति बलवर्णसुखायुपामुपघाताय मनो योनिरभिव्यक्तिकारणं, दोपसंशोपणः शरीरक्लेदसंशोपणः, व्याहर्पयति, सर्वन्द्रियाण्युपहन्ति, विनिहन्ति ग- भत्ता कर्ता,--एतच शरीरोत्पत्तिकाले भूतशब्दः स्वरूपव- र्भान्विकृतिमापादयत्यतिकालं धारयति, भयशो- चनः, उपघातायति छेदः, गर्भानिति विकृतिमांपादयस्यति- कमोहदैन्यातिप्रलापालनयति, प्राणांचोपरुणद्धि। कालं धारयतीत्यनेन च संवध्यते। प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणी आदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तान- मानि भवन्ति, तद्यथा,-धरणीधारणं, ज्वलनो-गतिविधानं, स्रोतसामिति नदीनां, प्रविभागो विभागलक्षणं, १ प्रत्यक्षानुमानोपदेशैरिति वा पाठः । २ व्यायतीति पाठः ।। १ अवधूननमन्सुदानामिति वा पाठः। चरकसंहिता। [ सूत्रस्थानम् धातूनामिति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि-तिविकृतिवर्णी शौर्य भयं क्रोधं हर्ष मोहं प्रसाद- मानं परिमाणं संस्थानमाकृतिस्तयोर्व्यक्तिरभिव्यक्ति; कारण- मित्येवमादीनि चापराणि द्वन्द्वानीति ॥ ११ ॥ मिति यावत् । वीजस्य शाल्यादेः, अभिसंस्कारोऽरिजनन- तच्छ्रुत्वा मारीचिवचः काप्य उवाच-सोम शक्तिः, अविक्लेदः पाककालादगिविल्लिनत्वम् , उपशोष- | एव शरीरे श्लेप्मान्तर्गतः कुपिताऽकुपितः शुभाऽ. णं च-पाकेन यवादीनामााणामेव विल्लेदोपशोपणं, शस्याना- मेयाऽवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रतिरूपकार- शुभानि करोति, तद्यथा-दाढय शैथिल्यमुपचयं णत्वं ब्रूते। कार्यमुत्साहमालस्यं वृपतां क्लीयतां ज्ञानमज्ञानं स हि भगवान्प्रभवश्चाव्ययश्च भूतानाम् ,/भा- | बुद्धिं मोहमेवमादीनि चापराणि इन्द्वानीति ॥१२॥ वाऽभावकरः, सुखासुखयोर्विधाता, मृत्युर्यमो नि तच्छुत्वेत्यादि सुगमम् । वर्चखित्वं, तेजस्वित्वं, पित्तान्तर्गत यन्ता प्रजापतिरदितिर्विश्वकर्मा, विश्वरूपः, स- इति वचनेन शरीरे ज्वालादियुक्तवाहिनिषेधेन पित्तोप्मरूपस्यः र्वगः सर्वतन्त्राणां विधाता, भावानामणुर्विभुर्विष्णुः ग्रहण्याध्याये वक्ष्यमाणत्वात् ,तथा पित्तहरस्य सर्पिपोऽग्निवर्ध- वः सद्भावं दर्शयति, न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य क्रान्ता लोकानाम् , वायुरेव भगवानिति ॥ ८॥ नत्वेनोत्तत्वात् । पक्तिमपक्तिमिलविकृतिविकृतिभेदेन पाच- शिखरी पर्वतः, अनोकहो वृक्षः, ऊर्ध्ववर्तनमुद्वर्त्तनं, | कस्यानेः कर्म, दर्शनादर्शने नेत्रगतस्यालोचकस्य, ऊप्मणो- प्रतिसरणं प्रतीपगमनं, विसर्जनं विसर्गः, स च पृथनीहा- | मात्रामात्रत्वं वर्णभेदी च त्वग्गतस्य भ्राजकस्य, भयशौर्या- रादिभिः, सम्बध्यते, नीहारः शिशिरसमूहः, निर्बादो मेघ दयो हृदयस्थस्य साधकस्य रंजकस्य तु वहिःस्फुटकार्यादर्श- विना गजितं अशनिवज्रभेदोऽग्निः, असङ्घातोऽनुत्पादोऽनुप- नादुदाहरणं न कृतं सोनो जलदेवता, यदि वा चन्द्रः ।। चयो वा, उपसर्गो मारकादिप्रादुर्भावः, मेघसूर्येत्यादी विसर्गः ॥९-१२ ।। सृष्टिः, वायुरिह देवतारूपोऽभिप्रेतः, तेन, तस्य भूतरूप तच्छ्रुत्वा काप्यवचो भगवान्पुनर्वसुरात्रेय उ- चतुर्युगान्तकरानिलकरणलिझमविरुद्धं, एवं यदन्यदप्यनुपपद्य- वाच सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकव. मानं वायोस्तदपि देवतारूपत्वेनैव समाधेयम् । संप्रति सामा- न्येन पुनः कुपिताऽकुपितस्य वायोः वरूपमुच्यते स हि | चनात्, सर्व एव खलु वातपित्तश्लेष्माणः प्रकृति- भगवानित्यादि ।-प्रभवः कारणं, अव्ययोऽक्षयः, भूताना- | भूताः पुरुपमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमा- मित्युत्तरेण संवध्यते, मृत्युर्यमादिभेदाश्चागमे ज्ञेयाः, सर्वत- | युपा महतोपपादयन्ति सम्यगेवाऽऽचरिता धर्मा- ब्राणां सर्वकर्मणां, तन्त्रशब्दः कर्मवचनोऽप्यस्ति, यदुक्तं- र्थकामा इव निःश्रेयसेन महता पुरुषमिह चामु- "वस्तिस्तन्त्राणां" कर्मणामित्यर्थः ॥८॥ मिश्च लोके, विकृतास्त्वेनं महता विपर्ययेणोपपा- तच्छ्रुत्वा वायोर्विवचो मारीचिरुवाच-यद्य- दयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभे- प्येवमेतत्किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्य- | नोपघातकाल इति ॥ १३ ॥ मस्ति भिषग्विद्यायां भिपग्विद्यां वाधिकृतेयं कथा तपयः सर्व एवानुमेनिरे वचनमात्रेयस्य भग- प्रवृत्तेति ॥९॥ |वतोऽभिननन्दुश्चेति ॥ १४ ॥ वायोर्विद उवाच-भिपक्, पवनमतिवलमति. भवति चात्र। परुषमतिशीघ्रकारिणमात्यंयिकं च नानुनिशम्य स- | तदात्रयेवचः श्रुत्वा सर्व एवानुमेनिरे । हसा प्रकुपितमतिप्रयतः कथमग्रेऽभिसंरक्षितुमभिः पयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः ॥ १५ ॥ धास्यति प्रागेवैनमत्ययभयादिति वायोर्यथार्था ऐकान्तिकवचनादिल्यवधारणादित्यर्थः, निःश्रेयसेन सुखेन, स्तुतिरपि भवत्यारोग्याय वलवर्णविवृद्धये वर्च- स्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय ऋतवस्त्रयः इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना, उप- घातकाल इति दोपोच्छेदे काले ।। १३-१५॥ चेति ॥१०॥ तत्र श्लोकाः। मारीचिरुवाच-अग्निरेव शरीरे पित्तान्तर्गतः कुपिताऽकुपितः शुभाऽशुभानि करोति, तद्यथा-गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत्पुनः । पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रक- वायोश्चतुर्विधं कर्म पृथक्च कफपित्तयोः ॥ १६ ॥ १ सामर्थ्यमिति प्रयोजनम् । .१ :विपर्ययेणेत्यव्यापन्नेन्द्रियादिवैपरीत्येन । अध्यायः १३] चक्रदत्तव्याख्यासंबलिता। ७७ महीणां मतिर्या या पुनर्वसुमतिश्च या । के मृटुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः। कलाकलीये वातस्य तत्सर्व संप्रकाशितम् ॥ १७ ॥ अच्छे संशोधने चैव स्नेहे का वृत्तिरिण्यते ॥ ७ ॥ इत्यग्निवेशकते तन्ने चरक-प्रतिसंस्कृते श्लो- विचारणा केषु योज्या विधिना केन तत्प्रभो।। कस्थाने यातकलाकलीयो नाम द्वाद- स्नेहस्यामितविज्ञानज्ञानमिच्छामि वेदितुम् ॥ ८॥ शोऽध्यायः समाप्तः। अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः । इति निर्देशचतुष्कम् ॥ सोहानां द्विविधा चासौ योनिः स्थावरजङ्गमा ॥२॥ संग्रहे गुणाः पडिति रूक्षादयः, द्विविधो हेतुरिति वातन- किंयोनयः किंवाऽऽधारकारणाः कालश्चानुपानं च काला- कोपहेतुर्वातप्रशमहेतुः,विविधं नानाप्रकारं सन्निखिलमेव वायोः | नुपाने, विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोप- योगः, कथंमाना कीङ्माना, का चेति मात्रा, प्रकर्षः काल- कर्म यत्कुपिताऽकुपिताऽशरीरशरीरचरभेदेन भवति, तदु- कमिति योजनीयं, न हि चतुर्विधव्यतिरेकेण वायोः पृथग्विध | प्रकर्षः, स्नेहने नेहयुक्तिक्रियायां; के नचेति केनच नेह्याः, कर्मोक्तम् ॥ १६ ॥ १७ ॥ स्नेहे तथा कि पानात्प्रथमं पूर्व हिताऽहितं, किंच पीते जीर्ण च मेहे हिताऽहितमिति योज्यम् । सिद्धयो व्यापत्साध- वातकलाकलीयो द्वादशोऽध्यायः । नानि भेपजानि, अच्छ इति पृथनिर्देशात् गोवलीचर्दन्या- निर्देशचतुष्कः समाप्तः । येन संशमन इति भवति । धृत्तिारेति, वृत्तिरुपचारविधानम्, ज्ञानं शास्त्रम् ॥ ४-९॥ त्रयोदशोऽध्यायः । तिला पियालाभिषुको विभीतक- श्चित्राभरण्डमधूकसर्पपाः । अथातः स्नेहाध्यायं व्याख्यास्यामः॥१॥ कुसुभचिल्वारुकमूलकातसी- इति ह साह भगवानानेयः॥२॥ निकोठकाक्षोडकरंजशिकाः ॥ १० ॥ निर्देशवातकलाकलीये वातादयोऽभिहिताः तेषां मेपलं स्नेहाशयाः स्थावरसंशितास्तथा यथा कल्पनीय, तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते। भेपजानां स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः । कल्पना मेपजकल्पना, सा बकल्पनाऽऽश्रयद्रव्याभिधानं विना तेषां दधिक्षीरघृतामिपं वसा न पार्यते कल्पयितुं, अतः स्नेहादिद्रव्यगोचरा स्नेह-खेद-वमन स्नेहेषु मजा च तथोपदिश्यते ॥ ११ ॥ विरेचनकल्पनेहाऽभिधीयते । यस्तिकल्पना तु बहुवतव्यत्वा अभिपुक औत्तरापथिकः, चित्रा गोरक्षकर्कटी तबीजमिह, ब्रोकां । अन्नापि वमनादिप्रवृत्ती स्नेहस्यैव प्रथम विधीयमा• | यदि वा, चित्रा लौहितैरण्डः, अतसी उमा इति ख्याता, अरुक नतया तथा दोपप्रधानस्य वातस्य प्रधानमेपजलाच तत्प्रति- | निकोठाक्षोडा इति औत्तरापथिकाः, स्नेहाशयाः तेहस्थानानि, पादक एव नेहाध्यायोऽभिधीयते । स्नेहस्य प्रतिपादन एते चाऽऽविष्कृततमत्वेनोक्ताः, तेन निम् वो ध्यायः स्नेहाध्यायः॥ १ ॥२॥ व्याः, आमिपं मांसम् ॥ १०-११॥ सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम् । सवैपां तैलजातानां तिलतैलं विशिष्यते । जगद्धितार्थ पप्रच्छ वह्निवेशः स्वसंशयम् ॥३॥ बलाथै स्नेहने चाग्यमैरण्डं तु विरेचने ॥ १२॥ संख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति सांख्याः । सं तैलजातानामिति, जातशब्दः प्रकारवचनः । यथा-"यु- ख्यातं ज्ञातं संख्येयं ज्ञेयं यैस्ते तथा । यदि वा, संख्यातसं. | दाऽऽहारजातमग्निवेशः” इत्यादि । अत्र यद्यपि योगात्तिल- ख्येयमिति पाठः, तदा पुनर्वसुविशेषणमेतत्, अर्थस्तु स- भवमेव तैलं, तथापि सद्ध्येह सर्व एव स्थावरस्नेहास्तैलमित्यु- मानः । सांख्यैः सहावस्थानदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगु- व्यन्ते । यदुक्तं सुश्रुते "निप्पत्तेस्तद्गुणत्वाच तैलत्वमितरे- णमनःसमाधानोपदर्शनार्थम् । संशयमिति संशयेन विपरिणा प्वपि" इति । विशिष्यतेऽतिरिच्यते। अग्र्यामित्येरण्डेन स- विपयं लक्षयति, तेन संशयविषयमित्यर्थः ॥ ३ ॥ म्वध्यते ॥ १२॥ किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक् । सर्पिस्तैलं वसा मजा सर्वस्नेहोत्तमा मताः। कालानुपाने के कस्य कति काश्च विचारणाः॥४॥ एभ्यश्चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ १३॥ कति मात्राः कथंमाना का च केषुपदिश्यते । सर्वलेहोत्तमा इत्यत्र सर्वशब्देन दविक्षीरादयो गृह्यन्ते, कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः॥५॥ | सर्वस्नेहोत्तमत्वं च सर्पिरादीनां स्नेहगुणानकर्षवत्त्वेन। संस्कारो स्नेह्याः के के न च स्निग्धाऽस्निग्धातिस्निग्धलक्षणम् । गुणान्तरारोपणं, तस्यानुवर्तनमंनुविधानं खीकरणमिति किं पानात्मथम पीते जीणे किंच हिताऽहितम् ॥६॥ । यावत् । एतदुक्तं भवति-~-यत्-न तथा तैलादयो च्यान्त७८ चरकसंहिता। [सदस्थानम् - रसंस्कृताः संस्कारगुणानावहन्ति यथा सपिरिति । अतए- पारात्यं तु लोणे यसामने विनिर्दिशत्" । इति तु बननेन पोक-"नान्यः हसपा कभिसंस्कारमनुवर्तते । यथा योग्णाभिधानं सामान्येन नलसपियंदुष्णनात्यभिधानान सपिरतः सपिः सर्वहोत्तम मतम्" । अतएव संस्कारद्रव्य- प्रकर्षाप्तशलोणलयापकम् । अतएयो:-"शलबमानजर. चित्रकादिगुणानुविधानेऽपि सपिनं सगुणाहीलादीन मियां तु यथापूर्व श्रेष्ठत्व वातविकारेगु भवति, यथोत्तरं पि. जहाति, किंच, सगुणान् तणांव यहति, यतः अनुश तधिकारेपु" इति । तत्र उत्तरस्य सपिंपः खान पित्तहर- न पश्चाद्वारिना वगुणयतनसा पधाः संस्कारकगुणवर्तनमुच्य लम्, तैलस्य तृष्णसाद्वात महरत्वम्, यसाममोस्तु माथा- ते । अतएवोक्तं-"महादातं शमयति पित्तं माधुयशलतः। रणत्वेन मध्यगतलमिति स्थितम् । एवं वसानो साधार- पृतं तुल्यगुण दोपं संस्कारानु जयेत्कफम्" । न च याच्यं णत्वेन तथा यस्तथानुद्धिकरलाभ्यामनतिशीतोष्णे तथा रुक्षोणचित्रकादिसंस्काराद्वक्षोल्नं सभितं, ततश सपिंपः । वलक्षयधातुक्षयासत्रे माधये प्रायः प्रयोगो युक्तः । मंत्रस्नु सोहीये तद्विरुद्ध कथं तिष्ठतः, यतः, सर्पिः संवझचित्रकाऽ. | मुग्यसाधारणगुणोपि प्रभूतश्लेप्नतया न देहविषय इत्यनुक्तः। वयवानुगतं हि रक्षोणत्य, सपिंगते च होत्ये इति भि. सामान्येन नेहोपयोगेऽशस्तं कालमाह-मारयुष्णेत्यादि । माश्रयत्वाम विरोधः, इदमेव च सपिंपः संस्कारानुवर्तनं- नारयुष्णे ग्रीगे, नातिशीते हेमन्त शिशिरे न तथा वर्पज- यद-गुणविरुद्धस्यापि तस्यागुपघातेन धारणम् । संस्कारक- नितीत्ये वपीकाले । अयं नानालविफविकारे सति कालनि- चित्रकादिगुणयहनेऽपि सपिपः शलादयः कदाचिदभिभूय- | यमो शेयः, अग्रे उणे शीते च काले महोपदेशात् ॥ १८ ॥ न्ते संस्कारकगुणेरुप्मादिभिनं पुनः सेहगुणः, तस्य महेषु | वातपित्ताधिको रामायुप्णे चापि पियेन्नरः । सर्यात्मना व्ययस्थितस्य प्रयललात्, अतएप सर्पिरादयः । ग्लेप्माधिको दिवा शोते पियेशामलभास्करे ॥३२॥ रोहप्रधानतात् हा इत्युच्यन्ते । अन्ये तु संस्कारानुवर्तनं कालविशेषे दोपरिशेपे च पानकन दर्शयति-पातेल्ला- स्वगुणोपघातेन संस्कारकगुणवहनं त्रुपते, एतर तसे तिष्ठति दिना। यातभपित्तं न पातपित्तं तदधिको वातपित्ताधियः । रा- म सपिंपीति वदन्ति, सपिपि तु संस्कारानुपर्तनमुर यत्, प्राविति सायं, उप्णे ग्रीष्मे, माथिकग्रहणमलन्तांतपिका- तत्सपिपि सर्वथा फस्यचिद्गुणस्य संस्कारगुणेन सगुणोपचा- रगृहीतपुरषोपलक्षणार्य, तेन पात प्माधिकः लेप्माधिका ताशयति । तथा हि-दाहप्रशमनार्थ ज्वरे चन्दनादिशीत- | गृहाते । अतएव गुश्रुतेप्यु-पातपित्ताधिको रात्री यात- प्रव्यसाधिततैलमुक्त, यतः, शौतेन साधिततलमुष्णमपि माधिको दिया" इति । केवलगाताधिकस्य तथा पित्ताधि- सभावाच्छीतमेव भवतीति रोहगुणानभिधते ॥ १३ ॥ पस्य लप्माधिकस्य साधारणे च शरदादी वाले उत्सगसिद्ध घृतं पित्तानिलहरं रसगुफौजसां हितम् । एव पानफालो वक्ष्यमाणो भवति । वक्ष्यति हि-"पिचरतं. निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् ॥ १४ ॥ दामन हमनकाले" इत्यादि । अन्ये तु युवते-यातापिक- मारुतनं न च लेप्मवर्द्धनं बलवर्द्धनम् । ग्रहणेन केपलयातस्यापि ग्रहणं माधियायपदेशाप वात- त्वच्यमुष्णं स्थिरकर तैलं योनिविशोधनम् ॥ १५॥ रेलप्मपित श्लेष्मणोरपि ग्रहणमिति । शीते हेमन्तादी, अमल: विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि । प्रबलररिमयस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो पौरुपोपचये नेहे व्यायरामे चेप्यते वसा ॥ १६ ॥ मध्यार इति यावत् ॥ १९ ॥ बलशुक्ररसश्लेप्ममेदोमजविवर्द्धनः । अत्युप्णे वा दिवा पोतो वातपित्ताधिकेन वा। मजा विशेपतोऽस्नां च बलरहने हितः ॥१७॥ मृच्छी पिपासामुन्मादं कामलां वा समीरयेत्॥२०॥ घृतमित्यादि । निर्वाषणं दाहप्रशमनम्। मारुतनमित्यादि । शीते रात्री पियरनेहं नरः श्लेप्माधिकोऽपि वा। तेलगुणः, स्थिरकरमन्नस्थैर्यकरम् । विदेत्यादि वसागुणः, पौ-यानाहमरुचिं शूलं पाण्डुतां वा समृच्छति ॥२१॥ रुपोपचयः शुकोपचयः, नेहे शरीरमेहने कर्तव्ये । बलशुक्र- उक्तकालनियमविपर्यये दोपमाह-अत्युणे पेलादि । त्यादि । मजगुणः ॥ १४-१५ ॥ अत्युष्णे काले दिया पीतः स्नेहः लैप्मिकस्यापि यथोकविका- सर्पिः शरदि पातव्यं वसा मजा च माधवे। रकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोचापि- तैलं प्रापि नात्युप्णशीते मेहं पिवेन्नरः॥१८॥ कारकरः । एवं निशापानेऽपि वाक्यार्थः, परं निपिद्धस्य का. सपिरादिपानकालमाह-रापिः शरदीयादि । माधये लस्य दोपस्य च मेलकेऽत्यये चोक्तविकारग्नकांऽनको तर्क णीयो ॥२०-२१॥ वैशाखे, प्राडापाढायगी, यदुक्तं-"प्राट् शुकनभी शेयो" इति । शरदि बहुपित्तत्येन पित्तविरुदं घृतीय यौगिक, ना- | जलमुष्णं घृते पेयं यूपस्तैलेऽनुशस्यते । न्यस्तैलादिः । यसामजोस्नु नातिशीतोष्णवात्साधारणोष्णयो- | वसामज्ञोस्तु मण्डःस्यात्सर्वपूष्णप्णमथाम्बुवा२२॥ खयोरनुपाने शीतत्येन वोणत्न या निर्देशो न कृतः “य अनुपानमाह-जलमित्यादि । तैलेऽन्वित्यनुपाने, अ- अध्यायः १३] चक्रदत्तव्याख्यासंवलिता। ७९ 1 नुपानपरिमाणं तु सम्यग्भपजपाका क्रियमाणं भेषजाऽवै न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यर्तुव्याधि- कारिकोकेनवोनेयं वृद्धवैधव्यवहाराच ॥ २२ ॥ दोपपुरुपान्परीक्ष्य गा यन युज्यते तत्र सा कर्तव्येलाह- ओदनश्च विलेपी च रसो मांसं पयो दधि । ओकलित्यादि ।---ओकोऽभ्यासः । पुरुपग्रहणेन कस्मिन्दे- यवागूः सूपशाकौ च यूपः कांवलिकः खडः ॥२शा शेऽयं पुरुषो वर्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः । सक्तवस्तिलपिष्टं च मद्य लेहास्तथैव च । क्यो-बल-प्रभृतयश्च बोच्याः ॥२८॥ भक्ष्यमभ्यसनं वस्तिस्तथा चोत्तरवस्तयः ॥ २४॥ अहोरात्रमहः कृत्लामाहं च प्रतीक्ष्यते। गण्डूपः कर्णतैलं च नस्तः कर्णाऽक्षितर्पणम् । प्रधाना मध्यमा हखा स्नेहसाना जरां प्रति ॥ २९ ॥ चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ॥२५॥ | इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः । विचारणाः संख्यया स्वरूपेण चैकअन्धेनाह--ओदनश्थे- | तासां प्रयोगान्वक्ष्यामि पुरुषं पुरुपं प्रति ॥ ३० ॥ त्यादि । विलेपी विरलद्रवा यवागूर्वहुतिक्थसमन्विता ज्ञेया। प्रभूतन्नेहनित्या ये क्षुत्पिपासाऽसहा नराः। सशाकपालवेन कृतो यूपः खडः, काम्बलिको दधिलवणतिला- पावकश्चोत्तमवलो येषां ये चोत्तमा वले ॥ ३१ ॥ दिकृत ईपदम्लः । एतयोरुदाहरणं यथा-"तक कपित्थचा- जेरोमरिचाजाजिचित्रकैः । सुपकः खड्यूपोऽयमयं काम्य-गुल्मिनः सर्पदष्टाश्च विसोपहताश्च ये। लिको मतः। यम्लो लवणस्नेहतिलमापान्वितः ऋतः" इति। | उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ॥ ३२ ॥ लेहः शर्करादीनां पाकात्कृतः, लिह्यत इति लेहः । प्रविचार्य- | पिवेयुरुत्तमा मात्रां तस्याः पाने गुणान् शृणु। तेऽवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा ओदनादयः विकारान् शमयत्येपा शीघ्र सम्यक्प्रयोजिता ॥३३॥ ओदनादयश्च लेहविचारणायां स्नेहयुत्ता एव बोद्धव्याः । अ- | दोपानुकर्पिणी मात्रा सर्वमार्गानुसारिणी। भ्यानादयस्तु यद्यपि शुद्धस्नेहसंपाद्यास्तथापि जठराग्नि संबन्धे- | वल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम् ॥ ३४ ॥ ने व्याप्रियन्त इति तन्ने विचारणाशब्देनोच्यन्ते ॥ २३-२५॥ मात्रायाः संख्या प्रमाणं चाह-अहोरानेत्यादि ।-अहो- अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम् । रात्रशब्दोऽटपहरोपलक्षणः, एवमहःशब्दाहशब्दौ चतुः- स्नेहस्य स सिपग्दष्टः कल्पः प्राथमकल्पिकः॥ २६ ॥ | प्रहरद्विप्रहरोपलक्षणो, तेन प्रहराद्यतीतेऽन्यहनि पीता मात्रा केवलनेहपान तु स्नेहने शत्यतिशयवत्त्वेन न विचारणा- यथोक्ताहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा म- संक्षयोच्यते, एतदेवाह-अच्छपेय इत्यादि।-अच्छश्च पेयश्च न्तव्या, अन्ये त्वहोरात्रशब्देन न्यूनेनाप्यहा युक्ता रात्रिरहो- अच्छपेयः, ओदनाद्यसंवन्धे सति पेय इत्यर्थः, न तासाहुर्वि- | रात्रेणैयोच्यते, कृत्स्ना हौ तु प्रहरोपलक्षणाविति बदन्ति, पत्र चारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्श- यदाऽहोरात्रपरिणामिनी माना क्रियते, तदा तदहराहारो न यति । भिपग्भिट भिषग्दृष्टः । प्रथम श्रेष्ठे कल्पे पक्षे भव- | कर्तव्यः, अतएवैतत्पानं पुरुपविशेषविषयकथने उक्त "क्षुत्पि- तीति प्राथमकल्पिकः श्रेष्ठ इत्यर्थः॥ २६ ॥ पासासहा नराः" इति । प्रभूतस्नेहनियाः प्रभूतमेहसात्म्याः रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः। सम्यग्योजितेतिवचनेन महाव्यापत्तिलमस्याः सूचयति । सर्च- पभित्रिपष्टिधा संख्यां प्राप्नोत्येकश्च केवलः ॥२७॥ त्वेन ॥ २९-३४ ॥ मार्गाः को सन्धिमर्मशाखाः, पुनर्नवकरी निःशेपदोपहर- प्रकारान्तरेण विचारणाभेदमाह-रसैश्चेत्यादि । समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः समासव्यासवद्भिः प- | अरुकास्फोटपिडकाकण्डूपामाभिरर्दिताः। भी रसैरोदनादिगतैरुपहितो युक्तः सन्नेहस्त्रिषष्टिसंख्यां | कुष्टिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ॥ ३५ ॥ प्राप्नोति । एकश्च. केवल इत्यच्छपेयं वर्जयिखाऽभ्यञ्जनादि- नातिवहाशिनश्चैव मृदुकोष्ठास्तथैव च । प्रायोज्यः । त्रिपष्टीरसभेद आत्रेय भद्रकापीयें "खाद्वम्लादि- | पिवयुमध्यमां मात्रां मध्यमाश्चापि ये वले ॥ ३६ ॥ 'भिर्योगम्” इलादिवाक्ये वक्ष्यमाणो घोव्यंः । एवं स्नेहानां मात्रैया भन्दविभ्रंशा न चातिवलहारिणी। रसयुक्तानां चतुःषष्टिः प्रविचारणाः स्युः । चतुःषष्टिरिति स्ने- सुखेन च स्नेहयति शोधनार्थ च युज्यते ॥ ३७ ॥ हानामित्यनेन संवध्यते, तेन ' प्रविचारणेत्येकवचनमुपपनं ये तु वृद्धाश्च वालाश्च सुकुमाराः सुखोचिताः। रिक्तकोष्ठत्वमहितं येषां मन्दानयश्च ये ॥ ३४ ॥ एवमेपा चतुम्पष्टिः लेहानां प्रविचारणा। स्वरातीसारकासाश्च येषां चिरसमुत्थिता-1 ओकर्तुव्याधिपुरुपान्प्रयोज्या जानता भवेत् ॥२८॥ स्नेहमात्रां पियुस्ते हस्खां ये चावरा वले ॥ ३९ ॥ परिहारे सुखा चैपा माना स्नेहनवृंहणी। १ कल्पनापूर्वकभेदा इत्यर्थः । दृप्या वल्या निरावाधा चिरं चाप्यनुवर्तते ॥ ४०॥ स्यात् ॥२७॥ चरकसंहिता । [ सूत्रस्थानम् वातपित्तप्रकृतयो वातपित्तविकारिणः । स्वेद्याः शोधयितव्याश्च रूक्षा वातयिकारिणः । चक्षुःकामाक्षताः क्षीणा वृद्धा वालास्तथाऽवला:४१ व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्य च चिन्तकाः ५२ आयु प्रकर्पकामाश्च वलवर्णस्वरार्थिनः । पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ॥४२॥ प्रकाविल्यल्पप्रकर्षभूयःप्रकी, तेन, अल्पत्वेन त्रिरा- विकः प्रकर्पो भूयस्त्वेन साप्तरात्रिक इति च स्यात् । एतच दीयोजःस्मृतिमेधाग्निबुद्धीन्द्रियवलार्थिनः । वक्ष्यमाणसद्यः स्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं, यदि वा, पिवेयुः सर्पिरार्ताश्च दाहशस्त्रविपाग्निभिः ॥४३॥ | सद्यःनेहप्रयोगा अपि त्र्यहेणैव नेहयन्ति, स्तुत्यर्थं तु तेषु अरुष्केत्यादि मध्यममात्रागुणः, अरुप्काऽपिका, शोध- सद्य इत्युक्तम् । यदुक्तं-"व्यहावरं सप्तदिनं परंतु स्निग्धो नार्थ इति शोधनार्थनेहकरणे, एतेन, उत्तममात्रा संशमने नरः स्वेदयितव्य इष्टः । नातःपरं स्नेहनमादिशन्ति सात्मी- एव परं, न तु शोधनाननेहे कर्तव्ये इति दर्शयति । ये वि- भवेत्सप्तदिनात्परंतु" ॥ ५२ ॥ त्यादि हखमात्रागुणः, परिहारे सुखेल्यल्पमात्रपरिहारत्वेन । संशोधनादृते येषां रूक्षणं संप्रचक्षते । यः स्नेहो यत्र कार्यस्तमाह-वातपित्तेत्यादि । वातपित्तबि- न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम् ॥ ५३ ॥ कारग्रहणेनैव वातपित्तप्रकृतिपु लब्धेपु पुनस्तदभिधानं वात- पित्तप्रकृतीनां स्तोकश्लेष्मविकारेऽपि घृतपानोपदेशार्थम् । एवं अभिष्यण्णाननगुदा नित्यमन्दाग्नयञ्च ये। वातव्याधिभिराविष्टा वातप्रकृतयश्च य इत्यत्र व्याख्येयम् । तृष्णामूर्छापरीताश्च गर्भिण्यस्तालुशोपिणः ॥५४॥ वलार्थिन इत्यत्र वलशब्दः स्मृत्लादिभिः संबध्यते । आः | अन्नद्विपश्छर्दयन्तो जठरामगरार्दिताः । पीडिता दाहादिभिरिति संवन्धः ॥ ३५-४३ ॥ दुर्वलाश्च प्रतान्ताश्च लेहग्लाना मदातुराः ॥ ५५॥ प्रवृद्धश्लेष्ममेदस्काञ्चलस्थूलगलोदराः । न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ॥ १४ ॥ स्नेहपानात्प्रजायन्ते तेषां रोगाः सुदारुणाः ॥५६॥ चलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् । सामान्येन स्नेह्यानाह-स्वेद्या इति ।-स्वेद्याः, स्वतन्त्र- सिन्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः॥४५ स्वेदसाध्याः वातरुगा दयः, शोधनामस्वेदसाध्यानां तु कृमिकोप्टाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः । 'शोधयितव्याः' इत्यनेनैव गृहीतलात् । चिन्तका इति चिन्ता- पिवेयुः शीतले काले तैलं तैलोचिताश्च ये ॥४६॥ वहुलाः । अलेह्यानाह-संशोधनादत इलादि । येषां रूक्षणं तैलविषयमाह-प्रवृद्धेत्यादि । शीतले काल इति तैल- वक्ष्यते लखनवृहणीये,--"अभिष्यन्दा महादोपा मर्मस्था स्योष्णत्वेन शीतलेऽपि काल इत्यर्थः । तेन, सामान्यप्रति- व्याधयश्च ये। ऊरुस्तम्भप्रभृतयो रुक्षणीया निदर्शिताः" पेधः-"नात्युष्णशीते सेहं पिवेन्नरः” इति न विरुध्यते। इत्यनेन तेपां शोधनादृते स्नेहनं न शस्तं, यदा च शोधने यदि वा सर्पिःपानकालापेक्षया शीतत्वं वोद्धव्यम् ॥४४---४६॥ विरुक्ष्यन्ते तदा परं शोधनाजस्तन लेहः कर्त्तव्य इति भावः। वातातपसहा ये च रूक्षा भाराध्यकर्शिताः। उत्सनो वृद्धः कफो मेदश्च येषां ते तथा---एतच विशेषगं, संशुष्करेतोरुधिरा निप्पीतकफमेदसः॥४७॥ विलक्षणीया एवंभूता एव भवन्तीति दर्शयति । अभिष्यण्णो अस्थिसन्धिशिरास्नायुमर्मकोष्ठमहारुजः । द्रवप्रधानलप्मविकारी, गरः कृत्रिमं विपं, अतिप्रतान्तोऽति- वलवान्मारुतो येषां खानि चावृत्य तिष्ठति ॥४८॥ क्षीणद्रवधातुः । वर्तमानेषु क्रियमाणेवित्यर्थः ॥ ५३-५६ ॥ महच्चाग्निवलं येषां घसासात्म्याश्च ये नराः। पुरीपं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः । तेषां स्नेहयितव्यानां वसापानं विधीयते ॥ १९॥ पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम् ॥५७॥ दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः । वातानुलोम्यं दीप्तोनिवर्चःस्निग्धमसंहतम् । वातार्ताः क्रूरकोष्टाश्च स्नेह्या मज्जानमानुयुः ॥५०॥ मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते ॥ ५८ ॥ : येभ्यो येभ्यो हितो यो यः नेहः स परिकीर्तितः। स्नेहनस्य प्रकर्षों तु सप्तरातात्रिरात्रको ॥५१॥ पाण्डुता गौरवं जाड्यं पुरीपस्याविपक्वता । वंसाविषयमाह वातातपेत्यादि ।-संशुष्कनिष्पीतशब्दो तन्त्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम् ॥ ५९ ।। क्षीणार्थावेव । महारुज इत्यस्थ्यादिभिः संवध्यते; खानि अस्निग्धलक्षणमाह-पुरीपमित्यादि । मृदुरिति पक्तुर्विशे- स्रोतांसि । दीप्तानय इत्यादि मज्जपानविषयः, घस्मरा बहु-पणम् । वातानुलोम्यमित्यादि स्निग्धलक्षणम् । पाण्डुतेल्या- भक्षकाः, आप्नुयुरुपयुजीरन् ॥ ४७.५१ ॥ यंतिस्निग्धलक्षणम् । जाज्यामिन्द्रियजडत्वम् ॥५७-५९॥ १ स्थिरतां दृढगात्रतामिति पाठः १ सदन मिति पाठः। अध्यायः १३] चक्रदत्तव्याख्यासंचलिता। ८१ द्रवोप्णमनभिप्यन्दि भोज्यमझ प्रमाणतः। शानभूता नाडी। यटुसाम्---"अभ्यधिष्ठानमनस्य ग्रहणा- नातिस्निग्धमसंकीर्ण श्वः स्नेहं पातुमिच्छता ॥६०॥ इहणी मता" इति ॥ ६५-६८ ॥ पिवेत्संशमनं स्नेहमन्नकाले प्रकांक्षितः। उदीर्णपित्ताल्पकफा ब्रहणी मन्दमारता। शुद्ध्यर्थ पुनराहारे नैशे जीर्ण पिवेलरः॥६१॥ मृदुकोष्ठस्य तस्मात्स मुविरेच्यो नरः स्मृतः ॥६॥ स्नेहात्पूर्व यत्पथ्यं तदाह-योग्णमित्यादि । असहीर्णम उदीपित्तेलादि मृदुकोष्ठलरूपकथनम् । क्रूरकोप्टस्य ग्रहणी- विरुद्धवीर्यम् । श्व इत्यागामिदिने । अन्नकाले विप्रहरादिल- | गो वायुमुदादीनां सरत्यं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रह- क्षणे, बुभुक्षा कदाचिन्न स्यादपि, तदर्थ विशेषणम्-"प्रका- प्यां विरोधको वाबुर्नास्ति स्तंभकोऽपि श्लेष्माऽल्पः,उद्धृतरस- द्वितः" इति । शुध्यर्थ नेहं नशे दिनान्तरकृत आहारे जीर्ण गुणं च पित्तं प्रवलं; तेन गुडादिभिः सुसं गिरेननं भवतीति एवं प्रातरेव पिवेदित्यर्थः । संशमनार्थकहो यदि उरणान्ते भावः ॥६॥ प्रातरेव क्रियते, तदा कोटोपलेपकदोपन्याक्षयात्तेन दोपेण उदीर्णपित्ता ग्रहणी यस्य चाग्निचलं महत् । संबद्धो दोपोरलेशं कुर्यान्न संशमनं, संशोधनार्थस्तु दोपोटोश भलीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा ॥७०ll फरोतीसपेक्षणीय एवेति भावः । एतय कालकथनमुत्सर्गण, स जन्ध्या मेहमानों तामोजः प्रक्षारयन् वली। तेन “वातपित्ताधिको रात्रौ” इत्युक्तकालविरोधो न नेहाऽग्निरुत्तमा तृष्णां सोपसर्गामुदीरयेत् ॥ ७१ ॥ स्यात् ॥ ६०-६१॥ नालं नेहसमृद्धस्य शमायान्नं सुगुर्वपि । उष्णोदकोपचारी स्याद्रह्मचारी क्षपाशयः। स चेत्सुशीतं सलिलं नासादयति दधते । शकृन्मूत्रानिलोदारानुदीर्णाश्च न धारयेत् ॥ १२॥ यथैयाशीविपः कक्षमध्यगः खविपाग्निना ॥ ७२ ॥ व्यायाममुच्चैर्वचनं क्रोधशोको हिमाऽऽतपौ। अजीर्ण यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्धिपक् । वर्जयेदग्रवातं च सेवेत शयनासनम् ॥ ६३ ॥ शीतोदकं पुनः पीत्या भुक्त्या लक्षान्नमुल्लिखेत् ७३ स्नेहं पीत्वा नरः स्नेहं प्रतिभुतान एव च । संप्रति नेहव्यापदो दर्शयति-उदीर्णलादि 1-ओजः नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ॥ ४॥ सर्वधातुसारभूतं हृदिस्थित, अक्षारयन् स्थानाद्रंशयन् क्षप- क्षपायामेव सपितीति क्षपाशयः । अप्रवातं चेति शयना-यश्च । वलीत्यनेन लेहेन्धनो वहिनितरां बलवान्भवतीति दर्श- सनविशेषणम् । लेहं प्रतिभुआन इति स्नेहे जीणेऽपि नेहायो- यति । वचन हि-“नालं नेहसमृद्धस्य शमायानं मुगुवपि"। गानुगुणमन्यनेहमविरुद्धवीर्यादिगुणयुक्तं भुझानः । एतेन | उत्तमां महती मात्रां, सोपसा सोपद्रवां, कक्षः काप्टसमूहः, स्नेहे पीते जीणे किंच हिताहितमिति प्रश्नद्वयस्योत्तरमिदं- छर्दयेदिति प्रथम मेहगेव, तृष्णाकारकं तं नेहं छर्दयिला "उप्णोदकोपचारी स्थान" इलादि स्यात् ॥ ६२-६४ ॥ पुनः शीतोदकं पाखा रुक्षानं च भुवखा उलिखेदिति योज- मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपलेवया । नीयम् ।। ७०-७३ ॥ सिह्यति फरकोष्ठस्तु सप्तरात्रेण मानवः ॥६५॥ न सर्पिः केवलं पित्ते पेयं सामे विशेपतः। गुडमिक्षुरसं मस्तुक्षीरमुल्लोडितं दधि । सर्व धनुरजेद्देहं हत्या संज्ञांच मारयेत् ॥ ७४ ।। पायसं कृशरं सर्पिः काश्मयंत्रिफलारसम् ॥ ३६॥ तन्द्रा सोक्लेश आनाहो ज्वरः स्तम्भो विसंशता। द्राक्षारसं पीलुरसं जलमुष्णमथापि वा। | कुष्टानि कण्डूः पाण्डुत्वं शोफाशीस्यचिस्तृपा ७५ मथं वा तरुणं पीत्वा नृदुकोप्टो विरिच्यते ॥ २७ ॥ जठरं ग्रहणीदोपः स्तमित्यं वास्यनिग्रहः । चिरेचयन्ति नैतानि क्रूरकोष्टं कदाचन । शुलमामप्रदोयाश्च जायन्ते स्नेहविभ्रमात् ॥ ७६ ।। भवति क्रूरकोप्टस्य ग्रहण्यंत्युल्वणानिला ॥ ६८॥ तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम् । मृदुकोष्ठादिलक्षणमाह-मृद्वियादि । अभ्यर्हितलात कोष्ठ- । प्रतिप्रतिव्याधिवलं बुद्धा संसनमेव च ॥ ७७ ॥ ज्ञानसाम्यथापि तल्लक्षणमाह-गुमियादि ।लोडित समारिएप्रयोगश्च रूक्षपानान्नसेवनम् । दधिसरः, कृशरा तिलतण्डुलमापकृता यवागूः । वचनं मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम् ॥ ७८ ॥ हि-"तिलतण्डलमापैस्तु कृशरा त्रिसरेति च" । क्रूरकोष्ठानां विरेचनहेतुमाह-भवतीत्यादि । ग्रहणी कोष्ठस्थाम्न्याधि- नसपिरित्यादि ।-न सर्पिः सामे पित्ते पेयं, केवलं त्व- संस्कृतं विशेपतो न पेयं सामपित्त एवेति गोजना, एवं म- १ ब्रह्मचारी क्षपाशय इत्यनेन मैथुन-दियासमरात्रिजागरणानां न्यते-संस्कृतं तितकादिभिः धृतं सामे पित्ते तिक्तकादिपा- निषेधः । शिः । २ उदीणीश्च न धारयेदित्यत्र चकारादनुदीनीध चनगुणानुयोगात् योग्यं कदाचिद्भभवत्यप्यसंस्कृतं तु सर्वथा नोदीरयेदित्यों शेयः । शिः। विरुद्धमेव । यदि वा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन ११ ८२ चरकसंहिता। [ सूत्रस्थानम् 10७४-७८॥ सामे निरामे वा न पेयं, सामे पित्ते विशेपत इति विचारणाविषयमाह 'स्नेहद्विप' इत्यादिना । लावादिरसा- योजना । एतेन, यत्रापि सामान्येन घृतं विहितं, यथा- नामुत्तानां संस्कारमाह-यवेत्यादि ।-रसे स्नेहार्थोक्तरस "अत ऊर्ध्व कफे मन्दे वातपित्तोत्तरे ज्वरे । परिपक्केयु दोपेयु उत्रितः संयोगो येषां ते रससंयोगात्तेषां संग्रहणं सं- सर्पिःपानं यथाऽमृतम्" तत्राप्युचितभेषजसंस्कृतमेव यो- ग्रहः ॥ ८२-८४ ॥ व्यम् । यदिवा, न केवलं पित्ते सामे सर्पिर्विशेपतो न पेयं, लेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः । कित्तहि, तैलादीन्यपि वातश्लेप्मविहितानि, तयोः सामयो- में पेयानीत्यर्थः । तस्मिन् व्याख्यानेऽपेयमित्यकार प्रयो फाणितं शृङ्गबेरं च तैलं च सुरया सह । कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा ॥ ८५ ॥ द्रष्टव्यः, अनुरजेत् पित्तवर्ण कुर्यात् , संज्ञा स्मृतिस्तद्धननं चेह पिवेदक्षो मृतैर्मालैजीर्णेऽश्नीयाच भोजनम् ॥ ८६ ॥ व्यांधिप्रभावात् । स्तमित्यं आर्द्रवनगुण्ठितखामिय, आमत्र- 'तैलं सुराया मण्डेन वसां मजानमेव वा । दोपा अलसकविसूचिकादयः, कालप्रतीक्षणं स्नेहजनितदोप- पिवेलफाणितं क्षीरं नरः नियति वातिकः॥ ८७ ॥ क्षयं यावदभोजनम् । तकस्यारिष्टानां च चिकित्सावक्ष्यमाणानां धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्कर' पयः । प्रयोगः, मूत्राणां च त्रिफलायाश्च सेवनमिति संवन्धः नरः लिह्यति पीत्वा वा सरं दध्नः सफाणितम्।।८८॥ पाञ्चप्रसृतिकी पेया पायसो मापमिश्रकः। अकाले चाहितश्चैव मात्रया न च योजितः। क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम् ॥ ८९ ॥ स्नेहो मिथ्योपचाराञ्च व्यापद्येताऽतिसेवितः ॥७९॥ | सर्पिस्तैलवसामजातण्डुलप्रसृतैः शता। स्नेहात्प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिवेत् । पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ॥१०॥ स्नेहवताचमुष्णं च व्यहं भुक्त्वा रसौदनम् ॥ ८० ॥ ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान् । मिथ्योपचाराद्यथोक्तविध्यननुष्ठानात् , अतिसेवितः कालप्र- कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत् ॥ ९१ ॥ कर्पण सेवितः । संशोधनस्नेहपाने वृत्तिप्रचारमाह-लेहादि पूर्वमिति भोजनात्पूर्वम् । तिलप्रधानः काम्बलिकत्तिलका- त्यादि।-लेहात्लेहप्रयोगात्, त्रिरानोपरतः त्रिरात्रं परित्य- म्बलिकः । फाणितमिलादौ पेशवेरमिति सवेररसम्, भृत- क्तस्नेहपान इत्यर्थः । प्रस्कन्दनं विरेचनं, सेहोपरतस्य त्रिरात्र | भरित्रीकृतैः । पाञ्चनसृतिक्यने वक्ष्यमाणा; मापमिश्रको मा- एव भोजनं दर्शयति-नेहवदित्यादि । रसप्रधानमोदनं पतण्डलकृतमन्नं पेया पातव्या ॥ ८५-९१ ॥ रसौदनम् ॥ ७९-८०॥ स्नेहेर्यथास्वं तान् सिद्धैः स्नेहयेद्विकारिभिः । एकाहोपरतस्तद्भुक्त्वा प्रच्छर्दनं पिवेत् । पिप्पलीभिहरीतक्या सिद्धैत्रिफलयापि वा ॥९२॥ स्यात्वसंशोधनार्थीये वृत्तिः लोहे विरिक्तवत् ॥ ८॥ द्राक्षामलकयूपाभ्यां दक्षा चाम्लेन साधयेत् । वमने नेहवृत्तिमाह-एकेलादि । एकाहोपरतः स्नेहादिति व्योपगर्भ भिपक्नेहं पीत्वा स्निह्यति तन्नरः ॥९३ ॥ योजना, तद्वदिति स्नेहवद्रवमुष्ण च रसौदनं स्नेहोपरमदिवस यवकोलकुलत्थानां रसाः क्षीरं सुरा दधि । एव । संशमनविधिमाह-स्थात्त्वित्यादि । असंशोधनार्थीये क्षारः सर्पिश्च तत्सिद्धं सोहनीयं धृतोत्तमम् ॥१४॥ संशमने, वृत्तिरुपचारः, विरिक्तवदित्यनागतावेक्षणेनोपकल्पनी- तैलमजवसासर्पिदरत्रिफलारसैः । यवक्ष्यमाणं "सम्यग्विरिक्तं तैलम्" इत्यादिग्रन्थप्रतिपाद- योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत् ॥ १५ ॥ नीयमुपचारमाह, न तु पेयादिक्रमम् । यद्यपि वमनोक्ता एव यथास्वमिति यो यत्र स्नेहो युज्यते सर्पिरादिः; सिद्धैरिति तत्रोन्र्भाष्यांदयो विरेचनवृत्तावप्यतिदिष्टास्तथापीह चमन- पिप्पलीभिस्तथा हरीतक्या तथा त्रिफलया चेति पृथग्योज- विधि परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, वि- नीयम् । पिप्पल्यादिसिद्धस्नेहश्च कुष्ठादिषु यथासंख्यमिति रेचने हि तत्र “धूमपानवर्जम्" इति कृतं, नेहपाने च धूम- केचित् । यूपशब्दः क्वाथवचनः, व्योषगर्भ व्योपकल्क, अत्र पानं निषिद्धं मात्राशीतीये,-"न मद्य-दुग्धे पीखा च न निभिव्यैमिलिला चातुर्गुण्यम् । यवकोलादौ पद्रव्याणि नेह- नेहम्" इत्यादिना ॥ ८१॥ समानि, क्षारो यवक्षारः कल्कः । तैलमज्जेत्यादि । चतुः- स्नेहद्विपः लेहनित्या मृदुकोष्ठाश्च ये नराः । स्नेहोऽकल्क एव, तैलमज्जवसासर्पिरित्येकवद्धावाद्वितीयान्तः क्लेशासहा मद्यनित्यास्तेपामिण्टा विचारणा ॥ २॥ प्रयोगः ॥ ९२-९५ ॥ लावतैत्तिरिमायूरहंसवाराहकोकुटाः ।। गृहात्यम्बु यथा वस्त्रं प्रस्रवत्यधिक यथा। गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिता॥८॥ यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः ॥१६॥ यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः । दाडिमं दधि सब्यो रससंयोगसंग्रहः ॥ ८४ ॥ १ सलवणमिति वा पाठः। अध्यायः १४] चक्रदत्तव्याख्यासंवलिता। यथा चालेद्य मृत्पिण्डमासिक्तं त्वरया जलम् । स्नेहपूर्वमिति क्रियाविशेषणं, न सन्जन्ति अप्रवृत्तानि न नवति संसते नेहस्तथा त्वरितसेवितः ॥२७॥ भवन्ति । यथान्यायं यथागर्म, एतय स्नेहस्वेदोपपादनैरित्य- संप्रति स्नेह उपयुक्तो यथा शरीरं संनेयाऽधिको दृश्यते, नेन संवध्यते । यदि वा यथान्यायं यथासहज नमयन्तीति तदाहगृहातीलादि। तय शिष्येणाऽध्यायादाक्पृष्टमपि | सम्बन्धः ॥ ४-५ ॥ तिप्यहिततयाऽभिधीयते । यथानीयग्न्यनधिक इत्यर्थः । रोग व्याधितापेक्षो नात्युप्णोऽतिमदुर्न च । नन्वरन्यधियाश्चेत्स्त्रवति तदधि च नेहलक्षणमुग, यदु- द्रव्यवान कल्पितो देशे स्वेदः कार्यकरो मतः ॥६॥ च्यते--"अधस्तारलेहदर्शनम्" इति। तेनकदिन एवाधिका- रोगमृतुं व्याधितं च घलवस्त्रादिनापेक्षत इति रोगर्तुव्याः हपानं क्रियतामित्याह--यथा चेत्यादि ।-आहेद्य ईपदोद- वित्रा । तरितसेवितः स्नेहो थातूनन्नेहयित्वैव संसतेऽयो नाति | धितापेदाः । नात्युष्णो नातिचण्डतापः; द्रव्ययानिति निग्ध- यावान्, न तावता स्नेहनं भवतीति भावः ।।९६-९७ ॥ रुक्षाविद्रव्यवान्, कल्पित इति रोगादीनपेक्ष्य यथोचितेन लवणोपहिताः स्नेहा: लेयन्त्मचिराचरम् । द्रव्येण, देशे चामाशयादौ यथायोग्यतया संपादित इति म- तबभिप्यन्धरूक्षं च सूक्ष्ममुष्णं व्यवायि च ॥ २८॥ व्याधौ शीते शरीरे च महान् स्त्रेदो महाबले । न्तव्यम् ।।६॥ लेहमने प्रयुंजीत ततः खदमनन्तरम् । लेहस्वेदोपपत्रस्य संशोधनमथेतरदिति ॥ ९९ ॥ दुर्वले दुर्वलः खेदो मध्यमे मध्यमो हितः ॥ ७॥ घातलेप्मणि चाते वा कफे वा खेद इष्यते। तन श्लोकः। सिन्धरूक्षस्तथा स्निग्धो रूक्षश्वाप्युपकल्पितः॥ ८॥ स्नेहाः स्नेहविधिः कृस्लव्यापत्सिद्धिः सभेषजा। यथाप्रन्नं भगवता व्याहृतं चान्द्रभागिना ॥ १० ॥ रोगाद्यपेक्षयोजकल्पनां दर्शयति-आधावियादि ।-व्याधौ इत्यनिवेशकृते तन्ने चरकातिसंस्कृते लोकस्याने महायले तथा शीते कालकृते महावले, महानिति चंटताप एव पुनः पुनः क्रियमाणत्वेन मृदुस्चेदाऽपेक्षयाऽधिकताप- स्नेहाध्यायो नाम त्रयोदशोऽध्यायः । त्वेन ज्ञेयः । दुर्बल इति च तथा मध्यम इति च व्याध्यादियु सोहने सर्वनेहेषु लवणप्रयोगमाह-लवणोपहित इ. पूर्ववद्योजनीयं, निग्धरूक्षद्रव्यकृतः निग्धरूक्षः, निग्धरूक्ष- लादि तदिति लवणं, अभिप्यन्दि दोपसहातविच्छेदकं व्य- व्यादयो बातश्लेष्मादिपु यथासंग्हा मन्तव्याः । एतवा निग्ध- याथि अखिलदेहव्याप्तिपूर्वकपाकगामि । अत्तो वक्ष्यमाणस्वे- लक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणम् । वाते स्निग्धः, कफे दोपकल्पनाध्याययोः सम्बन्धसूचनं स्वेदादिसु लेहस्य प्राग्भा- रुक्षः॥ ७-८॥ चमाह-नेहमिलादि । चान्द्रभागी अग्निवेशः ॥१८-१००॥ आमाशयगते वाते कफे पक्वाशयाश्रिते। स्नेहाध्यायः समाप्तः। रुक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥९॥ तं देशविशेपसंवन्धेन व्यभिचारयन् देशापेक्षां च कल्पना- चतुर्दशोऽध्यायः। माह-~-आमाशयेलादि ।-आमाशयगते वाते रूक्षपूर्व च अथातः खेदाध्यायं व्याख्यास्यामः॥१॥ स्थानापेक्षया रूक्ष कृला पश्चाद्वातापेक्षः निग्धः कार्यः, एवं इति ह माह भगवानात्रेयः॥२॥ पक्वाशयगते कफे सेहपूर्वो व्याख्येयः; आमाशयशब्देन कफ- अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः। स्थान ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः॥२॥ यदुक्तम्--"स्थानं जयेद्धि पूर्व तु स्थानस्थस्याविरुद्धतः" स्नेहपूर्वकलात् स्वेदस्य स्वेदाध्यायोऽभिधीयते । स्वेद- इति ॥ ९॥ प्रतिपादकोऽध्यायः स्वेदाध्यायः । वातकफात्मका असं- वृपणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा। सृष्टवातकफजाः, वातकफजत्वेऽभ्युदरादयः स्वेदेन न शा- मध्यम वक्षणौ शेपमङ्गावयवसिष्टतः ॥ १० ॥ म्यन्ति, अत आह-स्वेदसाध्याः', एतेनोदरादयोऽस्वेद्या व्यावय॑न्ते ॥ १-३॥ मृदुनैवेति ।-स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेद- स्नेहपूर्व प्रयुक्तेन खेदेनाऽऽचर्जितेऽनिले। | व्यतिरिक्तोपायान्तरसम्भवे तु न वेति योद्धव्यं । इष्टत इत्यातु- पुरीपमूत्ररेतांसि न सजन्ति कथंचन ॥ ४ ॥ छातो वैद्येच्छातश्च । इष्टत इति भावतादिच्छाचचनः॥१०॥ शुष्काण्यपि हि काष्टाति स्नेहस्वेदोपपादनः। सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा। नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ॥५॥ पझोत्पलपलाशैर्वा स्वेद्यः संवृत्यं चक्षुपी ॥ ११ ॥ १ यथान्यायं यथाशासं स्नेहस्वेदोपपादनैरित्यन्वयः, शास्रोक्त मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । देहस्वेदविधिभिरित्यर्थः । शिः। जलालजैर्हस्तैः विद्यतो हृदयं स्पृशेत् ॥ १२ ॥ ८४ चरकसंहिता । [सूत्रस्थानम् - . स्वेदे क्रियमाणे चक्षुपः स्वेदपरिहारोपायमाह-गुशुद्धरि- ल्यादिप्यपि व्याख्येयम् , पित्तिनामिति पित्तप्रकृतीनां, मधु- त्यादि । नत्तकः कर्पटावयवः । स्वेदे क्रियमाणे हृदयरक्ष- | मेहशब्देन सर्व एव मेहा गृह्यन्ते, मधुमेहशब्दो हि सर्वेष्वेव णार्थमाह-मुक्तावलीत्यादि। जलजानि पजादीनि: एय- मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयम्, मेहेषु च मस्वेद्यलसामान्यलाइपणरक्षाऽभ्युन्नेतन्या, प्राधान्यात हृदय- सर्वेष्वेव शरीरशैथिल्यप्रवृत्तषु विशेषतः शरीरशैथिल्यहेतुत्वेन चक्षुःपालनमुक्तम् ॥ ११-१२ ॥ स्वेदो न युज्यते; पित्तमेहिनामिति तु पुनरभिधानं पित्तसंब- शीतशूलव्युपरमे त्तम्भगौरवनिग्रहे । न्धेन विशेषप्रतिपेधतादर्शनार्थम् । अतो गुदः, मद्यविकारि- संजाते मार्दवे स्वेदे खेदनाद्विरतिर्मता ॥ १३॥ णामिति मद्यनित्यस्य वातकफजमदालये स्वेदनिषेधार्थ; आ- शीतशलेल्यादौ स्वेद इति स्वेदभवे धर्मे, स्वेदनाद्विरतिर्ग-ट्यरोगीह वातरक्ती; एपु चाऽस्वेदविपयेषु यदि स्वदैकसाध्यः तेत्युपदिशन् शीतादिव्युपरमे सति स्वेदो निवर्तनीयः, शी- | संन्यासादिर्भवति तदा महानत्यवायभयादल्पग्रलवायमुपे. ताद्यनुपरमे च स्वेदः कर्तव्य इति द्वयमुपदिशति; ततथ क्यापि स्वेदो विधेय इति, न्यायसिद्धगेव, यदाहुायविदः- इतएव स्वेदनिवृत्तिविपयशीतादियुपरमोत्पादः स्वेदस्य स- “यद्भ्योविरोधे खल्पमन्याय्यम्” इति ॥ १६-१९ ॥ म्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्च स्वेदानिवृत्ति-प्रतिश्याये च कासे च हिक्कावासेप्यलाघवे । विषयोऽयोगलक्षणमुक्तं भवतीति नाऽयोगलक्षणानभिधानम्- | कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे ॥ २० ॥ द्भावनीयम् ॥ १३ ॥ अदितैकांगसागपक्षाघाते विनामके। पित्तप्रकोपो मूर्छा च शरीरसदनं तृपा । कोष्ठानाहविवन्धेपु शुक्राचाते चिजृम्भके ॥ २१ ॥ दाहः खेदाङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम् ॥ १४ ॥ | पार्श्वपृष्टकटीकुक्षिसंग्रह गृध्रसीपु च । उक्तस्तस्याशितीये यो प्रेमिका सर्वशो विधिः । मूत्रकृच्छ्रे महत्वे च मुष्कयोरङ्गमर्दके ।। २२ ॥ सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः॥१५॥ पादजानूरुजवार्तिसंग्रहे श्वयथावपि । अतिखिन्नचिकित्सितमाह-उक्त इत्यादि ।-प्रेमिकवि- | खल्लीण्यामेषु शीते च चेपथौ वातकण्टके ॥ २३ । धिरित्यनेन लब्धे पुनर्मधुरः शीतल इत्यादिवचनम्, “मद्यम- संकोचायामशुलेपु स्तंभगौरवसुप्तिषु । ल्पं न वा पेयम्" इत्यत्रोपदिष्टमद्यपानस्य प्रतिषेधार्थ मधुर- सर्वाङ्गेपु विकारेषु खेदनं हितमुच्यते ॥ २४ ॥ शीतादियोगविशेपविधानार्थ च ॥ १४-१५ ॥ प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति----विनामकः शरीर कपायमद्यनित्यानां गर्मिण्या रक्तपिन्तिनाम् । विनमनकारी वातः; विज़म्भको पहिरायामः, मुंभावहुत्वं पित्तिनां सातिसाराणां रुक्षाणां मधुमेहिनाम् ॥१६ वा; पादजानूरुजंघाभिरातिः संग्रहश्च पृथसंवध्यते, खहीं विदग्धभ्रष्टब्रधानां विपमद्यविकारिणाम् । हस्तपदावमोटनम्, वातकण्टको गुल्फाश्रितो वातः, अलाघव श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम् ॥१७ इति पूर्वमुक्तोऽपि पुनौरववचनमशानां गुरुतरवप्रतिपादना- तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि । थेम्, अलाघववचनं तु लाघवप्रतिपेधमानप्रयोजनं नातिगुरुत्वं कामल्युरिणां चैव क्षतानामाढयरोगिणाम् ॥ १८॥ ब्रूते, यतः सर्वत्र नविरुद्धे न वर्तते, यतः, "अरूक्षमन- दुर्चलातिविशुष्काणासुपक्षीणौजसा तथा । भिष्यंदि वासीनप्रचलायितम्" इत्यत्र न घरूक्षशब्देन सिग्ध- भिषक्तैमिरिकाणां च न खेदमवतारयेत् ॥ १९ ॥ खमभिप्रेतम्, किंतहिं, रूक्षताप्रतिपेधमानमेव ॥ २०-२४ ॥ अस्वेद्यानाह-कपायेत्यादि । कपायद्रव्यकृतं मद्यं क- तिलमापकुलत्थाम्लघृततैलाऽऽमियौदनैः। पायमद्यम् , किंवा, कपायशब्दोऽमधुरवचनः, टेन, यदु- | पायसैः शरैमासैः पिण्डस्वेदं प्रयोजयेत् ॥ २५ ॥ च्यते-कपायनित्यस्य वातप्रधानता स्यात् कपायरय वात-गोखरोष्ट्रवराहाश्वशकृद्भिः संतुपैर्यवैः । कारिलात् , वाते च स्वेदोविहित एव, तत्कथं कप यनित्यं सिकतापांशुपापाणकरीपाऽऽयसपुटकैः ॥ २६ ॥ प्रति स्वेदनिषेध इति, तनिरस्तं स्यात् । किंवा, कपापनित्या श्लैष्मिकान् स्वेदयेत्पूर्वैर्वातिकान् समुपाचरेत् । रूक्षातिस्तब्धगात्रा भवन्ति कपायस्य विरूक्षकस्तम्भकावेन, द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेप्वपि ॥ २७ ॥ ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कपायनित्यनिषेधः । रक्तपित्तिनामविधानादेवं स्वेदे निषिद्धे, पुनः स्वेदनिषेधो वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याण्याह-तिलमाणे- त्यादि । पिण्डरूपः स्वेदः पिण्डस्वेदः। करीपः शुष्कंगोमयः; रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भ- वति तत्रापि स्वेदनिषेधार्थ तथा रक्तपित्तिनां वमनविरेच! आयसः अयोविकारः, सचेह पुटकरणयोग्यो थोद्धव्यः; नांगतया प्राप्तस्वेदप्रतिप्रसवनिषेधार्थ च । एवं पित्तमेहिकाम-भाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि प्रस्तरस्वेदे कर्तव्या इति पूर्वैरिति तिलभाषादिभिः । यथाखमिलनेन, तिलमाषांदयो १ कपटावयवः पटावयवः। दर्शयति ॥२५-२७॥ अध्यायः १४] चक्रदत्तव्याख्यासंवलिता । भूगृहेषु च जेन्ताकेपूष्णगर्भगृहेषु च । सङ्करः प्रस्तरो नाडी परिपेकोवगाहनम् । विधूमाऽङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना सुखम् ॥२८॥ जेन्ताकोऽश्मघनः कर्पः क्रुटी भूः कुंभिकैव च ॥३९ नाम्यानूपौदकं मांसं पयोवस्तशिरस्तथा । कुपो होलाक इत्येते खेदयन्ति त्रयोदश । घराहमध्यपित्तारसक्नेहवत्तिलतण्डुलान् ॥ २९ ॥ तान् यथावत्प्रवक्ष्यामि सर्वानेचानुपूर्वश इति Itton इत्येतानि समुत्काथ्य नाडीखेदं प्रयोजयेत् । संप्रति सामिस्वेदानां लक्षणमभिधार्नु सकरादीन् स्वेदान् देशकालविभागको युक्त्यपेक्षो भिषक्तमः ॥ ३० ॥ नामतस्तावबुद्दिमति सकरइत्यादि सकरादिस्वेदाश्चायुर्वेदपरंपरा- वारुणामृतकैरण्डशिनुमूलकसर्पः। सिद्धाः, तत्र चिनाटीस्वेदादौ नाड्या प्रणीयत इयन्वयोऽप्य- वासावंशकरजापौरमन्तकस्य च ॥ ३१॥ नुसरणीयः, जेन्ताकादयश्चान्वयनिरपेक्षा एवं ॥ ३९-४० ॥ शोभांजनकशैरीयमालतीसुरसार्जकैः। तत्र वस्त्रान्तरितैरवनान्तरितैर्वा पिण्डैर्यथोक्तै- पत्रैरत्वाथ्य संलिलं नाडीखेदं प्रयोजयेत् ॥ ३२॥ रुपखेदनं सङ्करस्खेद इति विद्यात् ॥ ११ ॥ भूतीकपञ्चभूलाभ्यां सुरया दधिमस्तुना। पिण्दैर्यधोक्तरिति तिलभाषादिपिण्टेः तथा गोखरादिग्रन्यो- सूत्रैरम्लैश्च सखेहर्नाडीखेदं प्रयोजयेत् ॥ ३३ ॥ तं पुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम् ॥४१॥ एत एव च नियुंहाः प्रयोज्या जलकोप्टके । शूकशमीधान्यपुलाकानां वेशवाराऽऽयसकश- स्वेदनार्थ घृतक्षीरलकोप्टांश्च कारयेत् ॥ ३४ ॥ | रोत्कारिकादीनां वा प्रस्तरे कौशेयाचिकोत्तरप्रच्छदे भूस्वेदार्थेषु गृहेषु भूगृहेप्विति; उप्णगर्भगृहेष्विति कुटी- पञ्चाङ्गुलोस्वकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगा- स्वेदं दर्शयति, अभ्यत इति सम्बगभ्यक्तः । यस्तशिरछा- | त्रस्य शयानस्योपरि खेदन प्रस्तरखेद इति चि- गमस्तकं, लेहवन्तश्चैरण्डवीजादयः तिलाश्च तण्डलाच लेह-द्यात् ।। ४२॥ वत्तिलतण्डुलाः । ग्राम्येलादिना पातापहो नाडीस्वेद उक्तः, पुलाकस्तुच्छधान्यकम्, उत्कारिका मापादिकृतमूपिको- वारुणेत्यादिना कफापहः, भूतीकेलादिना वातश्लेप्मापहः । स्काराकृतिव्यंजनविशेषः, प्रतीर्यत इति प्रस्तरः शयनप्रमा: वारुणः वरुणः, अमृतका गुडूची, सर्पपैरिसन परिति संव-णेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे कौपेयायिको- द्यते, वंशो वेणुः, पुनः शोभाशनग्रहणाहितीयो विटपशोभा-त्तरपच्छदे कौघयाविकपिहित इत्यर्थः; पञ्चाङ्गुल एरण्ड- जनो गृह्यते, शैरीयः झिंटी। एत एवेति नादीस्वेदोक्तास्त्र-भेदः॥ ४२ ॥ थोऽपि, जलकोप्टोऽवगाहार्थकृतं महजलपात्रम्, एवं घृतक्षी- रतलकोष्ठाश्च व्याख्याताः।।२८-३४॥ खेदनद्रव्याणां पुनर्मूलफलपनभङ्गादीनां मृगश- | कुनपिशितशिरपदादीनामुष्णस्वभावानां वा य- गोधूमशकलैश्चूणैर्यवानामम्लसंयुतैः । थाहमम्ललवणं स्नेहोपसंहितानां मूत्रक्षीरादीनां सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ॥ ३५ ॥ वा कुंभ्यां वाष्पमनुद्वमन्त्यामुत्कथितानां नाड्या गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया। शरेपीकावंशदलकरंजार्कपत्रात्यतमकृतया गजान- उसया कुष्टतैलाभ्यां युक्तया चोपनाहयेत् ॥ ३६॥ हस्तसंस्थानया व्यामदीर्घया व्यामा दीर्घया वा चर्मभिश्योपनद्धव्यः सलोमभिरपूतिभिः । ब्यामचतुर्भागाप्टभागमूलाग्रपरिणाहस्रोतसा सर्व- उष्णवीरलाभे तु कौशेयाविकशाटकैः ।। ३७ ॥ | तो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिी विनामि- तया वातहरसिद्धलेहाभ्यक्तगात्रो बाप्पमुपहरेत् । गोधूमशकलैगोधूमचूर्णैः, किण्यः सुरावीजं; उपनाहो वहलं बाप्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविद- लेपं दवा वर्मादिभिरावृत्य व्याधियुक्तस्याशवन्धनम् ; उपनाहः हन् सुखं स्वेदयतीति नाडीखेदः॥ ४३ ॥ प्रशस्यते इत्यत्र उपनाहोऽननिस्वेदो ग्राह्यः । गन्धैश्वं सुगन्धि- द्रव्यैरुपनाहो बन्धनीयः; उष्णवीयरिति उष्णवीर्यानूपादिप्राणि- स्वेदनेत्यादिना नाडीस्वेदमाह । स्वेदनद्रव्याणि स्वेदोपग- प्रभवः, आविकशाटकः कम्वलः ॥ ३५-३७ ॥ गणोक्तानि, इह च नाडीस्वेदकाथार्थमुक्तानि शिरः पदोमस्तक वाप्पमनुमन्यासित्यनेन कथनकाले वाप्पो यथा न निर्याति रात्रौं बद्धं दिवा मुंचेन्मुंचेद्रात्रौ दिवा कृतम् । तथा कर्तव्यमिति दर्शयति; उरकथितानां वाष्पं स्नेहाक्तगानः विदाहपरिहारार्थं स्यात्प्रकर्षस्तु शीतले ॥ ३८ ॥ सन् नाड्या उपहरेदिति सम्बन्धः । नाडीकरणविधिमाह उपनाहस्वेदे बन्धमोक्षविधि दर्शयति-रात्रौ वद्धमि- शरेपीकेत्यादि ।-वंशदलो वंशविदलः, गजाग्रहस्तसंस्था- त्यादि।--दिवाकृतमित्यत्र वद्धमिति शेपः; विदाहो रक्तादि-नत्वं नाज्या अंग्र एव योद्धव्यं, व्यामस्तिर्यग्विस्तृतवाहुद्वय- विदाहः; शीतल इत्यत्र काल इति शेपः; प्रकर्ष उक्ताद्वन्धन- प्रमाण, व्यांमदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्; व्यामचतु- कालादधिककालत्वं वन्धनस्य ॥३८॥ भागेन नामाप्टभागेन च मूले अग्रे च यथासंख्यमानं चरकसंहिताः। [सूत्रस्थानम् नाड्या वेदितव्यं, परिणाहेन वेष्टनेन सोतो यस्याः सा तथा । दिनमिति, ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्ये. यथोक्तनाडीकरणगुणमाह-वाप्पो हीलादि । विहतचण्टवे-था, निष्क्रम्य च न सहसा चक्षुपोः परिपालनार्थ गत्वं नाडीकाया दीर्घत्येन वक्रत्वेन च बोद्धव्यम् ॥ ४३ ॥ शीतोदकमुपस्पृशेथाः अपगतसन्तापल्लमस्तु मु. वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्वाथैः हात्सुखोप्णेन वारिणा यथान्यायं परिषिक्तोऽ- सुखोष्णैः कुम्भीर्वाऍलिकाः प्रनाडीची पूरयित्वा नीयाः, इति जन्ताकः स्वेदः ॥ ४६॥ यथार्हसिद्धतेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिपेचये जेन्ताकविधिमाह-अथेत्यादि । अथ शब्दो माल आ- दिति परिपेकः ॥ ४॥ नन्तर्ये वा, पूर्वस्यामुत्तरस्यां वा इति ग्रामाबोद्धव्यः, गुणव- घातहरोत्वाथक्षीरतेलघृतपिशितरसोप्णसलिल- तीति सम्यक्प्नरोहादियुतात्वेन, प्रशस्तभूमिभागत्यं तूपातारा- कोष्टकावगाहस्तु यथोक्त एवावगाहः ।। ४५॥ दिरहितत्वेन, परीवापो दीपिका, मुटु च उपसमीपे तीर्थ- यस्य तस्मिन सूपत्तीर्थे, अरनिर्हस्तः, प्रामुखमिति पश्चिमे, परिपेकविधिमाह-वातिकोत्तरेत्यादि । वातिकानि यात- उदङ्मुखमिति दक्षिणे, एवं हाभिमुख तीर्थ स्यात, फूटागा- हरणानि, उत्तरवातिकानि उत्तरयाते प्रधानवाते वातश्लेप्मणि रमिति वर्तुलागारम्, आकचाटादित्यनेन द्वारपर्यन्तं लक्षयति, हितानीह ग्राह्याणि, वाटुंलिका अल्पघटी, सहस्रधारा इ. क्रिष्फुर्हस्तः, पुरुपप्रमाणमित्यान, कुम्भः कुम्भाकाराग्नि त्यन्ये प्रणाली वेणुनलनाड्याद्याः । यथोक्त एवेति लोकप्रसिद्ध स्थानं, मारार्थ कोप्टोऽवकाशो विद्यते यन्मिन् सोसारको इवेति, अवगाहोऽवगाहस्वेदः ॥ ४४-४५॥ छकः स एव स्तम्भः, सादिराणामिति पूरणे पष्टी, स इत्यन अथ जेन्ताकं चिकीर्षुभूमि परीक्षेत्,-तत्र पू- खमियध्याहार्य, जानीया इत्यर्थः; किंवा, जानीयादिति पाठः, चस्यां दिश्युत्तरस्यां वा गुणवत्ति प्रशस्त भूमिभाने उत्तरत्रापि प्रपद्यतेति पाठः; एवंच सुगमं; पिच्छा स्वेदस्यैव कृष्णमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्या- | पिच्छिलो भागः, सर्वेषु स्रोतःनु विमुत्तामपगतवन्धं सर्वखो- दीनां जलाशयानामन्यतमस्य कूले दक्षिण पश्चिमे तोविमुक्तं, अपगतविबन्धस्तु अपगतमलपिबन्धो बोद्धयः; वा सूपतीर्थ समसुविभक्तभूमिमागे सप्ताप्टौ वाऽ नापोः परिपालनार्थमिति-अबोपतप्तस्य सहसा शीतजल. रत्नीरुपकस्योदकात्प्रामुखमुदङ्मुखं वाभिमुख- प्रवेशेन शीतजलपरिहत ऊष्मा नयनोपघातं करोतीलभि- तीर्थ कुटागारं कारयेत्, उत्सेधविस्तारतः परमर- प्रायः । अत्र जेन्ताके भूमिविशेपपरिग्रहजलसान्निध्यादयो तीः पोडश, समन्तात् सुवृत्तं मृत्कर्मसम्पन्नमने- मालार्थाः; जलसानिध्य तु स्वेद्यमानस्य दर्शनेन दृष्टेः परि- कवातायनमः अस्य कूटागारस्यान्तः समन्ततो | पालनार्थ च स्यात्, तथा स्वेदातियोगप्रतिक्रियार्थ कूटागारस्य भित्तिमरनिविस्तारोत्सेधां पिंडिकां कारयेदाकपा- | जलसान्निध्ये सुखेन करणार्थ च ॥ ४६ ॥ टात्, मध्ये चास्य कूटागारस्य चतुष्किकुमात्रपुरु- शयानस्य प्रमाणेन घनामश्ममयीं शिलाम् । पप्रमाणं मृण्मयं कुन्दसंस्थानं बहुसूक्ष्मच्छिन्द्रमंगा- | तापयित्वा मारतत्रैरभिः संप्रदीपितैः॥ १७ ॥ रकोष्ठकस्तम्भ सपिधानं कारयेत् । तं च सादिरा- | व्यपोज्झ्य सर्वानारान् मोक्ष्य चैवोप्णवारिणा । णामाश्वकर्णादीनां वा काप्टानां पूरयित्वा प्रदीप- तां शिलामथ कुर्वीत कौपेयाविकसंस्तराम् ॥ १८ ॥ येत् । स यदा जानीयाः साधु दग्धानि काप्टानि तस्यां स्वभ्यक्तलङ्गिः स्वपन खिद्यति ना सुखम् । गतधूमानि अवतप्तं च केवलमन्निना तग्निगृहं कौरवाजिनकोपेयप्रावाराद्यैः सुसंवृतः। स्वेदयोग्येन चोमणा युक्तमिति तनैनं पुरुपं | इत्युक्तोऽश्मघनखेदः, कर्पूवेदः प्रवक्ष्यते-॥ ४९ ॥ वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेश- खानयेच्छयनस्याधः कर्पू स्थानविभागवित् । यंश्चैनमनुशिप्यात्-"सौम्य ! प्रविश कल्याणाया- दीप्तैरधूमैरझारैस्तां कर्पू पूरयेत्ततः। रोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य तत्यामुपरि शय्यायां वपन विद्यति नासुखम् ५०॥ पार्थाऽपरपाभ्यिां यथासुखं शयीथाः, न च । अनत्युत्सेधविस्तार वृत्ताकारामलोचनाम् । त्वया खेदमूर्छापरीतेनापि सता.पिण्डिकैषा वि-घनभित्ति कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत् ॥ ५१ ॥ मोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः पि-कुटीमध्ये भिषक् शय्यां खास्तीर्णा चोपकल्पयेत् । ण्डिकावकाशात् द्वारमनधिगच्छन् स्वेदमूर्छाप- प्राचाराजिनकोषेयकुथकम्वलगोलकैः ॥ ५२ ॥ रीततया सद्यः प्राणान् जद्याः, तस्मात् पिण्डिका- | हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः। मेनां तं कथंचन मुंचेथाः, त्वं यदा जानीयाः-वि. | परिवार्य तामारोहेदभ्यतः खिद्यते सुखम् ॥ ५३॥ गताभिष्यन्दमात्मानं सम्यक्प्रसृतखेदपिच्छं सर्व कौरवं कार्पास, कपुरभ्यन्तरविस्तीर्णोऽल्पमुखो गर्तः, अन- स्रोतोचिमुक्तं लघूभूतमपगतविवन्धस्तम्भसुप्तिवे- } त्युत्सेधविस्तारामिति खल्पप्रमाणोच्छ्रायविस्तारां; अलोचना अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। निीलकां, कुष्ठाद्यरित्यत्रादिशब्दः प्रकारवचनः, तेन, उष्ण- | इलादिनाऽऽरविधीये, यस्खनग्निवलत्वेन शरीरोष्णरोधं कृता सुगन्धिद्रव्यैरिति स्यात् ; हसन्तिकाकारधानिका, परिवार्यति स्वेदयति स इह बोद्धव्यः, आतपश्च यद्यपि उष्णः, तथाप्य- हसन्तिकाभिरिखनेन सम्बध्यते । तामिति उपकल्पितशय्यां | मिकृतं तस्योप्णत्वं न भवतीलननिस्वेद उक्तः, अग्निगुणा- फुटी आरोहेदिति संयन्धः ।। ४७-५३ ॥ हते साक्षादग्निसम्बन्धेन कृतादुष्णवाद्विना ॥ ६३ ॥ य एवाश्मघनस्वेदविधिभूमौ स एव तु । | इत्युत्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ॥६॥ प्रशस्तायां निवातायां समायामुपदिश्यते ॥ ५४॥ एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च । कुम्भी बातहरकाथपूर्णा भूमौ निखानयेत् । इत्येतनिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम् ॥ १५ ॥ अर्द्धभागं निभाग वा शवनं तत्र चोपरि ॥ ५५ ॥ सर्वस्बेदमुपसंहरति इत्युक्त इलादि । एकाङ्गगताः स- स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् । करनाख्यादयः, सर्वागताः प्रत्तरजेन्ताकादयः, निग्धो वा- अथ कुंभ्यां सुसन्तप्तान्प्रक्षिपेयलो गुडान् ॥५६॥ तविहितः स्वेदः, रूक्षः कफविहितः, स्निग्धरूक्षस्तु वातश्लेष्म- पापाणांचोप्मणा तेन तत्स्थः खिद्यति ना सुखम् । | विहितोऽनयोऽर्न भिद्यत इति पृथङ्नोक्तः, द्वन्द्वं परस्परं वि- सुसंवृतांगः स्वभ्यंगः सोहैरनिलनाशनैः ॥ ५७ ।। रुद्धं युग्मम् ॥ ६४-६५ ॥ कूप शयनविस्तार द्विगुणं चापि वेध्यतः। स्निग्धः वेदैरुपकम्यः खिन्नः पथ्याशनो भवेत् । देशे निवाते शस्ते च कुर्यादन्तः सुमार्जितम् ॥५८॥ तदहः खिन्नगानस्तु व्यायाम वर्जयेन्नर इति ॥६६॥ हत्त्यश्वगोखरोष्ट्राणां करीपर्दग्धपूरिते। सिनेन यथा कर्तव्ये, तदाह-खिन्न इत्यादि।-पथ्या- स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तःखिद्यति नासुखम्५९ शनो भवेदिलत्र यद्यपि झग्राहिकया नोक्तं, तथापि स्वेद- शयनं तत्र चोपरीला कुम्भीकोपरिशयन खट्टादि तथा प्रवृत्तिविपयदोपस्य यत्पथ्यं तदेव बोद्धव्यम् ॥६६॥ कतैव्यं यथा कुम्भीका न भज्यते, तत्स्थ इति यथोक्तरायना- तत्र ग्लोकाः। सनस्थः । कूपमिति कूपमिव कूपगंभीरत्वेन, द्विगुणमिति स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः । विस्ताराद्वोद्धव्यं, वेधत इत्यधःखननप्रमाणेन, मुसंस्तीर्ण इति सुष्ठ संस्तीर्णे आच्छादित, शय्यायां सोपरिस्थितायां यत्र देशे यथायोग्यो देशो रक्ष्यश्च यो यथा ॥६७॥ स्वितातिस्विन्नरूपाणि तथातिखिन्नभेषजम् । कूपं इति बोद्धव्यम् ॥ ५४-५९ ॥ अवेद्याः खेदयोग्याश्च खेदद्व्याणि कल्पना ॥ ६८॥ धीतीकां तु.करीपाणां यथोक्तानां प्रदीपयेत् । प्रयोदशविधः स्वेदो विना दशविथोऽग्निना । शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ॥ ६ ॥ संग्रहेण च पटू खेदाः खेदाध्याये निदर्शिताः॥६९॥ सुदग्धायां विधूमायां यथोक्ताफ्कल्पयेत् । स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्पिणा । खवच्छन्नः स्वपस्तनाभ्यक्तः खिद्यति ना सुखम् ६१ शिप्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुरिति ॥ ७० ॥ होलाकस्खेद इत्येप सुखः प्रोक्तो महर्पिणेति । इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने इति त्रयोदशविधः खेदोऽग्निगुणसंश्रयः ॥ ६ ॥ स्वेदाध्यायो नाम चतुर्दशोऽध्यायः । धीतीकामिति होलाकस्वेदः, धीतीका शुष्कगोमयादिकृतो. संग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्व प्रयुक्तनेत्यादि, न्यायविशेपः, यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानां, येभ्यश्च यद्विध इति वाते स्निग्ध इत्यादि संगृहाति, यत्र देशे शयनान्तःप्रमाणेनेति "धीतीको कृला' इत्यध्याहार्य योज्यं, यथायोग्य इति आमाशयगते वाते रूक्षपूर्व इत्यादि; शेष यथोक्तामिति नातिसान्द्रपरिच्छदाम् । उपसंहरति-इती- सुगमम् ॥ ६७-७० ॥ लादि । अग्नेर्गुणमुष्णलमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः. स्वेदाध्यायः समाप्तः ॥ ॥६१-६२॥ व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा। पञ्चदशोऽध्यायः । वहुपानं भयकोधावुपनाहाहवातपाः ॥ ६३ ॥ स्वेदयन्ति दशैतानि नमग्निगुणाहते । अथात उपकल्पनीयमध्यायं व्याख्यास्यामः॥१॥ इतिहस्साह भगवानत्रयः॥२॥ संप्रत्सनग्निस्वेदानाह-व्यायाम इत्यादि ।---उष्णं सद. नमित्यग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्य संभृतसंभार वमनं विरेचनं वा पाययितुकामेन यद्गृहं स्वेदयति, तद्बोद्धव्यं; वहुपानमिति बहुमद्यपानं, उप- नाहो द्विविधः साग्निरनग्निश्च, वन यः साग्निरुपनाहः स संकर १ यद्वाच्यमुक्तमिति, खेदाध्याये यद्वाच्यं योऽर्थ उक्तः तच्छिष्यैः एव बोद्धव्यः, यदुक्तं,-"कोलं कुलत्थाः सुरदारुरालाः" | प्रतिपत्तव्यम्, यतः, पुनर्वसुरूपदेष्टेति । शिः। . ८८ चरकसंहिता। । सूत्रस्थान वत् ॥३॥ भिपजा प्रागेचौपधपानात् संभारा उपकल्पनीया रणप्रशस्तादिभेदभिन्नः, कालाऽवस्थान्तराणि तु तुभेदाः, भवन्ति सम्यक्चैव हि गच्छत्यौपधे प्रतिभोगार्थाः पूर्वाहादिश्च तथा व्याध्यवस्था ज्वराष्टाहादय इत्येवमादीनि; व्यापने चौपधे व्यापदः परिसंख्याय प्रतीकारार्थी | बलं तु सहजयुक्तिकृतं उत्कृष्टापटमध्यादिभेदभिन्नं शरीरं तुः न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि स्थूलखसारवत्त्वनिःसारयत्त्वादिभिः, तथा परिपालनीयदुष्टैर्म- क्रयाकये सुकरमाशु संभरणमौपधानां यथा- माद्यवयवधिपयादिभिश्च भिन्नं; आहारस्तु प्रकृतिकरणासंयोग- राशिभेदादिभिभिन्नः सात्म्यं तु देशतः कालतो व्याधितः प्रकृतितः खभावतोऽभ्यासतश्च मिन्नं स्यात् । सत्वं तु इत्येचं वादिन भगवन्तमात्रेयमग्निवेश उचाचा भय-शौर्य-चिपाद-उपहादियोगभिन्न स्यात् ; प्रकृतिभेदात्यने- ननु भगवन्नादावेव शानवता तथा प्रतिविधातव्यं कमकारभिन्नवाताधारब्धत्वेन बोद्धव्याः; वयोभेदास्तु वाल्य- यथा प्रतिविहिते सिध्येदेवौपधमेकान्तेन, सम्य- बावनवाक्याद्यवस्थाकृततवान्तरभेदाः; एतानि दोपाद्य- मप्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्या- वस्थान्तराणि चिकित्साप्रयोगे यथायथाऽपेक्ष्यन्ते, तदुदाह- पश्चासम्यक्प्रयोगनिमित्ता; अथ सम्यगसम्यक्च समारब्धं कर्म सिद्ध्यति व्यापद्यते चाऽनियमेन, बहतीति नोक्तम्, उभयमेतदुत्तरकालं तिद्धिपुपदेश्याम इति रणं शालेऽनुसरणीयं, इह लिख्यमानं तु विस्तरत्वं ग्रन्थत्या- तुल्यं भवति ज्ञानसशानेनेति ॥ ४॥ योजना ॥५॥ स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोत्तात् संव- इदानीं तावत्सम्भारान् विविधानपि समासेनो- न्धादुपकल्पनीय इति शोधनोपकल्पनावाचको ज्ञेयः । राज्ञ इव पदेष्यामः तद्यथा--दृढं निचातं प्रवातैकदेशं माना परिच्छेदो यस्य स राजमात्रः, विपुलद्रव्यस्तु वणिगा- सुखप्रविचारमनुपत्यकंधूमातपजलरजसामनभिग- दिः, परिसंख्यायेति ज्ञाला; क्रयः पण्यं, आक्रयो मूल्यम् । मनीयमनिष्टानां च शब्दस्पर्शरसरूपगन्धानांसोद- अनियमेनेति सम्यगारब्धं च सिध्यति व्यापद्यते च ॥१-४॥ पानोदुखलमुपलवर्चस्यानस्तानभूमिमहानसोपेतं वा तमुवाच भगवानात्रेयः; शक्यं तथा प्रतिविः स्तुविद्याकुशलः प्रशस्तं गृहमेव तावत्पूर्वमुपकल्प- धातुमस्माभिरस्सद्विधैर्याप्यग्निवेश यथा प्रतिविहिते येत् ॥ ६॥ सिध्येदेवौपथमेकान्तेन, तञ्च प्रयोगसौष्ठवमुपदेष्टुं विविधानपीलपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः, तेन गृहा- यथावद् । नहि कश्चिदस्ति, यएतदेवमुपदिष्टमुपधार- दयोऽपि विस्तरेणोच्यन्ते, संग्रहणीयादया समासेनेति द्वयमपि यितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं मुस्थं स्यात् ; यदि वा द्विविधानपीति पाठः, तेन, भोगार्थानि 'या। सूक्ष्माणि हि दोपसेपजदेशकालवलशरीराहार तथा व्यापत्साधनानि गृह्यन्ते । अनुपत्यकं यद् विदूरमन्यख सात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि, यान्यनु महतोगृहस्य, उदकं पीयते येन तदुदपानम् ॥ ६ ॥ चिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुली- ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपप- कुर्युः, किं पुनरल्पबुद्धेः । तस्मादुभयमेतद्यथावदु- पक्ष्यामः सम्यक्प्रयोगं चौपधानां, व्यापनानां च | भानुपचारकुशलान् सर्वकर्मसु पर्यवदातान सुपौ- दनपाचकलापकसंवाहकोत्थापकसंवेशकोपधपेप- व्यापत्लाधनानि सिन्द्विषत्तरकालम् ॥ ५॥ . कांश्च परिचारकान् सर्वकर्मवप्रतिकूलान् तथा प्रयोगसौष्ठवं प्रयोगसुष्टुत्वं, यथावदुपदेष्टुं शक्यमस्माभि- गीतवादित्रोल्लापकम्लोकगाथाख्यायिकेतिहासपुरा- रस्मद्विधैःति योजना । एतदिति प्रयोगसौप्टवं एवमिति यथा- णाकुशलानभिप्रायज्ञानानुमतांश्च देशकालविदः पा. वद, उपधारयितुमिति अन्थेन धारयितुं प्रतिपत्तमित्यर्थतो रिषद्यांश्च, तथा लावकपिजलशशहरिणैणकाल- ग्रहीतुम्-सूक्ष्माणीत्यादि । सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन, पुच्छकमृगमातृकोरभ्रान्, गां दोग्नी शील- तत्र दोपस्यावस्थान्तराणि-क्षयस्तथा वृद्धिस्तथा समत्वं, बत्तीमनातुरांजीवद्वत्सां सुप्रतिविहिततृणशरणपा- एवमूर्ध्वदेहगमनं तथाऽधोदेहगमन तिर्यग्गमनं वा, तथा शा- नीयाम्, पायाचमनीयोदकोष्ठमणिकघटपिठर- खायित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वदेशगमनं पर्योगकुंभीकुंभकुंडशराबींकटोदञ्चनपरिपचन- परदेशगमनं, तथा स्वतन्त्र परतन्त्र, तंथांऽशांशविकल्पस्तथा । मन्थानचर्मचेलंसूत्रकार्पासोणाजीनि च शयना धातुविशेषायित्व, तथा कालप्रकृतिदृष्यानुगुणवादिकृतं ख- सनादीनि चोपन्यस्तभृङ्गारमातेनहाणि सुप्र- तम्बाप्रतिपादितं ज्ञेयानि; एवं भेपजस्थावस्थान्तराणि-तरु- युक्तास्तरणोत्तरप्रच्छदोपधानानि स्त्रापाश्रयाणि सं णत्व, वृद्धत्वं, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, खर- वेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिपेकानुलेपन- सादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैश्च तस्मिन् देहे | वमनविरेचनास्थापनानुवासनशिरोविरेचनमूनो- दोषादौ तत्तत्कार्यकर्तृलमेवमादीनि; देशस्वानूपजालसाधा- | चारकर्मणामुपचारसुखानि सुप्रक्षालितोपधानाच अध्यायः १५] चक्रदत्तव्याख्यासंवलिता । ८९ सुलक्षणखरमध्यमा दृपदः शस्त्राणि चोपकरणार्था- तंचेसादावस्मिन्नन्तर इति सेहस्वेदकरणसमये,तावन्तमेव नि, धूमनेत्रं च वस्तिनेत्रं चोत्तरवस्तिकं च कुशहस्त- | कालमिति यावत्कालैन व्याधिप्रशमः कृतस्तावन्तम् । इष्ट इति कंच तुलांच मानभांडंच घृततैलचसामन्जक्षौरफा- | शोधनकर्तृनक्षत्राद्यनुगुणे औपधप्रयोगार्थ विहित इत्यर्थः, यदुक्तं ज्योतिपे-"पुष्यो हस्तरतथा ज्येष्ठा रोहिणी श्रवणाश्वि- णितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुपोदक- नौ । स्वाति सौम्यं च भैषज्ये कुर्यादन्यत्र वर्जयेत्” इति । मैरेयमेदकदधिदधिमंडोदस्विद्धान्याम्लमूत्राणि च, | कारयित्वेति खस्तिवाचन कारयिला ॥ ८ ॥ ९ ॥ तथा शालिपष्टिकमुद्गमापयवतिलकुलत्थचदरमृ. टीकाकाश्मयपरूपाभयामलकविभीतकानि नाना- धनमानाप्रमाणानि च प्रतियुरुपमपेक्षितव्यानि मदनफलकपायमात्राप्रमाणं तु खलु सर्वसंशो- विधानि च स्नेहस्वेदोपकरणानि द्रव्याणि तथैयो- भवन्ति, यावद्धि यस्य संशोधनं पीतं चैकारिकदो- लहरानुलोमिकोभयभांजि संग्रहणीयदीपनीयपा- पहरणायोपपद्यते नचातियोगायोगाय, तावद्स्य चनीयोपशमनीयवात्तहराणि समाख्यातानि चौप- मात्राप्रमाणं वेदितव्यं भवति । पीतवन्तं तु खल्वेनं धानि यच्चान्यदपि किंचिद्व्यापदः परिसंख्यायो- मुहूर्तमनुकांक्षेत्तस्य यदा जानीयात्स्वेदप्रादुर्भावण पकरणं विद्यात्, यच्च प्रतिभोगार्थ तत्तटुपकल्प- | दोपप्रविलयनमापद्यमानं लोमहर्पेण च स्थानेभ्यः प्रचलितं कुक्षिसमाध्मापनेन च कुक्षिमनुगतं हल्ला- येत् ॥ ७॥ प्रादक्षिण्यमानुकूल्यं, उाछापकं स्तोत्रं, इतिहासोऽज्ञायमान- सास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतमथास्मै जानु- सममसंचा, कर्तृकाप्तोपदेशः, भृगमातृका पृथदरो हरिणः, शरणं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधान गृहं, आचमनीयोदकोप्टमाचमनार्धेमुदककोष्टं, किंवा आ- स्वापानयमासनमुपवेष्टुं प्रयच्छेत् ॥ १० ॥ चम्यते चेन पात्रेण तदाचमन, मणिको गोलकः, पिठरः प्रतिपुरुपमपेक्षितव्यानीत्यनेन प्रतिपुरुपं शोधनमात्राभेद स्थाली, पर्योगः कटाहः, कुंभो दृढाचयवोऽल्पमुखो घटः, दर्शयति; यावद्धीत्यादि मात्राशितीयोक्तं "यावज्यस्याशनम्" कटस्तृणादिरचितमासनम्, उदंचनं पिधानशरायः, परिपचन इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम् । अनुकांक्षेदिति तैलपात्रनिका, ऊणी गाररोमाणि, सुरक्षालितेत्यादौ उपधानः | परीक्षयन् धारयेत् , असंवाधनित्यसंकीर्णम् ॥ १० ॥ शिलापुत्र इति प्रसिद्धः, दृपद पापाणपट्टकाः, शस्त्राणि चो प्रतिमहांश्चोपचारयेत्-लालादप्रतिग्रहे पार्थो- पकरणार्थानीति कुद्दालफर्तरीप्रभृतीनि, कुशहस्तकं वर्जनी, पग्रहणेनाभिप्रपीडने पृष्ठोन्मदनेऽनपत्रपनीयाः सुह- अन्ये तु आद्रव्यपरिपचनमभिदधति; मानभाण्डं प्रतिमा- दोऽनुमताः प्रयतेरन् ॥ ११ ॥ नम् ॥ ७॥ अथैनमनुशिष्यात्-विवृतोप्टतालुकण्ठो नातिम- ततस्तं पुरुपं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथा- हता व्यायामेन वेगानुदीर्णानुदीरयन किंचिदवनस्य मुपपादयेत् । तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाभ्यागच्छेत्तमेव ता- लिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिक- ग्रीवामूलशरीरमुपवेगमप्रवृत्तान्प्रवर्तयन् सुपरि- बदस्योपावर्तयितुं यतेत । ततस्तमुपावर्त्य तावन्त- | नालों कण्ठमनिस्पृशन्सुखं प्रवर्तयस्वेति ॥१२॥ मेवैनं कालं तथाविधेनैव कर्मणोपाचरेत् ॥८॥ प्रतिगृह्णन्तीति प्रतिग्रहाः ललाटप्रतिग्रहादयः, अनपत्र- - ततस्तं पुरुपं.नेहस्वेदोपपन्नमनुपहतमानसमभि- पनीया अलजाविषयाः । उपवेगं वेगसमीपं, एतेन सर्वथा- समीक्ष्य सुखोपितं सुप्रजीर्णभक्तं शिरःस्नातमनुलि. | प्रवृत्ते वेगे- प्रवर्तन निषेधयति ॥ ११ ॥ १२ ॥ तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विज- स तथाविधं कुर्यात् । ततोऽस्य वेगान् प्रतिग्रहग- गुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिधिकरणमुहूर्ते तानवेक्षेतावहितः वेगविशेषदर्शनाद्धि कुशलो यो- कारयित्वा ब्राह्मणान्स्वस्तिवाचनं प्रयुक्ताभिराशी- गायोगातियोगविशेषानुपलभेतं, 'वेगविशेषदर्शी भिरभिमनितां मधुमधुकसैन्धवफाणितोपहितां| | पुनः कृत्यं यथार्हमववुध्येत लक्षणेन; तस्साझेगान- वेक्षतावहितः ॥१३॥ मदनफलकपायमात्रां पाययेत् ॥९॥ वेगविशेपदर्शनाद्धीलादिग्रन्थस्य भाविनी योगायोगादी- १ मणति गभीरत्याज्जलार्पणे शब्दायते इति मणिकः । २ शि. न्वेगविषयानुपलभ्य तर्कयतीत्यर्थः। किंवा, वैगिकी शुद्धिरभि- राउण (ल) इति प्रसिद्ध इति वा पाठः 1 ३ संमार्जनीति शिः । १ स्वापाश्रयं निद्रालम्बनं निद्राकरणोपयोगीत्यर्थः। २ प्रतिग्रहान् ४ मानभाण्डं एततैलादिपरिमाणार्थ भाण्डम् । शिः। पतद्ान् 'प्रतिस्वीकरणे सैन्ये पृष्ठे पतद्गद्दे' इति मेदिनी। १२ चरकसंहिता !.. [सूत्रस्थानम् i -- धातव्या “जघन्य-मध्य-प्रवरे तु वेगाश्चत्वार इष्टा - वमने मतिचंक्रमणं क्रोधशोकहिमातपावश्यायातिप्रवा- पडष्टौ” इत्यादिना, तामनेन दर्शयति ॥ १३ ॥ तान् यानयानं ग्रास्यधर्ममस्वपनं निशि दिवा स्वप्नम् तत्रामून्ययोगयोग़ातियोगविशेषज्ञानानि भव- विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविपम- न्ति, तद्यथा-अप्रवृत्तिः कुतश्चित् केवलस्य वाप्यौ- भोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसा- पधस्य विभ्रंशो विवन्धो वेगानामयोगलक्षणानि प्यसेवमानः सर्वमाहारमद्यादिति । स तथा भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रम कुर्यात् ।। १६ ॥ दोपहरणं स्वयंचावस्थानमिति योगलक्षणानि भ. वन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्य- लैहिकधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः, अतएव साम- विभागो ज्ञेयः । योगाधिक्येन तु फेनिलरक्तचन्द्रि- दण्डायमानत्वेनावस्थितिः । प्रमितभोजनमेकरसाभ्यासः । र्थ्यत इत्युक्तं यद्यस्य युज्यत इत्यर्थः । अतिस्थानमिति अत्यर्थ कोपगमनमित्यतियोगलक्षणानि भवन्ति । तत्राति- अतिहीनकं नष्टशक्तिकं धान्यादि । गुरुशब्देन खभावगुरुल- योगायोगनिमित्तानिमानुपद्रवान् विद्यात्-आध्मानं परिकर्तिका परिस्रावो हृदयोपशरणमङ्गग्रहो जा- हुकचिपिटकादेर्यथोक्तमात्रयापि भोजननिषेधः ॥ १५-१६ ॥ वादानं विभ्रंशः स्तम्भः क्लम उपद्रव इति ॥ १४ ॥ अथैनं सायाहे परे बाहि सुखोदकपरिषिक्तं पुरा अप्रवृत्तिः कुतश्चिदिति सर्वस्यैवाप्रवृत्तिः, तथा केवलस्य | णानां लोहितशालितण्डुलानां स्वबक्लिन्नानां मण्ड- कृत्स्नस्य शोधनीयदोपस्याऽप्रवृत्तिः, तथौपधस्य विभ्रंशः प्राति- पूर्वी सुखोष्णां यवागूं पाययेदग्निवलमभिसमीक्ष्य लोम्येन गमनं, यथा-वमनस्याध ऊर्च च विरेचनस्य, एतदेव च, एवं द्वितीये तृतीये चान्नकाले । चतुर्थे त्वन्न- सिद्धायुक्तं,-"अयोगः प्रातिलोम्येन नवाऽल्पं वा प्रवर्तनम्" ' काले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां इति । किंवा; कुतश्विद्वाऽप्रवृत्तिः स्तोकदोपप्रवृत्तिरित्यर्थः, विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलव- तथा केवलस्य चाप्यौपधस्य प्रवृत्तिरिति । यथाक्रममिति वमने णां वा भोजयेत् । एवं पञ्चमे पष्ठे चान्नकाले। प्रथमं श्लेष्मा, तदनु पित्तं, तदनु वायुः । यदुक्तं-"क्रमात्कफः सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्र- पित्तमथानिलश्च यस्यति सम्यग्वमितः स इष्टः' इति । सम्य- सृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुत्ने- ग्योगोऽपि हर्तव्यदोषस्याल्पलमध्यत्वोत्कृष्टत्वेन त्रिविधो सव- तीति दर्शयन्नाह-योगेन वित्यादि । तुशब्दोऽवधारणे ! हलवणोपपन्नेन मुद्यूषेण भोजयेत् । एवमष्टमे नवमे चान्नकाले । दशमे त्वन्नकाले लावकपिल- तेन, योगेनैव यः प्रमाणविशेषोऽल्पादिस्तेन, नत्खयोगाति- लादीनामन्यतमस्य मांसरसेनौदकलावणिकेनापि योगाभ्यामित्यर्थः, अयं च तीक्ष्णादियोगविभागः पेयाकमो- स्कार्थः, तथाहि वक्ष्यति सिद्धौ–'पेयां विलेपीम्' इत्यादि । सारवता भोजयेत् , उष्णोदकानुपानम् । एवमेका- तत्रातियोगेत्यादी आध्मानादयः शोधनसिद्धौ “बहुदोषस्य दशे द्वादशे चान्नकाले । अत अर्ध्वमन्नगुणान् क्रमे रुक्षस्य” इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतस्तत्रैषा णोपभुक्षानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत्॥१७॥ योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः ॥ १४ ॥ सायाह इत्यादौ सम्यगम्मिशुद्धिलक्षणभूते सायाहे, किं. योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षा- चित्त्वविशुद्धावपरेऽहि । यदुक्तं सिद्धौ-“वमितं लक्षयेत्स- लितपाणिपादास्यं मुहूर्तमाश्वास्य नैहिकवरेचनि म्यग्जीलिङ्गान्यपेक्षयन् । तानि दृष्ट्वा तु पेयादिकमं कुर्यान लङ्घनम्" इति । मण्डपूर्वी मण्डप्रधानां, अयं च द्वादशकाल- कोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः पाय- निवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः 1 मध्येलष्टानुकालिका, यित्वा पुनरेवोदकमुपस्पर्शयेत् ॥ १५ ॥ उक्तं हि-"पेयां विलेपीम्" इत्यादि ।-अनुगुणान् मधुरा- उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य सं. दीन् शुरुकठिनादींश्च । एतच्च संसर्जनक्रमादूर्ध्व सप्तरात्रेण वेश्य चानुशिष्यात्-उच्चैर्भाग्यमत्याशनमंतिस्थान- प्रकृतिभोजनगमनं तदा कर्तव्यं, यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति । तत्करणे तु संजर्जनक्रमादूर्वमेव स्नेहपानं; १ हृदयोपसरणं हृद्रहः, किंवा, गृहोत्पादनार्थ हृदये दोपाणा- यदुक्तं--संसृष्टभक्तं नवमेऽहि सर्पिस्तं पाययेद्वाप्यनुवास- मुपशरणंम् । अतएव वक्ष्यति—कुपिता हृदयं गत्या दोषाः कुर्वन्ति येद्वा" इति । तथा सुश्रुतेऽप्युक्तं-"पक्षाद्विरेको वान्तस्य" हवहन्" इति । जीवादानमिति जीवनहेतुधातुरूपशोणितनिर्गमः, इति । यदि संसर्जनक्रमं तथानुगुणाभ्यासं च कृत्वा स्नेहः क्रि- यदुक्त अतियोगाश्च भैपज्यं जीव हरति शोणितम् । तज्जीवादानयते, तदा पक्षाद्विरेको वान्तस्य न स्यात् ॥ १७ ॥ मित्युक्तमादत्त जीवितं यतः" इति । विभ्रंशः संज्ञानंशादिरूपसिविधः, सच सिही वक्ष्यमाणः शिः। १ औदकलावणिकेनोदकलवणाभ्यां संस्कृतेन । शिः। अध्यायः १६ चक्रदत्तव्याख्यासंवलिता। । अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमन- यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः । समभिसमीक्ष्य सुखोपितं सुप्रजीर्णभक्तं कृतहोम- तत्सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः ॥२६॥ चलिमङ्गलजन्यप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमु- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकंस्थाने हृत ब्राह्मणान्स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमानं : उपकल्पनीयो नाम पञ्चदशोऽध्यायः । यथायलोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोप- संग्रहे-ईश्वराः सविलासाः, तेन राज्ञो राजमात्रस्य अ- भेपजदेशकालवलशरीराहारसात्स्यसत्वप्रकृतिवय- ! हणम्, प्रयोजयेदिति संभारानिति शेपः ॥ २४-२६ ॥ सामवस्थान्तराणि विकारांश्च । सम्यक विरिक्त इत्युपकल्पनीयोऽध्यायः। चैनं वमनानन्तरलक्षणोक्तेन धूमवर्जेन विधिनोप- पादयेदावलवर्णप्रकृतिलाभावलवर्णोपपन्नं चैनमनु- पोडशोऽध्यायः । पहतमनसमभिसमीक्ष्य सुखोपितं सुप्रजीर्णभक्तं शिरमातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवी- अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः॥१ तमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां इति ह साह भगवानात्रेयः॥२॥ दर्शयेथैनं कामेववसृजेत् ॥ १८ ॥ चिकित्सामाभृतो विद्वान् शास्त्रवान् कर्मतत्परः । भवन्ति चात्र। नरं विरेचयति यं स योगात्सुखमनुते ॥ ३ ॥ अनेन विधिना राजा राजमात्रोऽथवा पुनः । यं वैद्यमानी त्वबुधो विरेचयति मानवम् । यस्य वा विपुलं द्रव्यं स संशोधनमर्हति ॥ १९ ॥ सोऽतियोगादयोगाच मानवो दुःखमभुते ॥४॥ अथैनमित्ति कृतसंसर्जनकनं, प्रतिविनीतं आलोडितं, पूर्वाध्यायोक्तवमनविरेचनयोर्विस्तरेण सम्यग्योगादिलक्ष- दोषादयः पूर्ववव्याख्येयाः; विकारांति कुष्टज्वरादीन् विरेच-' णम् , तथा तत्प्रवृत्तिविषयपुरुयाद्यभिधातुं चिकित्साप्राभृतीयोऽ नसाध्यान्, पूर्व तु "सूक्ष्माणि हि" इत्यादी विकारो नोक्तः, भिधीयते ।-चिकित्सा प्रभृतरूपा सदा यत्नेन आतुरोपढौक- तस्य परीक्ष्यत्वेनैव ब्रहणात्, किया दोपग्रहणेनैव तत्र नीयत्वेन यस्य विद्यते स चिकित्साम्राभृतीयः । योगात् स- विकारग्रहणम् ; कामेष्वीप्सितेमु, अवस्जेनियन्त्रणं कुर्या- म्यग्योगात्, सुखमारोग्यम्, विरेचयतीत्यत्र वामयतीलपि तू॥१८-१९॥ योद्धव्यं विरेचनशब्दस्य वमनेऽपि प्रवृत्तेः सोऽतियोगादि- दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विरेचनम् । त्यादि । दुःख विकारं, यदुक्तं--"विकारो दुःखमेव तु"। ननु चमनादौ करमान्मिथ्यायोगो नोच्यते, यावता यस्य वस्तुन पिवेत्काममसंभृत्य संभारानपि दुर्लभान् ॥ २० ॥ उचितो योगः स योगः, तस्य खल्पो वा योगः सर्वथा नहि सर्वमनुष्याणां सन्ति सर्वपरिच्छदाः। वाऽयोगोऽयोग उच्यते, तस्यैवातिमात्रयोगो विकारकरोऽति- न च रोगा न वाधन्ते दरिद्रानपि दारुणाः ॥ २१॥ योगः । अनुचितसंबन्धेन तु वस्तुनो मिथ्यायोगः, तेनेहाप्यु- यद्यच्छक्यं मनुप्येण कर्तुमौपधमापदि । लिएश्लेष्मादिधर्मप्रयुक्ते पुरुषे विरेचनं सर्वथाऽयौगिकमेव, तत्र तत्तत्सेव्यं यथाशक्ति वसनान्यशनानि च ॥ २२ ॥ प्रयुक्तं प्रतीपगमनेनैव याति, विरेचने मिथ्यायोगोऽयमंयोगः, मलापहं रोगहरं चलवर्णप्रसादनम् । एवं वमनादिध्यपि ज्ञेयम् । एवं भूतस्य मिथ्यायोगस्यायोगेनैव पीत्वा संशोधनं सम्यगायुपा युज्यते चिरम् ॥२३॥ ग्रहणात्, उक्त हि-“प्रातिलोम्येन दोपाणां हरणात्ते ह्यकृत्तशः। भयोगसंज्ञे कृच्छ्रेण यदागच्छति बाल्पशः" इति । दुष्टविरे- संप्रति दरिद्रस्य यथोक्तं संभारमकृत्वापि संशोधनकरण- माह-दरिद्र इत्यादि । दुर्लभानिति वचनेन सुलभानि दरि- विनायाधिकरणत्वं तन्मिथ्यायोगादेव परं स्यात्; यदुक्त चनौषधस्य वसनोपयुज्यमानस्य हीनमात्रत्वातिमात्रखाभ्यां देणोत्पादनीयानि । संशोधनकरणगुणमाह-मलापहमित्यादि तिषणीये, 'मिथ्यायोगो राशिवर्जेवाहारविधिविशेषायतने- ॥ २०-२३॥ तत्र श्लोकाः। यूपदेक्ष्यते” इति । सत्यं भएजस्य मिथ्यायोगोऽयं, वमनस्य -तु दोषहरणरूपस्यायोग इति; एवंच विरेचनादावपि ज्ञेयम् । ईश्वराणां नसुमतां वमनं सविरेचनम् । यद्यप्यन्नापि मिथ्यायोगः कथंचित्पार्यते कल्पयितुं, तथापि संभारा ये यदर्थं च समानीय प्रयोजयेत् ॥ २४ ॥ प्रयोजनशून्यखादाचार्येण पृथङ् नः कृतः, शब्दादिषु तु यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम् । मिथ्यायोगिनां संवन्धमानस्यापि परिहारार्थ पृथक् कृत इति योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः ॥ २५॥ ॥ १४ ॥ ९२ चरकसंहिता । [ सूत्रस्थानम् दौर्बल्यं लाघवं ग्लानिया॑धीनामणुता रुचिः । क्लम इत्यनायासकृतः श्रमः, श्रमस्त्विह खल्पेनायासेन ज्ञेयः, हृवर्णशुद्धिः श्रुनृष्णा काले वेगप्रवर्तनम् ॥५॥ अवसादको मनोऽवसादः, निद्रानाशो वातप्रधानेन दोपेण; बुद्धीन्द्रियमन शुद्धिर्मारुतस्यानुलोमता। अतिनिद्रता श्लेष्मप्रधानेन ॥ १३-१९ ॥ सम्यग्विरिक्तलिङ्गानि कायानेश्चानुवर्तनम् ॥ ६॥ दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः । ठीवनं हृदयाऽशुद्धिरुल्लेशः श्लेष्मपित्तयोः । जिताः संशोधनैर्य तु न तेषां पुनरुद्भवः ॥ २०॥ आध्मानमरुचिश्छर्दिरदौर्वल्यमलाघवम् ॥ ७ ॥ दोपाणां च द्रुमाणां च मूलेऽनुपहते सति । जङ्घोत्सदनं तन्द्रा स्तमित्यं पीनसागमः । रोगाणां प्रसवानां च गतानामागति वा ॥ २१ ॥ लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ॥ ८॥ समूलदोपापहारकत्वेन संशोधनस्य, लखनपाचनयोस्तु दो- विट्रपित्तश्लेष्मवातानामागतानां यथाक्रमम् । षापहरत्वे सत्यपि न संशोधनबद्दोपहन्तृलमिलाह-दोपा परं नवति यद्रक्तं मेदोमांसोदकोपमम् ॥९॥ इत्यादि । कदाचिदित्यल्पहेतुप्राप्त्या, न तेषां पुनरुद्भव इति निश्लेष्मपित्तमुदकं शोणितं कृष्णमेव चा। वलवद्दोपकारणत्वं विनेति मन्तव्यम् । उक्तेऽर्थे दृष्टान्तमाह- सृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः ॥ १०॥ दोपाणामिलादि । लङ्घनपाचनाभ्यां रोगकारणीभूतदोषप्र- दौर्बल्यमित्यादि । विरेचनस्य सम्यग्युक्तायुक्तातियुक्तस्य | कोपहरणमात्रे कृते रोगो यो निवृत्तः, स मूलभूताशयव्यव- लक्षणानि । अदौर्बल्यं स्थौल्यानपगमः । यथाक्रम मिति पठन् स्थितदोपानुच्छेदाद्यत्किंचिदनुगुणकालादिप्राप्त्या पुनः कुपित- क्रमेणैवेति दर्शयति, यदुक्तं-"प्राप्तिश्च विपित्तकफानिलानां | दोषेण भवतीति भावः ॥ २०-२१ ॥ सम्यग्विरिक्तस्य भवेत् क्रमेण" । आगतानां परमूर्ध्वमिति | भेपजक्षपिते पथ्यमाहारैरेव हणम् ।. योजना ॥५-१०॥ घृतमांसरसक्षीरहृद्ययूपोपसंहितैः ॥ २२ ॥ वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि । अभ्यङ्गोत्सादनैः स्नाननिरुहैः सानुवासनैः । ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत् ॥११॥ | तथा स लभते शर्म युज्यते चायुपा चिरम् ॥ २३ ॥ चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः । संप्रति शोधनेन यथा दोपक्षयः तथा धातुक्षयोऽपि स्या- युंज्याद्य एतमत्यन्तमायुपा च सुखेन च ॥१२॥ तेन प्रतीकारमाह-भेपज इत्यादि । आहाररेवेत्येवावधा- अतियोगलक्षणं वमनेऽतिदिशति-वमन इत्यादि । वम- रणे, तेन भैपज्यैर्वृहणं निषेधति, भेषजस्य वीर्यप्रधानस्य नातियोगे विपित्तकफवातानामिति न योजनीयं, येन वम- तदा दुःसहलात् । अनुवासनैरित्यत्र चकारो चोद्धव्यः, तेन नप्रयोगे कफपित्तानिलागमरूपः क्रमो भवेत् । यदुक्तं-"- अभ्यशादिमिश्च बृहणं पथ्यम् ॥ २२-२३ ॥ मात्कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः" अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते । इति ।। ११-१२॥ तैलं मधुरकैः सिद्धमथवाप्यनुवासनम् ॥ २४ ॥ अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः । यस्य त्वयोगस्तं निग्धं पुनः संशोधयेन्नरम् । पिडकाकोठकण्डूनां संभवोऽरतिरेव च ॥ १३॥ मात्राकालवलापेक्षी स्मरन्पूर्वमनुक्रमम् ॥ २५ ॥ आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः । स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये । लेप्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता ॥१४॥ जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम् ॥२६॥ तन्द्राक्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम् । अतियोगादिचिकित्सामाह-अतियोगेत्यादि । .स्मरन् । चलवर्णप्रणाशश्च तृप्यतो हणैरपि ॥ १५ ॥ पूर्वमनुक्रममित्यनेन, यः पूर्वमयोगे हेतुभूतः, तं परिहरनिति बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम् । शिक्षयति । अमार्गविहितेऽविधिविहिते; साधनमित्सन वक्ष्यत अर्ध्व चैवानुलोम्यं च यथादोषं यथावलम् ॥ १६ ॥ इति शेषः ॥ २४-२६ ॥ एवं विशुद्धकोष्टस्य कायाग्निरभिवर्धते । जायन्ते हेतुवैषम्याद्विषमा देहधातवः । व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते ॥ १७ ॥ हेतुसाम्यात्समास्तेषां स्वभवोपरमः सदा ।। २७ ।। इन्द्रियाणि मनोवुद्धिर्वर्णश्चास्य प्रसीदति । संप्रति यदेतत् सिद्धौ वक्ष्यमाणम्, तदनुषङ्गेण च सर्वभेष- वलं पुष्टिरपत्यं च वृपता चास्य जायते ॥ १८ ॥ जानामेव क्षणभङ्गभावे पक्षेऽपि रोगशमकत्वं प्रतिपादयितुं जसं कृच्छ्रेण लभते चिरंजीवत्यनामयः। १ संप्रति रोगाणां क्षणिकत्वेन यद् उपशमार्थं चिकित्साभि- तस्मात्संशोधनं काले युक्तियुक्त पिवेन्नरः ॥ १९ ॥ धानं निष्फलमिति सौगतपक्षे, चिकित्सायाः प्रयोजकत्वमभिधातुं संशोधनविषयवहुदोपलक्षणमाह-अविपाक इत्यादि ।। तन्मतमुपन्यस्यति जायन्त इत्यादि । शिः। अध्यायः १६] चक्रदत्तव्याख्यासंघालिता। च प्रकरणमारभते-जायन्त इत्यादि । तेषामिति विपमाणां न्तरं विनाशेऽपेक्षते, तथा सर्वएव भावाः, यद्धि यस्य हेल- धातूनां समानां च स्वभावाद्विनाशकारिणां निरपेक्षादुपरमो न्तरापेक्ष न तस्य तदवश्यंभावि, यथा-पटस्य रागः, हेल- विनाशः खभावोपरमः, सदेखविलम्बेन, तेनोत्पन्नमात्र एव न्तरापेक्षी चेद्विनाशः स्यात् , नावश्यंभावी स्यात् । एतद्वि- विनश्यतीत्यर्थः ॥२७॥ पर्ययाचानपेक्षत्वं विनाशस्य सिद्धम् । संप्रत्यहेतुको विनाश प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम् । उत्पत्त्यन्तरमेव स्यात्, पश्चात् स्थिरत्वेन संस्काराधानमपि केचित्त्वज्ञापि मन्यन्ते हेतुं हेतोरवर्तनम् ॥ २८ ॥ भावेपु न पार्यते कर्तु मिलाह-यथा भूत इति । यादरा उत्पन्नः, तथेति तादृश एव॥३१-३२ ॥ अत्रैवार्थे उपपतिमाह-प्रवृत्तीत्यादि । प्रवृत्तिहेतुरुत्प- त्तिहेतुर्भावानामस्ति, निरोधे विनाशे हेतुर्भावानां कारण नास्ति, निरोधे कारण तस्य नास्ति नैवान्यथाक्रिया ॥३३॥ शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते । अस्मात्सर्व एव भावाः प्रदीपार्विदुत्पत्ती कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानखलक्षणे सहनसिद्धत्वे न पूर्वसाधितमहेतुविनाशित्वं तथा शीघ्रगलहेतुसाधितमस- हेलन्तरमपेक्षन्ते, यतः न स्वाभाविकरूपे हेलन्तरापेक्षा | कार्यसमुपसंहरति-निरोध इत्यादि । अन्यथाक्रिया अन्य- स्यात् , नद्युत्पन्नः खशः खाभाविक लोहमयत्वे कारणान्तर-थाकरणं संस्काराधानमिति यावत् ॥ ३३ ॥ मपेक्षते । तदेवं सर्वथा भावानामेव स्वाभाविक नाशे, देह- | याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः। धातूनामपि नाशः खाभाविक एवेति भावः । च्याधिनशमे | सा चिकित्सा विकाराणां कर्म तद्भिपजां स्मृतम्३४ चिकित्सापेक्षक पक्षान्तरमाह- केचिदित्यादि । एतेन विपमे धाती साम्यं संस्कार आधीयतामित्येवरूपा- तत्रापि विनाशेऽपि हेतु कारणम्, हेतोरवर्तनमिति उत्पादक- पि चिकित्सा निरस्ता मन्तव्या, एवं व्यवस्थिते पूर्वाक्षिप्त हेतोरभावं मन्यन्त इति योजना । एवमपि हेतुपरंपरायाः चिकित्सितं समादधति-याभिरित्यादि । “सा चिकित्सा" क्षणिकत्वेन तत्कार्याणामपि खभावादेघ नित्यसन्निहितसहेतु- इत्यनेन "का वा चिकित्सा" इत्याक्षेपः परिहृतः । “कर्म विनाशहेतूनां न विनाशहेतुचिकित्सापेक्षेति भावः ॥ २८ ॥ तद्" इत्यनेन प्रथमोद्दिष्ट आक्षेपः परिहतः । “इत्यर्थ क्रियते एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभापत । किया" इत्यनेन "किमर्थ वा" इत्याक्षेपः परिहृतः । “कान् स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम् ॥२९॥ समीकुरुते” इलाक्षेपस्तु, “समैस्तु हेतुमिर्यस्साद्” इत्यादिना अपजैर्चिपमान धातून कान समीकुरुते भिपक् । परिहृतः । विपमेषु धातुपु यामिः क्रियाभि; समा धातवो जन्यन्ते सा चिकित्सा एवं मन्यते-यद्यपि धातुवैपम्यं वि- का वा चिकित्सा भगवन् किमर्थं वा प्रयुज्यते ॥३० / नश्वरम्, तथापि विनश्यपि तद्धातुवैपम्यं स्वकार्य विपममेव एवमुत्थितायां शङ्कायां गुरु पृच्छति एवमित्यादि । धातुमारभते, एवं सोऽप्यपरं विपममिति न धातुवैषम्यस- किमित्याक्षेपे। कर्म साध्य, खभावोपरमे सति न किमपि साध्यं न्ताननिवृत्तिर्धातुसाम्यजनकलहेतुं विना । यदा तु धातुसाम्य- पश्यामीति भावः । कान् समीकुरुते, विपमाणामस्थिरत्वेन हेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिरहितम- साम्यं तन कर्तुं न पार्यते इत्याशयः । का चा चिकित्सेति | पि कारणं सममेव धातुसंतानमारभते, यथा मुद्गरप्रहारस- रोगप्रशम प्रत्यकारणत्येन चिकित्सा नास्तीत्यर्थः । किमर्थ | हितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते॥३४॥ वा प्रयुज्यत इति यनिवृत्त्यर्थ चिकित्सा प्रयुज्यते तद्धातुवै- | कथं शरीरे धातूंनां वैपम्यं न भवेदिति । पम्यं स्वभावानिवृत्तमिति चिकित्साप्रयोजनं नास्ति ॥२९-३० समानां चानुवन्धः स्यादित्यर्थ क्रियते क्रिया ॥३५॥ तच्छिप्यवचनं श्रुत्या व्याजहार पुनर्वसुः। त्यागाद्विपमहेतूनां समानां चोपंसेवनात् । श्रूयतामत्र या सोम्य युक्तिदृष्टा महर्षिभिः ॥ ३१ ॥ विपमा नानुबध्नन्ति जायन्तेधातवः समाः॥ ३६ ॥ न नाशकारणाभावाद्भावानां नाशकारणम् । एवं व्यवस्थिते, "कथं शरीरे" इत्यादिग्रन्थो व्याख्येयः । शायते नित्यगस्येव कालस्यात्ययकारणम् ॥ ३२॥ वैपम्यं न भवेन्नोत्पद्यतेत्यर्थः । समानां चानुवन्ध इति सन्त- पूर्वोक्तहेतुविनाशं दृष्टान्तेन हेतुमन्तमाह-न नाशे- त्योत्पादः। विषमा नानुवध्नन्ति इति हेखभावाद्विपमसंतान- त्यादि । भावानां नाशकारणं न ज्ञायते, तत् किमभावादेव, स्योत्पादो न भवति । समानां चोपसेवनादिति समहेतूनां यथा-शशविपाणं, तद्वाज्ञानयोग्यखात् पृथिव्यां निखात- सेवनात् ॥ ३५-३६ ॥ मूलकीलकादिवत् सदपि न ज्ञायते, इलाह-नाशकारणा- | समैस्तु हेतुभिर्यस्माद्धातून संजनयेत्समान् । भावादिति । नाज्ञानयोग्यत्वेन, किंतीभावादेवेत्यर्थः । अत्र | चिकित्सामाभृतस्तस्माद्दातां देहसुखायुपाम् ॥३७॥. दृष्टान्तमाह-नित्यगस्येत्यादि । निमेपादिरूपत्वेन . नित्य- धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च । गस्य, एवं मन्यते--नित्यगः कालो यथा विनश्वरत्वेन हेत्व- | दाता संपद्यते वैद्यो दानाद्देहसुखायुपाम् इति॥३८॥ चरकसंहिता । [ सूत्रस्थानम् देहसुखायुपा दानात् धर्मादीनां दाता भवति, देहसंपत्ति- सामान्येनैव यत्-"अमेहिणो याः पीडका यथोक्ता साध्यलाद्धर्मादीनामपीति भावः ।। ३७-३८ ॥ रोगाधिकारे पृथगेव सप्त" इत्यादि । तथा मधुमेहपिडकानां तत्र श्लोकाः। चिकित्सितोपदेशाच सर्वमेहभवत्वं पिडकानां, मधुमेहभव- चिकित्साप्राभृतगुणो दोपो यश्चेतराश्रयः । स्वेन हि मधुमेहस्यैवाऽसाध्यलान तद्भवपीडकानामुपक्रम- योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम् ॥ ३९॥ : णीयत्वमस्ति, किंच प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्व- बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये । प्रमेहानुक्तवान , यथा--"गुल्मी च मधुमेही च राजयक्ष्मी चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम् ॥४०॥: च यो नरः । अचिकित्स्या भवन्त्येते वलमांसपरिक्षये” इति । या च युक्तिश्चिकित्सायां यं चार्थ कुरुते भिषक् । अत्रापि यदि वातिको मधुमेहोऽभिप्रेतः स्यात्तदा तस्य स्वरू- चिकित्साप्राभृतेऽध्याये तत्सर्वमवदन्मुनिः॥४१॥ पत्त एवासाध्यत्वेन 'बलमांसपरिक्षये सति' इति विशेषणमन- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने र्थकं स्यात् । सुश्रुतेनापि च सामान्येन प्रमेह एवैताः पिडका चिकित्साप्राभृतीयो नाम पोडशोऽध्यायः॥ दर्शिताः, यदुक्तं-"तद्वच वसामेदोभ्याममिपन्नस्य शरीरस्य दोपैश्चानुगतधातोः प्रमेहिणः पिडका जायन्ते' इत्यादि । समाप्तः कल्पनाचतुष्कः॥ सर्व एच प्रमेहा यस्माद्देहं मधुरीकृल जायन्ते तस्मान्मधुमेहा संग्रहे सिद्धिसंश्रयं च व्यापत्तिसंश्रयं च सिद्धिव्यापत्तिसंश्र- इत्युच्यन्ते बचनं हि—“पट्पदपिपीलिकाभिसरणम्" इति यम् । तत्र सिद्धिसंश्रयं सिद्धिसंस्थानसंश्रयण, व्यापत्तिसंश्रयं तथा च वाग्भटः “मधुरं यच्च सर्वेषु प्रायो मचिव मेहति । "अतियोगानुबद्धानाम्" इत्यादिनोक्तम् ॥ ३९-४१॥ सर्वे हि मधुमेहाख्या माधुर्याञ्च तनोरतः ॥ ६-७ ॥ इति चिकित्साप्राभृतीयः कल्पनाचतुष्कः समाप्तः ॥ संधारणाद्दिवास्वप्नाद्रात्री जागरणान्मदात् । उच्चैर्भाप्यादवश्यायात्प्राग्वातादतिमैथुनात् ॥ ८ ॥ सप्तदशोऽध्यायः । गन्धादसात्म्यादौत्राताद्रजोधूमहिमापात् । अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः॥१॥ गुर्वम्लहरितादानादतिशीताम्वुलेवनात् ॥ ९ ॥ इतिह माह भगवानात्रेयः॥२॥ शिरोऽभिघातादृष्टामाद्रोदनाद्वाप्पनिमहात् । कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम् । मेघागमान्मनस्तापाद्देशकालविपर्ययात् ॥ १० ॥ कति चाप्यनिलादीनां रोगा मानविकल्पजाः॥३॥ वातादयः प्रकुण्यन्ति शिरस्यनं प्रदुष्यति । क्षयाः कति समाख्याताः पिडकाः कति चानघ । ततः शिरसि जायन्ते रोगा विविधलक्षणाः ॥१३॥ गतिः कतिविधा चोक्ता दोपाणां दोपसूदन ॥ ४ ॥ हुताशवेशस्य वचस्तच्छुत्वा गुरुरब्रवीत् । विस्तरत्त इति शृण्विलनेन संवध्यते । संधारणादिति वेग- पृष्टवानसि यत्सौम्य तन्मे शृणु सविस्तरम् ॥ ५॥ संधारणात, हरितमाकादि, अतीति पूर्वेण परेण च शीता- म्युसेवनादित्यनेन संवध्यते । दुष्टाऽऽमात किंवा उप्णाऽऽमा- पूर्वचतुष्कचतुष्टयेन मेपजमभिहितम् , संप्रति तद्विपयरो- गाभिधानार्थ रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेय-दिति पाठः, तत्रोप्णाच्चामाचेत्यर्थः । देशकालविपर्ययादित्यत्र देशविपर्यय उपसर्गगृहीतत्वं देशस्य; असं च प्रदूव्यतीत्यभि- स्वेनैव प्रधानमतः प्रथममुक्ता, किंच दर्शितश्चायं प्रथमा- ध्यायएव संवन्धः, एवंचा पु मर्मसु च प्रधानभूतशिरोहृदय- दधानः सर्वशिरोरोगे रक्तदुष्टिं दर्शयति ॥ ८-११ ॥ रोगाभिधायकत्वेन कियन्तःशिरसीयोऽभिधीयते ॥१-५॥ प्राणाः प्राणभृतां यत्र श्रिताः सन्द्रियाणि च । दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः। यदुत्तमाइमझानां शिरस्तदभिधीयते ॥१२॥ व्याधीनां यधिका पटिषमानविकल्पजा ॥ ६॥ प्राणा इत्यादिना पु शिरःप्राधान्यं दर्शयन् प्रकृतशिरो. दशाष्टौ च क्षयाः सप्त पिडका मधुमेहिकाः। रोगाणामेवात्यहितत्वं दर्शयति । तेन नोत्सूत्रं शिरःप्राधा- दोषाणां त्रिविधा चोक्ता गतिविस्तरतः शृणु ॥ ७॥ न्याभिधानम् । श्रिता इव श्रिताः शिरउपघाते उपघातात् । क्षयस्थानवृद्धयो दोपमान, तस्य विकल्पो दोपान्तरसंबन्धा- उपरिष्टादामुत्तमाङ्गम् ॥ १२ ॥ ऽसंवन्धकृतोभेदः, मधुमेहिका इत्यत्र मधुमेहशब्दः सामा- अर्धावभेदको वा स्यात्सर्वं वा रुज्यते शिरः । न्येन प्रमेहवचनः । यतोऽत्रैव सामान्येन त्रुवते-"विना प्रतिश्यामुखनासाक्षिकर्णरोगाः शिरोभ्रमः ॥ १३ ॥ प्रमेहमप्येता जायन्ते दुष्टमेदसः" इति । अन्यथा हि प्रकृतान् शिरोरोगानाह-अर्धेत्यादिना क्रिमिसंभवा इत्यनेन। 'विना मधुमेहम्' इति कृतं स्यात् , तथा चिकित्सिते वक्ष्यति । एतच "जायन्ते रोगा विविधलक्षणाः" इत्यस्य विवरणम्॥१३॥ १ हुताशवेपचनमिति वा पाठ:. १६खेदादिति पाठः.२ शिरस्यस्रं च दुप्यतीति पाठा. अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। अर्दितं शिरसः कस्पो गलमन्याहनुग्रहः । | ततः शिरसि संल्लेदात् किमयः पापकर्मणः । विविधाश्चापरे रोगा वातादिनिमिसंभवाः ॥ १४॥ जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम् ॥ २८ ॥ पृथग्दृष्टास्तु ये पंच संग्रहे परमर्पिभिः । व्यधच्छेदरुजाकण्डशोफदौर्गत्यदुःखितम् । शिरोगदास्तान् शृणु मे यथाखेर्हेतुलक्षणैः ॥ १५॥ क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन च ॥ २९॥ उच्च प्यातिभाष्येभ्यस्तीक्ष्णपानात्मजागरात् । संकीर्णभोजनं विरुद्धाहारः । दोपलस्य बहुदोपस्य । पाप- शीतमारुतसंस्पर्शाह्यवायाद्वेगनिमहात् ॥ १६ ॥ कर्मण इलनेनाधर्मवत एवायमतिदुःख क्रिमिरोगो भवतीति उपवासादसीघाताहिरकाद्वमनादपि । दर्शयति-चीभत्सलक्षणमिति । प्राणादिभ्यः पूयादिप्रवृत्तिः बाप्पशोकभयत्रासाद्भारमार्गातिकर्पणात् ॥ १७ ॥ ॥ २७-२९॥ शिरोगताः शिरा वृद्धो वायुराचिश्य कुप्यति । | शोकोपवासव्यायामरूक्षशुकाल्पभोजनः । ततः शूलं महत्तस्य वातात्समुपजायते ॥ १८ ॥ | वायुराविश्य हृदयं जनयत्युत्तमां रुजम् ॥ ३० ॥ निस्तुद्यते भृशं शसौ घाटी संभिद्यते तथा । वेपथुर्वेष्टनं स्तंभः प्रमोहः शून्यता देरः । सभ्रूमध्यं ललाटं च तपतीवातिवेदनम् ॥ १९ ॥ हृदि वातातुरे रूपं जीणे चात्यर्थवेदना ॥ ३१॥ चध्येते स्वनतः श्रोने निष्कृप्येते इचाक्षिणी। उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः । घूर्णतीच शिरः सर्वं संधिभ्य इव मुच्यते ॥ २० ॥ | मद्यक्रोधातपैश्चाशु हदि पित्तं प्रकुप्यत्ति ॥ ३२ ॥ स्फुरत्यतिशिराजाले स्तभ्यते च शिरोधरा। हृद्दाहस्तिक्तता वक्त तिक्ताम्लोगिरणं क्रमः। स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके ॥२१॥ तृष्णा मूछी भ्रमः स्वेदः पित्तहृद्रोगलक्षणम् ॥३३॥ शिरोगतत्वेन नासादिरोगेप्वपि प्राप्तेष्वपि तान् विहाय- अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम् । वाष्टोदरीये प्रोक्तांतानेच शिरःशललक्षणाबोगान्प्रपञ्चेन वक्त- | निद्रासुखं चाभ्यधिकं कफहद्रोगकारणम् ॥ ३४ ॥ माह-पृथगिलादि। संग्रहेऽष्टोदरीये, तेन नापिकाद- हृदयं कफहद्रोगे सुप्तस्तिमितभारिकम् । योऽत्र प्रकरणे शिरोरोगशब्देनोच्यन्ते । शिरोरोगशब्दस्य शूल तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा ॥ ३५ ॥ एव हजाकरे वृत्तवान तीक्ष्णपानं तीक्ष्णमद्यपानं, किंवा, हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः । तीक्ष्णं मरित्रादि । वध्येत इव वध्येत इत्यर्थः पीडायुक्तत्वेन त्रिदोपजे तु हृद्रोगे यो दुरात्मा निपेवते ॥ ३६॥ तिलक्षीरगुडादीनि प्रन्थिस्तस्योपजायते । कपाललवणक्षारमयेकोधातपानलैः। पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते ॥ २२ ॥ मर्मैकदेशे संक्लेदं रलश्चास्योपगच्छति ॥ ३७॥ दह्यते रुज्यते तेन शिरः शीतं सुम्यते। संक्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः । दह्यते चक्षुपी तृष्णा भ्रमः स्वेदश्च जायते ॥ २३॥ ममैकदेशे संजाताः सर्पन्तो भक्षयन्ति च ॥ ३८ ॥ आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनः । तुद्यमानं स हृदयं सूचीभिरिव मन्यते। श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते ॥ २४॥ | छिद्यमानं यथा शस्त्रैर्जातकण्डमहारुजम् ॥ ३९ ॥ शिरोमन्दरुजं तेन सुप्तस्तिमितभारिकम् । हृद्रोग क्रिमिजं त्वेतैर्लिङ्गैचा सुदारुणम् । भवत्युत्पद्यते तन्द्रा तथालस्यमरोचकम् ॥२५॥ त्वरेत जेतुं तं विद्वान्विकारं शीघ्रकारिणम् ॥ ४० ॥ वाताच्छूलं भ्रमः कंपः पिताहाहो मदस्तृषा । शोकोपघासेत्यादि हृद्रोगलक्षणम् । वेष्टनमुद्वेष्टनमिव । दरो- कफाहरुत्वं तन्द्रा च शिरोरोगे निदोपजे ॥२६॥ दरदरिका । अचिन्तनं खल्पचिन्तनम् । अश्मावृतमश्या- शीतं सुपूयते शीतमिच्छन्ति । खप्नसुखमनुचितदिवाख- क्रान्तम् । ग्रन्थिरिव ग्रन्थिः, स च रसदोषकृतः । ममैकदेशे नेन ज्ञेयं, सुप्तमिव' सुप्तं प्रबोधरहितत्वेन । भाराकान्तमिव हृदयैकदेशे। द्वितीयं मर्मेतिपदं कर्मतापनम् ॥ ३०-४० ॥ भारिकम् ॥ २२-२६॥ पुल्वणैकोल्बणैः षट् स्युर्डीनमध्याधिकैश्च पट् । तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात् । समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ॥४१॥ क्लेदोऽसृक्कफमांसानां दोपलस्योपजायते ॥ २७ ॥ संसर्गे नव षट् तेभ्य एकवृद्ध्या समैत्रयः। १शिरोगतां वै धमनी वायुराविश्य कुप्यतीति वा पाठः । पृथक् त्रयः स्युस्तैर्वृद्धाधयः पञ्चविंशतिः ॥४२॥ २ घाटा ग्रीवायाः पश्चाद्भागे, पाउ इति यस्थापनंशः । ३ - १ छेदव्यधनरुकण्डशोकदौर्गन्ध्यदु:खितमिति वा पाठः । तखात प्रसिद्धत्वात् । ४ ध्रुवोर्मध्यं ललाटं च पततीवरतिवेदनमिति। २ शून्यता श्रम शति वा पाठः । ३ स्तंभस्तिमितकारकमिति वा ५ सुप्तिस्तिमितभारिकमिति वा पाठः ॥१४-२१॥ पाठ:1 चरकसंहिता। [सूत्रस्थानम् यथा वृद्धस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः । नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितमपि पित्तं वृद्धमेव । वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते ॥ ४३ ॥ यतस्तस्मिन् प्रदेशे तावान् पित्तसंवन्ध उचितो न भवत्येवे. वृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः । त्यधिकेन तत्र पित्तन दाह उपपन्न एव, एचमन्यत्रापि प्रकृ. द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिईयोः क्षयः ॥ ४४ ॥ तिस्थस्यापि दोपस्य विकारे व्याख्येयम् । अन्ये तु ब्रुवते- "कति चाप्यनिलादीनाम्” इत्याद्युक्तस्योत्तरं ड्युल्वरित्या- प्रकृतिस्थानामपि दोपाणां दुष्टदोपसंबन्धाद्विकारकारित्वं स्यात्, दि।-हीनमध्याधिकैरिति वृद्धवृद्धतरवृद्धतमैः। संसर्ग नवे. यथा-रक्तादीनाम् ॥ ४५-५२॥ तिच्छेदः । अस्यैव विवरणं “पद् तेभ्यः' इत्यादि। समैस्त्रय | हीनवातस्य तु कफः पित्तेन सहितश्चरन् । इति वृद्धः समैः । वृद्धिक्षयकृत इत्यस्य विवरणं वृद्धिरेकस्ये- करोत्यरोचकाऽपाको सदनं गौरवं तथा ॥ ५३ ॥ त्यादि । अत्र च यद्यपि समतापि वृद्धिक्षयविकल्पे पठ्यते, | हल्लासमास्यस्रवणं दूयनं पाण्डुतां मदम् । तथापि समतायां खातन्त्र्येण विकाराकर्तृवात् वृद्धिक्षयकृत विरेकस्य हि वैषम्यं वैषम्यमनलस्य च ॥ ५४॥ इत्युक्तम् । वृद्धिरेकस्य समता चैकस्य संक्षय इत्यनेन पड्-क्षीणपित्तस्य तु श्लेष्मा मारतेनोपसंहितः। विकाराः । द्वन्द्वबृद्धिः क्षयश्चैकस्येत्यनेन त्रयः । एकवृद्धियोः स्तंभ शैत्यं च तोदं च जनयत्यनवस्थितम् ॥ ५५ ॥ क्षयस्तेन त्रयः । एवं द्विपष्टिप्रकारा भवन्ति ॥ ४१-४४ ॥ गौरवं मृदुतामग्नेर्भक्ताऽश्रद्धां प्रवेपनम् । प्रकृतिस्थं यदा पित्तं मारुतः ग्लेष्मणः क्षये । नखादीनां च शुक्लत्वं गात्रपारुप्यमेव च ॥५६॥ स्थानादादाय गात्रेषु यत्र यत्र विसर्पति ॥४५॥ हीने कफे मारुतस्तु पित्तं तु कुपितं द्वयम् । तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः। करोति यानि लिङ्गानि शृणु तानि समासतः॥५७॥ गावदेशे भवत्यस्य श्रमो दौर्वल्यमेव च ॥ ४६॥ भ्रममुद्वेष्टनं तोदं दाहं स्फोटनमुत्तमम् । साम्ये स्थितं कर्फ वायुः क्षीणे पित्ते यदा वली। अङ्गमर्द परीशोपं दूयनं धूपनं तथा ॥ ५८ ।। कर्पत्कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम् ॥ ४७ ॥ वातपित्तक्षये श्लेप्मा स्रोतांस्यपि दधदृशम् । यदानिलं प्रकृतिगं पित्तं कफपरिक्षये। चेष्टाप्रणाशं मूर्छाच वाक्सङ्गं च करोति,हि ॥५९॥ संरुणद्धि तदा दाहः शूलं चास्योपजायते ॥४८॥ लेप्मवातक्षये पित्तं देहौजः स्त्रंसयञ्चरत् । श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये। ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्छा क्रियाक्षयम् ६० निपीडयेत्तदा कुर्यात्सतन्द्रागौरचं ज्वरम् ॥ ४९ ॥ पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन् । प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम् । प्रणाशयति संज्ञां च चेपयत्यथवा नरम् ॥ ६१॥ रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ॥ ५० ॥ हीनवातस्येत्यादि द्वन्द्ववृद्धिः । क्षयश्चैकस्येत्यस्योदाहरणम् । समीरणे परिक्षीणे कफः पित्तं समत्वगम् । देहौजो देहसारः, किंवा देहश्च ओजश्च देहौजः ॥५३-६१॥ कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ॥५१॥ दोपाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथावलम् । निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम् । क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते ॥६॥ नखादीनां च पीतत्वं प्ठीवनं कफपित्तयोः ॥५२॥ दोपाणां वृद्धिसाम्यक्षयलक्षणानि पृथगाह-दोपा इ- वृद्धिरेकस्येत्यादेख्दाहरणम्-"प्रकृतिस्थं यदा पित्तम्" इ- त्यादि । स्वं लिङ्गमिति वैकारिकं, यथावलमिति । अति- त्यादि । अत्र केचिदेतदेव परमुदाहरणं दृष्टान्तार्थ पठन्ति, वृद्धरतिवृद्ध मध्यवृद्धैर्मध्यवृद्धमित्यादि । लि स्वं जहतीत्यनेन शेपोदाहरणं तु कृत्स्ने तन्ने बोद्धव्यम् । केचित्तु,-वृद्धिक्षय- क्षीणानां प्रकृतिलिङ्गक्षयच्यतिरिक्त विकारकर्तृत्वं नास्तीति विकल्पस्य दुर्बोधत्वेन सर्वेपामेव द्वादशानामपि विकल्पाना- दर्शयति । यतः, वृद्धा उन्मार्गगामिनो दोपा दूष्यं दूषयन्तो माचार्येण लक्षणं कृतमिति कृत्वा सर्वभेव पठन्ति । ननु ज्वरादीन् कुर्वन्ति, न क्षीणाः, खयमेव दुःस्थितखात् । स्वं प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवतु, न हि प्र- कर्मेति प्राकृतं कर्म । एते च द्विपष्टिभंदा आविष्कृततमत्वे- कृतिस्थो दोपो विकारकारी, न च वायोर्दाहः संभवति । नोक्ताः । तेनैकदोषक्षये द्विदोषवृद्धौ वृद्धवृद्धतरभेदादिभ्यो- उच्यते यत्र यत्रेति वचनात् । यत्र कुपितेन वायुनां पित्तं अधिकत्वं नोद्भावनीयम् । ननु भवत्येवं संख्या, यदि सन्नि- १ समैत्रय इति समैरिव वृद्धलय इत्यर्थः; तथथा समवृद्धवात- | पातो दोषाणां स्यात् , स तु न भवितुमर्हति, यतः वाता- दीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु.परस्परो- पित्ते इत्येकः, समवृद्धवातकफाविति द्वितीयः, समवृद्धपित्तकफाविति तृतीयः । शिः । २ प्रकृतिस्थं वायुमित्यर्थः । ३ प्रकृतिस्थं यदा पित्त | पघातो भवति, यथा-वहितोययोः । नैवं, विरोधो हि भा- शेष्मा मारुतसंक्षये । संनिरुज्यात्तदा कुर्यान्मृदग्निं च शिरोमहमित वानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितुं पार्यते । समार्थोन्यः पाठः। १ स्फुटनवेपने इति वा पाठः।२ वेपयत्यथ मानवमिति वा पाठः। अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। - यतः, अन्यत्र तोयदहनयोर्भेद उपलब्धः, तत् किं पाचभौति- सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च। कद्रव्यारंभेऽपि तयोर्विरोधात्पाञ्चभौतिकं द्रव्यं न स्यात् , | लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य च ॥६६॥ तोवाग्निगुणातिरेकाद्वाऽम्लरसो न स्यात् । तस्मादनुपलब्ध- केशलोमनखश्मश्रुद्विजप्रयतनं शमः । लाहोपसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते । अथ शेयमस्थिक्षये रूपं सन्धिशैथिल्यमेव च ॥ ६७ ॥ मन्यसे-एवं विरुद्धगुणानामपि दोपाणामविरोधे "विरुद्ध- शीर्यन्त इव चास्थीनि दुर्वलानि लघूनि च । गुणसन्निपाते भूयसाऽल्पमवजीयते” इति, तथा "हासहेतु- | अंततं वातरोगाणि क्षीणे मजनि देहिनाम् ॥ ६८ ॥ विशेपस्तु" इति वचने तहिं निरर्थके, न, अनयोः प्रभावात्प्रति- दौर्बल्यं मुखशोपश्च पाण्डुत्वं सदनं श्रमः । पादितविपयव्यतिरेके चरितार्थखात् । प्रभावश्च तयोर्विरो- क्लैब्यं शुक्राऽविसर्गश्च क्षीणशुक्रस्य लक्षणम् ॥१९॥ धको भवत्येव । यथा त्रिदोपकरनिकुचगता गुणाः सामान्दो क्षीणे शकृति चात्राणि पीडयन्निव मारुतः । पान्कुर्वते परं, न तु विरुद्धत्वेन दोपहरणं कुर्वते, त्रिदोष- रूक्षस्योन्नमयन्कुक्षि तिर्यगूर्व च गच्छति ॥ ७० ॥ कर्तृलप्रभावात् । तथा, आमलकेऽम्लत्यं वातं हन्ति, माधु- मूत्रक्षये मूत्रकृच्छ्रे सूत्रवर्ण्यमेव च । यंशत्ये पित्तं, म्लेप्माणं च कटुलतिक्तत्वे, अम्लं कपाय- | पिपासा बाधते चास्य मुखं च परिशुष्यति ॥ ७१ ॥ शैत्याभिभूतं वातं न निहन्ति, माधुर्यशत्ये वाऽम्लखाभिभूते मलायनानि चान्यानि शुन्यानि च लघूनि च । पित्तं न जयत एवमादि । तस्माद्दोपाणां प्रभावोऽयं दृष्टवाद- विशुप्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये ॥७२॥ वधार्यते, यन ते परस्सरमुपन्नन्ति । एवंभूतप्रभावत्वे तु तेपामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन हादृष्टेन तेऽविरो- सन्धीनामियादि मेदःक्षयलक्षणम् , केशेलादि अस्थिक्ष- धेन निवेश्यन्ते, अतएव वक्ष्यति “विरुद्धरपि. न त्वेते गुणे- यस्य, वाधते चास्येति कर्मणि शेपलक्षणा पष्ठी । मलायना- नीलनेन पंचेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां खगि- नन्ति परस्परम् । दोपाः सहजसात्म्यवादोर विपमहीनिव"। न्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलाय. सहजं दैववशात्स्वाभाविक सात्म्यत्वम् । अनेन व्याख्यानेन “यथा दोपा अन्योन्यं नोपनन्ति, तथा रसरतादीनाना-नानि गृह्यन्ते । यदुक्तं जतृकणे "दोपाणां धातूनां ओजो- हन्युः” इत्यादि यदुन्यते कैश्चित्तत्सर्व तन्निरस्तम् । ननु, क्रियानाशात्" इति ॥ ६६-७२ ॥ मूत्रशदिन्द्रियमलायनानामष्टादशक्षयास्ते लक्ष्याः स्वगुण- "कालदूप्यप्रकृतिभिर्दीपस्तुल्यो हि संततं निष्प्रत्खनीकं कुरुते" इति चिकित्सिते वक्ष्यति, तेन, प्रकृतिदीपस्य प्रतिपक्षा भवती- विभेति दुर्वलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः। त्युक्तम् । प्रकृतिश्च जन्मप्रभृतिवृद्धो धातादिरुच्यते । "दोपानु- दुच्छायो दुर्मना रूक्षः क्षामश्चैवोजसः क्षये ॥७३॥ शायिता होपां देहप्रकृतिरुच्यते” इत्यादिवचनात् । तदयं | दि तिष्ठति यच्छुद्धं रक्तमीपत्सपीतकम् । प्राकृतेन दोपेण दोपस्य विरोधः कथं तर्युपपन्नः । उच्यते- ओजः शरीरे संख्यातं तन्नाशान्ना विनश्यति ॥४॥ तत्र प्रकृतेः प्रत्खनीकता इत्यर्थगुणत्वेन मन्तव्या । समानां ग्रंथमे जायते योजः शरीरेऽस्मिञ्छरीरिणाम् । हि प्रकृति प्राप्य दोपः प्रवृद्धवलो भवति, असमानां तु प्राप्य सर्पिर्वर्ण मधुरसं लाजगन्धि प्रजायते ॥ ७५ ॥ तथा बलवान स्यात्, न समानया प्रकृत्या हन्यते । एवम ओजःक्षयलक्षणमाह-त्रिभेतीत्यादि । दुर्मना मनोवलवि- न्यत्राप्युग्नेयम्, अतिवृद्धेन वायुना श्लेष्मणों दुर्वलस्य दुष्टवा- | हीनः । ओजसो दुर्जेयत्वेन लक्षणमाह-हृदीत्यादि । शुद्धमिति द्विरोधो भवत्येव, क्वचिन्नैतावता संसर्गसन्निपातासंभवः॥६२॥ शुक्लम् , रक्तमीपदिति किंचिद्रक्तम्, सपीतकमिति ईपत्पीतकम्, वातादीनां रसादीनां मलानामोजसस्तथा । तेन शुक्लवर्णमोजः, रक्तपीतौ तु वर्णावत्रानुगतौ । किंवा, क्षयास्तत्रानिलादीनामुक्तं संक्षीणलक्षणम् ॥ १३ ॥ ईपदित्यल्पप्रमाणम्, तेन अष्टबिन्दुकमोज इति दर्शयति । घट्टते सहते शब्दं नोति शूल्यते । यदुक्तं तन्त्रान्तरे । "प्राणाश्रयस्यौजसोऽष्टौ विन्दवो हृदयाश्र- हृदयं ताम्यति स्वल्पचेयस्यापि रसक्षये ॥ १४ ॥ याः"इति। एतचाष्टविन्दुकं परमोजो ज्ञेयम्,अर्धा लिपरिमाणं तु परुपा स्फुटिता म्लाना त्वऍक्षा रक्तसंक्षये। यदोजस्तदप्रधानम् । यच्छारीरे वक्ष्यति । "तावचैव श्लेष्मण मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता ॥ ६५ ॥ ओजसश्च प्रमाण"मित्यनेन । तस्माद्धिविधमिहौजः। अतएवार्थे संप्रत्यष्टादशक्षयानाह-वातादीनामित्यादि। अत्र मलाना- दशमहामूलीये वक्ष्यति । "तत्परस्यौजसः स्थानम्” इति । परस्य श्रेष्ठस्याष्टविन्दुकस्येत्यर्थः । इह च क्षयलक्षणमर्धाञ्जलि- मित्यनेन मूत्रपुरीपयोः पंचेन्द्रियमलानां च ग्रहणम्। विशेपेणे- तिवचनादन्यगात्राणामपि शुष्कता लभ्यते ॥ ६३-६५ ॥ १ तनुत्वं तोदनं त्वच इति वा पाठः । २ विशुष्काणि च लक्ष्य- ते क्षीणे मानि निर्दिशेदिति वा पाठः । ३ भ्रमरैः फलपुष्पेभ्यो १ द्रवतीति हृदयं धुगधुगिति करोति । शिः। २ कुर्वते जन- | यथा संघियते मधु । तद्वदोजःस्वमर्मभ्यो ( शरीरेभ्यो) गुणैः संधि- यन्ति वर्धयन्तीति यावत् । यते सदेति पाठः। --- १३ चरकसंहिता। [सूत्रस्थानम् . मानस्यैव ज्ञेयम्', अष्टविन्दुकस्य लवयवनाशेऽपि मृत्युर्भवतीति पिडका नातिमहती क्षिप्रपाका महारुजा। "हदि" इत्यादिना अन्धेन दर्शयति । एतचौजः सर्वधातु- सर्पपी सर्पपाभाभिः पिडकाभिश्चिता भवेत् ॥८७॥ समुदायरूपम्, तेन, सप्तधातुण्वेवावरुद्धमिति नाष्टमधातुखा- दहति स्वचमुत्थाने तृप्णामोहल्वरप्रदा। दिप्रसक्तिः, अतएव सुश्रुतेऽभ्युत्ताम्-"रसादीनां शुक्रान्तानां विसर्पत्यनिशं दुःखादहत्यग्निरिवालजी ॥ ८८ ॥ तत्परं तेजस्तत्खल्बोजः" इति । अन्यत्राप्युक्तम् । “भ्रमरैः अवगाढरुजाहोदा पृष्ठे वाप्युट्रेऽपि वा। फलपुष्पेभ्यो यथा संहियते मधु । तद्वदोजः शरीरेभ्यो गुणः महती विनता नीला पिडका विनता मता ॥ ८९ ॥, संहियते नृणाम्” इति । "प्रथमे जायते” इत्यादिपाठस्तु संप्रति सप्तपिडका वत्ताव्याः, अतस्तासां प्रधानहेतुत्वेन नातिप्रसिद्धः । एतेऽष्टादश क्षया आविष्कृततमत्वेनोक्ताः। प्रमेहांखायनिदानादिक्रमेणाह-गुर्वियादि । नवं पानमिति तेन, उदकक्षयखरक्षयाद्यनभिधानं नोद्भावनीयम्” उक्तं हि । नवं मद्यम् । निद्रामास्यामुखानि चेत्यत्रान्ते भजतामिति "खरक्षयमुरोरोगम्” इति । तथोदकक्षयलक्षणं यथा । शेपः । ओजः प्रसादो धातूनामिति यावत् । कृच्छ्र इति कृ- "ताल्योष्टकण्ठल्लोमसंशोपं पिपासां च दृष्ट्वा उदकवहान्यस्य च्छ्रसाध्यः 1 उपेक्षयाऽचिकित्सया । शराविकादिसंज्ञान्वयो दुष्टानीति जानीयात्" इति ॥ ७३-७५ ॥ विवरणे स्फुटः । अलजीसंज्ञा रूढा । एताश्च प्राधान्यादुत्ताः । व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम् । तेन मुश्रुतेऽपि पिडकाधिक्यमुक्तं यत् , तन्न विरोधि । शि- वातातपो भयं शोको रूक्षपानं प्रजागरः ।। ७६ ।। राजालं शिरासमूहः । चिताऽधिष्टिता ॥ ७८-८९ ।। कफशोणितशुक्राणां मलानां चातिवर्तनम् । विद्रधि द्विविधामाहुर्वाह्यामाभ्यन्तरी तथा । कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः ॥ ७७ ॥ बाह्या त्वनायुमांसोत्था कण्डराभा महारुजा॥९॥ सामान्येन क्षयाणां हेतुमाह-व्यायाम इत्यादि । प्रमि- शीतकानविदागष्णरूक्षशुप्कात्तिभोजनात् । ताशनं एकरसाभ्यासः । अतिवर्तनमतिप्रवृत्तिर्बहिर्गमन मिति विरुद्धाजीर्णसंक्लिष्टविषमासात्स्यभोजनात् ॥ ९१ ॥ यावत् । कालो वार्धक्यमादानं च । भूतोपघातः पिशाचाधुप- व्यापनावहुमद्यत्याद्वेगसन्धारणाच्छ्रमात् । घातः । अत्र वातक्षयहेतुर्नोको विलक्षणस्यात्, स चाचिन्तन- जिलव्यायामशयनादतिभाराध्वमैथुनात् ॥ ९२ ॥ दिवास्वपनादियः । किंवा, अनशनात् किटाभावः, ततश्च अन्तःशरीरे मालासृगाविशन्ति यदा मलाः। किटरूपस्य वातस्याप्यनुत्पादात्क्षयो ज्ञेयः ॥ ७६-७७ ॥ तदा संजायते अन्थिर्गम्भीरस्थः सुदारुणः ॥९३ ॥ गुरुस्निग्धास्ललवणं भजतामतिमावशः । हृदये क्लोनि यकृति प्लीहि कुक्षौ च वृक्कयोः। नवमर्श च पानं च निद्रामास्यासुखानि च ॥ ७८॥ नाभ्यां वंक्षणयोर्चापि वस्ती वा तीनवेदनः ॥ ९४ ॥ त्यक्तव्यायामचिन्तानां संशोधनसकुर्वताम् । दुष्टरक्तातिमात्रत्वात्स वै शीघ्रं विदह्यते । श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते ॥७९॥ ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते ॥ ९५ ॥ तैरावृतगतिर्वायुरोज आदाय गच्छति । व्यधच्छेद्ध्मानाहशब्दफुरणसर्पणैः । यदा वस्ति तदा कृच्छ्रो मधुमेहः प्रवर्तते ॥ ८० ॥ वातिकी पैत्तिकी तृष्णादाहमोहमदज्वरैः ॥ ९६ ॥ समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः । जृम्भोलेशारुचिस्तम्भशीतकैः श्लैष्मिकी विदुः ! दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः ॥ ८१ ॥ सर्वासु च महच्छूलं विद्रधीषूपजायते ॥ ९७ ॥ उपेक्षयास्य जायन्ते पिडकाः सप्त दारुणाः । ततैः शस्त्रैर्यथा अथ्येतोल्मुकैरिव दह्यते । मांसलेववकाशेषु मसखपि च संधिषु ॥ ८२ ॥ | विद्रधी व्यम्लतां याता वृश्चिकैरिव दश्यते ॥ २८ ॥ शराविका कच्छपिका जालिनी सर्पपी तथा। ततुरूक्षारुणनावं फेनिलं वातविद्धी। अलजी विनताख्या च.विद्रधी चेति सप्तमी ॥८३॥ तिलमापकुलत्थोदसन्निभं पित्तविद्रधी ॥ ९९ ॥ अन्तोन्नता मध्यनिता श्यावा क्लेदरुजान्विता । ग्लैष्मिकी सवति श्वेतं चहलं पिच्छिलं बहु । शराविका स्यात्पिडका शरावाकृतिसंस्थिता ॥८॥ लक्षणं सर्वमेवैतद्भजते सान्निपातिकी ॥ १०० ॥ : अवंगाढार्तिनिस्तोदा महावास्तुपरिग्रहा। अथासां चिद्धीनां साध्यासाध्यविशेषज्ञानार्थ श्लक्ष्णा कच्छपपृष्ठामा पिडका कच्छपी मता ॥८५॥ स्थानकृतं लिङ्गविशेपमुपदेक्ष्यामः-तत्र प्रधानमर्म- स्तब्धा शिराजालवती स्निग्धनाचा महानाया। जायां विध्यां हृट्टनतमकप्रमोहकासश्वासाः, रुजानिस्तोद्वहुला सूक्ष्मच्छिन्द्रा च जालिनी ॥८६॥ १ पाडारामेति वा पाठः कडारेति कपिशवर्णा। कडारः कपिशः १ तैरावृतः प्रसाद च गृहीत्यायाति मारत इति वा पाठः । पिंग इत्यमरः । २ शस्त्राऽभियत इव चोल्मुकैरिव दह्यते इति वा २ अवगाढातिनिस्तोदेति वा पाठः । पाठका उल्मुकमझारन् । अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। anne क्लोमजायां पिपासा सुखशोपगलग्रहाः, यकृलायां ड्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथापराः। श्वासः, प्लीहजायामुच्छालोपरोधः, कुक्षिजायां कु- मन्दचेगा महावेगाः खल्पशूला महारुजः ॥ १०७ ॥ क्षिपा/न्तरांसशुलम्, वृक्कजायां पृष्टकोटिग्रहः, ता वुद्धा सारुतादीनां यथास्वैर्हेतुलक्षणैः । नाभिजायां हिका, वंक्षणजायां सक्थिसादः, ब- ब्रूयादुपचारेच्चाशु प्रागुपद्रवदर्शनात् ॥ १०८ ॥ स्तिजायां केंच्छ्रपूतिमूत्रवर्चस्त्वं चेति । तृटूश्वासमांससंकोथमोहहिकामदज्वराः। पक्कप्रभिन्नासू जासु सुखालावः नवति, अधोवीलर्पमर्मसंरोधाः पिडकानामुपद्रवाः ॥ १०९ ॥ जासु गुदात्, उभयतस्तु नाभिजासु । पिडकाप्रसझेनान्यासामपि पिडकानामाविष्कृताना लक्षणं तासां हृन्नाभिवस्तिजाः परिपक्का सानिपातिकी नूते-तथाऽन्या इत्यादि । पाण्डुरा धूसराः, पाण्डवर्णास्तु रू- च मरणाय । अवशिष्टाः पुनः कुशलमाशुप्रतिका- क्षपाण्डुवर्णा ज्ञेयाः । मेचकप्रभाः स्निग्धकृष्णवर्णाः । उपचरे. रिणं चिकित्सकमासाद्योपशास्यन्ति । तस्मादचिरो- | बोति मारुतादीनां भेपरित्यर्थाद्भवति । प्रागुपद्रयदर्शनादिय- त्थितां विद्रधी शस्त्रसर्पविद्युदग्नितुल्यां लेहविरे- नेन, उपद्रवयुक्ता पिडकाऽसाध्येति दर्शयति । संकोथः पूति- चनैराश्वेघोपक्रमेत्सर्वशो गुल्मवञ्चेति ॥ १०१ ॥ भावः ॥ १०६-१०९ ॥ विधि द्विविधामित्लनेनाभ्यन्तरविद्रधेरपि विधित्वेन | क्षयः स्थानं च वृद्धिश्च दोपाणां त्रिविधा गतिः । पिडकानां सप्तत्वेऽविरोध इति दर्शयति । कण्डराभा ऊर्व चाधश्च तिर्यक्च विशेया विविधापरा॥१०॥ स्थूललाय्याकारा । अन्तर्विद्रधेरीयस्त्वेन निदानान्याह- इत्युक्ता विधिभेदेन दोषाणां निविधा गतिः । शीतकेत्यादि । संक्लिष्ट दोपलम् , व्यापन्नं च बहु च मद्यमुप- विविधा चापरा कोप्टशाखामर्मास्थिसन्धिपु॥१११ युशे यः स व्यापनयहुमद्यः । अन्तःशरीर इति कोप्टे । संप्रति दोपाणां गति विवृणोति-क्षय इत्यादि । स्थानं मला दोपाः । ग्रन्थिरिव ग्रन्थिः । स इति ग्रन्थिः । व्यधादयो खमानायस्थानम्, गतिः प्रकारोऽवस्था था । चय इत्यत्र प्रशब्दो व्यथाप्रकाराः । शीतमेव शीतकम् । व्यम्लतां याता विदाह लप्तनिर्दिष्टः । तेन प्रकृष्टचयः, एवं प्रशमोऽपि । एतेन प्राप्ता । तमकः श्वासभेदः । कुक्षिपार्थान्तरांसशुलमिति कुक्षि- वर्षादियु पित्तादीनां प्रकृष्टश्चयो भवतीति दयते, इतरदोष- पार्थान्तरांसेषु शूलम् । हन्नाभिवस्तिजासु सान्निपातिकी पृथक्प- स्यापि च स्तोकमानेण चयो यथासंभवं सूच्यते । तेन शरद्यनु- ठन्', सान्निपातिकी पक्कामपक्कां चासाध्यां दर्शयति । शस्त्रा-वलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं स्यात् ॥११०-१११।। दिदृष्टान्तत्रयाच्छनवन्समच्छेदकत्वं सर्पवदाशुसंज्ञाहारित्वं, विद्युदग्निवदाशुमारकत्वं ज्ञेयम् ॥ ९०-१०१ ॥ चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैकशा पट्रसु कालेप्वभ्रागमादिषु ॥ ११२ ॥ भवन्ति चात्रा यथाक्रममिति बशरद्धेमन्तवसन्तग्रीष्मप्रावृट्कमेण, किंवा चिना-प्रमेहमप्येता जायन्ते दुप्पमेदसः। यथाक्रममिति यथायोग्यतया । पित्तादीनामिति पित्तश्लेप्म- तावञ्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ॥१०२॥ चातानाम् । एकैकश' इति अयोगपद्येन । एतच्च प्राधान्येनैव शराचिका कच्छपिका जालिनी चेति दुःसहाः । ज्ञेयम्, तेन प्रापि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः। जायन्ते ता यतिबलाः प्रभूतश्लेप्ममेदसाम् ॥१०३॥ यदुतम् । “वर्षाखग्निवले हीने कुप्यन्ति पवनादयः" इत्यत्र सर्पपी चालजी चैव विनता विद्रधीच या। हि पवनादय इति पवनप्रधानाः । एवं वसन्ते वातपित्तप्रको- साध्याः पित्तोल्वाणास्ता हि संभवन्त्यल्पमेदसाम् ॥ पे व्याख्येयम् । अत्र च पट्यु ऋतुयु पित्तश्लेष्मवातानां प्रब- मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः ! लचयादयः विभज्यमानत्वेन पित्तचयकाले घातस्य कोपः । जायन्ते यस्य पिडिकाः स प्रमेही न जीवति ॥१०५ शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः । प्रमेहं विनाप्युक्तपिडकासंभवं दर्शयति--विनेत्यादि । कफस्य चयः । वसन्ते कफप्रकोप एव परं, तथा कफप्रशमके एतेन च पिडकानां माधुमेहिकत्वं यत्पूर्वमुक्तं तत्प्रायिकत्वेन ग्रीष्मे वातचय इति च स्यात् । वातं परित्यज्य पित्तादीना- ज्ञेयं वास्तु । स्थान विद्रधी चेति वाहविधी ॥ १०२-१०५ मित्यभिधानं विसर्गस्याभिनेतत्वेनाग्ने वक्तव्यलात्कृतम्, वि- तथान्याः पिडकाः सन्ति रक्तपीतासितारुणाः । सर्गे च पित्तचय एव स्यादिति कृत्वा ॥ ११२ ॥ पाण्डुराः पाण्डुवर्णाश्च भस्माभर मेचकप्रभा॥१०६॥ गतिः कालकता चैपा चयाद्या पुनरुच्यते । गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या॥११॥ १ कृच्छमूत्रता, पूतिवर्चस्त्वंचेति वा पाठः । २ व्यापनमस- भ्ययसन्धानादिना विकृतिमापनम् । १ वर्षांचा इति वा पाठः। १०० चरकसंहिता। [सूत्रस्थानम् पित्तादेवोपमणः पतिर्नराणामुपजायते । भजनं जर्जरीकरणम् । पिच्छन्नमत्यर्थपीडनम् । उत्पेपणं शिलो- तच पिन्तं प्रकुपितं विकारान्कुरुते बहून् ॥११४ ॥ स्पेपणमिव । चेष्टनमग्रन्थिवन्धनं सादिभिः 1 शूकवता क्रिमी- प्राकृतस्तु चलं श्लेष्मा विकृतो मल उच्यते । णां शूकः शूकक्रिमिशकः। स्वेदनादिभिर्विपिणामिति यो- स चैवौजः स्मृतः काये सच पाप्मोपदिश्यते॥११५ ज्यम् ॥ १-३॥ सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः। ते पुनर्यथाखं हेतुव्यञ्जनरादावुपलभ्यन्ते निज- तेनैव रोगा जायन्ते तेन चैवोपरुध्यते ॥ ११६ ॥ व्यञ्जनैकदेशविपरीतैः, वन्धमन्त्रागदप्रलेपप्रवातनि- गतिमेदान्तरमाह-गतिश्चेत्यादि । अत्र पित्तमादौ कृतं बीपणादिभिश्चोपक्रभैरुपक्रम्यमाणाः प्रशान्तिमाय- शरीरस्थितिहेत्वग्निकर्तृत्वेन । पक्तिः पाकः । बलमिति बल-द्यन्ते ॥ ४॥ हेतुत्वेन । मल इति शरीरमलिनीकरणात्' । ओज इति सा- आदावुपलभ्यन्त इति वचनादुत्तरकालसागन्तोरपि निज- रभूतम् । यदि वा, द्वितीयश्लैष्मिकोजोहेतुत्वेनौंजः । वक्ष्यति तुल्यतां ब्रूते । यदुक्तम् । “आगन्तुरन्वेति निजं विकारम्" हि शारीरे "तावचैव श्लैष्मिकोजसश्च प्रमाणम्" इति । दुः- इति । निजव्यञ्जनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तू- खहेतुतात्पाप्मा सर्वी हि चेष्टा इत्यविकृतगमनाद्याः । उपरु-नामेकदेशो विपरीतो भवति, स च वातादिजन्यश्याववर्णवि- ध्यते म्रियते ॥ ११३-११६ ॥ कारवाज्ज्ञेयः । किंवा, आगन्तुर्व्यथापूर्वो भवति पश्चाद्वाता- नित्यसन्निहिताऽमित्रं समीक्ष्यात्मानमात्मवान् । दिभिरनुवध्यते । निजस्तु पूर्व वातादिलक्षणैर्युज्यते, पश्चाद्वे- नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरमिति ॥११७॥ दनावान्यादित्येकदेशविपरीतम् । अणेऽरिष्टवन्धो वन्धः । तत्र श्लोको। बन्धादयश्च यथायोग्यतया बोद्धव्याः ॥४॥ शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः । निजाः पुनः स्नेहखेदवमनविरेचनास्थापनानुवा- क्षयाः सपिडकाश्चोक्ता दोपाणां गतिरेव च ॥ ११८ सनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्ज- कियन्तःशिरसीयेऽस्मिन्नध्याये तत्वदर्शिना । नाहा छर्दिरलसकविसूचिकाश्वासकासातिसार- ज्ञानार्थ भिपजां चैव प्रजानांच हितैपिणा ॥ ११९॥ शोषपाण्डुरोगज्वरोदरप्रदरभगन्दरा विकाराति- आत्मवानिति प्रशंसायां मतुष्प्रलयः । युक्त इत्युद्युक्तः कर्पणैर्वा कुष्टकण्डूपिडकादिभिर्वा छर्दिक्षवथूगारशु. अनिलरमगवरम् ॥ ११७-११९॥ ऋवातसूत्रपुरीपवेगधारणैर्वा कर्मरोगोपवासातिक- इत्यग्निवेशकृते तच्चे चरकप्रतिसंस्कृते श्लोकस्थाने रागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधा- पितस्य वा लहसातिगुर्वम्ललवणपिष्टान्नफलशाक- कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः॥ न्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोप्टभक्षणाल्लव- कियन्तःशिरसीयः समाप्तः ।। जातिभक्षणाद्वा गर्भसंपीडनादामगर्भप्रपतनात्प्र- जातानां च मिथ्योपचारादुदीर्णदोषत्वाच्छोफा- अष्टादशोऽध्यायः । प्रादुर्भवन्तीत्युक्तः सामान्यो हेतुः॥५॥ अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः ॥१॥ छादयः पुराणा एव शोथहेतवः । कर्माचतिकर्पितस्य इतिहस्साह भगवानात्रेयः॥२॥ तु सहसातिगुर्वा दिसेवनं शोथहेतुः । कर्मेति पञ्चकर्म । विरु- अयः शोथा भवन्ति वातपित्तश्लेप्मनिमित्ताः, ते ढनवशब्दौ शकशमीधान्यविशेषणवाचकौ । प्रजातानामित्य- पुनर्द्विविधा निजागन्तुभेदेन । तत्राऽऽगन्तवः छेदन- चिरप्रसूतानाम् ॥ ५॥ भेदनक्षणनभानपिच्छनोत्पेपणप्रहारवधवन्धनबेष्ट अयं त्वत्र विशेषः-शीतरूक्षलघुविशदशमोप- नव्यधनपीडनाभिर्वा भल्लातकपुप्पफलरसात्मगुप्ता- बासातिकर्पणक्षपणादिभिर्वायुः प्रकुपितः त्वट्मां- शूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेद- सशोणितादीन्यभिभूय शोफ जनयति ॥ ६॥ नपरिसर्पणावमूत्रणैर्वा विपिणां सचिपप्राणिदंष्ट्राद. स क्षिप्रोत्थानप्रशमो भवति श्यामारुणवर्णः न्तविपाणनखनिपातैर्वा सागरविपवातहिमदहनसं- प्रकृतिवर्णों वा, चलः स्पन्दनः खरपरुपभिन्नत्व- स्पर्शनैर्चा शोथाः समुपजायन्ते ॥३॥ ग्लोमा छियत इव भिद्यत इव पीड्यत इव सूची- पूर्वाध्याये पिडका उत्ताः, ताश्च शोथरूपाः, तेन शोथा- भिरिव तुयते पिपीलिकाभिरिव संसृप्यते सर्पपा- धिकारान्निशोथीयोऽभिधीयते । वक्ष्यमाणद्विविधादिमेदे विद्य- दिककल्कावलिप्त इव चिमिचिमायते संकुच्यत मानेऽपि वातादिकृतत्रिलाभिधानमने बातादिष्कृतस्यैव प्राधा- आयम्यत इति वातशोफ॥७॥ न्यस्थापनार्थम् । भेदनमाशयविदारणम्। क्षणनमस्थिचूर्णनम् ।। १ आतत इति चलस्थाने वा पाय: • अध्यायः १८] चक्रदत्तव्याख्यासंवलिता। उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैर निदानाकृतिसंसर्गाच्छयथुः स्याद्विदोपजः । ग्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्नांसशोणितान्य- | सर्वाकृतिः सन्निपाताच्छोफो व्यामिश्रहेतुजः ॥२१॥ सिभूय शोफ जनयति ॥ ८॥ शूयन्त इत्यादि पुनः श्लोकेन पुनर्लक्षणाभिधानं प्रायोभा- स क्षिप्रोत्थानप्रशमो भवति-कृष्णपीतनीलता-विलक्षणदर्शनार्थम् । वपन्तीवेति निर्वेदनः । एतेन वायो- म्रकावभास उप्णो मृदुः कपिलताम्रलोमा उ-श्चलत्वेन क्षणाय रुक् , क्षणाच तदभाव इति ज्ञेयम् । मध्या- प्यते दहाते दुयते धूप्यते ऊष्णायते खिद्यति । दिति शरीरमध्यात् । सक्तगतिरविसारी, छिन्नादिति क्लिद्यते न च स्पर्शमुणं वा सुप्यत इति पित्त- छेदात् ॥ १५-२१ ॥ शोफः॥९॥ गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च यस्तु पादाभिनिवृत्तः शोफः सर्वाङ्गगो भवेत् । जन्तोः स च सुकप्टः स्वात्मसृतः स्त्रीमुखाश्च यः२२ ग्लेमा प्रकुपितस्त्वमांसशोणितादीन्यभिभूय शो- यश्चापि गुह्यप्रभवः स्त्रियो वा पुरुषस्य चा । फं जनयति ॥१०॥ स च कटतमो शेयो यस्य च स्युरुपद्रवाः ॥ २३ ॥ स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेताब- भासः स्निग्धः लक्ष्णः गुरुः स्थिरः त्यानः शुक्लान- सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः ॥ २४ ॥ छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च । रोमा स्पष्णसहश्चेति लेप्मशोकः ॥ ११ ॥ यथाखकारणकृतिसंसर्गाविदोपजास्त्रयः शोफा पादाभिनितः पुरुपाणां लघावधोदेशे जातः सन्यदा न भवन्ति ॥ १२॥ जीयते तदा गुरुमूर्ध्वदेशं गतः स च न पार्यते जेतुम् , यो हि लधौ प्रदेशे जेतुं न पार्यते गुरुपदेशगतो नितरामेव न पार्यते। कारणाकृतिसन्निपातात्सान्निपातिक एकः ॥१३॥ एवं भेदप्रकृतिभिस्ताभिर्भिद्यमानो द्विविधस्त्रिवि- : एवम्, प्रसृतः स्त्रीमुखावा य इत्यपि ज्ञेयम् । वचनं हि । धश्चतुर्विधः सप्तविधश्च शोफ उपलभ्यते, पुनश्चैक “अधोभागो गुरुः स्त्रीणामूर्ध्वः पुंसां गुरुस्तथा” इति । उता- एवोत्सेधसामान्यादिति ॥ १४ ॥ । नुपद्रवानाह-छर्दिरित्यादि ॥ २२-२४ ॥ क्षपणं वमनादिभिः । प्रकृतिवर्णो देहसमानवर्णः । चलः यस्य श्लेष्मा प्रकुपितो जिहामूलेऽवतिष्ठते । संक्रमवान् । सन्दनः कम्पनः । उप्यते पार्थस्थेनेव बहिना आशु संजनयेच्छोथं जायतेऽस्योपजिहिका ॥ २५॥ दह्यते, धूप्यते धूममिवोद्वमति । उष्णायते वहिः परैरप्युष्ण- यस्य श्लेप्मा प्रकुपितः काकले व्यवतिष्टते। त्वेनोपलभ्यते । खिद्यति स्वेदनवान्स्यात् । न सुपूयते न आशु संजनयेच्छोफै करोति गलशुण्डिकाम् ॥२६॥ सहते, स्पर्शनं च न सहते उष्णं च न सहते। सकृच्छोत्थान- | यस्य श्लेष्मा प्रकुपितो गलचाह्येऽवतिष्ठते । प्रशम इति चिरोत्थानप्रशमः, प्रकृतिभिरिति कारणैः, उत्तेध शनैः संजनयेच्छोफ गलगण्डोऽस्य जायते ॥२७॥ उन्नतलम् ॥ ६-१४॥ यस्य श्लेष्मा प्रकुपितो तिष्ठत्यन्तर्गले स्थितः । भवन्ति चान। आशु संजनयेच्छोफं जायतेऽस्य गलग्रहः ॥२८॥ शूयन्ते यस्य गात्राणि स्वपन्तीव रजन्ति च । संप्रत्युत्सेधसामान्यात्प्रादेशिकान्शोथानाह-यस्येलादि । पीडितान्युन्नमन्त्याशु वातशोर्फ तमादिशेत् ॥ १५॥ काकलं तालमूलम् । शनैरितिवचनेन गलगण्डकारिणो दोषाधि- यश्चाप्यरुणवर्णाभः शोफो नक्तं प्रणश्यति । रक्रिया भवन्ति गलग्रहादी चाशुकारिणो दोपा भवन्ति । सोहोषणमर्दनाभ्यां च प्रणश्येत्स च वातिकः ॥१६॥ विसर्पस्य पिडकायाश्च तुल्यकारणत्वेऽपि विसर्प सर्पणशीलो यः पिपासाज्वरातस्य दूयत्तेऽथ विदह्यते । दोपः पिडकायां च स्थिरो ज्ञेयः । अतएव पिडकासंप्राप्तौ स्त्रिद्यति क्लिद्यते गन्धी स पैत्ताश्वयथुः स्मृतः॥१७॥ | "अवतिष्ठते' इत्युक्तम् ॥ २५-२८॥ यः पीतनेत्रवक्त्रत्वक्पूर्व मध्यात्प्रसूयते । तनुत्वक्चातिसारी च पित्तशोफः स उच्यते ॥१८॥ यस्य पित्तं प्रकुपितं सरक्त त्वचि सर्पति । शोफ सरागं जनयेद्विसर्पस्तस्य जायते ॥ २९ ॥ शीतः सक्तगतिर्यस्तु कण्डूमान्पाण्डुरेव च । निपीडितो नोनमति श्वयथुः स कफात्मकः ॥१९॥ शोथं सराग जनयेत्पिडका तस्य जायते ॥ ३० ॥ यस्य पित्तं प्रकुपितं त्वचि रक्तेन तिष्ठति । यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते। कृच्छ्रेण पिच्छास्रवति स चापि कफसंभवः ॥२०॥ तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते॥३१॥ यस्य प्रकुपितं पिन्तं शोणितं प्राप्य शुष्यति । १ स्पन्दन्तीवेति वा पाठः। २ पीतमुखवर्णत्वक इति वा पाठः। यस्यं पित्तं प्रकुपितं शङ्खयोरवतिष्ठते । ३पीडितो नोनमेन्मन्द इति वा पाठः श्वयथुः शङ्खको नाम दारुणस्तस्य जायते ॥ ३२॥ १०२ चरकसंहिता। [ सूत्रस्थानम्। यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते । असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः । ज्वरान्ते दुर्जयोऽन्ताय शोफस्तस्योपजायते ॥ ३३॥ सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत् ॥४५॥ यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ सुप्यतीति | सन्ति चाप्यपरे रोगाः कर्म येषु न सिध्यति । योजनीयम् । पिल्लवो जटुला इति प्रसिद्धाः । दारुणोऽनुपक- अपि यत्नकृतं चालैर्न तान्बिहानुपाचरेत् ॥ ४६॥ मादाशुमारकः । दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममु- साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः। पक्रम्यमाणः । अन्तायेति मिथ्योपक्रमाद्वेति मन्तव्यम् । अय- मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः ॥ ४७ ॥ मेव शोथोऽन्यत्राप्युक्तः । “सन्निपातज्वरस्थान्ते कर्णमूले सुदारुणः । शोथः संजायते तेन कश्चिदेव प्रमुच्यते" एतदेव शीघ्रकारित्वं अन्येप्यपि ज्वरान्तकर्णशोथवलया- दिवस्तीत्याह-सन्ति खेवमित्यादि । दारुणा इति समता इति ॥ २९-३३ ॥ दारुणसंमताः । दारुणखप्रसङ्गेन मृद्वादिभेदानन्याह--सा- वातः प्लीहानमुद्भूय कुपितो यस्य तिष्ठति । ध्याश्चेत्यादि। यात्राकरं यापनाकरम् । वालरज्ञः । असाध्ये शनैः परितुदन्पार्श्व प्लीहा तस्याभिवर्धते ॥ ३४॥ अज्ञा एवोत्साहात्प्रवर्तन्त इत्यर्थः । असाध्यस्य मृदुदारुणत्वं यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते । याप्यप्रत्याख्येयभेदेन, तथा सद्यःप्राणहरकालान्तरमाणह- शोफ सशूलं जनयन्गुल्मस्तस्योपजायते ॥ ३५ ॥ रत्लादिना च ॥ ४५-४७ ।। यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् । त एवापरिसंख्येया भिद्यमाना भवन्ति हि। वक्षणाद्वृषणो याति वृद्धिस्तस्योपजायते ॥ ३६॥ यस्य वातः प्रकुपितस्त्वनांसान्तरमाश्रितः। रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ॥१८॥ शोफं संजनयन्कुक्षावुदरं तस्य जायते ॥ ३७ ॥ व्यवस्थाकारणं तेषां यथास्थूलेषु संग्रहः । यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति । तथा प्रकृतिसामान्यं विकारेपदिश्यते ॥ ४९ ॥ नाधो ब्रजति नाप्यूर्व चानाहस्तस्य जायते ॥ ३८ ॥ विकारनामाकुशलो न जिहीयात्कदाचन । रोगाश्चोत्सेधसामान्यादधिमांसावुदादयः । न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥५० विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे ॥ ३९॥ स एव कुपितो दोपः समुत्थानविशेषतः। गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्योलेशत | स्थानान्तरगतश्चैव जनयत्यामयान्वहून् ॥ ५१ ॥ उच्यन्ते । शोथसंग्रह' इति । शोथत्वेनोत्सेधरूपेण संग्रहः तस्माद्विकारप्रशतीरधिष्ठानान्तराणि च । शोथसंग्रहः ॥ ३४-३९ ॥ समुत्थानविशेषांश्च बुवा कर्म समाचरेत् ॥५२॥ वातपित्तकफा यस्य युगपत्कुपितास्त्रयः। यो ह्येतन्निविधं ज्ञात्वा कर्माण्यारभते भिषक् । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ॥४०॥ ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ॥ ५३ ॥ जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः । रुजावर्णेत्यादि । समुत्थानभेदा हेतुभेदाः।रुक्षभोजनरात्रि- तं शीघ्रकारिणं नान्ना रोहिणीति विनिर्दिशेत्॥४१॥ जागरणादिभिन्नहेतुजन्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम् । भावः । स्थानभेदा आमाशयादयो रसादयश्च । संस्थानमा- कुशलेन त्वनुक्रान्तः क्षिप्रं संपद्यते सुखी ॥ ४२ ॥ कृतिः, यथा गुल्मादादिः । नामभेदो यथा एकस्मिन्नेव सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः। राजयक्ष्मणि राजयक्ष्मशोषादिसंज्ञा । नन्वेवमपरिसंख्येयत्वे ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥ ४३.॥ कथं व्यवहार इत्याह-व्यवस्थेत्यादि । व्यवस्थाकरणं चिकि- साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसंमताः । त्साव्यवहारार्थ संख्याकथनम् । यथास्थूलेविति । ये ये स्थूला यत्नाऽयत्नकृतं येषु कर्म सिध्यत्यसंशयम् ॥ ४४ ॥ उदरमूत्रकृच्छ्रादयः तेषु संग्रहोष्टोदरीयरोगसंग्रह इत्यर्थः । समुच्छ्रिता अतिरिक्तप्रमाणाः । भृशमत्यर्थदुःखकारणम् । स्थूलेयु विकारेषु अष्टोदीये संज्ञयाऽनुक्तेषु कथं व्यवस्थाकर- क्षिप्रमित्यनुपक्रान्त इत्यनेन संवध्यते, तेन त्रिरात्रघातित्वं णमित्याह-तथेत्यादि । प्रकृतिसामान्यं समानकारणता तेन यस्य तस्य कथं शीघ्रप्रशम इति चोद्यं नोत्तिष्ठते । किंवा, अनुक्तेषु साक्षाव्याधिपु वातजोऽयं श्लेष्मजोऽयमिति. तथा क्षिप्रं संपद्यते सुखीति व्याधिमहिना भवति । व्याधेरेवैतत्व- रसजोऽयम् , रक्तजोऽयमित्यादिका चिकित्सा व्यवहारार्थ व्य- रूपं यच्छीनं हन्ति शीघ्रं प्रशाम्यतीति । यदुक्त “स शीघ्र | वस्था कर्तव्येति भावः । अतएवाष्टोदरीये वक्ष्यति । “सर्वे शीघ्रकारेलाप्रशमं याति हन्ति वा" इति ॥ ४०-४४ ॥ विकारा वातपित्तकफानातिवर्तन्ते" इति । ज्वररक्तपित्तादि- १ शूलैः परितुदन्निति वा पाठः । २ महोत्सेधसामांन्यादिति वा २ अति यशकृतमिति वा पाठ: 1२ निदानवेदनावर्णस्थानसं- पाठः। ३ क्षिप्रमनुक्रान्त इति शीघ्र चिकित्सित इत्यर्थः । शिः। स्थाननामभिरिति वा पाठः। अध्यायः १९] चक्रदत्तव्याख्यासंबलिता। १०३ वनामाज्ञानेऽपि वातादिजन्यखज्ञानेनैव प्रचरितव्यमित्याह-पादितम् । प्रदेशान्तरेऽपि दोषाणां स्खलक्षणहानिरेव परं विकारेलादि । स्थानान्तरगतश्चेत्वत्र चकार एकस्थानगतोऽपि क्षयलक्षणं "क्षीणा जहति लिख"मिलनेनोक्तम् ॥५५-५८॥ बहुविकारं करोतीति समुचिनोति । यतो वक्ष्यति । "करोति दोपप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम् । गलमाश्रितः । कण्टोद्धंसं च कासंच खरभेदमरोबकम्' इति । अधिष्ठानान्तराण्याशयान्तराणि । ज्ञानपूर्वमिति चिकित्साशा- दोपाणां प्रकृति निर्वृद्धिश्चैवं परीक्ष्यते ॥ ५९ ॥ नपूर्वकम् । यथान्यायं यथागमम् । एवं मन्यते यद्वातार वृद्धिलक्षणमाह-दोपेलादि । प्रकृतिः स्वभावस्तस्य वैशे- व्धलादिज्ञानमेव कारण रोगाणां चिकित्सायामुपकारि । नाम- प्यमाधिस्यम् । श्लेष्मणः स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या ज्ञानं तु व्यवहारमात्रप्रयोजनार्थम् । न खरूपेण चिकित्साया- अतिलिग्धातिशैयातिमाधुर्यादि वैशेष्यं वृद्धिलक्षणम् । नियत- मुपकारीति ॥ ४४-५३॥ मिति प्रतिनियतम् । यद्यस्य प्रकृतिलक्षणं तद्द्धं सत्तस्यैव नित्याः प्राणभृत्तां देहे वातपित्तकफास्त्रयः। वृद्धिलक्षणमित्यर्थः । अन्ये तु निश्चितमित्याहुः ॥ ५९ ॥ चिकृताः प्रकृतिस्था वा तान्बुभुत्लेत. पण्डितः ॥५४॥ तत्र श्लोकाः। संप्रति वातादिज्ञानेन रोगज्ञानमुद्दिष्ट तेनोपोद्घातेन वाता- संख्यानिमित्तं रूपाणि शोथानां साध्यतां न च । दीनां प्रकृतिस्थानामप्रकृतिस्थानां च लक्षणं वक्तुमाह-निया तेषां तेपां विकाराणां शोथांस्तांस्तांश्च पूर्वजान् ॥६० इत्यादि । बुभुत्सेत ज्ञातुमिच्छेत् ॥ ५४ ॥ विधिभेदं विकाराणां त्रिविधं चोध्यसंग्रहम् । उत्साहोच्छासनिःश्वासचेष्टा धातुगतिः समा। | प्राकृतं कर्म दोपाणां लक्षणं हानिवृद्धिषु ॥ ६१ ॥ समो मोक्षो गतिमतां वायोः कर्माविकारजम्॥५५॥ वीतमोहरजोदोपलोभमानमदस्पृहः । दर्शनं पक्तिरूष्मा च भुत्तृष्णा देहमार्दवम् ! व्याख्यातांत्रिशोथीये रोगाध्याये पुनर्वसुः ॥६॥ प्रभा प्रसादो मेधा च पित्तकर्माऽविकारजम् ॥५६॥ | इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहो वन्धः स्थिरत्वं च गौरवं वृपता बलम् । त्रिशोथीयोनामाटादशोऽध्यायः समाप्तः । क्षमा धृतिरलोभश्च कफकर्माऽविकारजम् ॥ ५७ ॥ संग्रहे शोथानां साध्यतामिति स्नेहोष्ण्यमर्दनाभ्यां च प्रण- वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते । श्येत् , स च वातिकमित्युक्त ज्ञेयम् । न चेति न च साध्य- कर्मणः प्राकृताद्धानिर्वृद्धिचापि विरोधिनाम् ॥५८॥ ताम् , यथा-"यश्च पादाभिनिर्धत्तः” इत्यादि । तेषामित्यु- चेप्टेयविकृता चेष्टा । धातुमतिरिति रसादीनां पोष्यं धातुं पजिलादीनाम् । शोथान्पूर्वजानिलभिदधानः, उपजिह्वादिपु प्रति गमनम् । गतिमतामिति पुरीपादीनां वहिनिःसरताम् । पूर्व शोथो भवति, पश्चादुपजिहादिरोगव्यक्तिरिति दर्शयति । प्रसादो मनःप्रसादः । धन्धः सन्धिवन्धः । स्थिरसमशैथि- अतएव "आशु संजनयेच्छोथं" इत्युक्ला "जायतेऽस्योपजि: ल्यम् । गौरवं प्राकृतं शरीरगौरवम् । क्षमा सहिष्णुता । हिका" इत्युक्तम् । चोध्यो चोद्धव्यो रिकारप्रकृत्यादिः । तस्य धृतिर्मनसोऽचाञ्चल्यम् । क्षमादयश्च श्लेष्मणः प्रभावात् क्रि-त्रिविधं संग्रहमिति, "तस्माद्विकारप्रकृतीः” इत्याद्युक्तं यन्ते । एवमन्यनापि ज्ञेयम् । कर्मणः प्राकृतादिति. वातादि- त्रयम् ॥ ६०-६२ ॥ प्रकृतिकर्मत्वेनोलादुत्साहादेः । हानिरपचयः । वृद्धिर्वापि त्रिशोथीयः समाप्तः। -विरोधिनामिति । उक्त प्राकृतलक्षणविरोधिनां कर्मणा वृद्धिः । यथा धातक्षये उत्साहविरोधिनो विपादस्य वृद्धिः । पित्तक्षये- ऽदर्शनापक्त्यादीनाम् । श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः । इह | ऊनविंशोऽध्यायः । प्राकृतकर्महानौ सत्याम् नावश्यं विरोधिकर्मवृद्धिरत उक्तं | अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः॥१॥ "वृद्धियत्यादि,"। न झवश्यमुत्साहहानावल्पमात्रायां सत्यां इति ह माह भगवानात्रेयः ॥२॥ विषादो वर्धते । अलोभन्यूनत्वे वा मनाग्लोभो वर्धते । किंवा, पूर्वाध्याय उनी 'व्यवस्थाकरणं तेषां यथा स्थूलेषु संग्रहः' उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थ 'कर्मणः प्राकृताद्धानिः' इति, तदनु जिज्ञासायामष्टावुदराणीत्यादि यथास्थूलं संग्रहो- इत्युक्तम् । विपादवृद्ध्या तु विधिमुखेन ज्ञानार्थ 'वृद्धिर्वापि ऽभिधीयते । अष्टोदरीय इति चार्थपरसंज्ञा । उदाभिधान- विरोधिनाम्' इत्युक्तम् । यदुच्यते वृद्धिर्वापि विरोधिनामिति । विरोधिदोपाणाम् ।.यथा । पित्तवृद्धौ तु . श्लेष्मक्षयो जायते, न्याछोधप्रभेदा एव ॥ १॥२॥ मादौ पूर्वाध्यायोचाशोथसामान्यात् । उदाराणि उत्सेधसामा- इत्येवमादि । तन्न, यतः अन्यदोपवृद्धावन्यस्यावश्यं न पायो भवति, तथाहि सति, पित्तवृद्धौ सत्यां सर्वदा श्लेष्म इह खल्वष्टाबुदराणि, अष्टौ सूत्राघाताः, अष्टो क्षयः स्यात् । न च दोपाः परसरघातकाः इति प्रागेव प्रति- क्षीरदोषाः, अप्ठौ रेतोदोषाः-1 सप्त कुष्टानि, सप्त १०४ चरकसंहिता। [सूत्रस्थानम् . पिडकाः, सप्त वीसः। पडतीसाराः, पडदावर्ताःदेशमभिसमय वातपित्तकफसन्निपातक्रिमिजा पंच गुल्माः, पंच प्लीहप्रदोपाः, पंच कासाः, पंच इति । पंच हद्रोगा इति शिरोरोगैयाख्याताः। पंच श्वासाः, पंच हिकाः, पंच तृष्णाः, पंच छर्दयः, पाण्डुरोगाइति वातपित्तकफसन्निपातमृद्भक्षणजाः। पंच भक्तस्यानशनस्थानानि, पंच शिरोरोगाः, पंच पंचोन्मादा इति वातपित्तकफसन्निपातागन्तुनि-. हृद्रोगाः, पंच पाण्डुरोगाः, पंचोन्मादाः । चत्वारोऽ मित्ताः॥ ८॥ पस्माराः, चत्वारोऽक्षिरोगाः, चत्वारः कर्णरोगाः, चत्वारोऽपस्मारा इति वातपित्तकफसन्निपात: चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो निमित्ताः। चत्वारोऽक्षिरोगाः चत्वारः कर्णरोगाः ग्रहणीदोषाः, चत्वारो मदाः, चत्वारो मूर्छायाः, चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो चत्वारः शोषाः, चत्वारि क्लैव्यानि। त्रयः शोफा, ग्रहणीदोपाः, चत्वारो मदाः, चत्वारो मूर्छाया श्रीणि किलासानि, निविध लोहितपित्तम् । द्वौ इत्यपसारैर्व्याख्याताः । चत्वारः शोपा इति साह- ज्वरो, द्वौ व्रणो, हावायामौ, द्वे गृध्रस्यौ, हे कामले, ससन्धारणक्षयविपमाशनजाः । चत्वारि क्लैव्यानी- द्विविधमाम, द्विविधं वातरकं, द्विविधान्यासि । ति वीजोपघाताचाजभङ्गाजरया शुक्रक्षयाच ॥९॥ एक ऊरुस्तम्भः, एकः संन्यासः, एको महागदः। त्रयः शोथाश्चेति वातपित्तलेपमनिमित्ताः। त्रीणि विंशतिः क्रिमिजातयः, विंशतिः प्रमेहाः, विंशति- किलासानीति रक्तताम्रशुक्लानि । त्रिविधं लोहित- योनिव्यापद इत्यष्टाचत्वारिंशद्रोगाधिकरणान्यस्मि- पित्तमित्यू भागमधोभागमुभयभागं च ॥ १० ॥ न्संग्रहे समुद्दिष्टानि ॥३॥ द्वौ ज्वरावित्युष्णाभिप्रायः शीतसमुत्थश्च, शी- एतानि यथोद्देशमभिनिर्देश्यामः ॥ ४ ॥ ताभिमायश्चोष्णसमुत्थः । द्वौ व्रणाविति निजश्चा- अष्टाबुदाणीति वातपित्तकफसन्निपातप्लीहव- गन्तुजश्च । द्वावायामाविति बाह्यश्वाभ्यन्तरश्च । द्धच्छिद्रदकोदराणीति । अष्टौ मूत्राघाता इति चात- द्वे गृध्रस्याविति वाताद्वातकफाच । द्वे कामले इति पित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजा इति। कोष्ठाश्रया शाखाश्रया च । द्विविधमाममित्यलस- अष्टौ क्षीरदोषा इति चैवयं बैगन्ध्यं वैरयं पै- को विसूचिका च । द्विविधंवातरक्तमिति गम्भीर- च्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्चेति । मुत्तानं च । द्विविधान्यांसीति शुष्कान्याणि अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूति च ॥ ११ ॥ अतिपिच्छलमन्यधातूपहितमवसादि चेति ॥ ५ ॥ एक ऊरुस्तंभ इत्यामत्रिदोपसमुत्थानः । एका सप्त कुष्ठानीति कपालोदुंबरमण्डलमेजिह्वपु- संन्यास इति त्रिदोपात्मको मनःशरीराधिष्ठानः । ण्डरीकसिमकाकणानीति । सप्त पिडका इति एको महागद इत्यतत्त्वाभिनिवेशः॥ १२ ॥ शराविका कच्छपिका जालिनी सर्वप्यलजी वि इहैकादिसंख्यापरित्यागादष्टसंग्रहणमादौ कृतम्', अष्टसं- नता विद्धी चेति । सप्त विसर्प इति वातपित्तक- ख्याया बहुत्वेन प्राधान्यात् । विंशतिसंख्या मेहादीनाम् फान्निकर्दमकनन्थिसन्निपाताख्याः ॥ ६ ॥ ऊनविंशत्यधःसंख्यानुपूर्वीप्राप्त्यभावान कृतः प्रथमं निवेशः। पडतीसारा इति वातपित्तकफसन्निपातभयशो- | यद्यपि चिकित्सिते अष्टादश कुष्ठानि, तथापीह महाकुष्ठाभि- कजाः । पडदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दि- प्रायेण सप्तोच्यते । षडदावर्ता इत्यत्र न वेगान्धारणीयोक्त- क्षवथुजाः॥७॥ न्यायेन उच्चारादिनिरोधजादय उदावर्ता इहोच्यन्ते । गुल्मै- ाख्यता इति यथा गुल्मभेदस्तथापीह पश्च तृप्णेति संभोजन- पंच गुल्मा इति वातपित्तकफसन्निपातशोणित- स्नेहादिजनितानामपि दातांदिजन्य एवावरोधात् । स्थानमिव जाः। पंच प्लीहदोषा इति गुल्मैाख्याताः। पंच । तेन अनशनस्थानान्यरोचकानीत्यनेन कासा इति वातपित्तकफक्षतक्षयजाः । पंच श्वासा कारणेन कार्यान्यरोचकानि गृह्यन्ते । तेन संग्रहे कारणाभि- इति महोर्ध्वच्छिन्नतमकक्षुद्राः । पंच हिक्का इति धानमन्याय्यमिति न भवति । पूर्वोद्देशमभिसमस्येति कियन्तः- महती गम्भीरा ब्यपेता क्षुद्रा चान्नजा च । पंच शिरसीये विस्तरोक्तान्संक्षिप्य । किंवा कियन्तःशिरसीय एव तृष्णा इति वातपित्तामक्षयोपसर्गात्मिकाः । पंच अर्धावभेदको वा स्यादित्याधुद्दिष्टानभिसमस्य परित्यज्य शिर- छर्दय इति द्विष्टान्नसंयोगवातपित्तकफसन्निपातो- स्येव रुजारूपा ये पञ्चोच्यन्ते । साहसं सन्धारण क्षयो विष: द्रेकात्मिकाः। पंच भक्तस्यानशनस्थानानीति वात- माशनमिति पाठे कारणेन कार्य च चतुर्विधः शोष उच्यते । द्वौं पित्तकफद्वेषायासा:-1 पंच शिरोरोगा इति. पूर्वो-! ज्वरावित्यादौ शीतसमुत्थेनैवोष्णाभिनायता लब्धा । यतः । स्थानं कारणम् अध्यायः १९] चक्रदत्तव्याख्यासंवलिता। १०५ निदानविपरीतमिच्छति ज्वरी । तदाह उप्णाभिप्रायताविशे- विशेपानभिसमीक्ष्य तदात्मकानपिच सर्वविकारां- पणं शीतर्तुसमुत्थत्वेन पैत्तिकस्यापि ज्वरस्य शीतसमुत्थल- | स्तानेयोपदिशन्ति बुद्धिमन्त इति ॥ १६ ॥ निरासार्थम् । एवं शीताभिप्रायेऽपि वक्तव्यम् । द्विविधमाम- संपलष्टोदरादीनां तथा वक्ष्यमाणानां महारोगे तथाऽनुक्ता- मिति आमविषस्य त्रिविधकुक्षीये वक्ष्यमाणसालसक एवान्त- नामिह तन्ने रोगाणां निजानां वातपित्तश्लेष्माण एवं व्यस्ताः भीवात् । अन्ये वामविपस्स विपत्वेनान्यविपतन्त्रविषयलादि- हाऽग्रहणमिति ब्रुवते । अतत्त्वाभिनिवेशो मानसो विकारः, स | सनं दर्शयितुमाह-सर्च इलादि । सर्व इत्युक्ता अनुक्ताच । समता पा कारणं भवन्तीत्येतद्रूपं रोगाणां चिकित्सोपयोगि- च सर्वसंसारिदुःखहेतुतया गद इत्युच्यते ॥ ३-१२ ॥ अद्ययागन्तुप्यपि दोपसंवन्धो न व्यभिचरति, तथाप्यागन्ती मेहश्च शुलमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्महश्च रोगे दोपापेक्षया न चिकित्सेत्यागन्तुन्युदासार्थ निजा इत्युक्तम्। सिकतामेहश्च लालामेहश्चेति दश लेप्मनिमित्ताः । स्वशब्देनागन्तुकृतं धातुयैयम्यं निराकरोति । ननु यदि वाता- क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च दिजन्या एव सर्वविकारास्तत् किमर्थमन्यथाप्युदरादयः लोह- मंजिष्ठामेहश्च हरिद्रामेहश्चेति पट्र पित्तनिमित्ताः। जलादिभिः निर्दिश्यन्त इलाह-वातपित्तेत्यादि । स्थानं रसा- वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति | दयो यस्त्यादयश्च । संस्थानमाकृतिर्लक्षणमितियावत्, प्रकृतिः चत्वारो वातनिमित्ता इति विंशतिः प्रमेहाः। वि. कारणं, एपा विशेपानभिगमीक्ष्य तांस्तानुपदिशन्ति । “अ- शतियॉनिव्यापद इति वातिकी पैत्तिकी श्लैष्मिकी टाबुदराणि" इत्येवमाधुपदिशन्ति । तदात्मकानपीति वा- सान्निपातिकी चेति चतस्त्रः, दोपदूष्यसंसर्गप्रकृति- | तादिजनितानपि । तत्र स्थानविशेपादुपदेशो यथा ऊरुत्तम्भ- निर्देशैरवशिष्टाः पोडश निर्दिश्यन्ते तद्यथा-रक्त- | रक्तयोनिकामलाप्रभृतयः । संस्थानविशेषात् पिढकागुल्मनः योनिश्चारजस्का चाचरणा चातिचरणा च प्राक्च भृतयः । प्रकृतिविशेषाच्लेप्मसीहोदरप्रभृतयः । अन्ये तु रणा चोपप्लुत्ता च परिछुता चोदावर्तिनी च कर्णि- व्याख्यानयन्ति यतरतानेवेति वातादिजानेवेति व्यपदिशन्ति । नी च पुत्रनी चान्तर्मुखी च सूचीमुखी च शुष्का तदात्मकानपीति यथोक्ताष्टादिसंख्यायुक्तानपि, यद्यपि प्ली- च वामिनी च पण्ढयोनिश्चमहायोनिश्चेति विंशति- हादिकारणान्तरेण भिन्ना अपि रोगास्तथापि वातादिस्थानज- योनिव्यापदः । केवलश्चायमुद्देशो यथोद्देशमभिनि- म्यत्वेन तथा घानादिलक्षणयुक्तत्वेन तथा वातादिकारणजा. र्दिष्ट इति ॥ १३॥ तत्वेन दातादिजा एव सर्वविकारा इति वाक्याधः ॥१६॥ भवति चात्र। तत्रलोको। विशकाश्चैककाश्चैव त्रिकाचोक्तात्रयस्त्रयः। स्वधातुवैपम्यनिमित्तजा ये द्विकाश्चाप्टौ चतुष्काश्च दश द्वादश पञ्चकाः॥१४॥ विकारसंघा बहवः शरीरे। चत्वारश्चाप्टका वर्गाः पटको द्वौ सप्तकात्रयः। न ते पृथपित्तकफानिलेभ्य अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिता इति॥१५ आगन्तवस्त्येव ततो विशिष्टाः ॥ १७ ॥ निमीणां संज्ञा प्रायो रूट्या ज्ञातव्या। पिपीलिकालिख्याः। अमुमेवार्थ श्लोकेनाह-वधाविलादि । स्वशब्दोऽने दोपस्य दूप्येण रक्तादिना संसर्गों दोपदूष्यसंवन्धः । प्रकृतिः | वक्ष्यमाणशरीरापेक्षः, तेन शरीरधातुवैपम्यं गृह्यते । मान- कारणम्, तत्र दोपदण्यसंसर्गनिर्देशेन रक्तयोन्यादयः, प्रकृति- संतु प्रतिक्षिप्यते । धातवश्च न खरूपेण रोगकारणमिति निर्देशेन प्राक्चरणादयो योनिव्यापत्तिचिकित्सितं वीक्ष्य | वैपम्यपदं कृतम् । आगन्तवो हि रोगा अभिघातज्वरादयो व्याकर्तव्याः । अन'मदा एव मदालयरूपतां यान्तीति कृत्वा धातुबैपम्यजा भवन्ति, अतस्तयुदासार्थ निमित्तपदम् । आ- मदालयाः पृथड्नोक्ताः । इह चोक्तानां रोगाणां यद्यपि प्रका-गन्तुषु वैपम्यं विद्यमानमपि कारणत्वेन न व्यपदिश्यते, रान्तरेणान्यथापि संख्या स्यात्, तथाहि । अष्टौ ज्वराः, अप्रधानलात् । किंवागन्तुरेव लगुडादिप्रहारतत्र चिकि- द्वाचुन्मादी निजागन्तुकभेदेनेत्यादि । तथापि प्रधानविवक्षया | साविशेषप्रयोजककारणम् । निजे तु वैषम्यगेव चिकित्सान- एत एव भेदा गृहीताः । प्राधान्यं च खाधिकारे रोगाणामनु- योजकम् । 'निमित्तजाः' इति च खधातुवैषम्यपदस्थ कर्म- सरणीयम् ॥ १३-१५॥ धारयत्वेन, बहुव्रीहिपक्षे खनर्थक एव' स्यात् । विकारसंघा सर्व एव विकारा निजा नान्यध वातपित्तकफे- | इत्यष्टाबुदराणीत्यादयः । बहुवचनेनैव बहुत्वे लब्धे पुनः भ्यो निर्वर्तन्ते, यथाहि शकुनिः सर्व दिवसमपि | 'वहवः' इति वचनं बहुवचनस्य त्रिलमात्रेणैव चरितार्थलगि- परिपतन्स्वां छायां नातिवर्तते, तथा स्वधातुवैप- स्यनिमित्ताः सर्वविकारा वातपित्तकफानातिवर्त १ समुत्थानस्थानसंस्थानप्रकृतियेदनायर्णनामनभायचिकित्सिना न्ते । वातपित्तरलेप्मणां पुनः स्थानसंस्थानप्रकृति- विशेपानभिसमीक्ष्येति पाठस्तु न चक्रसंमतः ।। १४ १०६ चरकसंहिता। [ सूत्रस्थानम् षेधार्थम् । न ते पित्तकफानिलेभ्यः पृथगिति पित्तकफानिला- गन्तोरुक्तस्यापि त्रिशोथीये पुनरिह विशेपेण लक्षणाद्यभिधा- एव ते दूष्यादिविशेपभाज इत्यर्थः । इह पित्तमादौ कृतं | नार्थमभिधानम् । प्रकृतिरिह खभावः। मनःशरीरविशेषादि- छन्दोऽनुरोधात, किंवा प्राधान्यानियमज्ञापनार्थ कृतम् । ति आगन्तोरपि मनः शरीरं चाविष्ठानम् । एवं निजस्यापि । अत्र च धातुवैषम्यमानं विकारो नोक्तः। तस्य वातादिवैपम्य- आगन्तुग्रहणेन च मानसोऽपि कामादिगृह्यते ॥१-३॥ रूपत्वेन सिद्धत्वादेव । यस्तु धातुवैषम्यविशेपो धातुवैपम्य- विकाराः पुनरपरिसंख्येयाः प्रकृत्यधिष्ठानलिं- जातो ज्वरादिरूपः, स इह शिप्यं प्रति विकृतवाताद्यभेदेन | झायतनविकल्पविशेपात्तेपामपरिसंख्येयत्वात् ॥४॥. प्रतिपाद्यते । तत इति पूर्वोक्तविकारसंघात् । विशिष्टा इति एवं चतुर्विधलादि प्रतिपाद्य पुनः प्रकारान्तरेणाऽपरिसं- पित्तकफानिलव्यतिरिक्ताः ॥ १७ ॥ ख्येयतां रोगाणामाह-विकारा इत्यादि । पुनरिति वक्ष्यमा- आगन्तुरन्वेति निजं विकारं णप्रकारान्तरेण । प्रकृतिः प्रत्यासन्नं कारणं वातादि । अधि- निजस्तथागन्तुमपि प्रवृद्धः। ठानं दूष्यं । लिज्ञानि लक्षणानि । आयतनानि बाह्यहेतवो तन्नाऽनुवन्धं प्रकृतिं च सम्यग्- दुष्टाहाराचाराः । एपां विकल्पहपोविशेपो विकल्पविशेषः । ज्ञात्वा ततः कर्म समारभेत ॥१८॥ तेपामपरिसंख्येयवादिति । अत्र दोपाः संसर्गाशांशविकल्पा- इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने- दिभिरसंख्येयाः । दूण्यास्तु शरीरावयया अणुशः परस्परमेव ऽष्टोदरीयोनामोनविंशोऽध्यायः । मेलकेन विभज्यमाना असंख्येयाः । लिशानि कृत्स्नविकारग- संप्रति भिन्नयोर्निजागन्त्वोः संवन्धमाह-आगन्तुरि- | तान्यसंख्येयान्येव, आविष्कृतानि तु तन्ने कथितानि । हेत- त्यादि। निज प्रथमसमुत्पन्न विकारमागन्तुर्भूतादिजन्यो विकारो- बचावान्तरविशेषादसंख्येयाः। प्रत्यक्ता एवं विकाराः। के- ऽन्वेयनुगतो भवति । यथा दोपजएव ज्वरे उन्मादे वा पश्चा- चित्पुनरेपामिति पठन्ति, स तु पाठो नानुमतस्तावत् , यदि द्भूतनिवेशोऽपि भवति, तथाऽऽगन्तुमुत्पन्नमभिघातजं ज्वर भू- च स्यात्तदा देहमनःप्रत्यवमर्पकम् “एपाम्' इति पदम् । बहु- तजं चोन्मादं पश्चाद्धेतुमासाद्य निजोऽपि तत्र दोपलक्षणलक्षितो वचनं तु मनःशरीरयोर्वहुलविक्षया ॥ ४ ॥ गदो भवति । 'अपि प्रवृद्धः' इति वचनेन आगन्यवस्थाया मुखानि तु खल्वागन्तोः नखदशनपतनाभिचा- मपि निजदोपो वृद्धोऽस्त्येव, परं, प्रवृद्धोऽसौ न भवति खल- राभिशापाभिषाभिघातवधवन्धपीडनरज्जुदहन- क्षणाकर्तृत्वेनेति दर्शयति । अपिशब्देन तु निजस्य निजेन शस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वात- तथाऽगन्तोरप्यागन्तुना अनुवन्धः सूच्यते । अत्र निजाग- | पित्तश्लेष्मणां वैपम्यम् ॥ ५॥ गन्त्वोरनुकार्यमाह-तत्रेयादि । अनुवन्धः पश्चात्कालजातः। प्रकृतिर्मूलभूतः । सम्यग्ज्ञात्वेति बलवत्त्वावलवत्त्वादिना। न्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ॥ ६॥ छयोस्तु खलु आगन्तुनिजयोः प्रेरणमसात्स्ये- किंवा, अनुवन्धोऽप्रधानः, प्रकृतिरनुवन्ध्यः प्रधानमित्यर्थः । यदुक्तं "खतनोव्यक्तलिङ्गः खचिकित्साप्रशमश्चानुवन्ध्योऽतो सर्वेऽपि. तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः विपरीतस्वनुवन्धः" इति ॥ १८ ॥ परस्परमनुवघ्नन्ति, न चान्योन्यसन्देहमापद्यन्ते ॥७ अष्टोदरीयः समाप्तः । मुखानि कारणानि, यथा “रजखलागमनमलक्ष्मीमुखा- नाम्” इति । प्रेरणमिति कारणम् , अनेकार्थलाद्धातूनाम् । विंशोऽध्यायः। अनुवघ्नन्यनुगच्छन्ति । न संदेहमापद्यन्त इति न संदेहवि- पयतामापद्यन्ते । मिश्रीभूता अपि प्रतिसंभिन्नैर्लक्षणभैदा शा- अथातो महारोगाऽध्यायं व्याख्यास्यामः॥१॥ यन्त इत्यर्थः ।। ५-७ ॥ इतिह स्माह भगवानात्रेयः॥२॥ चत्वारो रोगा भवन्ति आगन्तुवातपित्तश्लेष्म- आगन्तुहि व्यथापूर्व समुत्पन्चो जघन्यं वातपित्त- निमित्ताः तेषां चतुर्णामपि रोगत्वमेकविधं भवति १ प्रकृत्यधिष्ठानलिंगवेदनाविकल्पविशेषायामपरिसंख्येयत्वादिति रुक्सामान्यात्, द्विविधा पुनः प्रकृतिरेपामागन्तु- वा पाठः । २ पुनरेपामपरिसंख्येयत्वादिति वा पाठः । ३ एते निविभागात्, द्विविधं चैपामधिष्ठानं मनःशारीर-चागन्तवो दोपजाम परस्परं संसृज्यन्ते इत्याह सर्वेऽपीत्यादि । विशेषात् ॥३॥ अनुवनन्त्यनुगच्छन्ति । ननु यदा येपां परस्परसंसर्गस्तदा पूर्व सामान्येन वातादिजन्या उक्ताः, संप्रत्यवशिष्ठान्के-- संसृष्टयोः क्षीरनीरयोरिव भेदेन ज्ञानं न स्यात्, तथाच तदिशेष- वलवातादिजन्यानभिधातुं महारोगाध्यायोऽभिधीयते । आ- | ज्ञाननिवन्धनचिकित्साविशेषोऽपि न संभवतीत्साह न चेतीति शिः। १ महत्त्वंचास्यं पूर्वाध्यायापेक्षया न तु महायाससाधनाना ४ पुनःशब्दः पूर्वोक्तभेदापेक्षयेति शिः । ५ मन्त्राशनिभूतोप- रोगाणामभिधायकोऽध्यायो महारोगाध्याय इति शिः। सादीनीति वा पाठ अध्यायः २०] चक्रदत्तव्याख्यासंवलिता। १०७ भावः॥८॥ श्लेप्मणां वैपस्यमापादयति, निजे तु वातपित्तले खंजत्वं च, कुजत्वं च, वामनत्वं च, त्रिकाहश्च, प्माणः पूर्व वैपस्यमापद्यन्ते जघन्यां व्यथामभिनि- पृष्ठग्रहश्च, पाविमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च, वर्तयन्ति ॥८॥ हुवावध, वक्षउद्धर्पश्च, वक्षउपरोधश्च वाइशोपश्चा आगन्तुनिजयोर्भेदकं लक्षणमाह-आगन्तुहीलादि । आ- श्रीवास्तंभश्च, मन्यास्तंभश्च, कंटोचसश्च, हनुताडश्च: गन्तुरुत्पन्नः सन्, व्यथापूर्वमिति पीगं प्रथमं कृत्या पश्चाहो- ओष्ठभेदश्च, दन्तभेदश्च, दन्तशैथिल्यं च, मूकत्वं च, पाणां वैषम्यमिति दोपवैषम्यलक्षणमुक्तम्, खलक्षणकारकं नु वारसंगश्च, कपायास्यता च,मुखशोपञ्च, अरसज्ञता पम्यमागन्तोरादितः प्रभृति विद्यमानमप्यकिंचित्करमिति | च, अगन्धज्ञता च, घ्राणनाशश्च, कर्णशूलश्च, अश- ब्दश्रवणं च, उच्चैःश्रुतिश्च, वाधिर्य च, वर्क्सस्तंभश्च, तेपां बयाणामपि दोपाणां शरीरे स्थानविभाग वर्मसङ्कोचश्च, तिमिरश्च, अक्षिशूलश्च, अक्षिव्युदा- उपदेत्यते, तद्यथा-वस्तिः पुरीपाधानं कटिः स रोरुक च, केशभूमिस्फुटनंच, अर्दितं च, पंकाङ्गरो- सश्च, भूव्युदासश्च, शहभेदश्च, ललाटभेदश्च, शि- क्थिनी पादावस्थीनि च वातस्थानानि, अत्रापि प. काशयो विशेषेण वातस्थानम्। स्वेदोरसो लसीका गश्च, सर्वाङ्गरोगश्च, पक्षवधश्च, आक्षेपकञ्च, दण्ड रुधिरमामाशयश्च पित्तस्थानानि, अत्राप्यामाशयो- कश्च, श्रमञ्च,भ्रमञ्च, वेपथुश्च, जृम्भा च, विपाश्च, विशेपेण पित्तस्थानम् । उर:शिरोनीवापाण्यामा- वारुणावभासता च, अखप्नश्च, अनवस्थितत्वं चेत्यः अतिप्रलापश्च, ग्लानिश्च, रौक्ष्यं च, पारुष्यं च, श्या- शयो भेदश्च श्लेष्मणः स्थानानि, अत्राप्युरोविशेपेण शातिर्वातविकारा वातविकाराणामपरिसंख्येयाना- श्लेप्मस्थानम् ॥९॥ माविष्कृततमा व्याख्याताः॥१२॥ सागन्तुनिजयोर्भेदक लक्षणमभिधाय निजविकारकराणां सामान्यजा इति वातादिभिः प्रत्येक मिलितैश्च ये जन्यन्ते। वातादीनां भेदज्ञानार्थमाह-पामित्यादि ।-पुरीपादानं नानाऽऽत्मजा इति ये वातादिभिदौपान्तरासंपतर्जन्यन्ते। पक्वाशयः । यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथगेव स्था- बिपादिका पाणिपादस्फुटनं, पादभ्रंशः पादस्यारोपविषयदे- नानि वक्ष्यति, यथा, "स्थानं प्राणस्य शीपरिकण्ठजिह्वास्य- कर्णनातिकाः" इत्यादि । तथापीदं वैशेषिकं स्थानं ज्ञेयं, यतः, शादन्यत्र पतनम् । सुप्तिः पादयोनिष्क्रियत्वं स्पर्शाज्ञता वा । अत्र प्रायो वातादिविकारा भवन्ति, भूताश्च दुर्जयाः । अत्र गृहाते । अरस्तम्भेन च ऊरुस्तम्भनमात्रं वातजन्यत्वेन गृह्यते। वात्तखुट्टका चालुक इति प्रसिद्धः । गृध्रसीशब्देन गृध्रसीशल च विजिते वाते सर्ववातविकाराऽवजयः । लसीकोदकस्य- एवं कर्णाक्षिशलयोः शूलमात्रम् । वातजातीसारेऽपि विड्- पिच्छाभागः, पित्तस्थाने आमाशय इति आमाशयाऽधोभा- भेदो वातनः । एवंच न गृध्रस्यादीनां सामान्यजत्वं, यथो- गः, ग्लेष्मस्थानेष्वामाशय आमाशयोध्यभागः॥९॥ क्तातकस्य 'केवलवातजन्यलात् । उदरस्यावेष्टनमिवोदरस्या- सर्वशरीरचरास्तु वातपित्तश्लेष्माणो हि सर्व-| चेष्टः । अशब्दश्रय शब्दाऽभावेऽपि शब्दश्रवणम् । उतैः- सिन् शरीरे कुपिताऽकुपिताः शुभाऽशुभानि कु- | श्रुतिस्तावत्स्वरमानश्रवणम् । अल्पशब्दस्य तु सर्वथैवाऽश्रय- वन्ति-प्रकृतिभूताः शुभानि उपचयवलवर्णप्रसा- णम् । बाधिर्य शब्दमात्रस्यैवाश्रवणम् । तिमिरं तु वातजमेव, दादीनि, अशुभानि पुनर्विकृतिमापन्नानि विकार- दोपान्तरसंबन्धस्तत्रानुयन्धरूपः। एकाझरोगः सर्वाशरोगश्चेति, संज्ञकानि ॥१०॥ ज्वरादिषु उष्णत्वशीतत्वादीनां कदाचिदेकाडरव्यापकत्वेनैका- तत्र विकाराः सामान्यजा नानात्मजाच, तन अरोगः, तेपामेव कदाचित्सव्यापकत्वेन सर्वाङ्गरोगः, सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः । नानात्म: | दोषान्तरसंवन्धोऽपि व्याप्त्यव्याप्ती वातकृते एव, “वायुना जास्त्विहाध्यायेऽनुव्याख्यास्यामः, तद्यथा-अशी-यन नीयन्ते तत्र वर्षन्ति मेघवदिति वचनात् । तथा भ्रमश्च तिर्चातविकाराः, चत्वारिंशत्पित्तविकाराः, चिं. धातिकः स्मृतिमोहरूपः । अत्र कस्यचिदङ्गस्य पादादेः शूला- शतिः श्लेष्मविकाराः ॥११॥ दयोऽभिहिताः, न हस्तादीनां, तत्र येऽभिहितास्ते प्रधान- तत्रादौ वातविकाराननुव्याख्यास्यामः। तद्यथा- भूताः प्रायोभावित्वेन, अनुक्तास्तु वातविकाराणामपरिसंख्ये- नखभेदश्च, विपादिका च, पादशूलश्च, पाभ्रंश- | यत्वेन ग्राह्याः ॥ १०-१२ ॥ श्च, सुप्तपादता च, चातखुड्डका च, गुल्फग्रन्थिश्च, सर्वप्वपि खल्वेतेषु वातविकारेपूक्तेष्वन्येषुचानु- पिण्डिकोद्वेटनं च, गृध्रसी च, जानुभेदश्च जानुवि- श्लेपश्च; ऊरुस्तंभश्च, ऊरुसाश्च, पाडण्यं च; गुद १ यथोक्तांगस्येति वा पाठः। २ इदानीमनुक्तवातविका- भ्रंशश्च, गुदार्तिश्च, वृपणोत्क्षेपश्च, शेफस्तंभश्च, वं. रझानार्थं वायोः सहजसिद्ध स्वरूपं तथा विकृतवायुजन्यकर्मणश्च क्षणानाहश्च, श्रोणिभेदश्च, चिड्भेश्च, उदावर्तश्च, | स्वरूपं निर्देटु भूमिका रचयति सर्ववित्यादि । १०८ चरकसंहिता। [सूत्रस्थानम् तेपु वायोरिदमात्मरूपमपरिणामिकर्मणश्च खल- शाखावरोहकुसुमफलपलाशादीनां निग्रतो विना- क्षणम्, यदुपलभ्य तदद्वयंवं वा विमुक्तसन्देहा शस्तद्वत् ॥ १५ ॥ वातविकारमेवाऽध्यवस्यन्ति कुशलाः। तद्यथा प्रस्तावागतत्वेन चिकित्सामाह-मधुरेल्यादि । आदित रौक्ष्यं लाघवं वैशा शैत्यं गतिरमूर्तत्वं चेति वायो- | एवेति शीप्रभेव, केवलं चैंकारिकमिति सकलविकारकार- रात्मरूपाणि भवन्ति, एवंविधत्वाञ्च कर्मणः खाल- कम् ॥ १५॥३॥ क्षण्यमिदमस्य भवति ॥ १३ ॥ पित्तविकाराः-ओपश्च, लोपश्च, दाहश्च, दवथुश्च, वायोरिदमित्यादौ वायोरिदमात्मरूपं खरूपम्, अपरिणा- धूमकश्च, अम्लकश्च, विदाहश्च, अन्तर्दाहश्च, अङ्ग- गीति सहजसिद्धं नान्योपाधिकृतमित्यर्थः । कर्मणश्चेति विकृ- दाहश्च, उष्मण आधिक्यं च, अतिस्वेदश्च, अस्वे- तस्य वायोः कर्मणः खलक्षणमित्यात्मीयं लक्षणम् । अत्राप्य- दश्च, अङ्गगन्धश्च, अद्भावदरणं च, शोणितक्लेदश्च, परिणामीति पित्तश्लेष्मसंवन्धनिरपेक्ष, न तु शरीरावयवानपे- | मांसल्लेदश्च, त्वग्दाहश्च, मांसदाहश्च,त्वनांसावदर- क्षमिति । यतः, ब्रूते "तं तं शरीरावयवमाविशतः' इति । णं च चर्मदरणंच, रक्तकोठकाश्च, रक्तपित्तं च, रक्तः अतएव च संसादीनां शरीरावयवापेक्षत्वेन न सर्वदा भावः। मण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका एवं च पित्तश्लेष्मणोरपि चात्मरूपादि व्याख्येयम् । अमूर्तल-च, कश्या च, कामला च, तिक्तास्यता च, पूतिमु- मित्यदृश्यत्वम्, एवंविधलादिति रौक्ष्यादियुक्तवाद्वायोरिति खताच, तृष्णाया आधिक्यं च, अतृप्तिश्च, आस्यवि- संवन्धः ॥ १३ ॥ पाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकञ्च, मे- तं तं शरीरावयवमाविशतः संसद्मसव्यासभे- पाकश्च, जीवादानं च' तमप्रवेशश्च, हरितहारि- दसादहर्पतर्पकम्पवर्तचालतोदव्यथाचेप्टाद्यास्तथा द्रनेत्रमूत्रवर्चस्त्वचेति चत्वारिंशत्पित्तविकाराः पि- खरपरुपविशशिराऽरुणवर्णकपायविरसमुख- त्तविकाराणामपरिसंख्येयानामाविष्कृततमा व्या- ख्याताः॥१६॥ शोपशूलसुप्तिसंकुचनस्तम्भनखक्षतादीनि चायोः कर्माणि, तैरन्वितं वातविकारमेवाध्यवस्येत् ॥ १४॥ सर्वेष्वपि खल्वेतेषु पित्तविकारेवन्येषु चानुक्ते पु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्ष- खंसः किंचिदवस्थानसंचलनं, भ्रंशस्तु दूरगतिः । व्यासोवि- णम्, यदुपलभ्य तद्वय वा विमुक्तसंदेहाः पित्तः स्तरणम् । हो वायोरनस्थितत्वेन प्रभावाद्वा क्रियते । वर्तुली-विकारमेवाध्यवस्यन्ति कुशलाः, तद्यथा-औपण्यं करणं वर्तः । चालः स्पन्दः । रसवर्णों वायुना रसवर्णरहिते- | तेक्षण्यं लाघवमनतिरोहो वर्णश्च शुक्लारुणवों ग- नापि प्रभावात् क्रियते ॥ १४ ॥ न्धश्च विस्रो रसौ च कटुकाम्लो पित्तस्यात्मरूपां- तं मधुराम्ललवणस्निग्धोष्णरुपक्रमरुपक्रमेत स्ने- | ण्येवंविधत्वाच्च कर्मणः खालक्षण्यमिदमस्य भ- हस्वेदास्थापनानुवासननस्ताकर्मभोजनाभ्योत्लाद- वति ॥ १७ ॥ नपरिपेकादिभिर्धातहरैर्मानाकालं च प्रमाणीकृत्य, तं तं शरीरावयवमाविशतो दाहोप्पयपाकस्वेद- आस्थापनानुवासनं तु खलु सर्वथोपक्रमेभ्यो वाते क्लेदकोथकण्डस्त्रावरागाः यथास्वं च गन्धवर्णरसा- प्रधानतमं मन्यन्ते भिषजः ।तदादित एव पक्वाशय- भिनिर्वर्तनं पित्तस्य कर्माणि, तैरन्वितं पित्तविका- मनुप्रविश्य केवलं वैकारिक वातमूलं छिनत्ति। रमेवाध्यवस्येत् ॥ १८ ॥ तत्रावजिते वातेऽपि शरीरान्तर्गता वातविकाराः तं मधुरतिक्तरूपायशीतैरुपक्रमैरुपक्रमेत स्नेह- प्रशान्तिमापद्यन्ते यथा वनस्पतेर्मूले छिन्चे स्कन्ध- विरेकप्रदेहपरिपेक्षाभ्यङ्गादिभिः पित्तहरैर्मात्रां का- १ ननु वायोरदृश्यत्वेन तन्त्र रौक्ष्यादयो गुणास्तथा वक्ष्यमाण- लं च प्रमाणीकृत्य, विरेचनं तु सर्वोपक्रमेभ्यः पित्ते संसादीनि च कर्माणि प्रत्यक्षेण नोपलभ्यन्ते तत्काथमेतानि वायो. प्रधानतमं मन्यन्ते भिषजः, तझ्यादितएवामाशयम- रात्मरूपाणि ? इत्यत आह तं तं शरीरावयवमाविशत इति । एतेन नुप्रविश्य केवलं वैकारिकं पित्तमूलं चापकर्षति । यद्यपि वायोरेते गुणास्तथा एतानि कर्माणि प्रत्यक्षेण नोपलभ्यन्ते तनावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकारा: तथापि यं यं शरीरावयवमाविशति विकृतो वायुस्तत्र तत्र रोक्ष्या- प्रशान्तिमापद्यन्ते यथाग्नौ व्यपोढे केवलमग्निगृहं दिक संसादिकं च दृश्या वायोरपि तद्गुणकर्मयोगित्वमवधार्यते तत्तद- च शीतीभवति तद्वत् ॥ १९ ॥ वयवगतरौक्ष्यादीनां विकृतवायुसंबन्धान्वयव्यतिरेकाधिष्ठानादिति ओपः पार्श्वस्थितेनेव वहिना पीडा । लोपः किंचिद्दहन- भाव इति शिः । २ व्यासंगेति वा पाठः । ३ व्यधचेष्टाभंगा इति मिव दाहः । सर्वाङ्गदहनमिव दवथुः धगधगिकेति लोके १जीवादानं जीवनहेतुधातुरूपशोणितनिर्गम इति शिः। ! अध्यायः २१] चक्रदत्तव्याख्यासंवलिता। १०९ ख्याता । धूमको धूमौद्वमनमिव, लगवदरणं याह्यलयात्रा-उरो विशेपेण" इति वचनेनोरः प्रधानम् । एवमुभयमपि वदरणम् । चर्मावदरणं तु पण्णामपि लचा दरणम् । रक्तपित्त | तुल्यं ज्ञेयम् ॥ २०-२३ ॥३॥ दोपान्तरासंपृक्त रकंपत्तिकं ज्ञेयम् । एवं तृष्णायां च तृष्णा- भवन्ति चात्र। मात्रम् । कक्ष्या कक्षदेशगतमांसदरणम् । स्फोटाः मुश्रुतभु- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । रोगोक्ताः । गन्धोयिन इल्लामगन्धः । यथान्वमिलामगन्ध- | ततः कर्म भिषक्पश्चाज्ज्ञानपूर्व समाचरेत् ॥ २४ ॥ वर्णसदृशम् , अग्निमद्गृहमनिग्रहम् ॥१६-१९ ॥ यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् । लेप्मविकारांश्च विंशतिमत ऊर्ध्व व्याख्यास्यामः, अप्यौपधविधानशस्तस्य सिद्धिर्यदृच्छया ॥२५॥ तद्यथा-तृप्तिश्च, तन्द्रा च, निद्राया आधिक्यं च, यस्तु रोगविशेषज्ञः सर्वभैपज्यकोविदः । स्तमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधु- देशकालप्रमाणशस्तस्य सिद्धिरसंशयम् ॥ २६॥ यंच मुखस्रायश्चलेप्मोगिरणं च,मलस्याधिक्यं च, संप्रति रोगज्ञानस्य चिकित्सायामुपयोगमाह-रोगमि- बलासकश्च, लेपश्च, कण्ठोपलेपश्च, धमनी- त्यादि । औपधं परीक्षेतेति संबन्धः । औपधपरीक्षा रोगापे- प्रतिचयञ्च,गलगण्डश्च, अतिस्थौल्यं च, शीताग्निता क्षिणी, तेन तदनन्तरमेव सा गवतीति भावः । अतः च, उदर्दश्च, श्वेतावभासता च, श्वेतमूत्रनेत्रपर्च- कर्मेति चिकित्साम् , ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपू- स्त्वं चेति विशतिः श्लेष्मविकाराः। श्लेग्मविकारा-चम् ॥ २४–२६ ॥ णामपरिसंख्येयानामाविष्कृततमा व्याख्याता भ- संग्रहः प्रकृतिर्दशो विकारमुखमीरणम् । वन्ति ॥२०॥ असन्दहोऽनुवन्धश्च रोगाणां संप्रकाशितः ॥२७॥ सप्वपि तु खल्वेतेषु श्लेप्मविकारेप्यन्येपु चा- | दोपस्थानानि रोगाणां गणा नानात्मजाश्च ये । नुक्तेपु श्लेष्मण इमात्मरूपमपरिणामि कर्मणश्च रूपं पृथक्त्वाद्दोपाणां कर्म चापरिणामि यत् ॥२८॥ स्खलक्षणम्, यदुपलभ्य तदद्वय चा विमुक्तसंदेहाः पृथक्त्वेन च दोषाणां निादृष्टाः समुपक्रमाः । लेप्मविकारमेवाध्यवस्यन्ति कुशलाः । तद्यथा-- सम्यग्रहति रोगाणामध्याये तत्त्वदर्शिना ॥ २९ ॥ स्नेहशैत्यशक्लियगौरवमाधुर्यमात्ानि लेप्मण इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने आत्मरूपाण्येवंविधत्याच कर्मणः स्वालक्षण्यमिद- मस्य भवति ॥२१॥ महारोगाध्यायोनाम विशोऽध्यायः॥ तं तं शरीरावयवमाविशतः चैत्यशैत्यकण्वस्थ- समाप्त रोगचतुष्कम् । र्यगौरवस्नेहस्तम्भसुप्तिक्लेदोपदेहवन्धमाधुर्यचिरका संग्रहे “संग्रहइति चलारो रोगाः" इत्यादि संक्षेपोक्तिः । रित्वानि श्लेष्मणः कर्माणि, तैरन्वितं श्लेष्मबिकारमे- प्रकृतिरिति “द्विविधा पुनः" इत्यादि । देश इति “द्विविधं चै- चाध्यवस्येत् ॥ २२॥ पामधिष्ठानम्" इत्यादि । विकाराश्च मुखं च विकारमुखम् । तं कटुक्रतिक्तकपायतीक्ष्णोप्णरू:रुपक्रमैरुपक्रमेत् तत्र विकाराः “विकाराः पुनः” इत्यादिना । "मुखानि" स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मा- इत्यादिना मुखम् । “द्वयोस्तु” इत्यादिना ईरणम् । असन्देहः त्रां कालं च प्रमाणीकृत्य, वमनं तु सर्वोपक्रमेभ्यः | "न चान्योन्य” इत्यादिना । “सर्वेषु” इत्यादिना अनुवन्धः । श्लेष्मणि प्रधानतमं मन्यन्ते भिपजः । तद्ध्यादित नानात्मजाः सर्वे दोपान्तरासंपृक्तदोपजन्या उक्ताः ॥ २९ ॥ एवामाशयमनुप्रविश्य केवलं वैकारिक श्लेपममूल- महारोगाध्यायः समाप्तः। मफ्फर्पति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः इति रोगचतुष्कं समाप्तम् । श्लेष्मविकाराः प्रशान्तिमापद्यन्ते यथा भिन्ने केदा- रसेतो शालियवपष्टिकादीन्यनभिष्यन्द्यमानान्यम्भ- एकविंशोऽध्यायः । सा प्रशोपमापद्यन्ते तद्वदिति ॥ २३ ॥ अथातोऽौनिन्दितीयमध्यायं व्याख्यास्यामः॥१॥ तृप्तिर्येन तृप्तमिवात्मानं सर्वदा मन्यते । वलासको यल- | इति ह स्साह भगवानात्रेयः ॥२॥ क्षयः । किंवा श्लेष्मोद्रे कान्मन्दजविलम्, स्थूलाइता वा रोगचतुष्के रोगा उक्ताः, भेषजं च भेपजचतुष्के, रोगमेप- 'बलासकः । धमनीप्रतिचयो धमन्युपलेपः । शीताग्निता मन्दाग्निता । मायं महणता । श्लेष्मकर्मसु सुप्तिर्निष्किय १ इदानी रोगे शातेऽपि येन क्रमेण चिकित्सा कार्या तं क्रम स्वेन, वाते तु स्पर्शाज्ञानेन । अत्रामाशयमनुप्रविश्येति वच- | दर्शयति-रोगमादावित्यादीति शिः । २ देशकालविभागज्ञ इति वा नेन श्लेष्मस्थानेष्वामाशयस्य प्राधान्यम्, पूर्व तु "तत्रापि पाठः । ३ ज्ञानार्थ भिपजांचैव प्रजानां च हितैषिणेति वा पाठः। ११० चरकसंहिता । [ सूत्रस्थानम् जयोस्तु योजना यथा कर्तव्या तद्वक्तुं योजनाचतुष्कोऽभि-गन्धं भवति । खभावादिति खभावादपि मेदआमगन्धित्वेन धीयते । सा च योजना रोगेण समं भेपजानां प्रायः शरीर- दुर्गन्धम् । स्वेदलत्वाचेति सति च स्वेदे दुर्गन्धतानुभवसि- मेवापेक्षत इति शरीरभेदप्रतिपादकोऽष्टौनिन्दितीयोऽभिधी- द्वैवेत्यर्थः । श्लेष्मसंसर्गादिभ्यो हेतुभ्यः स्वेदावरोधो ज्ञेयः॥४॥ यते ॥१॥२॥ भवन्ति चान।

इह खलु शरीरमधिकृत्याप्टौ पुरुषा निन्दिता भ- मेदसावृतमार्गत्वाद्वायुः कोप्टे विशेपतः।

वन्ति, तद्यथा-अतिदीर्घश्वातिहस्वश्वातिलोमा चरन्सन्धुक्षयत्यग्निमाहारं शोपयत्यपि ॥५॥ चालोमा चातिकृष्णश्चातिगौरश्चातिस्थूलश्वातिक- तस्मात्स शीघ्र जरयत्याहारं चातिकाङ्क्षति । शश्चेति ॥३॥ विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात् ॥६॥ शरीरमधिकृत्येतिवचनेन मनोऽधिकृत्य ये निन्दिता आ- एतावुपद्रवकरौ विशेपादग्निमारुतौ । धार्मिककर्यादयः तानिहानुपयुक्तानिराकरोति । अतिदीर्घा- एतौ हि दहतः स्थूलं वनदावो वनं यथा ॥ ७ ॥ दयश्च पडिह निन्दितप्रस्तावादुच्यन्ते । निन्दितत्वं च तेपां मेदस्यति च संवृद्ध सहसैवानिलादयः । लोकविगानादेव । अतिदीर्घश्चेत्यादिचकारः कुब्जादिनिन्दित- विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम् ॥८॥ ग्रहणार्थम् ॥३॥ मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः । तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा अयथोपचयोत्साहो'नरोऽतिस्थूल उच्यते ॥९॥ भवन्ति । अतिस्थूलस्य तावदायुपो हासो जरोपरो- इति मेदखिनो दोपा हेतवो रूपमेव च । धः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदावाधःक्षु- निर्दिष्टं वक्ष्यते वाच्यमतिकार्येऽप्यतःपरम् ॥१०॥ दतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः। सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम् । तदतिस्थौल्यमतिसंपूरणाहरुमधुरशीतस्निग्धोपयो- क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः ॥ ११ ॥ गाव्यायामाव्यवायादिवास्वप्नाद्धर्पनित्यस्वादचि- | रूक्षस्योद्वर्तनस्नानस्याभ्यासः प्रकृतिर्जरा। न्तनाद्वीजस्वभावाञ्चोपजायन्ते । तस्य हि अतिमात्रं | विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम् ॥ १२ ॥ मेदस्विनो मेद एवोपचीयते, न तथेतरे धातवः । मेदसेत्यादौ वायोरनतिवृद्धत्वेनाग्निसन्धुक्षणत्वम्, न वैप- तस्मादस्यायुषो ह्रासः शैथिल्यात्सौकुमार्यागुरुत्वा- भ्यापादकलम्, यतः अतिवृद्धो हि वैपम्यं वहेः करोति च मेदसो जैरोपरोधः, शुक्रावहुत्वान्मेदसावृतमार्ग- वायुः। स इति मेदखी । कालव्यतिक्रमादिति भोजनकाला- त्वात्कृच्छ्रव्यवायता, दौर्वल्यमसमत्वाद्धातूनाम् , तिक्रमात् । अतिस्थूललक्षणमाह-मेदोमांसेत्यादि । वाच्यम- दौर्गन्ध्यं मेदोदोपान्मेदसः स्वभावात्स्वेदलत्वाच्च । मे- भिधेयम्, किंवा वाच्यमिति निन्दितमवद्यमिति यावत् ॥५-१२ दसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्वहुत्वाद्दुरुत्वाद्याया- व्यायाममतिसौहित्यं क्षुत्पिपासामहौषधम् । मासहत्वाच्च स्वेदावाधः, तीक्ष्णाग्नित्वात्प्रभूतकोष्ठ- कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ १३ ॥ वायुत्वाच्च क्षुदतिमा पिपासातियोगश्चेति ॥ ४॥ प्लीहा कासः क्षयः श्वासो गुल्मा स्युदराणि च । तत्रातिस्थूलकृशयोश्चिकित्सोपयुक्तं विशेष वक्तुमाह-तत्रे. कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः ॥१४॥ त्यादि । भूयएवेत्यतिदीर्घादितुल्यलोकविगानादधिका निन्दि- शुष्कस्फिगुद्रग्रीवो धमनीजालसन्ततः। ताश्च ते विशेषाश्चेति निन्दितविशेषाः । अतिस्थौल्यस्य हेतुमा- त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः ॥१५॥ ह-तदित्यादि । अतिसंपूरणमतिभोजनम् । वीजखभावादिति सततव्याधितावेतावतिस्थूलकृशौ नरौ। स्थूलमातापितृजन्यत्वात् । संप्रति स्थूलस्य साधारणादप्याहा- रारिमेदोजन्माह-तस्य होत्यादि । मेदखिन इति हेतु- सततं चोपचयॊ हि कर्षणहणैरपि ॥ १६ ॥ गर्भविशेषणं, तेन यस्मादतिस्थूलशरीरे मेदोदेहव्यापकत्वेन प्रमितस्य स्तोकस्याशनं प्रमिताशनम् । क्रियातियोगो लॅब्धवृत्त्यतस्तदेव प्रायो वर्धते, नान्ये रसादयस्तदभिभूतत्वा- | वमनातियोगः । प्रकृतिर्देहजनकं बीजम् । अनुशयोऽनुवन्धः। दित्यर्थः। तस्मादिति विषमधातुत्वात् । मेदोदोषादिति दुष्टमेदोदु- | कृशस्य लक्षणम् शुष्केत्यादि । खगस्थिशेष इति दृश्यत इति शेपः । स्थूलपर्वा स्थूलग्रन्थिः ॥ १३-१६ ॥ १एपां च निन्दितत्वे बैरूप्यमेव हेतुः । प्रत्येक चकारकरणमेपां परस्परसांकर्येऽतिशयितविधित्वं बोधयति, तेन अतिदीर्थोऽतिहस्वो १चिकारान्दारुणानिति प्रमेहपिडकाज्वरभगन्दरविद्रधिवातरोगा- वा.पुरुषो यद्यतिलोमादिर्भवति, तदा विशेषानिन्दितो भवतीत्यर्थ इति | णामन्यतमानिति शिः । २ अयथोपचयोत्साह इति शरीरोपच्या- शिः। २ जयोपरोध इति वा पाठः नुरूपवलरहित इत्यर्थ इति शिः। ३ अभिवाधते इति वा पाठः। अध्यायः २१] चक्रदत्तव्याख्यासंबलिता। १११ स्थौल्यकाश्य वरं कार्य समोपकरणो हि तो। अरिष्टांश्चानुपानार्थ मेदोमांसकफापहान् । यधुभौ व्याधिरागच्छेत्स्थूलमेवातिपीडयेत् ॥ १७ ॥ | अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत् ॥२७॥ कर्षणैर्वृहणैरिति यथासंख्यम् । वरमिति मनानिष्टम् । स्थू- प्रजागरं व्यवायं च व्यायाम चिन्तनानि च । लमेवातिपीडयेदिति स्थूलस्य दुरुपक्रमसात् । यतः स्थूलस्य स्थौल्यमिच्छन्परित्यक्षु क्रमेणाभिप्रवर्धयेत् ॥ २८ ॥ सन्तर्पणमतिस्थीत्वकरम्, अपत्तर्पणं चायं प्रवृद्धाग्मिलान सोई माक्षिकस्येति मधुनः, नच मधुनो दृष्यप्रयोगेपु दृष्टवाद् क्षमः, अवले तु सन्तर्पणं योग्यमेवेति भावः ॥ १३-१४॥ बृंहणत्वं वाच्यम्, यतः योगवाहि मधु यदा वृष्येण युज्यते सममांसप्रमाणस्तु समसंहननो नरः। तदा वृप्यत्वं करोति, लेखनयुक्तं तु लेखनकरम्, तथा खरूपे. इन्द्रियत्वायाधीनां न बलेनाभिभूयते ॥ १८ ॥ णापि रुक्षादिगुणयोगात्कर्यणं, बचनं हि "नानाद्रव्यात्मकला- क्षुत्पिपासातपसहः शीतव्यायामसंसहः। घ योगवाहि परं मधु"। विडशादिप्रयोगो गौरवनिरपेक्ष एवा- समपक्का समजरःसममांसचयो मतः॥ १९ ॥ तिस्थौल्बहरः प्रभावात् । प्रशातिका उडिकेति प्रसिद्धा। य- संप्रति प्रशस्तपुरुषमाह-समेत्यादि । मांसशदेनेहोपचयो पका खल्पयवाः । चक्रमुद्गका प्रपिमुद्गक इति प्रसिद्धः । आ- विवक्षितः, तेन राममुपचयस्य प्रमाणं यस्य स तथा । संह- ढकी तुवरी ॥ २२-२८॥ ननं मेलकः । अपरमपि सममांसप्रमाणगुणानाह-शुदित्यादि | स्वप्नो हर्पः सुखा शय्या मनसो निर्वृतिः शमः । ॥१८-१९ ॥ चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम् ॥ २९ ॥ गुरु चातर्पणं चेष्टं स्थूलानां कर्पणं प्रति । नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः। कशानां श्रृंहणार्थं च लघु सन्तर्पणं च यत् ॥ २०॥ संस्कृतानि च मांसानि दधि सर्पिः पयांसि च॥३०॥ वात्तनान्यन्नपानानि लेप्ममेदोहराणि च । इक्षयः शालयो मांसा गोधूमा गुडवैकृतम् । रुक्षोपणा वस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च ॥२॥ यस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा ॥ ३१ ॥ एवं स्थूलकृशौ प्रतिपाद्य तयोर्योजनीय भेषजमाह-वि शुक्लवासो यथाकालं दोपाणामवसेचनम् ॥ ३२ ॥ सिग्धमुद्धर्तनं स्नानं गन्धमाल्यनिपेवणम् । खादि । गुरुवातर्पणं च, यथा मधु । एतद्धि गुरुवाद्धमग्निं रसायनानां वृष्याणां योगानामुपसेवनम् । यापयति अतर्पणखान्मेदो हन्ति । एवं प्रशातिकाप्रभृतिनाम- हत्वातिकार्यमादत्ते नृणामुपचयं परम् ॥ ३३ ॥ तर्पणानां संस्कारादिना गुरुत्वं खा भोजनं देयम् । फुशा- अचिन्तनाच्च कार्याणां ध्रुवं सन्तर्पणेन च । नां तु लघुतर्पणं देयम् । तद्धि लाघवादग्निवृद्धिकरं सन्तर्पण- | खप्तप्रसङ्गाय नरो वराह इव पुष्यति ॥ ३४ ॥ खाच पुष्टिकृत् । एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तम् । तेन, मेदखिनो थाहघु चातर्पणं प्रशातिकाप्रियवादि, तञ्च कत. कार्यचिकित्सामाह-स्वम इत्यादि । शमः शान्तिः । ननु व्यम् । तथा कृशस्यापि नवान्नादि गुर्वपि सन्तर्पणं कर्तव्यम्। | नवानादीनां गुरूणां संस्कारादिनाऽगौरवं प्रतिकर्तव्यमग्निमा- परं लाघवं गौरवं च तत्संस्कारादिना प्रतिकर्तव्यम्॥२०-२१॥ न्यभयात्, तत्किमिति लघून्येव रक्तशात्यादीनि तथा न गुडुचीभद्रमुस्तानां प्रयोगफलस्तथा । कियन्ते। तानि हि प्रकृल्या लघूनि तर्पणानि च मधुरयोगात्। न, उभयस्याभिप्रेतलात्, प्रकृतिलघु च तर्पण रक्तशाल्यादि, तक्रारिष्टप्रयोगस्तु प्रयोगो माक्षिकस्य च ॥ २२ ॥ विडङ्गं नागरं क्षारं काललोहरजो मधु । संस्कारादिलघु च नवान्नादि सन्तर्पणकरणमिति । एवं पूर्वो- प्रशातिकादावप्यनुसतव्यम् । अचिन्तनाचेत्यादिना प्रकृष्टं थचामलकचूर्ण च प्रयोगः श्रेष्ठ उच्यते ॥ २३ ॥ विल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुत्तः। बृंहणकारणमुच्यते, स्वप्नप्रसशोनित्यं स्वप्नमतिमानं च॥२९-३४ शिलाजतुप्रयोगस्तु सानिमन्थरसः परः ॥ २४ ॥ यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥ ३५ ॥ प्रशातिका प्रियङ्गश्च श्यामाका यवका यवाः। जूर्णाहाः कोदवा मुद्गाः कुलत्थाश्चक्रमुगकाः ॥२५॥ संप्रति प्रस्तावानुगतं स्थौल्यकायचिकित्साप्रधानभूतं स्वप्न आढकीनां च वीजानि पटोलामलकैः सह । निद्रारूपं सर्वतो निरूपयति-यदावित्यादि ।मनसीसन्तःक- भोजनार्थ प्रयोज्यांनि पानं चानु मधूदकम् ॥ २६॥ रणे । किंवा मनोयुक्तआत्मा मन इत्युच्यते, तस्मिन् क्लान्त इति निष्किये । कर्मात्मान इतीन्द्रियाणि । क्लमान्विताः क्रिया- १ समोपकरणाविति सममुपकरणं चिकित्साविधानं ययोस्तो, रहिताः । विपयेभ्यो रूपादिभ्यः । मनसोऽप्रवृत्त्येन्द्रियाण्यपि तथाच चिकित्स्यत्वेन तुल्यावपीत्यर्थ पति शिः। २ चापयातीति | न प्रवर्तन्त इति भावः । तदा खपितीति स्वमगुणयुक्तो भवति, का पाठः। ३ जूाधारतृणधान्यविशेषा दक्षिणापथे योर्णकः इति | स्वप्नश्च निरिन्द्रियप्रदेश मनोऽवस्थानम् 1 किंवा कर्मात्मान प्रसिद्ध इत्यगण इति शिः।'४ समनुछकाः इति वा पाठः। इति संसार्यात्मानः । मनसि क्लान्ते आत्मानः लान्ता भवन्ति, ११२ चरकसंहिता। [ सूत्रस्थानम् 1 मनोऽधीनप्रवृत्तिलादात्मनाम् । ततश्च मनोनिवृत्त्याऽऽत्मा संप्रति दिनेऽपि यैर्निद्रा सेव्या तानाह-गीतेत्यादि । इह नोऽपि न विपयान् गृह्णन्ति । इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव गीतकर्शितानां दिवास्वप्नाद्धातुपुष्टौ सयामारोग्यम् । अतीसा- न प्रवर्तन्ते ॥ ३५॥ रादिपु च प्रभावाद्दिवापि निद्रा हिता। अजीणिनस्वजीर्णपा- निद्रायत्तं सुखं दुःखं पुष्टिः कार्य बलाबलम् । काथै दिवानिद्रा । निद्रा हि स्रोतोऽवरोधेनाग्निवलं कृला वृपता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥ ३६॥ शीघ्रमाहारं पचति । दिवाखानसात्म्यात्सहसा तत्परित्यागे अकालेऽतिप्रसङ्गाच्च न च निद्रा निपेविता ! दोप एव स्यात् । रानौ जागरितानां च तजनितवातक्षोभश- सुखायुषी पराकुर्यात्कालरात्रिरिवापरा ॥ ३७ ॥ मार्थ दिवाखप्तः, स च क्षारपाणिवचनेन कर्तव्यः, यदुक्तम् । सैव युक्ता पुनर्युक्ते निद्रा देहं सुखायुषा । “यावत्कालं न सुप्तः स्याद्रात्रौ खन्नाद्यथोचितात् । ततोऽर्थ- पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता ॥ ३८॥ मानं तत्कालं दिवा स्वप्नो विधीयते।" अयंच दिवास्वप्नोऽभु- संप्रति विधिना सेविताया गुणमविधिना च निद्राया दोष- तवतामेव । यदुक्तं हारीते "भुक्त्वा खप्नं न सेवेत सुस्थोऽप्य- माह-निद्रायत्तमित्यादिना न चेत्यन्तेन । अत्र च सुखादि सुखितो भवेत्" । अन्यत्राप्युक्तं व्यायामादिषु दिवास्वप्नवि- विधिसेवितनिद्राफलम्, दुःखादि त्वविधिनिद्राफलम् । एतदेव धाने “नरान्निरशनान्कामं दिवा स्वापये"दिति । सार्चकालिक- विभजते—अकाल इत्यादि । अकाल इति दिनादौ निद्रां प्रति मिति ग्रीष्मं परित्यज्यापि । 'रात्रीणां चातिसंक्षेपा'दित्यनेना- निपिद्धे काले । अनेन च मिथ्यायोगो निद्राया उक्तः । काल्पनिद्रत्वं च सूचयति ॥ ३९-४२ ॥ लोपा कालरात्रिः, सत्या बुद्धिस्तत्त्वज्ञानम् ॥३६-३८॥ ग्रीष्मे चादानरूक्षाणां वर्धमाने च मारुते । गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्पिताः । रात्रीणां चातिसंक्षेपादिवा स्वप्नः प्रशस्यते ॥४३॥ अजीणिनः क्षताः क्षीणा वृद्धा वालास्तथावला: ३९ तृष्णातीसारशलार्ताः श्वासिनो हिकिनः कृशाः। श्लेष्मपित्ते दिवा स्वप्नस्तस्मात्तेषु न शस्यते ॥ ४४ ॥ ग्रीष्मवर्येषु कालेषु दिवास्वप्नात्मकुप्यतः । पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः॥ ४०॥ क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये। मेदस्विनः स्नेहनित्याः श्लेष्मलाः, श्लेष्मरोगिणः । सर्व एते दिवास्वप्नं सेवेरन्सार्वकालिकम् ॥ ११॥ दूपीविपार्ताश्च दिवा न शयीरन्कदाचन ॥ ४५ ॥ धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते । हलीमका शिराशूलं स्तमित्यं गुरुगात्रता । श्लेष्मा पुष्णाति चाङ्गानि स्थैर्य भवति चायुपः॥४२ अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ॥४६॥ १ काले सैवाऽगता गदानिति पाठे काले आगता निद्रागदा- कोठोऽपिडकाः कण्डूस्तन्द्रा कासो गलामया:४७ शोफारोचकहल्लासपीनसार्धावभेदकाः । न्पराकुर्यादित्यर्थः । २ शूलिन इति पाठस्तु न समीचीनः, शूलार्ता इत्यनेनैव तदर्थगृहीतत्वात् । ३ अपिशब्दावत्र सामान्या स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः । वोच्यौ, तेन रात्रावपि जागरणं सक्षम्, दिवावानेयमय इन्द्रियाणामसामर्थ्य विपवेगप्रवर्तनम् ॥४८॥ रुक्षं कालेनाहितवलत्वात्, तथा प्रखपनं दिवापि लिग्धम्, भवेन्नृणां दिवास्वप्नस्याहितस्य निपेवणात् । रात्रौ तु सौन्यकालेऽतिशयन स्निग्धत्वमवतिष्ठते । अपिशब्दा- तस्माद्धिताहितं स्वप्न वुवा स्वप्यात्सुखं युधः ॥९॥ भ्यामन्तरण तु रात्रावेव जागरणं रूक्षं दिवा तु लिग्धमि- "न शयीरन्कदाचनेति" वचनादीग्मेऽपि दिवाखा मेद- त्यों जायते, व्यवच्छेद्यफलत्वाद्वाक्यानाम् । एवं दिवस एव खिप्रभृतीनां निषेधति । गीतकर्षणादौ तु वलावलं निरूप्य लिग्धं प्रवपनं रात्रौ तु रुक्षमिति, नैतयुज्यते । ततो दिवा जागरणं दिवास्वप्नप्रवृत्तिर्वा विधेया। विषवेगप्रवर्तनमिति दूपीविपातानां सदा रूक्षम् नाभविष्यत्, तत्कथमिदमुपपत्त्यते, "बहुमेदःकफाः चोद्धव्यम् । स्वप्यात्सुखमिति सुखं यथा भवति तथा स्व- स्वप्युः लेहनित्याश्च नाहनि । विषातः कण्ठरोगी च नैव जातु : प्यात् । तचाहितस्वप्नपरित्यागेन हितखप्नसेवया च॥४३-४९ निशात्वपि" इति । येषां सपतर्पणमेव हितम् , बचापतर्पणं तदव- रात्री जागरणं रूक्षं स्निग्धं प्रस्वपनं दिया। श्यं रूक्षम्, तस्मादपतर्पणस्वभावं जागरणमेव सेव्यम् , तथा, अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ॥ ५० ॥ "ग्रीष्मे वायुचयादानरौक्ष्यराव्यल्पभावतः । दिवाखनो हितोऽन्य- देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः । सिन्कफपित्तकरो हि सानुक्त्वा तु भाष्ययानाध्वमयस्त्रीभारकर्मभिः। स्वप्नाऽऽहारसमुत्थे च स्थौल्यकार्ये विशेषतः ॥५६ क्रोधशोकमयैः छान्तान् ग्यासहिकातिसारिणः । वृद्धवालवलक्षीणक्ष रात्राविल्लादिना जागरणस्य स्वप्नस्य च रूक्षत्वं निग्धत्वं च ततृट्शुलपीडितान् । अजीयेभिहतोन्मतान्दिवात्वप्नोचितानपि तत्कार्यकर्तृलादुपचयंते । किंच जागरण रात्री दिने वा रुक्ष तदेषां संतपणाहत्वासन्तर्पणमेव हितन्, बच्च सन्तर्पणं तदवश्यं निभेव । परं दिया जागरणं न विलक्षणं शरीरे करोति रात्रिस्य- ग्धन् । तस्मादेतैः सन्तर्पणस्वभावमेव प्रत्वपन सेव्यम् । एवं पूर्व-मप्रस्निग्धत्वात् , रात्री जागरणं तु रौक्ष्यं करोति, तेन तद्रूक्ष- मेव च व्याख्यान युक्तमित्वरुष्णदत्तकृताऽघाइहृदयटीकायाम् । मुचते । एवं दिवास्वप्नेऽपि वाच्यम् । स्वप्नप्रसोन खप्नभेद. 1 ११३ सच्यायः २२] चक्रदत्तव्याख्यासंवलिता। गुणमाह- अलक्षमिसादि । अनभिष्यन्वनिग्धमिलः । आ- णोद्रेकभया, मनःशरीरश्रमसंभया तु निद्रा मनःशरीरयोः सीनचलायितमुपविष्टन्य किंचिनिद्रासेवनम् । यदाहुर्जनाः | श्रमेण कियोपरमे सति नेन्द्रियाणि न च मनो विपयेषु प्रव- प्रधानं बिहारेषु, स्वप्नप्राधान्ये हेतुमाह-देहवृत्तापित्यादि । तन्ते, ततश्च निद्रा स्यात् , श्रमश्चायमनतिवृद्धो भूरिवाताप्रको- पकोऽभिप्रेतः, तेन थमस्य घातजनकत्वेन निद्रानाशः किमिति अभ्यङ्गोत्सादन स्नानं ग्राम्यानूपौदका रसाः। न भवतीति न वाच्यम् । दृष्टं चैतद्यत् श्रान्तानामनिद्रा न भव- झाल्यन्नं सदधि क्षीरं स्नेहो मा मनःसुखम् ॥५२॥ | तीति। आगन्तुकी रिष्टभूता व्याध्यनुवर्तिनी सन्निपातज्वरादि- कार्या रात्रिखभावात्प्रभवतीति रात्रिखभावप्रभवा । दिवा मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च । प्रभवन्ती तु निद्रा तमःप्रतिभ्यस्लिभ्य एव स्यात् ॥ ५८॥ चक्षुपस्तर्पणं लेपः शिरसो वदनस्य च ॥ ५३॥ रात्रिखभावप्रभवा मता या स्वास्तीर्ण शयन घेश्म सुखं कालस्तथोचितः। तां भूतधात्रि प्रवदन्ति निद्राम् । आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ॥ ५४॥ तमोभवामातुरघस्य मूलं नुखहेतुखप्नजनकं हेतुमाह-अभ्बोलादि । कालरत- शेपं पुनर्व्याधिषु निर्दिशन्ति ॥ ५९ ॥ थोचित्त इति यस्मिन्काले निद्रा पुरुपेणाभ्यस्ता त कालस्तस्यो- चितः । निमित्ततः प्रनप्टेतिवचननरिटजनितनिद्राभावप्रतिपे- प्राणिनो दधाति पुग्णातीति भूतधात्री, धात्रीव धात्री । आसु निद्रासु प्रशस्तां निद्रां बाह-रात्रीत्यादि । भूतानि धार्थम् । आरेष्टं घनिमित्तमुच्यते ॥ ५२-५४ ॥ अघस्य पापस्य मूलमिति कारणम् । तमोगृहीतो हि सदा कायस्य शिरसश्चैव बिरेकश्छर्दनं भयम् । निद्रात्मकत्वेनानुष्ठेय सद्वृत्तं न करोति ततश्चाऽधर्मोत्पादः । चिन्ता क्रोधः कथा धूमो व्यवायो रक्तमोक्षणम् ॥५५॥ व्याधिप्विति शरीरव्याधिपु, श्लेष्मादयो व्याधय एव, तेषु च उपवासोऽसुखा शय्या सत्त्वौदार्य तमोजयः । भूता निद्रा व्याधिरूपैव । आगन्तुकी चासाध्यव्याधिभवा च निद्रामसङ्गमहितं धारयन्ति समुत्थितम् ।। ५६ ॥ खयमप्यसाध्यभूता व्याधिरूपा, तेन तां च व्याधियु मध्ये नि- एत एव च विज्ञेया निद्रानाशस्य हेतवः । दिशान्ति 1 किंवा व्याधिप्वाधारेषु निर्दिशन्तीत्यर्थी ज्ञेयः॥५९॥ कार्य कालो विकारश्च प्रकृतिर्वायुरेव च ॥ ५७ ॥ तत्र श्लोकाः। अन्न निद्राप्रतिषेधहेतुमाह-कायस्येत्यादि । सत्त्वौदार्यम् | निन्दिताः पुरुपास्तेषां यौ विशेषेण निन्दितौ । सबभूरिखम्, तमोजयस्तमोगुणजयः। स च योगाभ्यासादिना निन्दिते कारणं दोपास्तयोर्निन्दितभेपजम् ॥ ६ ॥ भवति । एत एव चेति वस्त्रे क्रियमाणा इति योद्धव्यम् । निद्रा- ये यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा । तिग्रसके सति क्रियमाणा अतिप्रसङ्गनिषेधका भवन्ति । अपरा- अतिनिद्रायाऽनिद्राय भेपर्ज यद्भवा च सा ॥ ६१॥ नपि निद्रानाशहेतूनाह-कार्यमित्यादि । कार्यमिति कार्यासत्तो था या यथाप्रभावा च निद्रा तत्सर्वमत्रिजः । न निद्रां याति । काल इति वार्धक्यम् । वृद्धा हि खभावत एव अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः॥ ६२॥ जागरूका भवन्ति । विकारो व्याधिः शूलादिः, प्रकृतिः खभावः, इत्यनिवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने खभावादेव केचिदनिद्रा भवन्ति । विकारग्रहणेनैव वाते अष्टौनिन्दितीयोनामैकविंशोऽध्यायः॥ लब्धे पुनर्वातग्रहणं विशेषेण वायोनिद्रापहारकलप्रतिपाद- संग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुपाय, यथानभा- नार्थम् ।। ५५----५७ ॥ वा चेति भूतधात्रीलादिधर्णितप्रभावा ॥ ६०-६२॥ तमोभवा लेग्मसमुद्भवा च. इत्यष्टोनिन्दितीयः समाप्तः। मन शरीरश्रमसंभवा च। आगन्तुकी व्याध्यनुवर्तिनी च द्वाविंशोऽध्यायः । रात्रिस्यभावप्रभवा च निद्रा ॥ ५८ ॥ अथातो लवनबृहणीयमध्यायं व्याख्यास्यामः ॥१॥ निद्राविशेपानाह:--तमोभवेत्यादि । तमोभवा इति तमोगु- इति ह माह भगवानात्रेयः ॥ २॥ १ आसीनस्सोपविष्टस्य प्रचलायितमासीनप्रचलायितं, न तु तपास्वाध्यायनिरतानात्रेयः शिष्यसत्तमान् । प्रत्वपनं सर्वसाईकया, येन, लेहनहेतुः स्यादित्यरुणतः । आसी- पडग्निवेशप्रमुखानुक्तवान्परिचोदयन् ॥ ३॥ नाचलायितमिति उपविष्टस्य घूर्णनमित्यर्थः, धूणित 'प्रचलायितमि १ यद्यपि तमोभवापि च्याधिरेव, तथापि सा मानसदोपजन्यति समर शति शिः । २ व्यायाम शति वा पाठः । ३ निद्रानाशस्येति न तस्याः शरीरव्याधिप्वन्तर्भाव इत्यर्थ इति शिः। २ पूर्वाध्याये हितनिद्रानाशस्याप्येते एन सुखनातिप्रसङ्गेन क्रियमाणा हेतको तर्पणवहणैरित्युक्तन् , अतस्तदभिधायक लान_हणीयमाह-अथात भवन्तीत्यर्थ इति शिः। | इत्यादि । इति शिः। चरकसंहिता ।। [ सूत्रस्थानम् लखन हणं काले रूक्षणं स्नेहनं तथा । रूक्षणयोनकता। यत्तु चक्ष्यति "कृतातिकृतलिङ्गं यादहिते खेदनं स्तम्भनं चैव जानीते यः स वै सिपकू Irel | तद्विरूक्षिते' इति, तत् प्रायो वादात् । विलक्षणस्य हि तमुक्तवन्तमानेयमग्निवेश उवाच ह ॥५॥ मुख्यः स्नेहाभावः, लहुनस्य तु गौरवाभाय इति स्फुट एवं भगवॅल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः । भेदः प्रतिभाति ॥ ९.--१४ ॥ बृंहणं बृहणीयाश्च रूक्षणीयाश्च रूक्षणम् ॥ ६॥ द्रवं सूक्ष्म सरं स्निग्धं पिच्छिलं गुरु शीतलम् । स्नेहनं स्नेहनीयाश्च स्वेदाः खेद्याश्च के मताः ॥ मन्दं मृदु च प्रायो यद्रव्यं तत्स्नेहनं मतम् ॥ १५ ॥ स्तंभनं स्तंभनीयाश्च वक्तुमर्हसि तहुरो॥ ७ ॥ उणं तीक्षणं सर स्निग्धं रूक्षं सूक्ष्म द्रवं स्थिरम् । लङ्घनप्रभृतीनां च पण्णामेयां समासतः। द्रव्यं गुरु च यत्प्रायत्तद्धि स्वेदनसुच्यते ॥ १६ ॥ कृताकृतातिरिक्तानां लक्षणं वक्तुमर्हसि ॥ ८ ॥ शीतं मन्दं मृटु लक्ष्णं रूक्षं सूक्ष्म द्रचं स्थिरम् । योजनापेक्षिणीयशरीरमभिधाय लङ्घनादिविपयवाद्योज- यद्रव्यं लघु चोद्दिष्टं प्रायस्तत्स्तंभनं स्मृतम् ॥ १७ ॥ नाया लङ्घनादीन्येव विषयतः खरूपतश्च वक्तुं लङ्घनवृहणी- चतुष्प्रकारा संशुद्धिः पिपासा मारतातपौ। योऽभिधीयते । परिचोदयनिति ज्ञानार्थ प्रेरयन् । कृतेत्यादौ । पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥ १८ ॥ कृतं सम्यकृतम् ॥ १८ ॥ खेदगुणकथने स्निग्धं रूक्षमिति निग्धं वा रूक्ष वेत्यर्थः । एवं सरस्थिरावपि चिकल्पेन ज्ञेयौ। पिपासेति पिपासानिग्रहः । वचस्तदग्निवेशस्य निशम्य गुरुरब्रवीत् । मारुतो यद्यपि सोमसंवन्धात्तथा लङ्घनं न भवति, तथापि यत्किचिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥ ९ ॥ स्वरूपेण लखनमेव । पचन्तमनिं प्रतिपक्षक्षपणेन वलदानेन वृहत्त्वं यच्छरीरस्य जनयेत्तञ्च बृंहणम् । च यत्पाचयति तत्पाचनं, तब वाय्वग्मिगुणभूयिष्ठम् । चतुः- रौक्ष्यं खरत्वं वैशद्यं यत्कुर्यात्तद्धि रूक्षणम् ॥ १०॥ प्रकारा संशुद्धिरित्यनुवासनं वर्जयित्रा, तत्य बृहणखात् स्नेहन लेहविष्यन्दमार्दवल्लेदकारकम् । ॥ १५---१८॥ स्तंभगौरवशीतघ्नं खेदनं खेदकारकम् ॥ ११ ॥ स्तंभन स्तंभयति यद्गतिमन्तं चलं ध्रुवम् । प्रभूतश्लेप्मपित्तास्त्रमलाः संस्पृएमारुताः। लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम् ॥ १२ ॥ वृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥ १९ ॥ कठिनं चैव यद्व्यं प्रायस्तल्लङ्घनं स्मृतम् । येपा मध्यवला रोगाः कफपित्तससुस्थिताः । गुरुशीतमृदुस्निग्धं वहलं स्थूलपिच्छिलम् ॥ १३ ॥ विवन्धगौरवोद्गारहल्लासाऽरोचकादयः । वम्यतीसारहद्रोगविसूच्यलसकन्वराः ॥ २० ॥ प्रायो मन्दं स्थिरं लक्षणं द्रव्यं वृंहणमुच्यते । पाचनस्तान् भिषक्तपां प्रायेणादाबुपाचरेत् ॥ २१ ॥ रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छलम् ॥१४॥ एत एव यथोद्दिष्टा येपामल्पवला गदाः। प्रायशः कठिनं चैव यद्रव्यं तद्धि रूक्षणम् । पिपासानिग्रहस्तेपामुपवासैश्च तान् जयेत् ॥ २२ ॥ रौक्ष्यमित्यादौ रौक्ष्यमेव प्रधान चोद्धव्यम् , खरखवैशये रोगान् जयेन्मध्यवलान् व्यायामातपमारुतैः। तु तदनुगते, विष्यन्दो विलयनम् । खेदकारकं धर्मकारकम् । वलिनां किं पुनर्यपां रोगाणामवरं बलम् ॥ २३ ॥ स्तम्भयतीति विरुणद्धि । चलमिति किंचिद्दतिमत् । गतिमन्त उक्तस्य दशप्रकारलङ्घनस्य भिन्नं विपयमाह---प्रभूतेत्यादि । मिति प्रव्यक्तगतिमन्तम् । एतच्चातिसारशोणितस्रुतिविपदाह- आदाविति वचनमन्ते च्छादीनां निरामाणां संशमनीय- वेदनादिषु घोद्धव्यम् । न तु केवलवाते गतिमन्तं प्रति, खात्' । रोगानिति लङ्घनीयरोगान् । बलिनामिति पदं वलवता- स्तम्भकस्य वर्धकलातः । गुर्विलादौ वहलं घनम् । मन्दमिति मेव व्यायामादिसेवाविधानार्थम् । मध्यवलानामप्येतेनाल्पवला चिरकारि । स्थूलं संहतावयब लड्डुकपिष्टकादि । विरूक्षण- | एव गदा व्यायामादिविपया इति भावः ॥ १९–२३ ॥ द्रव्यकथने यद्गुणमेव लङ्घनद्रव्यमुक्तं तद्गुणमेव विरूक्षणं त्वग्दोपिणां प्रमूढाना स्निग्धाऽभिष्यन्दि,हिणाम् । यद्यप्युक्तं, तथापि रुक्षगुणस्यात्र प्राधान्यम् , लङ्घने तु लघु- शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥ २४ ॥ गुणप्राधान्यं ज्ञेयम् । तथा लङ्कनमद्रव्येणोपवासेनापि क्रियते। वृहिणां वृंहणयुक्तानां, लङ्घनं शस्तमिति दशविधमपि । विरूक्षणं तु द्रव्यकार्यतथैव प्राधान्यादुक्तम् , तेन लङ्घनवि- शिशिर इति शिशिरगुणयुक्त हेमन्त शिशिरे च । अत्रं च लखनं बलवत्त्वात्प्राणिनां कार्यम् ॥ २४ ॥ १ लहानमित्यादि । रक्षादीन्यपि लखनवृहणयोरन्तर्भवन्ति, तदुक्तम् "लेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् । भूतानां तच्च अदिग्धविद्धमक्लिष्टं वयस्थ सात्म्यचारिणाम् । दैविध्याद्वितयं नातिवर्तते” इति तथाप्यशेपविशेषज्ञानार्थ तेषामा मृगमत्स्यविहङ्गानां मांसं हणमुच्यते ॥ २५ ॥ ह भेदेनोपादानं मन्तव्यमिति शिः। २ अविज्जलमिति वा पाठः। १संसृष्टमारुता इति वा पाठ:1२ प्रमीढानामिति वा पाठः अध्यायः २२] चक्रदत्तव्याख्यासंघलिता। क्षीयाःक्षताः कृशा वृद्धा दुर्वला नित्यमध्वगाः। मनसि । मनसः संभ्रमो भ्रान्तिरेव, ऊर्चकाये बात स्त्रीमद्यनित्या श्रीप्मे च बृहणीया नराः स्मृताः ॥२६ / अलवातः ॥ ३५-३७ ।। शोपार्शग्रिहणीदोपैाधिभिः कर्शिताश्च ये। वलं पुष्टयुपलम्भश्च कार्यदोपविवर्जनम् । तेषां कन्यादमांसानां धृहणा लघवो रसाः ॥ २७॥ लक्षणं हिते स्थौल्यमति चात्यर्थहिते ॥ ३८ ॥ मानमुत्सादनं खप्नो मधुराः स्नेहवस्तयः। शाकरा क्षीरसपापि सर्वेषां विद्धि बृहणम् ॥ २८ ॥ | कृताकृतस्य लिङ्गं यल्लविते तद्धि रूक्षिते । स्तम्भितः स्याद्वले लब्धे यथोक्तैश्चामयैर्जितैः ॥३९॥ आदिग्धविक्षमिति विपाकशास्त्राविद्धम् । सात्म्यदेशे बर- कार्यदोपविवर्जनमिति कायें ये दोषाः शीतोष्णासहला- न्तीति सात्म्यचारिणः । लघव इति संस्कारेण लघवः । दयः, तेषां वर्जनम् । चले लब्धे इति वलवान्यदा पुरुषो किंवा कन्यादानां ये लघवः श्येनादयः तन्मांसरसा इत्यर्थः । भवति । यथोक्तैरिति "पित्तक्षाराग्निदग्धा ये" इत्याद्यभिधेयः । उद्वेग ऊर्वयातवेगः । किंवा भैषज्यानभिलापः ॥३८-३९॥ कटुतिक्तकपायाणां लेवनं स्त्रीप्यसंयमः। श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः । बलिपिण्याइतक्राणां मध्वादीनां च रूक्षणम् ॥२९॥ हद्व!निग्रहश्च स्यादतिस्तम्भितलक्षणम् ॥ ४० ॥ अभियन्दा महादोपा मर्मस्था व्याधयश्च ये। लक्षणं चाकृतानां स्यात्पण्णामेषां समासतः। ऊरुस्तंभप्रभृतयो लक्षणीया निदर्शिताः॥ ३०॥ तदीपधानां धातूनामशमो वृद्धिरेव च ॥ ११ ॥ लेहाः नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये मताः । नेहाध्याये मयोक्तास्ते खेदाख्ये च सविस्तरम् ॥३१॥ साध्यानां साधने सिद्धा मात्राकालानुरोधिन इति इति पट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः। द्रवं तेनु सरं यावच्छीतीकरणमौपधम् ॥ ३२ ॥ खाटु तिक्तं कपायं च स्तम्भनं सर्वमेव तत् । तोपधानामिति लड़नादिसाध्यानाम् । वृद्धिरेव चेति पित्तारान्निदग्या ये चम्यतीसारपीडिताः ॥ ३३॥ | धातूनामिति दोषाणाम् । “दोपा अपि धातुशब्दं लभन्ते" स्तोकमानतलहनादिक्रियया दोपक्षोभमात्रस्य कृतत्वात् । विपस्वेदातियोगार्ताः स्तम्भनीयास्तथाविधाः। इति वचनात् ॥ ४०-४२॥ वातसूत्रपुरीपाणां विसर्ग गात्रलायवे ॥ ३८ भवति चात्र । सध्यादीनां च सेवनमिति संवन्धः। खलिः सर्पपखलिः। पिण्याकं तिलखलिः, किंवा पिण्याकशाकम् । प्रतिमहणा- दोपाणां बहुसंसर्गात्सङ्कीर्यन्ते शुपक्रमाः। दायवातप्रमेहादयो ग्राह्याः । तन्वबहलं, सरति गलत पत्वं तु नातिवर्तन्ते नित्त्वं वातादयो यथा ॥१३॥ इत्यसिँल्लछनाध्याये व्याख्याताः पडुपक्रमाः । सरं न सरमसरं स्थिरमित्यर्थः ॥ २९-३४ ॥ यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तिता ॥४४॥ हृदयोद्वारकण्ठास्यशुद्धौ तन्द्राक्लमे गते । स्वेदे जाते रुचौ चैच क्षुत्पिपासासहोदये ॥३५॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने कृतं लवनमादेश्यं नियंथे चान्तरात्मनि । लङ्घन हणीयो नाम द्वाविंशोऽध्यायः । पर्वभेदोऽङ्गमर्दश्च कासः शोपो मुखस्य च ॥ ३६ ॥ संप्रत्युक्तलनाापक्रमाणां विकारापेक्षया संसर्गमाह-दो- क्षुत्प्रणाशोऽसचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः । पाणामित्यादि । दोषाणां यस्मात्संसर्गा वहवस्तस्मात्तत्साधना- मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि । थमुपक्रमा अपि सङ्कीर्यन्ते मिश्रतां यान्ति । यथा कचिदन देहाग्निवलनाशश्च लङ्घनेऽतिकृते भवेत् ॥ ३७॥ वनखेदने, क्वचिद॒हणजेदने, एवमादि 1 पटत्वं तु नातिवर्तन्त शुत्पिपासयोरसहः पीडाकरत्वेनोदयः क्षुत्पिसासहोदयः, इति संसृष्टा अपि लङ्घनादिस्वरूपं न जहति । लङ्घनादयः न नु क्षुत्पिपासयोर्युगपदुदयः । अतएव सुश्रुते "सृष्टमारुत- परस्परयुक्ता मधुसर्पिःसंयोगवन्न प्रकृतिगुणानपेक्षिकार्यान्तर- विमूत्रक्षुत्पिपासासह लघुम्” इत्यादि, अन्तरात्मनीति मारमन्त इति भावः । अत्रैव दृष्टान्तमाह-त्रिसमित्यादि। अयं च दृष्टान्तः संसर्गिसंख्याऽपरित्यागमात्रकः ॥ ४३-४४॥ १.कच्यान्मांसरसारतेषां हणं लाघवं सममिति वा पाठः । लखनवृहणीयः समाप्तः। २ तनुरसमिति वा पाठः । ३ पित्तज्वराग्निदग्या ये इति वा पाठः । ४ क्षुत्पिपासयोरसहः पीडाफरत्वेनोदयः क्षुत्पिपासासहोदयः न तु क्षुत्पिपासयोयुगपदुदय शति, सुश्रुते-"सृष्टमारुतविण्मूबधुत्पिपा १ ऊर्ध्वकाये वात ऊर्ध्ववातो हिकाश्वासकर्णस्वनजृम्भादयः, न तासई लघुम्" श्त्युक्तत्वादिति चक्रः । किंतु, "भुत्तृट्सहोदयः | पुनरुद्धार विशेषः, तस्यावरोधककफजन्यत्वात् । प्रकृते तु लङ्घनेन शुद्धहृदयोद्गारकण्ठता । त्याधिमार्दनमुत्साहस्तन्द्रानाशश्च लहिते" कफसंक्षयात, सच यफकोपात्; यदुक्त अधःप्रतिहतो वायुः सेम- ग्भटवानाधुगपदुदय इत्यर्थोऽपि प्रमाणसिद्ध एवेति शिः। णा कुपितेन च। करोति नित्यमुगारमूर्ध्वयातः स उच्यत" इति शिः। 1 चरकसंहिता। [ सूत्रस्थानम् । त्रयोविंशोऽध्यायः। रसमेपां यथादो प्रातः प्रातः पिवेन्नरः। अथातः सन्तर्पणीयमध्यायं व्याख्यास्यामः॥१॥ सन्तर्पणकृतैः सर्वाधिभिर्विप्रमुच्यते ॥ १३ ॥ इति ह माह भगवानात्रेयः॥२॥ एभिश्चोहर्तनोद्धर्षस्नानयोगोपयोजितैः। सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः। त्वग्दोपाः प्रशमं यान्ति तथा स्नेहोपसंहितैः॥१४॥ नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः॥३॥ कुष्टं गोमेदकं हिड क्रौचास्थि ब्यूपणं बचाम् । गोरसैौडिकैश्चान्नैः पैप्टिकैश्चातिमात्रशः। वृपकैले श्वदंष्ट्रां च खराश्यांचाश्मभेदिकम् ॥ १५॥ चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः ॥ ४॥ तक्रेण दधिमण्डेन बदाम्लरसेन वा। रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः। मूत्रकृच्छ्रे प्रमेहं च पीतमेतद्व्यपोहति ॥ १६ ॥ . तकाभयाप्रयोगैश्च त्रिफलायास्तथैव च। प्रमेहकण्डूपिडकाः कोठपाण्ड्वामयज्वरीः ॥५॥ अरिष्टानां प्रयोगैश्च यान्ति मेहाद्यः शमम् ॥ १७ ॥ कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रसरोचकः। तन्द्राक्लैव्यमतिस्थौल्यमालस्यं गुरुगात्रता ॥ ६॥ ज्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नं साजमोदकम् । सन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः ॥१८॥ इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः । शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः ॥ ७॥ यथादोपमिति दोपप्रमाणापेक्षया गृहीतमात्रम् । उद्वर्त- व्याख्यातपडुपक्रमाणामेव सन्तर्पणापतर्पणभेदेन द्विविधा- नमभ्यापूर्वकम् । उद्धर्यस्वनभ्यापूर्वकः । स्नेहोपसंहितैरिति नां द्विविधविपये प्रवृत्ति दर्शयितुं सन्तर्पणीयोऽभिधीयते नेहसाधनेनोपयुक्तैः । गोमेदको मणिविशेषः, कौंचः पक्षी, सन्तर्पयति सन्तर्पणमाचरति । निग्धैरियादिवचनम्, अनि- | कोच इति ख्यातः पक्षी । खराश्याऽजमोदा । लौहोदकात ग्वादिभिरपि शक्तुप्रभृतिभिस्तृप्तिमात्रकारकत्वेन सन्तर्पणनि- इत्यगुरूदकाप्लुतः । उदककरणं च पडझविधानेन । इह प्रयोगे षेधार्थम् । भवति हि तृप्तिकारके सन्तर्पणशब्दप्रयोगः । ग्र- वक्ष्यमाणन्योपायुक्तप्रमाणेन साहचर्याचूर्णादिमानं शेयम् थात्रैव सन्तर्पणप्रयोगे "शक्तनां पोडशगुणो भागः सन्तर्पणं ॥ १२-१८ ॥ पिवेत्" इति । शय्यासनसुखे रतत्वेनैव चेष्टाद्वेपित्वे लब्धे पु- व्योपं विडङ्गं शिणि त्रिफला कटुरोहिणी। नस्तद्वचनं शय्यासनस्थितस्यापि गीताङ्गचालनादिचेष्टानिषेधा- वृहत्यौ हे हरिद्रे द्वे पाठा सातिविषा स्थिरा ॥१९॥ र्थम् । आभप्रदोषा विसूचिकादयः । प्रमीलकः सततं प्रध्या- | हिङ्गु केवुकमूलानि यवानी धान्यचित्रकम् । नम् ॥ १-७॥ सौवर्चलमजाजींच हपुषां चेति चूर्णयेत् ॥ २० ॥ शस्तमुल्लेखनं तन विरेको रक्तमोक्षणम् । चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः । व्यायामश्वोपवासश्च धूमाश्च खेदनानि च ॥८॥ सक्तूनां पोडशगुणो सागः सन्तर्पणं पिवेत् ॥ २१ ॥ सक्षौश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम् । प्रयोगात्तस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः। चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः ॥९॥ प्रमेहा मूढवाताश्च कुष्ठान्यासि कामलाः ॥ २२ ॥ त्रिफलारग्वधं पाठां सप्तपर्ण सवत्सकम् । प्लीहा पाण्वामयः शोफो मूत्रकृच्छ्रमरोचकः । मुस्तं निम्वं समदनं जलेनोत्कथितं पिवेत् ॥ १०॥ हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः॥२३॥ तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम् । क्रिमयो ग्रहणीदोपाः श्वैन्यं स्थौल्यमतीव च। मात्राकालप्रयुक्तेन सन्तर्पणसमुत्थिताः ॥ ११ ॥ नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते ॥ २६ ॥ सक्षौद्रश्चाभयानाशइति क्षौद्रेण सह हरीतकीप्राशः । किंवा व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः॥ अगस्त्यहरीतक्यादिप्राशः । ये चोक्ता इत्यारग्वधीये । तेनेति | सन्तर्पणकृतदोषैः स्थौल्यं मुक्त्वा विमुच्यते ॥२५॥ काथेन करणभूतेन अभ्यस्यतोऽभ्यासं कुर्वाणस्य, किंवा तेन उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम् । क्वाथेन त्रिफलादीन्यभ्यस्यत इति योजना ॥८-११॥ वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः ॥ २६ ॥ मुस्तमारग्वधः पाठा त्रिफला देवदारु च। देहाग्निवलवर्णीजाशुक्रमांसपरिक्षयः । श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वच वत्सकात् १२ ज्वरः कासानुवन्धश्च पार्श्वशूलमरोचकः ॥ २७ ॥ श्रोत्रदीर्वल्यमुन्मादप्रलापो हृदयव्यथा। १ के ते सन्तर्पणनिमित्तजा रोगा इत्याह प्रमेहेत्यादीति शिः। विण्मूत्रसंग्रहः शूलं जबोरुत्रिकसंश्रयम् ॥ २८ ॥ २ पूर्वाध्याये पडुपक्रमा उक्तास्ते सन्तर्पणापतर्पणभेदेन द्विविधाः, तदुक्तम् , "उपक्रम्यस्य हि द्वित्वाविधवोपक्रमो मतः । एकः सन्त क्रौचास्थीन्यूपणमिति वा पाठः । २ न्योपमित्यादि । अत्र र्पणः प्रोक्तो द्वितीयश्चापतर्पणः” इति । अतस्तेषां द्विविधविपये तेलतक्षौद्राणां प्रत्येकं मिलितचूर्णसमत्वम्, समुदितचूर्णमपेक्षव प्रवृत्ति दर्शयितुं सन्तर्पणीयोऽभिधीयते अथात इत्यादीति शिः । सक्तूनां पोडशगुणो भाग इति शिः। अध्याय::२४] चक्रदत्तव्याख्यासंवलिता। ११७ पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः । तत्र श्लोकः। ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात् ॥ २९॥ सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात् । तेपां सन्तर्पणं तज्ञैः पुनराख्यातमौपधम् । सन्तर्पणीये तेऽध्याये सौपधाः परिकीर्तिताः॥४०॥ यत्तदात्वं समर्थ स्यादभ्यासे वा तदिप्यते ॥ ३०॥ | इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः॥ सन्तर्पणमिति जलालोडितशत्तुरूपतया, तेन सन्तर्पणसं- ज्ञकस्याप्यपतर्पणता ज्ञेया । वैन्यं विनितम् । वैल्यमिति पाठे खादुरम्लेल्यादिना सद्यस्तर्पणमाह-अम्ल इति । अम्लदा- श्वेतावभासता । ऊर्ध्ववातादय इति पूर्वाध्यायोक्ताः “ऊर्ध्व- | डिमादियोगात् । अत्र रूक्षसक्नुकृतस्यापि मन्थस्य द्रवत्लशैत्य- वातास्तमो हाद” इत्यादि । ऊर्ध्वयातः श्वासादियंत्रोचं वायु- देहानुसारित्वैः सद्यस्तर्पकत्वं भवत्येव, अतएव सद्य यांति, किंवा तत्रान्तरोता रोगविशेषा एच, यथा--"अधः | इत्युक्तम् । स्नेहादिवृंहणद्रव्ययोगात्तु कालान्तरतर्पकलमपि प्रतिहतो वायुः श्लेष्मणा कुपितेन च । करोलनिशमुद्गारमू- भवति ।।३९-४० ॥ ध्यवातः स उच्यते" इति ॥ १९-३०॥ सन्तर्पणीयः समाप्तः। सद्याक्षीणो हि सद्यो वै तर्पणेनोपचीयते। चतुर्दिशोऽध्यायः। नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति ॥ ३१॥ अथातोविधिशोणितीयमध्यायं व्याख्यास्यामः ॥१॥ देहाग्निदोपसैषज्यमात्राकालानुवर्तिना। इतिहस्साह भगवानात्रेयः॥२॥ कार्यमत्वरमाणेन भेषजं चिरदुर्चले ॥ ३२॥ विधिना शोणितं जातं शुद्धं भवति देहिनाम् । हिता मांसरसास्तस्मै पयांसि च घृतानि च । | देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः ॥३॥ स्नानानि वस्तयोऽभ्यशास्तर्पणास्तर्पणाश्च ये ॥ ३३ ॥ तद्विशुद्धं हि रुधिरं वलवर्णसुखायुपा । ज्वरकासप्रसत्तानां कृशानां मूत्रकृच्छृिणाम् । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ॥४॥ नृप्यतामूलवातानां हितं चंक्ष्यामि तर्पणम् ॥ ३४ ॥ संप्रति वातादिवद्वहुविकारकर्तृत्वेन शोणितत्य शोणितवि- शर्करापिप्पलीमूलधृत्तक्षौद्रसमांशकः। काराणां पूर्वोक्तानेवोपक्रमान्' लङ्घनवृंहणादीन् विशेषेण दर्श- सर्द्विगुणितो वृप्यस्तेषां मन्थः प्रशस्यते ॥ ३५ ॥ यितुं विधिशोणितीयोऽभिधीयते । इयमप्यर्थपरा संज्ञो । सक्तयो मदिरा क्षौद्रं शर्करा चेति तर्पणम् । विधिनेति सभ्यगाहाराचारविधिना । शुद्धं भवतीत्सन भवति पिवेन्मारुतविण्मूत्रकफपित्तानुलोमनम् ॥३६ ॥ विद्यत इत्यर्थः । उत्पादस्य जातशब्देनैवोचावात् । केन वि- फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकालिकम् । धिनेत्याह----देशेलादि । सात्म्यशब्दस्य देशादिभिः प्रत्येकम- न्वयः । ओकसात्म्यमभ्याससात्म्यम् । संप्रकाशित इति ' तर्पणं सूत्रकृच्छ्रनमुदावर्तहरं पिवेत् ॥ ३७ ।। तस्याशितीये। संप्रकाशित इत्यत्र तेनेति शेपः अतो यः संप्र- मन्थः खजूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः । काशितो विधिस्तेन विधिनेति संवन्धः । अन्ये व्याख्यान परूपकैः सामलकैर्युक्तो मद्यविकारनुत् ॥ ३८ ॥ यन्ति शोणितं नातं तावद्भवति, तम्ब कारणान्तरदुष्टंसद्वि- सद्यस्तर्पणतर्पणाभ्यासयोविषयभेदमाह-सद्य इत्यादि । धिना यथोक्तेन पुनःशुद्धं भवतीति योजनीयम् । विशुद्धं अवरमाणेनेति वचनेन चिरदुर्वले खरया क्रियमाणमग्निवधादि- शोणितं किं करोतीत्याह-तद्विशुद्धमिल्लादि । तेन विधिना दोपं करोतीति सूचयति । तर्पणास्तर्पणाश्चेति सन्तर्पणकारकम- विशुद्ध तद्विशुद्धम् , किं वा तदिति शोणितम् । प्राणः शोणितं न्यादयः, तेन इह संज्ञामात्रेण ये तर्पणा अपतर्पणकारकाव्यो- धनुवर्तत इति शोणितान्वयव्यतिरेकमनुविधीयते । यदुक्तम् पादयते न ग्राह्याः। किंतु शर्करापिप्पलीत्यादिग्रन्थवाच्याः | "दशैवायतनान्याहुः प्राणा येपु प्रतिष्ठिताः । शहौ ममंत्रयं शर्करादिमन्योक्तमानेनापरेऽपीह मन्था ग्राह्याः ॥३१-३८॥ कण्ठो रक्तं शुक्रौजसी गुदम्” इति ॥ १-४ ॥ खादुरफ्लो जलकृतः सस्नेहो रूक्ष एच वा। प्रदुष्टवहुतीक्ष्णोष्णैर्मधैरन्यैश्च तद्विधैः। सद्यः सन्तर्पणो मन्था स्थैर्यवर्णवलपद इति ॥ ३९॥ तथातिलवणक्षारैरम्लैः कटुभिरेव च ॥५॥ १ यद्यपि शोणितविकारा अपि वातादिजन्या एव, तथापि १ सन्तर्पणस्य वैविध्यमाह यत्तदात्व इत्यादि । तदात्य इति सद्यः धातुपु यहुविकारकर्तृत्वेन प्राधान्यसूचनार्थ पृथगध्यायेऽभिधानं समर्थमित्यपतर्पणजव्याधिनिराकरणसमर्थ, तेन, सद्यः सन्तर्पणमे-शेयमिति शिः। २ इयमप्यर्थपरसंज्ञा, किं वा विधिनाशोणितमिति- कमभ्यासवशात्सन्तर्पणमपरमित्यर्थः। २ शर्करापिप्पलीतैलधृतक्षी- शब्दमधिकृत्य कृतोऽध्यायो विधिशोणिताच्यायः वर्णागमः" इत्या. गुसमांशकैरिति या पाठः। दिना 'ना' शब्दलोप इति शिः। चरकसंहिता ।। [सूत्रस्थानम् कुलत्थमापनिष्पावतिलतैलनिपेवणैः। | रोगकर्तृत्व निराकरोति । अनुक्तभूरिशोणितरोगग्रहणार्थमाह- पिण्डालुमूलकादीनां हरितानां च सर्वशः ॥ ६॥ शीतोष्णेत्यादि । आद्यग्रहणात्तीक्ष्णमृद्रादीनां ग्रहणम् । सम्य- जलजानूपशैलानां प्रसहानां च लेवनात् । | गितिपूर्वेण योजनीयम् । तत्र शीतोष्णस्निग्धरक्षायैरिति शोणि- ध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ॥ ७॥ तवृद्धिमनपेक्ष्य वातादिजयार्थमानप्रयुक्तैरिति मन्तव्यम् । येन विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च । शोणितव्याधेरपि शान्तिर्वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शी- भुक्त्वा दिवा प्रवपतां द्रवस्निग्धगुरूणि च ॥ ८॥ | तोष्णस्निग्धादिक्रियाप्रविष्टैव, ततश्च शोणितरोगस्यापि शीता. अत्यादानं तथा क्रोधं भजतां चातपानलौ। दिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति । प्रवृद्ध- छर्दिवेगप्रतीघातात्काले बानवसेचनात् ॥ ९॥ शोणिताश्रयास्तु वातादयः खाश्रयप्रभावाः खचिकित्सामा- श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा। त्रेण न प्रशाम्यन्ति । रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः ॥ ११-१८॥ शरत्कालस्वभावाञ्च शोणितं संप्रदुप्यति ॥ १० ॥ चलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा। शुद्धिहेतुमभिधाय दुष्टिहेतुमाह-प्रदुष्टेत्यादि । प्रदुष्टं खप्न- रुधिरं स्रावयेजन्तोराशयं प्रसमीक्ष्य वा ॥ १९ ॥ कृतिविपरीतम् । अन्यैश्च तद्विधैरिति प्रदुष्टपानकादिभिः, किंवा "अनः" इति पाठः । “तथाऽतिलवणक्षारैः” इत्यादि केचि- उक्तशोणितस्रावणप्रमाणमाह-वलेत्यादि । वलदोपप्रमाणा- रेपजविपयं वर्णयन्ति । तद्विधैरिति वचनेनानपानस्यातिल-दिति वलस्य तथा दोपस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य। वणादेर्गृहीतत्वात् । निष्पावः श्वेतशिम्विः । अलादानं तृप्ति- दोपशब्दो ह्ययं रोगे वर्तते । विशुद्ध्या रुधिरस्य चेति यावता लावणेन शोणितं शुद्धं स्यात् । आशयं स्थानं दुष्टशोणिताश- मतिक्रम्य भोजनम् । काले चेति शोणितदुष्टियुक्त शरत्काले । अजीर्णेऽध्यशनमजीर्णाध्यशनं, किं वा अजीर्णस्यापक्वस्याश- यमिति यावत् । यथा खल्पे कुष्ठे स्तोकमेव विशुद्ध्यर्थमुपादे- नम् , अध्यशनं तु पूर्वानशेषे यद्भुज्यते, यदाह "भुक्तस्योपरि | यम्, महति कुष्ठे वहु लावणीयम् । यदुक्तम् “प्रच्छनमल्पे यद्भुक्तं तदध्यशनमुच्यते" ॥ ५-१०॥ कुष्ठे महति च शस्तं सिराव्यधनम् । एषु च पक्षेषु यद्यन्नान- त्ययं भवति तत्तन ग्राह्यम् ॥ १९॥ ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः। मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता ॥ ११॥ अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु । गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः । पित्तात्पीतासितं रक्तं स्त्यायत्यौप्पयाचिरेण च ॥२॥ विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् ॥ १२ ॥ ईषत्पाण्डुकफाढुष्टं पिच्छिलं तन्तुमद्धनम् । वैवर्ण्यमग्निनाशश्च पिपासा गुरुगात्रता। द्विदोपलिङ्गं संसर्गान्निलिङ्गं सान्निपातिकम् ॥२१॥ सन्तापश्चातिदौर्वल्यमरुचिः शिरसश्च रुक् ॥ १३॥ | तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम् । विदाहश्चान्नपानय तिक्ताम्लोद्भिरणं क्लमः। गुजाफलसवर्ण च विशुद्धं विद्धि शोणितम् ॥ २२॥ क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता ॥ १४ ॥ दुष्टरक्तलक्षणमाह-अरुणाभामित्यादि । स्लायति धनं भव- स्वेदः शरीरदोर्गन्ध्यं मदः कम्पः स्वरक्षयः । ति । विशुद्धरक्तलिश नानावर्णता नानावातादिप्रकृतिलान्म- तन्द्रा निद्रातियोगश्च तमसश्चातिदर्शनम् ॥१५॥ नुष्याणाम् । तपनीयं लोहितसुवर्णम्, इन्द्रगोपः खनामप्र- कण्डूरुक्कोटपिडकाः कुष्टचर्मदलादयः । सिद्धः कीटविशेपः ॥ २०-२२॥ विकाराः सर्व एवैते विशेयाः शोणिताशयाः॥१६॥ नात्युष्णशीतं लघु दीपनीयं शीतोष्णस्निग्धरूक्षाद्यैरुपकान्ताश्च ये गदाः । रक्तेऽपनीते हितमन्नपानम् । सम्यक्साध्या नसिध्यन्ति रक्तांस्तान्विभावयेत् ॥ तदा शरीरं धनवस्थितास- गनिर्विशेपेण च रक्षितव्यः ।। २३॥ कुर्याच्छोणितरोगेपु रक्तपित्तहरी क्रियाम् । विरेकमुपवार वा लावणं शोणितस्य वा ॥ १८ ॥ नात्युप्णादिभोजने हेतुमाह-तदेलादि । अतिशीतमग्नि- उपकुशो मुखरोगविशेयः । यदुक्तं सुश्रुते “वेटेपु दाहो १ सम्यगुपक्रान्ता इत्यन्वय इति शिः। भवति तेषु दन्ताश्चलन्ति च । यस्मिन्नुपकुशो नाम पित्तरक्त- स्वचिकित्सामात्रेण प्रशान्यन्तीति वा पाठः 1 ३ स्निग्धमिति वा पाठः। कृतो गदः" इति । कुष्ठ इत्युक्तेऽपि चर्मदलामिधानं विशेपार्थम्। ४ रक्तस्त्रावानन्तरं वद्धितं तदाह-नात्युप्णेत्यादि । कुत इत्याह । शोगिताश्रया इति भाषया शोणितस्य वातादिवत्स्वातन्त्र्येण तदेत्यादि । अनवस्थितासगिति प्रचलरक्तम् , प्रचलस्याऽनुजो हि. भत्युष्णमन्नपानमत्यर्थ रक्तस्य प्रचलतां करोति, तेन नात्युणम् , १ पूर्वानुनशेप इति वा पाठः । २ अक्षिपाकश्चति वा पाठ तथाऽतिशीतमग्निमान्यजनकत्वेन च नातिशीतन् । तथा लघु दीप- १ कपरवगिति वा पाठः । ४ विरेकमनवानं वेति वा पाठः। नीयं च हितमित्यध इति शिः। २ आश्रयप्रभावान अध्यायः २४] चक्रदत्तव्याख्यासंबलिता। मान्यं करोति, अत्युगं व प्रचलन्याजो नितरां प्रचलतां यश्च मद्यमदः प्रोक्तो विपजो रोधिरश्च यः। करोति, तस्मानात्युष्णशीतम् । लघु दीपनीयं चाग्निदीप्त्य- सर्व एते मदा नर्ने वातपित्तकफत्रयात् ॥ ३४ ॥ परुषं मूत इति परुपामापः। मदखरूपमाह-जायत प्रसन्नवणेन्द्रियमिन्द्रियार्थीन् इत्यादि ।मदग्रसन मद्यविपजयोरपि मदयोश्चातुर्विध्यमाह- इच्छन्तमव्याहतपतृगम् । यश्चेत्यादि । वानपित्तकफत्रयादिति वातात् पितात्कफाद्वातपि- सुखान्वितं तुष्टिवलोपपन्नम् तकफाघ । एतेन तेपामप्येतदेव लक्षणं चातादिकृतं भवतीति विशुद्धरतं पुरुपं वदन्ति ॥ २४ ॥ भावः ॥१०-३४ ॥ यदा तु रक्तवाहीनि रससंशावहानि च । नीलं वा यदि वा कृष्णमाकाशमथवारुणम् । पृथक्पृथक्समस्ता वा स्रोतांसि कुपिता मला॥२५॥ पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ॥ ३५॥ मलिनाहारशीलस्य रजोमोहावृतात्मनः । वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च । प्रतिहत्वावतिष्टन्ते जायन्ते व्याधयस्तदा ॥ २६ ॥ कार्य श्यावारुणा छाया मूर्छाये वातसंभवे॥३६॥ मद्रीयसंन्यासास्तेपां विद्याद्विचक्षणः । रक्तं हरितवर्ण वा वियत्पीतमथाऽपि वा। यथोत्तरं बलाधिक्यं हेतुलिझोपशान्तिपु ॥ २७ ।। पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ॥ ३७॥ दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते । सपिपासः ससन्तापो रक्तपीताकुलेक्षणः । मनो विक्षोभयजन्तोः संज्ञां संमोहयेत्तदा ॥ २८ ॥ संभिन्नवर्चाः पीताभो मूर्छाये पित्तसंभवे ॥ ३८॥ पित्तमेवं कफश्चैवं मनोविक्षोभयन्नृणाम् । | मेघसङ्काशमाकाशमावृतं वा तमोधनैः । संशां नयत्याकुलतां विशेपश्चात्र वक्ष्यते ॥ २९ ॥ पश्यंस्तमः प्रविशति चिराञ्च प्रतिवृष्यते ॥ ३९ ॥ संप्रति शोगितादर्शनेनापि विशुद्धरकज्ञानार्थ लक्षणमाह- गुरुभिः प्रावृतैरङ्गैर्यथैवाण चर्मणा । मसनेलादि । अव्याहतो पक्तिश्च वेगच पुरीपादीनां यस्य त सप्रसेकः लहल्लासो मूर्छाये कफसंभवे ॥ ४० ॥ तथा । संग्रति रक्तवाहिधमनीदुष्टया ये व्याधयो भवन्ति सर्वाकृतिः सन्निपातादपस्मार इथागतः । तानाह-यदा वित्यादि । संज्ञावहानीति संज्ञाहेतुमनोवहानि। स जन्तुं पातयत्याशु विना वीभत्सचेष्टितैः ॥ ४ ॥ मनसस्तु केवलशरीरमयनीभूतम् । यदुत्तम् “सलादीनां पुनः मू यलक्षणमाह-नीलवेत्यादि । तत्र चातमूर्छाये झ्या- कैवलं शरीरमयनीभूतम्" इलादि । किंवा रससंज्ञ धातुमा- वारुणा छाया रिटरूपत्वान्मरणाय स्याद् वायव्यत्लादिति चोर्य चहन्तीति रससंज्ञावहानि । रसवहधमनीनां तु हृदयं स्थानम्, कुर्वन्ति । उक्तं हि "चायच्या सा विनाशाय श्लेशाय महते- तदुपघाताच मोह उपपन्न एवं । भला इति दुष्टदोपसंज्ञा, पि वा" इति । तन्न, अनिमित्ता हि छाया रिटं विनाशयति, बटुक्तम् “मलिनीकरणान्मलाः" इति । यथोत्तरं लिशाधिक्यं न तु दृश्यमाननिमित्ता । इह च चातसंवन्धो दृश्यत एव नि- मदमूर्छायसंन्यासेषु मोहरूपं ज्ञेयम् । मदेऽपि हि स्त्रोको मित्तम् । किं वा, "क्केशाय महतेऽपि वा" इति वचनादेव मोहोऽस्ति, उत्तरयोस्तु व्यक्त एव मोहः ॥ २४-२९ ॥ वायव्यच्छायाया मारकरवं व्यभिचरितम् । तमोभिर्घनश्चेति त- सक्तानल्पद्रुताभापं चलस्खलितचेष्टितम् । मोधनः, किंवा तमोभिरेव घनैः । विना वीभत्सचेष्टितरिति विद्याद्वातमदाविष्टं रुक्षश्यावारुणाकृतिम् ॥ ३० ॥ दन्तखादनाशविक्षेपणादिकं विना ।। ३५-४१ ।। सोधपरुपामापं संप्रहारकलिनियम् । दोपेषु मदमूर्छायाः कृतवेगे देहिनाम् । विद्यारिपत्तमदाविष्टं रक्तपीतासिताकृतिम् ॥ ३१ ॥ | खयमेवोपशाम्यन्ति सन्यासो नौपधैर्विना ॥ ४२ ॥ स्वल्पसंयन्धवचनं तन्द्रालस्यसमन्वितम् । वाग्देहमनसा चेप्टामाक्षिप्यातिबला मलाः। विद्यात्कफमदाविष्टं पाण्डु प्रध्यानतत्परम् ॥ ३२॥ संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः॥४३॥ - सर्वाण्येतानि रूपाणि सन्निपातकृते मदे। सना संन्याससन्यस्तः काष्ठीभूतो मृतोपमः । जायते शाम्यति त्वाशु मदो मद्यमदाकृतिः ॥३३॥ प्राणैर्चियुज्यते शीघ्र मुक्त्वा सद्यःफलां क्रियाम्॥४४॥ दुर्गेऽससि यथा सजद्भाजन त्वरया बुधः। १ अन्ये तु रससंशं धातुमावहन्तीति रससंशावहानीत्याहुः किंतु गृहीयात्तलमप्राप्तं तथा संन्यासपीडितम् ॥ ४५ ॥ "रसासमवेतनावाहिस्रोतोरोधसमुद्भवाः । मदमूयिसंन्यासा य- अनान्यवपीडाश्च धूमः प्रधमनानि च । थोत्तरवलोत्तराः" इति । तत्रान्तरे मनोयहधमनीदुष्ट्रियता, सा चामिन् व्याख्याने नोपपयते, इति पूर्वव्यास्यैव युक्तति शिक्षा, सूचीभिस्तोदनं शस्त्रैर्दाहः पीडा नखान्तरे ॥ ४६ ॥ २ सक्तानल्पद्रुताभापमिति सक्तं विच्छिन्नवणे, अनल्पं वह इत्तं १ तमः प्रविशति मूच्छंतीत्यर्थः, शीनं च प्रतियुध्यत इति बायोः शीघ्र भायते स तथा, एवं परुपामासमित्यपि व्याख्येयमिति शिः। शीनकारित्वादिति शिः। २ हृतवेगेविति या माठः । १२० चरकसंहिता। [सूत्रस्थानम् लुंचनं केशलोम्नां च दन्तैर्दशनमेव च । इति मोहहेतुतः । अष्टाविंशत्यौपधस्येति पानीयकल्याणस्य । आत्मगुप्तावघर्षश्च. हितस्तस्याववोधने ॥ ४७ ॥ तिक्तस्य महतस्तथा तिक्तस्य पट्पलस्येति संवन्धः । एते च संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च । तितपट्पलमहातिक्तककृते कुष्ठचिकित्सिते वक्तव्ये 1 कौम्भ प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः ॥४८॥ दशाब्दिकम् ॥ ४२-५९ ।। मातुलुङ्गरसं तद्वन्महौषधसमायुतम् । विधिशोणितीयः समाप्तः। तत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्चिकैः ॥ ४९ ॥ समाप्तो योजनाचतुष्कः । हिब्रूषणसमायुक्तं यावत्संज्ञाप्रवोधनम् । प्रवुद्धसंज्ञमन्नैश्च लघुभिस्तमुपाचरेत् ॥ ५० ॥ विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च । पञ्चविंशोऽध्यायः । पटुभिर्गीतवादित्रशब्दैश्चिनैश्च दर्शनैः॥५१॥ अथातो यजःपुरुषीयमध्यायं व्याख्यास्यामः ॥ १ ॥ संसनोल्लेखनै—मैरञ्जनैः कवलग्रहैः । इति ह माह भगवानात्रेयः॥२॥ शोणितस्यावसेकैश्च व्याय दर्षणैस्तथा ॥ ५२॥ य इमे योजनाचतुष्के षड्डपक्रमा अभिहितास्तेऽनपानाये- प्रवुद्धसंझं मतिमाननुवंधमुपक्रमेत् । क्षयैव व्याधिहरणे समर्थाः, अतोऽन्नपानचतुष्कोऽभिधीयते । तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः॥ ५३ ॥ तत्रापि संक्षेपेणानपानगुणाभिधायको यजःपुरुपीयोऽमिधी- स्नेहखेदोपपन्नानां यथादोषं यथावलम् । यते । तत्रादौ पुरुपच्याधिकारणनिश्वायकप्रकरणंखाहारगुण- पञ्च कर्माणि कुर्वीत भूछीयेषु भदेषु च ॥ ५४॥ प्रश्नावतारार्थ तथा पूर्वोक्तपडपक्रमणीयरोगकारणज्ञानार्थ च अष्टाविंशत्यौपधस्य तथा तिक्तस्य सर्पिषः। 'यजःपुरुप' इति प्रश्नं प्राधान्येनाधिकृत्य कृतोऽध्यायो यजः- प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा ॥ ५५॥ पुरुपीयो ज्ञेयः । यद्यपि “पुरुषो यजः” इति प्रश्नक्रमः, तथापि त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः । प्रश्नार्थोऽत्र गृहीतः ॥ १-२॥ शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा ॥५६॥ पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम् । पिप्पलीनां प्रयोगो वा पयसश्चित्रकस्य वा। समेतानां महीणां प्रादुरासीदियं का ॥३॥ रसायनानां कोभस्य सर्पिपो वा प्रशस्यते ॥ ५७॥ आत्मेन्द्रियमनोऽर्थानां योऽयं पुरुषसंज्ञकः । रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि । राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये ॥४॥ लेवनान्मदमूर्छाया प्रशाम्यन्ति शरीरिणाम् । इति तत्र श्लोको। प्रत्यक्षधर्मत्वं तपःप्रभावात् । इयमिलने वक्ष्यमाणा, कथा तत्त्वजिज्ञासार्थमन्योन्यपृच्छा । राशिमेलक आत्मेन्द्रियमनोऽ- विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः। र्थसमुदय इत्यर्थः । अस्य राशेरामयानां वोत्पत्तिविनिश्चये रक्तप्रदोषजा रोगास्तेषु रोगेषु चौपधम् ॥ ५८ ॥ उत्पत्तिविनिश्चयविषयिणी कथा प्रादुरासीदिति संवन्धः॥३-४॥ मदमूर्छायसंन्यासहेतुलक्षणभेषजम् । तदन्तरं काशिपतिर्वासको वाचमर्थवित् । विधिशोणितकेऽध्याये सर्वमेतत्प्रकाशितम् ॥५९॥ व्याजहारर्षिसमितिमभिसृत्याभिवाद्य च ॥५॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने किन्नु स्यात्पुरुषो यजस्तजास्तस्यामयाः स्मृताः । विधिशोणितीयो नाम चतुर्विशोऽध्यायः । न वेत्युक्ते नरेन्द्रेण प्रोवाची पुनर्वसुः॥६॥ सैन्यासस्य मूर्छादिभ्यो भेदकं लक्षणमाह-दोषेध्वियादि । तामेव परस्परप्रश्नरूपां कथा दर्शयति-तदन्तरमिलादि । कृतवेगेप्विति वेगं कृला क्षीणवलेषु । वेगो हि दोषाणां बलक्ष- अन्तरशब्दः कालवचनः, यथा “अपस्माराय कुर्वन्ति वेग थकारणं भवति । यदुक्तं विषमज्वरे "कृल्ला बेगं गतवला" किंचिदधान्तरम्” इति, किंचित्कालमित्यर्थः । तेन तदन्तर- इत्यादि । संन्यस्यन्त्यचेष्टं कुर्वन्ति । प्राणायतनमित्ति हृदय- | मिति कथारंभकाल इत्यर्थः । काशी वाराणसी तस्याः पतिः म् । मुक्त्वेत्यप्राप्य । सद्यःफलामिति सद्यःप्रवोधनकारिकां | तेषां बहुवाद्विशेपणं 'वामकः' इति । यस्माज्जातो यन्नः; तीक्ष्णाअनादिकाम् । शस्त्रैरिति च तोदनेन संवध्यते । संमू- तत एव पुरुषजनकात्कारणाजातास्तन्नाः। न वेति अन्यतः च्छितानीति सिलितानि । गालयेदिति यत्नेन मुखे प्रक्षिपेत् । पुरुपो जायतेऽन्यतञ्च तस्य रोगा इत्यर्थः । नरेन्द्रेणेति काशि- सौवर्चलं केनित्सौवीरमाहुः । अनुबन्ध सततम् । प्रलयहेतुत्त । पतिनाम्ना राजर्पिणा ॥५-६॥ १तिक्तानीति वा-पाठः।२ सौवीरकमिति वा पाठः । ३ उद्ध- पणैरिति वा पाठः। ४ संन्यस्यन्ति मोहयन्तीति शिः। १ महर्पय उपासीनाः प्रादुश्चक्रुरिमां कथामिति वा पाठः । २ अथ काशिपतिर्वाच्यं वामकोऽर्थवदन्तरेति वा पाठः । सव्यायः २५ चक्रदत्तव्याख्यासंघलिता। १२१ सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः । रसजानि तु भूतानि व्याधयश्च पृथग्विधाः । भवन्तरछेत्तुमर्हन्ति काशिराजस्य संशयम् ॥ ७॥ आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः ॥१३॥ अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयो चेपांते तथा। मन इत्युक्त मन्यतेऽनेनेति व्युत्पत्त्याऽऽत्मापि शङ्कयते, "भवन्तदछेत्तुमर्हन्ति काशिराजस्व संशयम्" इति पाठः मु- तदुतम् " सत्त्वसंज्ञकम्" इति । नर्ते शरीराच्छारीरा वाता- गमः । “भवन्तोऽहन्ति नइच्छेतु काशिराजे च संशयम्" इति | दिजन्याः शोपादयस्तिष्ठन्ति । तथा न मनसः स्थिति तु पाठे, नोऽस्माकं काशिराजेऽन्मन्मध्यगत इत्यर्थः । एतेन | ऋते शरीरादिति योज्यम् । रजस्तमःपरीतस्य हि मनसो नियं अपने काशिराजे न व्यामोहवचने वक्तव्यमिति शिक्षयति । शरीर एव स्थितिः। यत्तु निर्दोपं मनः, तन्तु पुरुपस्य नापि कारेणान्येषां च ऋषीणां संशयं समुचिनोति । अन्ये तु, नोड-च च्याधेः कारणमिति भावः । रसजानीलादौ स्मृता निर्व- स्लाकं संशयं काशिराजे च संशयमिति व्याख्यानयन्ति। संश- | तिहेतव इति व्याधिपुरुपयोः । एतेन व्याधिपुरुषजनकरसका- यद्वय वैकोऽत्र पाणां “आत्मेन्द्रिय" इलादिना लोकेन | रणत्वेनापःकारणकारणतया पुरुपविकारयोः कारणं भवति । दर्शितः संशयः, स च पुरुपस्यामयानां च प्रागुत्पत्तिं प्रथमो- किंवा आपो निवृत्तिहेतव इति रसानां, किंवा यस्माद्रसव- त्पत्ति प्रतीति व्याख्यानयन्ति । द्वितीयस्तु काशिपतेर्यथोक्त । लापः, तस्मात्ता निर्यत्तिहेतव इति योजना ॥ १०-१३ ॥ एव ।। ७॥ हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः। पारीक्षिस्तत्परीक्ष्याने मौद्गल्यो वाक्यमत्रवीत् । नातीन्द्रियं मनः सन्ति रोगाः शब्दादिजास्तथा १४ आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः ॥८॥ पटधातुजस्तु पुरुषो रोगाः पट्टधातुजास्तथा । स चिनोत्युपभुक्ते च कर्म कर्मफलानि च । राशिः पडू धातुजः सांख्यैराद्यैः संपरिकीर्तितमा१५ नयते चेतनाधातोः प्रवृत्तिः सुखदुःखयोः ॥९॥ नह्यात्मेलादौ नातीन्द्रियं मनो रसर्ज स्मृतमिति योजना, आत्मजः पुरुप इलाद्यपि प्रश्नद्वयस्योत्तरम्, तत्र पूर्वप्रश्नस्य, | यस्मादतीन्द्रियं मन आत्मा चातीन्द्रियः, तत्मान रसजौ, पुरुपस्यामयानां व कुत उत्पत्तिरित्येवंरूपस्य प्रश्नस्योत्तरं आ- रसादि जायमानं कारणगुणानुविधानादेन्द्रियकं स्यादित्यर्थः । त्मजः पुरुषो रोगाश्चेति, काशिपतिप्रश्नमात्रेऽभ्युत्तरमेतत् यत हेलन्तरमाह-सन्तीलादि । अहितशब्दरूपादिजन्ये विकारे एवात्मतः पुरुपो जायते तत एव रोगा इत्यनुरूपमेव । प्रश्नो-न रसः कारणमित्यर्थः । आत्मा पृथिव्यादीनि च पञ्च त्तरता त्रस्य अन्यस्य सुगमैव । कारणत्वे हेतुमाह-सचिनो- पड् धातवः । यदुक्तम् “खादयश्चेतनापष्ठा धातवः पुरुषः. तीत्यादि । चिनोति कर्म, कर्मफलानि च शरीरारोग्यविकारा- स्मृतः" इति ॥ १४-१५ ॥ दीनि भुंक्त इति योजना । कर्मसहायस्यात्मनः शरीरविकारा- तदुक्तवन्तं कुशिकमाह तन्नेति कौशिकः । देकर्तृलात्कारणलमिति भावः । एतदेय व्यतिरेकेणाह--नघृत | कस्मान्मातापितृभ्यां हि विना पधातुजो भवेत्१६ इत्यादि । चेतनाधातुरात्मा । सुखदुःखयोरिति सुखदुःखसा- पुरुषः पुरुषाद्गौारश्चादश्वः प्रजायते । • धनयोः नीरुशरीरविकारयोरित्यर्थः ॥ ८-९ ॥ पिन्या मेहादयश्चोक्ता रोगास्तावन कारणम् ॥ १७ ॥ शरलोमा तु नेत्याह न ह्यात्मात्मानमात्मना। कुशिक इति हिरण्याक्षस्य नाम । कस्मादित्साक्षेपे । माता- योजयेद्याधिभिर्दुःखैर्दुःखद्वेपी कदाचन ॥ १०॥ पितृनपेक्षित्वे सर्वप्राणिषु पधातुसमुदायस्य विद्यमानत्वेन' रजस्तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम् । मनसः स्थितिरिति । अनापि शरीरान्यत इति योज्यम, शरीरमन्त- शरीरस्य समुत्पत्तौ विकाराणां च कारणम् ॥११॥ रेण रजस्तमःसम्बन्धस्य मनसः स्थितिरेव नास्ति, गनसि रज- चार्याविदस्तु नेत्याह न ह्येक कारणं मनः । नंत शरीरं शारीररोगा न मनसः स्थितिः॥१२॥ स्तमसम्बन्धस्य शरीराधिनत्वात्, । तथाच, रजस्तमःसम्बन्धे सति शरीरोत्पत्तिः, शरीरसंवन्धे च मनसि रजस्तमत्सम्बन्ध १ परीक्षाने तिचा पाठः। परीक्ष्य विचार्य, यद्वा भावपक्षे परीक्षा इति परस्पराश्रयप्रसाच्छरीरोत्पत्ति प्रति रजस्तमःपरीतस्य मनसः उक्तरूपप्रश्नस्य उपपत्त्यनुपपत्तिभ्यां विचारस्तस्याये प्रथममित्यर्थ कारणत्वं नास्तीति भावः । रसजानीत्यादि । भूतानि पृथिव्यादीनि इति शिः। २ व्यक्तिरेकेणापि कारणतां दर्शयति--नापत । एतेन तेषां रसजत्वेन । तन्मेलकस्य पुरुपस्यापि रसजत्यमिति भाव एखादीति शिः । ३ सुखदुःखयोरिति आरोग्यरोगयोरित्ति शिः। शति शि:1 ४ नोकं कारणं मन इति व्याधिमात्र प्रतीति शेषः । व्या १ हिरण्याक्ष इत्यादी मन इति च्छेदः, अतीन्द्रियमिति हेतुगर्भ- धिमात्रं प्रति कथं मनसः कारणत्वं नास्तीत्याह-नते इत्यादि । विशेषणम्, अतीन्द्रियं सूक्ष्म निरवयवमिति यावत्, यस्मादतीन्द्रिय मानसरोगेष्वेव मनसः कारणत्वं, शारीरा वातादिजन्यव्याधयः आत्मा मनोऽप्यतीन्द्रियं तस्मान्न रसजमिति शिः।२ व्याधीनामपि पुनः शरीरादृते न तिष्ठन्तीति शरीरलैव कारणत्वं, न तु मनस) रसजत्यं निराकरोति-सन्ति रोगाः शब्दादिजास्तथेति शिः । इति भावः । शरीरोत्पत्तावपि मनसः कारणत्वं नास्तीत्साह-३ पितृमातृभवाश्चोक्ता रोगास्तावत्र कारणमिति वा पाठः। १६ १२२ चरकसंहिता । [ सूत्रस्थानम् नरगोऽश्वादिभेदो न स्यादिति भावः । हेलन्तरमाह-पित्र्या भवतः, तदाऽऽरम्भफलं न भवेत्, खाभाविकलाद्भावानाम् । मेहादयश्चोता इति । पितृतोऽपत्यं गच्छन्तीति पित्र्याः। य इमे लोकशास्त्रसिद्धा थागकृप्यध्ययनाद्यारम्भास्ते निष्प्र- आदिशब्देन कुठार्शःप्रभृतयो ग्राह्याः । स्वपक्षं दर्शयति-ता- योजना भवेयुरकारणखादित्यर्थः । सप्टेयादी जगतः मुखदुः- वन कारणमिति । तौ मातापितरौ ।। १७ ॥ योश्च स्रष्टा प्रजापतिरिति योजना । स च ब्रह्मणोऽपत्यम् । भद्रकाप्यस्तु नेत्याह न हन्धोऽधालाजायते । अमितसङ्कल्प इति युगपदपरिमितस्थावरजजमरूपकार्यकर्तृ- त्वेनाऽपरिमिततजननसङ्कल्प इत्यर्थः । असाधुपदिलसाधुरि- मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते ॥ १८ ॥ कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः । वाऽपत्यद्रोहकारी ॥ २२-२५ ॥ न ते कर्मणो जन्म रोगार्णा पुरुपस्य च ॥ १९ ॥ तथीणां विघदतामुबाचेदं पुनर्वसुः । न हान्ध इत्यादि । मातापितृकारणत्येऽन्धेन जातोऽन्यः मैवं बोचत तत्त्वं हि दुष्पापं पक्षसंश्रयात् ॥ २६ ॥ स्यादित्यर्थः । हेवन्तरमाह-मातापित्रोरपीत्यादि । ते तव वादान्सप्रतिवादान् हि वदन्तो निश्चितानिव । मातापितृकारणवादिनः, प्रागिति सर्गादी निःशरीरिणि मा- पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ ॥ २७ ॥ तापित्रोरुत्पत्तिर्न स्यात्', सर्गादी निःशरीरिण्यादिभूतयोर्माता- मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम् । पित्रोरभावानुत्पादो नोपपन्न इति भावः ॥ १८-१९॥ नाऽविधूततमःस्कन्धे शेये ज्ञानं प्रवर्तते ॥ २८ ॥ भरद्वाजस्तु नेत्याह कर्ता पूर्व हि कर्मणः । येपामेव हि भावानां संपत्संजनयेन्नरम् । दृष्टं न चाकृतं कर्म यस्य स्यात्पुरुपः फलम् ॥ २० ॥ तेपामेव विपद्व्याधीन्धिविधानसमुदीरयेत् ॥ २९ ॥ भावहेतुः खभावस्तु व्याधीनां पुरुपस्य च । पक्षसंश्रयादिति रागतः पक्षसंग्रहात् । निश्चितानिवेति खरवचलोषणत्वं तेजोऽन्तानां यथैव हि ॥२१॥ परमार्थतोऽनिश्चिता एव,. परं पक्षरागाइद्धिप्रकर्षानिश्चिता कर्ता पूर्व हीत्यादि । कर्मणः पूर्व कर्ता भवतीति शेपः । इवाभिधीयन्ते पक्षा इत्यर्थः । पक्षान्तमिति सम्यगावधा- येन कर्मणा स पुरुषः कर्तव्यः, तस्य कर्मणः पुरुपपूर्वभावि- रणरूपं पक्षान्तम् । तिलपीडकस्तैलार्थ यन्त्रोपारे स्थितो मनुष्यः कलात्कारणत्वं खीकर्तव्यम्, ततश्च, स चेद्विना कर्म पुरुषो- तिलपीडको यथा, गतौ गमने सति गम्यदेशाऽप्राप्त्या चान्तं ऽभूत्, कथं पुरुपस्य कर्म कारणमिति भावः । अथ शल्यते नासादयति, पुनरतत्रैव भ्रमणात् । तथा, पक्षसंश्रयाद्वादिनो- अकृतमेवादौ पुरुपजनक कर्म भविष्यतीलाह-दृष्टं न चेयादि। पीयर्थः । सङ्घद्योऽन्योन्यपीडको मेलकः । अध्यात्म तत्वम् । अकृतं कर्म न दृष्टं प्रमाणेन नोपलब्धमित्यर्थः । यस्माच्छु- स्कन्धः समूहः । पक्षरागश्चेह तत्त्वज्ञानप्रतिवन्धकत्वेन 'तम- भाशुभकर्म क्रियाजन्यमेव धर्माधर्मरूपं सर्व भवतीति भावः। स्कन्ध' उच्यते । सिद्धान्तमाह--चैपामित्यादि । येपामिति भावहेतुरुत्पत्तिहेतुः । स्वाभाविकत्वे दृष्टान्तमाहै—खरेत्यादि। यज्जातीयानां, ते च महाभूतादयः। तेन महाभूतत्वेनैव वा- तेजोऽन्तानामिति "खरद्रवचलोप्णत्वं भूजलानिलतेजसाम्' तादीनां ग्रहणम् । सम्पदिति प्रशस्तगुणता। नरमिति संयो- इत्यादि वक्ष्यमाणक्रमेण भवेत् ॥ २०-२१ ॥ गिपुरुपम् । विपदिति बैगुण्यं, समुदीरयेदिति जनयेत् । एतेषां काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत् । च ऋपिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणेन शिष्यसन्दे- भवेत्स्वभावाद्भावानामसिद्धिः सिद्धिरेच बा॥२२॥ | हनिवृत्त्यर्थम् ।। २६--२९ ॥ स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः। अथाऽऽत्रेयस्य भगवतो वचनमनुनिशस्य पुन- चेतनाऽचेतनस्यास्य जगतः सुखदुःखयोः ॥ २३॥ रेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं भग- तन्नेति भिक्षुरानेयो न हपत्यं प्रजापतिः। वन्संपनिमित्तजस्य पुरुषस्य विपन्निमित्तजानां रो- प्रजाहितैपी सततं दुःखैर्युज्यादसाधुवत् ॥ २४ ॥ गाणां किमभिवृद्धिकारणमिति ॥ ३०॥ कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः। तमुवाच भगवानानेयः । हिताहारोपयोग एक जगत्कालवशं सर्व कालः सर्वत्र कारणम् ॥ २५ ॥ एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः खभावादित्यत्रादौ “यदि इत्यध्याहर्तव्यम्, तेन, पुनाधिनिमित्त इत्येवंवादिनं भगवन्तमात्रेयम- यदि खभावादेव भावानां विकारशरीरादीनां सिध्यसिद्धी | निवेश उवाच-कथमिह भगवन् हिताहितानामा- हारजातानां लक्षणमनपवाद्मभिजानीयात् । हित- • १ मातापित्रोश्च ते पूर्वमुत्पत्तिनोंपपद्यते इति शिः। २ अनैव समाख्यातानां चैव ह्याहारजातानामहितसमाख्या- दृष्टान्तमाह खरेत्यादि । तेजोऽन्तानामिति भूजलानिलतेजसा क्रमा- खरचलोणत्वं यथा खभावसिद्धं, तथा व्याधिपुरुपयोरपि खभाव १ ब्रह्मणो नारायणस्यापत्यं अंशावतार इति शिः। सिद्धतेत्यर्थ इति शिः। धचित्खलु इति च यस्य प्रसिद्धिः। ३ संयोगपुरुष रति वा पाठः। २ कल अध्यायः २५] चक्रदत्तव्याख्यासंवलिता। १२३ तानां च मात्राकालनियाभूमिदेहदोपपुरुषावस्था- मग्निवेश, गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च न्तरेषु विपरीतकारित्वमुपलभामहे इति ॥ ३१ ॥ | मात्रादयो भावाः, त एतदेवमुपदिष्टं विज्ञातुमुत्स- हिताहारोपयोग एक एवेत्यवधारणेनान्याप्राधान्यं दर्शयति, हन्ते । यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्व- नान्यप्रतिषेधम् । आचारस्य स्वप्नादेः कारणत्वेन तथा शब्दादी- भिपजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादी- नामपि कारणलात् । व्याथिनिमित्तमिति व्याध्यभिवृद्धिनिमित्तं न्मावानुदाहरन्तः, तेषां हि वहुविधविकल्पा भव- मध्यपदलोपाज्ज्ञेयम्, अभिवृद्धिकारणस्यैव पृष्टलात् , तथाऽहि- न्ति । आहारविधिविशेपास्तु खलु लक्षणतश्चावय- ताहारस्य यद्याधिनिमित्तत्वं, तस्य "तेपामेव विपयाधीन्धि- वतश्चानुव्याख्यास्यामः ॥ ३४॥ विधानसमुदीरयेत्" इत्यनेनैवोक्तखात् । किंवा व्याधिनिमित्त एतदेवाऽसर्वभिपरज्ञेयत्वं लक्षणस्याह-येपामित्यादि । गु- शब्देन सामान्येन जनको वर्धकश्च हेतुरुच्यते । अनपवाद- णत इतीह प्रकरणे गुरुलधुलादिगुणतः। द्रव्यत इति कारणतः, मित्सव्यभिचारि । हिताहारदुनिताहेतुमाह-हितसमाख्या- | यथा “इदमाप्यमिदमाग्नेयम्" इत्यादि । किंवा, द्रव्यत इत्या- तानामित्यादि । विपरीतकारिलमिति पथ्यस्याऽपथ्यत्वं मा- हारद्रव्याद्रतशाल्यादेः । कर्मतः कार्यतः, यथा “इदं जीवन- नादिवशाद्भवति, तत्र पथ्या रक्तशात्यादयोऽतिमात्रा हीन- मिदं वृंहणम्" इत्यादि । सर्वावयवशश्चेति रसवीर्यविपाकप्रभा- मात्रा वा मात्रादोपादपथ्या भवन्ति । तथा कालवशात्त एव वेभ्यः । मात्रादयश्चानन्तरोक्ताः पुरुपावस्थान्तरान्ता ज्ञेयाः । शाल्यादयो लंघुलालवदनीनां हेमन्ते न हिताः। काल- आहारतत्वं च गुणादिभ्यो विदितम्, मात्रादयश्च विदिता इति शब्देन चेह नित्य एव कालो गृह्यते, आवस्थिकस्य पुरुपाव- योजना । किंवा गुणशब्देन रसवीयर्यादीनामपि ग्रहणम् । स्थाशब्देन गृहीतवात् । किया तु संस्करणं, तेन च, रक्त- सर्वावयवशश्चेति मात्रादिज्ञानेन संबध्यते । यथेत्यादौ एतदिति शाल्यादिरसम्यक्खिन्नखाऽप्रसृतलादिना ओदनदोषेणाऽहितो | हिताहितम् । भूयिष्ठकल्पा नानाप्रकारा उत्तमाधममध्यमा भवति । तथा, स एव भूमिसंवन्धादानूपदेशजः सन्नपथ्यो इत्यर्थः, भूयिष्ठकल्पा इति कृता सर्वग्रहणमुत्तमादीनामेव भवति, तथा, देहाऽपेक्षया मेदखिनो रक्तशालिलधुतया न | श्रेष्ठश्रेष्ठतमादिभेदग्रहणार्थम् । किंवा शल्याद्यष्टामाध्यायिवै- हितो भवति, तदुक्तम् "गुरु चाऽतर्पणं चेष्टं स्थूलानां द्यग्रहणार्थम् । किंवा भूयिष्ठकल्पा इति विज्ञातभूरिहिताहितो- कर्शनं प्रति" इति । तथा स एव दोपे वायावहितः, दाहरणाः । अग्र्याधिकारेण बहुहिताहितं वक्तव्यम्, तच्चाल्प- दोपशब्देन व्याधिरपि ग्रहीतव्यः । तथा, पुरुषस्य वात्याव- | बुद्धीनां व्यवहाराय भवति, प्रकृष्टवुद्धीनां चानुज्ञानायेति भावः। स्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यम् , तत्तु वार्धक्ये वृद्ध-.| लक्षणत इति । लक्षणं आहारवस्थावरजङ्गमादि,एतच्च, "तद्य- पाते न पथ्यम् । अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं थाऽहारत्वम्" इत्यादिना “करणबाहुल्या"दित्यन्तेन वक्ष्यति । संवध्यते । एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्नेत- | अवयवत इत्येकदेशतः, एकदेशाश्च लोहितशाल्यादयः, 'व्यम् ॥ ३०-३१॥ ते तु "तद्यथा लोहितशाल्यादयः" इलादिना वक्ष्यन्ते ॥३४॥ तमुवाच भगवानात्रेयः-यदाहारजातमग्निवेश, तद्यथा-आहारत्वमाहारस्यैकविधमर्थाभेदात्, समांश्चैव शरीरधातून प्रकृतौ स्थापयति विपमांश्च | स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात, द्विविध- समीकरोतीत्येतद्धितं विद्धि, अहितं विपरीतमित्ये- | प्रभावो हिताहितोदकविशेषात्, चतुर्विधोपयोगः तद्धिताहितलक्षणमनपवादं भवति ॥ ३२॥ पानाशनभक्ष्यलेहोपयोगात्, पडास्वादो रसभेदतः एचंवादिनंच भगवन्तमात्रेयमग्निवेश उवाच भ-पडूविधत्त्वात्, विंशतिगुणो गुरुलधुशीतोष्णस्त्रि- गवन् , नत्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो ग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छि- विज्ञास्यन्ति ॥३३॥ लालणखरसूक्ष्मस्थूलसान्द्रद्वानुगमात्, अपरि- सिद्धान्तयति यदाहारमित्यादि । अनेन च ग्रन्थेन हिता- संख्येयविकल्पो द्रव्यसंयोगकरणबाहुल्यात् ॥ ३५ ॥ हितत्वं न स्वरूपेण भावानाम्, किंतु, मानादिसन्यपेक्षमिति अर्थाभेदादित्यभ्यवहियमाणलार्थाभेदात् । द्वियोनिरिति दर्शितं स्यात् । नत्वित्यादि । एतदिति हिताहितम् एवमु- | द्विप्रभवः । हितरूपोऽहितरूपो वोदर्को हिताहितोदकः, स एव द्दिष्टमिति “यदाहारजातम्" इत्यादिलक्षणोद्दिष्टम् । विज्ञास्य- | विशेषः । उदक उत्तरकालीनं फलम् । गुरुलाघवादयो युग्माः न्ति नत्विति संवन्धः । एतस्मिन् हिताहितलक्षणे मात्राद्यव- | परस्परविरोधिनो ज्ञेयाः, अनुगमादित्यनुगतलादिति । आत्रेय- स्थान्तरज्ञानं विना न हितखमहितत्वं वा हितानां रक्तशा- भद्रकाप्यीये वक्ष्यमाणाः परखापरखादयो गुणा न तथाऽत्रोप- ल्यादीनामहितानां यवकादीनां च ज्ञातुं पार्यते, मात्राद्यवस्था- कारका इति नेहोच्यन्ते । ये तु तत्र संयोगकरणे आहारविधौ याश्च दुनित्वेन सर्ववैद्या. ज्ञातुमक्षमा इति ॥ ३२-३३ ॥ भूर्युपयोगिनी, ते बहुविधत्वेन खपरिसंख्येयविकल्पहेतुत्वेनैव तमुवाच भगवानात्रेयः येषां विदितमाहारतत्त्व १ सामान्यतरसावयवत इति पाठः । २ लक्ष्यत इति पाठः । १२४ चरकसंहिता । [सूत्रस्थानम् निवेशिते । परिमाणं तु मात्रा, सा चेहानुदाहरणीयत्वेन | चिद्दोपप्रशमनं किंचिद्धातुप्रदूषणम् । स्वस्थवृत्ती मतं किंचि- प्रतिज्ञाता “मानादीन्भावाननुदाहरन्तः" इति वचनेन । द्रव्यं त्रिविधमुच्यते" इति । चुल्लकी "शुशु" इति ख्यातः । द्रव्यसंयोगकारणवाहुल्यादिति । द्रव्यं शूकधान्यादिकम् । सं- पाकहंसः श्वेतहंसः ॥ ३७॥ योग आहारद्रव्याणां मेलकः । करणं संस्कारः ॥ ३५ ॥ अहितानप्युपदेश्यामः-यवकाः शुकधान्याना- तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते, मपथ्यतमत्वे प्रकृष्टतमा भवन्ति; मापाः शमीधान्या- भूयिष्टकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चा-नाम्, वर्णनादेयमुदकानाम्, ऊपरं लवणानाम्, हिततमाश्च, तांस्तान्यथावदनुव्याख्यास्यासः ॥३६॥ सर्पपशाकं शाकानाम्, गोमांसं मृगमांसानाम्, . विकारावयवा इति प्रकारकदेशाः, भूयिष्ठकल्पानामिति काणकपोतः पक्षिणाम् , भेको विलेशयानाम् , चि- किंचिन्न्यूनवस्तूनां, कल्पशब्दो ह्ययमीपदसमाप्त्यर्थः, यथा । लिचिमो मत्स्यानाम् ,आविकं सर्पिःसर्पिपाम् अचि- "राजकल्पः” इति । एतेन प्रायशो वस्तूनां ये हिता अहिताश्च क्षीरं क्षीराणाम्, कुसुम्भस्नेहः स्थावरस्नेहानाम् , त उच्यन्त इत्यर्थः । अन्ये तु भूयिष्ठकल्पानामिति समान- महिपवसा आनूपमृगवसानाम् , कुम्भीरवसा म- धातुप्रकृतीनामिति हुवैते । प्रकृत्येति न संयोगकरणादिना, स्यवसानाम्, काकमद्वसा जलचरविहङ्गवसा- किंतु खभावेन ॥ ३६॥ नाम्, कारण्डववसा विष्किरशकुनिवसानाम् , ह- तद्यथा-लोहितशालयः शूकधान्यानां पथ्यत- स्तिमेदः शाखादमेदसाम्, निकुचं फलानाम् , मत्वे श्रेष्ठतमाः, मुद्गाः शमीधान्यानाम्, आन्तरि- आलंक फन्दानाम् , फाणितमिक्षुविकाराणाम् , क्षमुदकानाम्, सैन्धवं लवणानाम्, जीवन्तीशाकं चटकवसा विष्किरशकुनिवसानामिति प्रकृत्यै- शाकानाम् , ऐणेयं मृगमांसालाम् , लावः पक्षि- वाऽहिततमानामाहारविकाराणां प्रकृष्टतमानि द्र- णाम्, गोधा विलेशयानाम् , रोहितो मत्स्यानाम्, व्याणि व्याख्यातानि भवन्ति, हिताहितावयवमा- गव्यं सर्पिः सर्पिषाम् , गोक्षीरं क्षीराणाम्, तिल- हारविकाराणाम् ; अतो भूय भूयः कपिधानां तैलं स्थावरजातानां स्नेहानाम् , वराहवसा आनू-प्राधान्यतः सानुबन्धानि द्रव्याणि व्याख्यातान्या- पमृगवसानाम् , चुल्लुकीवसा मत्स्यवसानाम्, पा- नुव्याख्यास्यामः ॥ ३८॥ कहंसवसा जलचरविहङ्गवसानाम् कुक्कुटचसा वि प्रकृष्टतम इति तमप्प्रयोगः पूर्ववत् खार्थिकः । यद्यप्य- पिकरशकुनिवसानाम्, अजमेदः शाखादमेदसाम्, | पथ्यतम इति तम प्रयोगेणैव प्रकृष्टत्वं प्रतिपादितम् , तथाप्य- ऋङ्गवेरं कन्दानाम्, मृद्धीका फलानाम् , शर्करेच- पथ्यतमानां वहूनां मध्ये प्रकर्पख्यापनार्थ "प्रकृष्टतमः” इति विकाराणां प्रकृत्यैव हिततमानामाहारविकाराणां पदम् । वर्षासु नादेयं वर्षानादेयम् । ऊपरदेशभवमूपरम् , प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति ॥३७॥ काणकपोत इत्यत्र काणशब्दोऽल्पवचनः यथा “कागो मेघः" लोहितशाली रक्तशालिः, शूकधान्यानामित्यादौ निर्धारणे | इति । चिलिचिमो महाशकली मत्स्यो रोहितभेदः, आत्रेयभ- षष्टी । पथ्यतमब इति तम प्रयोगः। सजातीयेभ्यः प्रकृष्टत्वेन द्रकाप्यीयेऽग्रे रोहितभेदमेव चिलिचिमं वक्ष्यति । काकमद्गुः श्रेष्ठतमा इति तमप्ग्रहणं खार्थिकं, यथा “युधिष्ठिरः श्रेष्ठतमः पानीयकाकिका । चटकः प्रसिद्धः । हिताहितावयवमिलादि। कुरूणाम्" इति, तथा "अन्यतमं जिहावैपयिकम्" इति । अत्रादावितिशब्दोऽध्याहार्यः, तेन इति हिताहितावयवमा- श्रेष्ठतमा इति प्रशस्याः । यद्यपि काकमाची त्रिदोषन्नी रसा- हारविकाराणां व्याख्यातं भवतीति पूर्वेणैव योजनीयम् । अ- यनी च, तथाऽपीह जीवन्ती स्वस्थहितलसकर्मादुच्यते, स्वस्थ- | तोभूय इति, अत इति हेतौ, यस्माद्धिताऽहितायुक्तम्, न तु हितलप्रकर्षश्चैह वचनादेव लभ्यते । एवमन्यत्रापि व्याख्ये- तेपां कर्मेत्यर्थः । भूयःशब्दः पुनरर्थे, कर्मेतिकार्यम्, तेन, यम् । काकमाच्यास्त्वयं विशेषः यत् काकमाची पर्युषिता । अतो भूय आहारविकाराणां कर्म, यथा “अन्नं वृत्तिकराणाम्। मरणाय । यद्यपि गोधारोहितौ कफपित्तवर्धनौ, वचनं हि “उदकमाश्वासकराणाम्" इत्यादि तथौपधानां च कर्म, यथा "भूशया वारिजाताश्च कफपित्तविवर्धनाः” इति, तथापीह | "निवृत्सुखविरेचनानाम्" इत्यादि वक्ष्यामः । प्राधान्यत इत्य- सजातीयेषु पथ्यत्वप्रकर्षणेहोच्येते, तथा किंचिद्दोषकरस्यापि धातुभेदेन पथ्यत्वं भवत्येव, किंचित् खस्थहितत्वं द्रव्यस्य णामिति वा पाठः । ३ हिताहितावयवमित्यादि । अन्न व्याख्यायेति १मूलकमिति वा पाठः। २ हिताहितावयवानामाहारविकारा- पृथगेव गुणः दोपकर्तृत्वं दोपकृत्यं वाऽपेक्षते, यदुक्तम् "किं- | शेपः, औषधानां चेति चकारेणाहारविकाराणामप्यनुकर्पणम् , १ आहारविषिविशेषांलक्षणतो निरूप्य अवयवतो निरूपयितुं | तेन, आहारविकाराणां हिताऽहितैकदेशं व्याख्याय अत ऊर्वं भूयः प्रतिजानीते । तत्य खल्वित्यादीति शिः। २ भूयिष्ठकल्पानामिति । पुनराहारविकाराणां कर्मतस्तथा औषधानां च कर्मत्तस्तथा सानु- प्रायेणापि केषामित्यर्थ इति शिः । ३ शमीधान्यमिति शिवीधान्यम् । बन्धानि द्रव्याण्यनुन्याख्यास्याम इत्यर्थ इति शिः। अध्यायः २५] चक्रदत्तव्याख्यासंवलिता। १२५ नेन, सर्वेपामाहारविकाराणामोपधानां च कर्माभिधातव्यम्'। यानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छ. किंतु, यथाप्रधानमिति दर्शयति । सानुबन्धानीति सप्रयोज- | र्घतीसारहराणां, कट्वङ्गं संग्राहकपाचनीयदीपनी- नानीति, यथा-अजीर्णमुद्धार्याणाम्, इत्यादि; अजीर्णज्व- यानाम्, अनन्ता संग्राहकरक्तपित्तप्रशमनाना, अमृ- रादिकर्मकथनं हि चिकित्सोपयोगि वक्तव्यमेव । द्रव्याणीति | ता संग्राहकवातहरदीपनीयश्लेष्मशोणितविवन्धप्र- महाभूतानि, यथा “जलं स्तम्भनानाम्, चायुः संज्ञाप्रदानहे- शमनानां,बिल्वं संग्राहकदीपनीयवातकफप्रशमना- तूनाम्" इत्यादि । द्रव्याणीत्युपलक्षणम्, तत्र' सानुवन्धानी-नाम् , अतिविषा दीपनीययाचनीयसंग्राहकसर्वदो- त्यस्य विशेषणम्, तेन अद्रव्यमपि सानुवन्धमुच्यते, यथा- | पहराणाम् , उत्पलकुमुदपनाकिंजल्का संग्राहकरक्त- "शास्त्रसहितस्तर्कः साधनानाम्” इति । किंवा, हिताहिताव- पित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, यवमिति कर्मविशेषणम्, तेन, हिताहितैकदेशरूपं कर्माऽऽहार-न्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुट- विकाराणामिति स्यात् । तत्र हितं कर्म, “अन्नं वृत्तिकराणाम्" | जत्वक् श्लेष्मपित्तरक्तसंग्राहकोपशोपणानां, का- इत्यादि । अहितं कर्म, "आविकं सर्पिरहयानाम्” इत्यादि । मर्यफलं रक्तसंग्राहकरक्तपित्तप्रशमनानां, पृश्नि- औपधानां कर्म, त्रिवृत्सुखविरेचनानामित्यादि । व्याख्यानं | पर्णी संग्राहकवातहरदीपनीयवृष्याणां, विदारि- पूर्ववदेव ॥ ३८॥ अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां, | तहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनि- | गन्धा वृष्यसर्वदोपहराणां, वला संग्राहकवल्यवा- सुराश्रमहराणां, क्षीरं जीवनीयानां, मांसं बृहणी- यानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं ह- सश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमना- द्यानां, कुकुटो बल्यानां, नकरतो वृष्याणां, मधु तम्लेष्मप्रशमनानां, यावशूकः संसनीयपाचनीया- नाम्, अम्लचेतसो भेदनीयदीपनीयानुलोमिकवा. लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, | शोभाना, तमाभ्यासो ग्रहणीदोपौ घृतव्याप- तैलं वातश्लेमप्रशसनाना, वसनं श्लेष्महराणां, वि. रेचनं पित्तहराणां, वस्तिर्वातहराणां, खेदो मार्दवक- पार्शोन्नाना, क्षीरघृताभ्यासो रसायनानां; सम- प्रशमनानां, नव्यान्मांसरसाभ्यासो ग्रहणीदोपशो- राणां, व्यायागः स्थैर्यकराणां, क्षारः पुंस्त्वोपघाति- नां, तिन्दुकमनन्नद्रव्यरुचिकराणाम्, आमकपित्थ- तसतमाशाभ्यासो वृप्योदावर्तहराणां, वैलगण्ड- मकण्ठ्यानां, आविकं सर्पिरयानां, अजाक्षार शो- | पाभ्यासो दन्तवलरुचिकराणां, चन्दनोडम्वरं दा- पन्नस्तन्यसात्म्यरक्तसांनाहिकरक्तपित्तप्रशमनानां, हनिर्वाषणलेपनानां, रामागुरुणी शीतापनयनप्र- अविझीरं लेप्मपित्तोपचयकराणां, महिपीक्षीर प्रलेपनानां, कुष्ठं वातहराभ्योपानाहयोगिनां, म- लेपनानां, लामजकोशीरं दाहत्वग्दोपस्खेदापनयन- स्वप्नजननानां, मन्दकं दध्यभिण्यन्दकराणां, गवेधु- कान्नं कर्शनीयानां, उद्दालकान्नं विलक्षणीयानाम् , धुकं चक्षुष्यवृष्यकेश्यकण्ट्यवर्ण्यविरजनीयरोपणी- इक्षुर्मूत्रजननानां, यवाः पुरीपजननानां, (जाम्बवं यानां, वायुः प्राणसंज्ञाप्रदानहेतूनां, अग्निरामस्तम्भ- वातजननानां,) शाकुल्या लेष्मपित्तजननाना, शीतशूलोद्वेपनप्रशमनानाम्, जलं स्तम्भनीयानां, कुलुत्था अम्लपित्तजननानां, मापाः श्लेष्मपित्तजन- मृट्टटलोष्ट्रनिर्वापितमुदकं तृष्णातियोगप्रशमनानां, नानां, मदनफलं वमनास्थापनानुवासनोपयोगिना, अतिमात्राशनमामप्रदोपहेतूनां, यथान्यभ्यवहारोऽ त्रिवृत्सुखविरेचनानां, चतुरङ्गुलं मृदुविरेचनाना, निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारावुपसे- रुनुक्पयस्तीक्ष्णविरेचनाना, (प्रत्यक्युप्पी शिरोधि- व्यानां, कालभोजनमारोग्यकराणां, बेगसन्धारणम- रेचनानां,) विडङ्ग क्रिमिन्नानां, शिरीषो विपनाना, नारोग्यकराणों मद्यं सौमनस्यजननानां, मद्याक्षे. खदिरः कुष्ठनानां, रामा वातहराणाम्, आमलक पो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाकाना- वयःस्थापनाना, हरीतकी पथ्यानाम्, एरण्डमूलं प्वतिप्रसङ्गः शोपकराणां, शुक्रवेगनिग्रहः पा. एकाशनभोजनं सुखपरिणामकराणां, स्त्री- वृप्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीया- नाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदः | ण्ड्यकराणां, पराधातनमन्नाश्रद्धाजननानां, अन- शोथार्शःशूलहराणां, पुष्करमूलं हिकावासकास- | शनमायुषो हासकराणां, प्रमिताशनं कर्षणीयानां, पार्श्वशूलहराणां, मुस्तं संग्राहकदीपनीयंपाचनी- अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवै- १ अभिधानमिति वा पाठः । २ आप्यायनकारणामिति वा १ दीपनीयवातपित्तकफप्रशमनानामिति वा पाठः। २ शो- पाठः। ३ रसस्तर्पणीयानामिति वा पाठः। रसो मांसरसः। ४ सं- | फाशेयतव्यापत्मशमनानामिति वा पाठः । ३ दुर्गन्धनिर्यापणानुले- शमनीयानामिति पाठः। पनानामिति वा पाठः। ४ तृप्तिराहारगुणानामित्यधिक । १२६ चरकसंहिता। [सूत्रस्थानम् पस्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिक- जननानामिति भोज्येषु, शप्कुल्यः पित्तश्लेष्मजननानामिति राणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, न भक्ष्येपु मध्ये । किंवा, त्रयमप्येतत् पित्तश्लेष्मजनन प्रति मिथ्यायोगो व्याधिमुखानां, रजस्वलाभिगमनमल- समानमिति त्रितयमुच्यते । एवमन्यत्रापि तुल्यश्रेष्ठताऽभि- क्ष्मीमुखानां, ब्रह्मचर्यमायुण्यकराणां, सङ्कल्पो बृप्या- धानं तज्जातीयश्रेष्टताभिप्रायेण तुल्यत्वेन च ज्ञेयम् । मन्द- णां, दौर्मनस्यमवृष्याणाम् , अयथावलमारम्भः प्रा- | कमिति मन्दजातम् । उद्दालको वनकोद्रवः । गुदशोथोऽर्शः । णोपरोधिनां, विपादो रोगवर्धनानां, स्नानं श्रम- गन्धप्रियङ्गुः प्रियङ्गुरेव ।क्रव्यं मांसमत्तीति क्रव्यादो व्याघ्रादिः! हराणां, हर्पः प्रीणनानां, शोकः शोपणानां, निवृत्तिः समधृत इत्यत्र समशब्दः सहाथैः । उद्वेपनमिति बेप- पुष्टिकराणां, पुष्टिः स्वप्नकराणां स्वप्नस्तन्द्राकराणां, | नम् । उदकमाश्वासनस्तम्भनानामिति वक्तव्ये, यत्पृथक् - सर्वरसाभ्यासो वलकराणां, एकरसाभ्यालो दौर्व- "उदकमाश्वासकराणां' तथा, "जलं स्तम्भनानाम्" इति ल्यकराणां, गर्भशल्यमनाहार्याणां, अजीर्णसुद्धार्या- करोति, तेन कर्मद्वयेऽपि जलस्यानन्यसाधारणतां दर्शयति । णां, वालो मृदुभेपजीयानां, वृद्धो याप्यानां, गर्भिणी मिलिखा गुणपाठे ह्युभयकर्मकर्तृत्वे ह्येव प्राधान्यं स्यात् । तीक्ष्णोपर्धव्यायामवर्जनीयानां, सौमनस्यं गर्भधार- | एवमन्यत्राप्यनेककर्मकर्तृत्वे यस्य प्राधान्यमुक्तं पिप्पलीमू- काणां, सन्निपातो दुश्चिकित्स्यानां, आमो विपमचि- लादी, तत्र तथाभूतानेककर्मकर्तृत्वे येव प्राधान्यं ज्ञेयम् , कित्स्यानां, ज्वरोरोगाणां, कुष्ठं दीर्घरोगाणां, राज- न तु पृथक् कर्मणि । लामज्जकोशीरं उशीरद्वयं सगन्धम- यक्ष्मा रोगसमूहानां, प्रमेहोऽनुपङ्गिणां, जलौकसो- गन्धं च गृह्यते । एकाशनभोजनमित्येककालभोजनम् , ऽनुशस्त्राणां, बस्तिस्तत्राणां, हिमवानौपधिभूमीना, अनेन सुखपरिणाममात्रमुच्यते, न द्वितीयानप्रतिषेधः क्रिय- मरुभूरारोग्यदेशानां, अनूपमहितदेशानाम्, निर्द- यते, एतेन द्विभॊजनेप्यव्याहताऽग्नितानिद्रादयः सुखपरि- शकारित्वमातुरगुणानां, भिषक् चिकित्साङ्गानां, | णामकारणं ज्ञेयाः । शोपद्वाराणामिति शोपकारणानाम् । प- नास्तिको वानां, लौल्यं क्लेशकराणां, अनिर्देश- राघातनं वधस्थानम् , वध्यमानप्राणिदर्शनाद्धि घृणया नान्ने कारित्वमरिष्टानां, अनिदो वार्तलक्षणानां वैद्य- श्रद्धा स्यात् । “यथा शितम्" इति केचित्पठन्ति, तन्नाति- समूहो निःसंशयकराणाम् , योगो वैद्यगुणानां, वि. | साधु । प्रमिताशनमतीतकालभोजनम् , स्तोकभोजनं वा । ज्ञानमौपधीनां, शास्त्रसहितस्तर्कः साधनानां, स- विपमाशनं प्रकृतिकरणादिविपमाशनम् । निन्दितव्याधिः प्रतिपत्तिः कालज्ञानप्रयोजनानां, तृतिराहारगुणा- श्वित्रकुष्ठादिः । अलक्ष्मीमुखानामलक्ष्मीकारणानाम् । मिथ्या- नाम् , अव्यवसायः फलातिपत्ति हेतूनां, इष्टकर्मता योगः सम्यग्योगादन्यनिविधो योगः । सङ्कल्पः स्त्रीसङ्गसङ्क- निःसंशयकराणां, असमर्थता भयकराणां, तद्विद्य- | ल्पः । ज्वरो रोगाणामिति रुजाकर्तृणाम् । अनुपनी पुनर्भावी, संभाषा वुद्धिवर्धनानां, आचार्यः शास्त्राधिरामहे- | तन्त्राणामिति कर्मणाम् । सोम ओषधिराजः पञ्चदशपर्वा । तूना, आयुर्वेदोऽमृतानाम् ,सद्वचनमनुष्ठेयानां,अस वार्तलक्षणानामित्यारोग्यलक्षणानाम् । ज्ञानमित्यौषधविज्ञानम् । ब्रहणं सर्वाहित सर्वसन सुखानामिर्ति ३९ | साधनानामिति ज्ञानसाधनानाम् । संप्रतिपत्तिः यथाकर्त- वृत्तिकराणामिति शरीरस्थितिकराणाम्, अन्नद्रव्यरुचिकरा- व्यतानुष्टानम्, तृप्तिराहारगुणानामित्वत्र गुणशब्दः प्रशस्तध- णामिति लवणमन्नेन संयुक्तं सदन्ने रुचिं करोतीत्यर्थः । अम्लं | र्मवचनः । एकरसाभ्यासः कर्शनानामित्यपवादं वर्जयिला, हृद्यानामिति रुच्यानामिति, अम्लं तु खयमेव रोचते । मधु तेन घृताभ्यासो रसायनानामिति न विरुध्यते । अमृतानामिति श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौपधद्रव्ये- | जीवितप्रधानहेतूनाम् । सर्वसंन्यासः सर्वक्रियात्यागः, सहि पु, तेन, दुरालभाया मधुनश्च श्लेष्मपित्तप्रशमनश्रेष्ठत्वावधा- परमसुखमोक्षहेतुः शारीरे वक्तव्यः ॥ ३९ ॥ रणं न विरोधि । वस्तिरित्यविशेपादास्थापनानुवासने । अवि- भवन्ति चात्र । क्षीरं पित्तश्लेष्मजननानामिति पेयेषु मध्ये, मापाः पित्तश्लेष्म- अग्र्याणां शतमुद्दिष्टं यद्विपञ्चाशदुत्तरम् । अलमेतद्विकाराणां विधातायोपदिश्यते ॥४०॥ १ निवृत्तिरिति वा पाठः । २ व्यवायव्यायामवर्जनीयानामिति अश्याणमित्यादौ अग्र्यशब्दः श्रेष्ठवचनः। अलमिति स- वा पाठः । ३ सोमऔषधीनामिति वा पाठः। ४ लामज्जकं सगन्धवीरणमूलम् , उशीर निर्गन्धमिति शिः । ५ असंबन्धवचन १ कालानति कमेण कार्यकरणं संप्रतिपत्तिः, अव्यवसायोऽनु- मसगृहणमसद्वचन मिति च विविधः पाठः । ६ केचिदादर्श' | योगः, अध्यवसाय इति पाठे अध्यवसायः कर्तव्यतामात्रेण शान- द्विपंचाशदधिकशतसंख्यातिरिक्तान्यग्रयाणि दृश्यन्ते, निर्दिष्टसंख्या- मिति शिः । २ अनं वृत्तिकराणामिति यदुक्तं तस्य संख्याकाथनपूर्वक तिरिक्तानि तानि तु न निरर्थकानीति मनसि कृत्वा सन्निवेशितानि विहारप्रशमकतामाह-अग्र्याणामित्यादि । अध्याणां बलवत्कर्म- अधिकं तु न दोपायेतिसुधिभिर्विभावनीयम् । कारिणामिति शिः। अध्यायः २५] चक्रदत्तव्याख्यासंघलिता। १२७ मर्थम् , अन ज्वरप्रमेहादयोऽपि वरूपेणातिपीडाकरलानुप- | इति पाठः, तदा अवरत्वं अत्यर्थाभिप्रेतकर्तृतम्, तच “रज- झिकलादिना ज्ञाताः सन्तः चिकित्सायामुपयुक्ता भवन्ति, | खलागमनमलश्नीमुखानाम्" इत्यादि ज्ञेयम्। श्रेष्ठलज्यायस्ला- अतो ज्वरादिज्ञानमपि विकाराणां विघाताय समर्थ भति, भ्यां प्रशस्ताऽप्रशस्तकर्मणामपि ग्रहणं व्याख्येयम् ॥४१-४३॥ अय्याणां च विकारशमकवाभिधानं प्राधान्यादुयते, स्तुत्य- पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम् । र्थ वा, तेन यदुच्यते-एत एव चेदग्र्याधिकारे विहिता वि- यचाप्रियमपथ्यं च नियतं तन्न लक्षयेत् ॥ ४४ ॥ कारान् शमयन्ति, तत् किमपरचिकित्साभिधानेनेति तन्निर-मात्राकालक्रियाभूमिदेहदोपगुणान्तरम् । स्तम् । विकारविघातवेहोत्पन्नानां चौपधोपयोगेन तथाऽनुत्प- प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथातथा ॥४५॥ नानां स्वास्थ्यपरिपालनेन ज्ञेयः ॥ ४०॥ तस्मात्स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः। समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम् । तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता ॥ ४६॥ ज्यायस्त्वं कार्यकारित्वे वरत्वं चाप्युदाहृतम् ॥४॥ तदानेयस्य भगवतो वचनमनुनिशस्य पुनरपि वातपित्तकफेभ्यश्च यद्यत्प्रशमने हितम् । भगवन्तमात्रेयमग्निवेश उवाच यथोद्देशमभिनिर्दि- प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम् ॥ १२ ॥ टः केवलोऽयमों भगवताऽऽसवद्रव्याणामिदा- एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत् । नीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शु- एवं कुर्वन्सदा वैद्यो धर्मकामौ समभुते ॥ ४३ ।। | श्रूपामह इति ॥४७॥ अग्र्याधिकारोक्त संग्रहेण कथयति--समानेत्यादि । स संप्रत्युक्तस्य पथ्यस्य हितापरनानो लक्षणमाह-पथ्यमित्या- मानकारिणस्तुल्यकर्माणः । श्रेष्ठस्य लक्षणमिति प्रशस्तस्य ल- दि । पथःशरीरमार्गात् स्रोतोरूपादनपेतम् , अपेतमपकारमन- क्षणम् , लक्षणविह पाठ एव, पाठेन हि श्रेष्ठ्य लक्ष्यते | पेतमनपकारकमित्यर्थः, पथग्रहणेन पथो बाह्यदोपा थातयश्च, ज्ञायते इत्यर्थः । ज्यायस्त्वं बृहत्त्वम् , तदा प्रशस्तगुणवृहत्त्वं | तथा पयो निवर्तका धातवो गृह्यन्ते । तेन कृत्स्नमेव शरी- चज्ञेयम् , अतएवाऽहिताधिकारकथने श्रेष्ठतमशब्दं त्यक्ता रं गृहीतं स्यात् , ततश्च शरीरानुपघाति पथ्यमिति स्यात् । "अपथ्यतमत्वे प्रकृष्टतमा भवन्ति" इत्युक्तम् , तेन श्रेष्ठस्य | किंवा, खस्थस्वास्थ्यरक्षणमातुरव्याधिपरिमोक्षश्चेति पन्थाः, लक्षणमिति रक्तशात्यादीनां हिताहाराणां ज्ञेयम् ।ज्यायस्त्वंचा- तसादनपेतं पथ्यम् । एवमपि मनोऽनुपधातित्वं न लभ्यत हिताहाराणां यवकादीनामपथ्यतमत्वे प्रकर्पशालित्वम्। कार्य- इलाह-योक्तं मनसः प्रियमिति । मनसोऽतिप्रीयामिलपितं, कर्तृत्वे धरत्वंचेति कर्मणि चोत्कृष्टत्वं, तच "अन्नं वृत्तिकरा- | तेन मनसोहितमिति प्रियार्थः । तेन प्रशमज्ञानाभीष्टवाद- णाम्" इत्यादिनोक्तं ज्ञेयम् । वातपित्तकफेभ्यश्चेयादौ "वस्ति- यो गृह्यन्ते । एतेन, मनःशरीरानुपघाति पथ्यमिति पथ्यल- तिहराणाम्" विरेचनं पित्तहराणाम्" "चमनं श्लेष्महरा- क्षणमनपवादमुक्तं स्यात् । अन्ये तु पथ्यलक्षणद्वयमेतत् णाम्" "आस्थापनं वातहराणाम्" इत्यादि ज्ञेयम् । ययाधि- पठन्ति, वदन्ति च "यद्येवं लक्षणं स्यात्तदा ज्वरादिपु तिक्तं हरभिति “खदिरं कुष्ठहराणाम्" "पुष्करमूलं हिक्कावासपार्श्व- | भेपनं मनसोऽप्रियत्वेन न पथ्यं स्यात, एतच्चानुमतमेव, यद् शूलानाहहराणाम्" इत्यादि ज्ञेयम् । किंवा, अवरसम्" ज्वरे तिकप्रयोगस्य तदात्वे न मनसोऽनुकूलत्वं, न चेताव- १ अन्न ज्वरादीनामपि पीडाकरत्वादि शात्वा गिपगातुरश्च तत्प्र १ क्रिया संस्कारः । २ केवल इति संपूर्ण इति शिः । शमेऽवहितो भवतीति ज्वरादिशानमपि विधाताय समर्थ भवतीति ३ स्रोतोरूपत्वेन मार्गसाधाच्छरीरमेव ग्राह्यम् , तस्मादन- शिः। २ समानकारणा इति पाठः 1 ३ अय्याधिकारे यदुक्तं तत्सं-पेतं शरीरस्यानपकारकं यत्तत्पथ्यमित्यर्थः, एवमपि मानसदोपनिव- गृह्णाति-समानेत्यादि । समानकारिणस्तुल्वकर्माणो येऽर्थाः शाल्या. वर्तकस्य धैर्यज्ञानादेस्तथा मनोऽनुकूलस्य चाभीष्टत्यादेः पथ्यस्य दयस्तेषां मध्ये यः श्रेष्ठो रक्तशाल्यादिस्तस्य लक्षणं उपदर्शनं कृत-संग्रहो न स्यादित्यत उक्त-यचापि मनसः प्रियमिति । एतेन मनः- मिति शेषः, यथा रक्तशालयः शूकधान्यानां मध्ये पथ्यतमस्वेन | शरीरानुपघाति पथ्यम् , एतदिपरीतमपथ्यमिति सिद्धन् । एतलक्ष- श्रेष्ठास्तथा यवका अपथ्यतमत्येन श्रेष्ठा इति । तथा कार्यकर्तृत्वे हित- णं चानुपपन्न, तथा सति, ज्वरादिहरतिक्तभेपजस्य च मनसोऽप्रि- रूपकार्यकर्तुत्वे सति ज्यायस्त्वमुत्कृष्टत्वमुदाहृतं, यथा--अन्नं वृत्ति- | यत्वेनाऽसंग्रहः स्यादितत्यत्र केचिछक्षणद्वयमेवैतदिति वदन्ति । कराणामित्यादि । तथा कार्यकर्तृत्वेऽदितकार्यकर्तृत्वे सत्यवरत्वं अध- | अस्मत्पितृचरणास्तु न्याचक्षते-आयुर्वेदबोधितमार्गः पन्यास्तस्मा- भत्वं च, यथा शुक्रवेगविनिग्रहः पाण्ड्यकराणामित्यादि । वातपित्ते- | दनपेतमायुर्वेदाविरुद्ध यदाहारादि तदेव पथ्यमिति, तेन न त्यादि । प्रशमनरूपकायें यातपित्तकफेभ्यो यद्धितं तदप्युदाटतं, यथा कनिछोपः। तदेतल्लक्षणमुक्त्वा समासेन लक्षणमप्याह-यञ्चोक्तं बस्तितिहराणामित्यादि । ययाधिहरमुक्तमिति खदिरः कुछहराणा- मनसः प्रियम्' इति । प्रियमित्यनुकूलं तद्दोपनिवर्तकमिति यावत्, मित्यादीति शिः । ४ उक्तस्यार्थस्य चिकित्सोपयोगितामाह---एत- | चकारो गनस इत्यनन्तरं द्रष्टव्यः, तेन शारीरदोषनिवर्तकं यदा- निशम्येत्यादीति शिः। हारादि, तदपि पथ्योदाहरणतया सातव्यमित्यर्थ इति शिः। १२८ चरकसंहिता। [सूत्रस्थानम् - यः। ता शरीरं प्रत्यपथ्यत्वं स्यात्, अतः, यन्मानं मनोऽनुकूलत्वं प्पदशमाः पुष्पासवा भवन्ति । इक्षुकाण्डेक्षुइक्षुवा- मानसविकाराकर्तृत्वात् तव्यपदेश्यमेव । किंवा तावन्मात्र- लिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति । पटो- मनोऽननुकूलत्वं मानसविकाराकर्तृलादव्यपदेश्यमेव । तदेत- लताडकपचासवी द्वौ भवतः । तिल्बकलोधेलवा- दपथ्यत्वं क्रिमाहाराचाराणां नियतमस्ति नेत्याह-तश्चेत्यादि । लुकक्रमुकचतुर्थास्त्वगासवा भवन्ति । शर्करासव नियतं निश्चितमिदमप्रियमेव सर्वदेदमपथ्यमेव सर्वदेत्येवंरूपं | एक एचेति । एवमेपासासवानां चतुरशीतिः किंचिन्नास्तीत्यर्थः। कुतो नास्तीत्याह-~-मात्रेयादि । गुणान्त- । परस्परेणाऽसंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा । इ- रशब्दो मात्रादिभिः संवध्यते । तत्तदिति मात्रादिगुणान्तरम्। त्येपामासमानामासुतत्वादासवसंज्ञा । द्रव्यसंयोग- ते ते इति हिताहिताहाराचाराः । तथा तथेति हितोक्ता अपि विभागस्त्वेपा बहुविश्वकल्पः, संस्कारश्च । यथास्वं हिता अहिताश्च । तथाऽहितोक्ताश्चाऽहिता हिताश्च । एवं संयोगसंस्कारसंस्कृताश्चासाः स्वकर्म कुर्वन्ति । प्रियमपि मधुरादि अप्रियम्, तिक्ताद्यप्रियमपि प्रियम् । अ- संयोगसंस्कारदेशकालस्थापनमात्रादयश्च भावा- त्रोदारणम्, यथ पथ्यं तावद्धृतम्, तदतिमात्रमपथ्यं स्यात् , स्तेपां तेपामासवानां ते ते भावाः समुपदिश्यन्ते काले च वसन्तेऽपथ्यम्, संस्कारेण च विरुद्धद्रव्यसंस्कृतमप- तत्तत्कार्यमभिसमीक्ष्येति ॥४८॥ थ्यम्, भूमौ चानूपायामपथ्यम्, एवं देहेऽतिस्थूले, एवं दोपे भवति चान। कफेऽपथ्यम् । अपथ्यमपि विपं मात्रादिना हितं स्यात्, मन शरीराग्निवलप्रदानामखनशोकारुचिनाशना- यथा “उदरे विषस्य तिलं दद्या"दित्यादि । एवमन्यदप्यूह्यम् । नाम्। यस्मादेवमेकान्तमपथ्यलमनिश्चितम्, प्रायोवादपथ्यता तु संहर्पणानां प्रवरासवानामशीतिरुक्ता चतुरुत्त- निश्चिता। तस्मात्स्वभावो निर्दिष्ट इति, पथ्यानां रक्तशाल्या- रैपा॥४९॥ दीनाभपथ्यानां च यवकादीनामित्यर्थः, खभावः प्रहात्या प- थ्यताऽपथ्यता च तथा मात्रादिराश्रय इति निर्दिष्ट इति सं- शरीररोगप्रकृती मतानि तत्त्वेन चाहारविनिश्चयो वन्धः । मात्रादिर्मानाकालक्रियादिः । आश्रय इति पथ्य- खापथ्यखयोः । मात्रादीन्याश्रित्य भावानां पथ्यापथ्यत्वं च उवाच यजःपुरुपादिकऽस्मिन्मुनिस्तथाप्याणि व- रासवांश्च ।। ५०॥ पारमार्थिकं भवतीत्यर्थः । उभयमिति खभावो मात्रादिश्च इदानी अय्याधिकारादासवेष्वनन्तेषु य आसवा अय्यास्त उच्यन्ते । धान्यादीन्येकत्वेन पठित्वा पृथक् शर्करां पठन्ति, तमुवाच भगवानात्रेयः धान्यफलमूलसार- | धान्यादीनामवान्तरजातिमलात्, शर्करायास्त्ववान्तरजाति- पुष्पकाण्डपनत्वचो भवन्त्यासवयोनयः अग्निवे | नास्ति । तासु शर्करा नवम्यासवकारणतया भ्रूयते । मधुश- श, संग्रहेणाप्टौ, शर्करा नवमी । तावेव द्रव्य- | करा तु मध्वन्तरनिविष्टैव । मधु तु नासवयोनितया पृथक्पठि- संयोगकरणतोऽपरिसंख्येयालु यथापथ्यतमासव- तम् , येन तत्कृतस्यासवस्य धान्यसंवन्धत्वात् धान्यासवे- रशीति निवोध । तद्यथा सुरासौवीरतुपोदक- | नैव ग्रहणम् । एवं गौडासवादिग्यपि योद्धव्यम् । द्रव्यं च मैरेयमेदकधान्याम्वुपष्टा धान्यासवा भवन्ति । मृ । संयोगश्च करणं च द्रव्यसंयोगकरणम्, ततोऽपरिसंख्येयाः. द्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूपा- स्युः । सौवीरं निस्तुपयवकृतं, मैरेयं सुरासवकृता सुरा, मे- भयामलकमृगलिण्डिकाजाम्बवकपित्थकुव लबद- दकः श्वेतसुरा जगलालाख्याख्या,धान्याम्बु कालिकम् । तृण- रकर्कन्धुपीलुपियालपनसन्यग्रोधाश्वत्थप्पक्षक पीत- शून्यं केतकी । मृगलिण्डिका विभीतकम् । कुवलमिति स्थूल- नोडम्बराजमोदशृङ्गाटकशसिनीति फलासवाः षड्- बदरी । कर्कन्धुः शृगालबदरी । कदरः श्वेत्तखदिरः । अश्व- विंशतिः । विदारिगल्धाश्वगन्धाकृष्णगन्धाश- कर्णः शालभेदः। अरिमेदो विट्खदिरः । किणिही अपामार्गः । तावरीश्यामात्रिवृहन्तीद्रवन्तीविल्वोरुवूकचित्रक- शुक्तिर्वदरी, पद्मं सरक्तमष्टदलपद्मम् । नलिनं श्वेतमष्टदलप- मूलैरेकादश मूलासवाः । शालप्रियकाश्वकर्णचन्द- छम् । पुण्डरीकं श्वेतशतपत्रपद्मम् । शतपनं वरुणम् । इक्षु- नस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेतिन्दु- शब्दप्राप्तस्यापि पुण्डूकस्य पुनरभिधानमासवं प्रति तस्य प्रा- ककिणिहीसमीशुक्तिशिशपाशिरीपचक्षुलधन्वनम- धुकैः सारासवा विंशतिः । पद्मोत्पलनलिनकुमुद १ द्रव्यसंयोगविभागस्तु द्रध्याणामावापोहापप्रपंच इतीति सौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपु- शिः । २ योनिसंस्कारसंस्कृताश्चासवा वा इति पाठः । ३ भक्ता- निकृता . सुरा जगलेति ख्याता शिः। ४ शरीररोगप्रकृती १ करणतः संस्कारत इति शिः । २ पथ्यतमानामासवानां मतानीति शरीररोगयोः कारण ये मुनीनां मतभेदास्तानित्यर्थ शति , चतुरशीतिमिति वा पाठः शिः। ५ यज्जपुरुषाधिकारेऽस्मिन्निति का पाठः। ॥४४-४७॥ अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १२९ धान्यख्यापनार्थम् । क्रमुकं गुवाकम् । तिल्पकः शावरलोध्रः। रसविनिश्चयः तथाऽपरंचातो विपाकानाम्" इत्यादिराहारवि. आसुतलादिति सन्धानरूपत्वात् । द्रव्यसंयोगविभाग इत्यादौ निश्चयः ॥३-७॥ "एषाम्' इति पदेन प्रत्येकं धान्यादिद्रव्यफूता आसवा उक्ताः। एक एव रस इत्युचाच भद्रकाप्यो यं तं पञ्चाना- तेपात्र विभागोऽनुपपन्न एकरूपलादिति, तन्न, तेपामपि खजा- सिन्द्रियार्थानामन्यतमं जिह्वावैपयिकं भावमाचक्षते तीयद्व्यविभागस्य विद्यमानखात्, किंच संस्कारद्रव्यविभाग- कुशलाः, स पुनरुदकादनन्य इति । द्वौ रसाविति स्यापि तत्र शक्यत्वात् नीकेनैव द्रव्येण सुरादयः क्रियन्ते, शाकुन्तेयो ब्राह्मणाश्छेदनीयञ्चोपशमनीयश्चेति । प्राधान्यात्तु धान्यादयोऽभिधीयन्ते । संस्कारश्च बहुविधवि- यो रसाइति पूर्णाक्षो मौद्गल्यश्छेदनीयोपशमनीयः कल्प इति योजना । संयोगसंस्कारकरणप्रयोजनमाह- साधारणश्चेति । चत्वारो रसा इति हिरण्याक्षः यथाखमित्यादि । यथासमिति थयुज्यते; देशो भमराशिधा- | कौशिकःस्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हिताश्चा- न्यराश्यादिः सन्धानेपु वक्ष्यमाणः । कालस्तु पक्षमासादिः । स्वादुरहितश्चेति । पञ्चरसा इति कुमारशिरा भर- स्थापनमात्रा सन्धानद्रव्यमात्रा। आदिग्रहणाद्रव्यखभाषेति- द्वाजो भौमोदकानेयवायवीयान्तरिक्षाः। पडूसा इति कर्तव्यतासंग्रहणम् । तत्तत्कार्यमिति देशकालशरीरदोषादिभिन्न वार्याविदो राजर्पिः गुरुलघुशीतोष्णस्निग्धरूक्षाः। हितलम् । मनःशरीरेत्यादिना गुणकथनं युक्त्या पीत्तस्यास- सप्तरसा इति निमिदेहो मधुराम्ललवणकटुतिक्त- वस्य ज्ञेयम् ॥ ४८-५०॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्याने धुराम्ललवणकटुतिक्तकपायक्षाराऽव्यक्ताः। अपरि- कपायक्षाराः अष्टौ रसा इति बडिशो धामार्गवो म- यजःपुरुषीयो नाम पंचविंशोऽध्यायः । संख्येयारसा इति काङ्कायनो वाहीकभिपगाश्रयगुण- यजःपुरुपीयः समाप्तः। कर्मसंस्वादविशेपाणामपरिमेयत्वात् ॥ ८॥ एक एवेत्यादि । इन्द्रियार्थानामिति निर्धारणे षष्ठी । अन्य- पड्विंशोऽध्यायः । तममित्येकम्, अन्यशब्दो ह्ययमेकवचनः, यथा “अन्यो दक्षिणेन गतः अन्य उत्तरेण" 1 एक इत्यर्थः । तमशब्दः खा- अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः॥१ र्थिकः । जिह्वावैषयिकमिति जिह्वाग्राह्यम् । रसाभावोऽपि जिया इति ह स्माह भगवानात्रेयः॥२॥ गृह्यते, अत आह भावमिति । उदकादनन्य इति रसोदकयोरे- हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थ रस- कलख्यापनार्थ पूर्वपक्षवात् । दृष्टः पूर्वपक्षत्र कापिलमतेन, तेहि वीर्यविपाकाभिधायकात्रेयभद्रकाप्यीयोऽभिधीयते । तत्रापि "सतन्मातं गन्वतन्मात्रम्" इत्यादिवचनेन गुणव्यतिरिक्तद्र- विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणमादौ व्यमिति ध्रुवते । छेदुनीय इत्यपतर्पणकारकः उपशमनीय इति कृतम् ॥ १-२॥ हणः साधारण इत्याग्नेयसौम्यसामान्याटुभयोरपि लइनवृंह- आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च । णयोः कर्ता, परस्परविरोधादकर्ता वा । स्वादुरित्यभीष्टः, हित पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ॥ ३॥ इत्यायसनपकारी । आश्रीयत इत्याश्रयो द्रव्यम् । गुणाः यः कुमारशिरा नाम भरद्वाजः स चानधः । स्निग्धगुर्वादयः, कर्म धातुवर्धनक्षपणादि 1 संखादो रसाना- श्रीमान्वार्योंविदश्चैव राजा मतिमतां वरः ॥ ४॥ मवान्तरमेदः, एषां विशेषाणां भेदामामित्यर्थः । तत्र द्रव्य- निमिश्च राजा वैदेहो बडिशश्च महामतिः। भेदादाधारभेदेनाभितस्यापि रसस्य भेदो भवति, आश्रयो हि कारणं, कारणभेदाम्य कार्यभेदोऽवश्यं भवतीत्यर्थः । गुर्वादिगु- काङ्कायनश्च बाहीको वाहीकभिषजां वरः॥५॥ णभेदास्तथा कर्मभेदाश्च रसकृता एव । ततश्च कार्यभेदादव- एते श्रुतवयोवृद्धा जितात्मानो महर्षयः। श्यं कारणभेद इति पूर्वपक्षामिप्रायः । संखादभेदस्तु एकस्या- वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ॥ ६॥ तेषां तत्रोपविष्टानामियमर्थवती कथा। १ रसनिनिश्चय इति रसविनिश्चयपूर्वक आहारविनिश्चयो रसाहार- बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥७॥ विनिश्चय इति शिः। तत्र, पाको नास्ति विना वीथ वीर्य नास्ति विना रसा"दिति वीर्यविपाकयोः रसाधीनत्वात् प्रथम रसविनि- मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापन शिष्यव्युत्पत्त्य- र्थम् रसेनाहारविनिश्चयो रसाहारविनिश्चयः, किंवा, “अयं स्वयप्रकरणमाह-एक एवेत्यादि । ३ छेदनीय इति कर्शनीयः, उपशमनीय इति बृहणीयः, साधारण - इति आमेयसौम्यसंवन्धाह- १ तत्तत्कार्यमिति तत्तदोपप्रशमनरूपं कार्यमिति शिः । २ इ-इनहणयोः कर्ता, यथा तैलम् . यदुक्तं वाग्भटे "कृशानां वृंहणायालं दानी पूर्वाध्यायोक्तस्याहारस्य रसवीर्यशानार्थे रसवीर्यामिधायक- स्थूलानां कर्शनाय च"इतीति शिः । ४ धातुवर्धनलक्षणादिति वा मान्नेयभद्रकाप्यीयमाह-अथेसादीति । शिः। 1 .पाठः। १३० चरकसंहिता। [सूत्रस्थानम् मपि मधुरजाताविक्षुगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते, रितर इति पुरुषापेक्षा धमौन रसभेदकार्यावित्यर्थः । पंचमहा- स तु संखादभेदः खसंवेद्य एव, यदुक्तं "भुक्षीरगुटादीनां भूतेत्यादी 'तु' शब्दोऽवधारणे, तेन, आश्रया एव न रसा माधुर्यस्यान्तरं महत् । भेदत्तथापि नाख्यातुं सरखत्यापि इत्यर्थः । किंभूता भीमादयो भूतविकारा आश्रया इलाह-प्रकृ- शक्यते" ॥ ८॥ तिविकृतिविचारदेशकालवशा इति । वशशब्दोऽधीनार्थः, सच पडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुमधुरा- | प्रकृत्यादिभिः प्रत्येकं योज्यः, प्रकृतिवशा यथा मुद्गाः कपा- म्ललवणकटुतिक्तकपायाः, तेषां पपणां रसानां यो-या मधुराश्च सन्तः प्रकृला लघवः । एतद्धि लाघवं न रसवशं, निरुदकम् । छेदनोपशमने द्वे कर्मणी, तयोमिश्री- तथाहि सति, कपायमधुरत्याद्गुरुत्वं स्यात् । विकृतिवशंच भावात्साधारणत्वं । स्वाद्वखादुता भक्तिः, हिता- नीलाजानां लघुत्वं तथा सक्तुसिद्धपिण्डकानां च गुरुत्वम्, हितो प्रभावौ । पञ्चमहाभूतविकारास्त्वाश्रयाः प्र- विचारणा विचारो द्रव्यान्तरसंयोग इसर्थः, तेन विचारणावर्श कृतिविकृतिविचारदेशकालवशाः, तेवाश्रयेपु द्र- यथा मधुसर्पिपी संयुक्त विषम, तथा विपं चागदयुक्तं वकार्य- व्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरक्षाद्याः । व्यतिरिक्तकार्यकारि । देशो द्विविधो भूमिरानुरश्च । तत्र भूमौ क्षरणात् क्षारो नासौ रसः, द्रव्यं तदनेकरससम्वतकपोती च वल्गीकाधिरूडा विपहरी', तथा "हिमवति त्पन्नमनेकरसंकटुकलवणभूयिष्ठमनेकेन्द्रियार्थसम- भेपजानि महागुणानि भवन्ति । शरीरदेशे यथा “साथि- न्वितं करणाभिनिर्वृत्तम् । अव्यक्तीभावस्तु खलु र. मांसाद्गुरुतरं स्कन्धकोडशिरस्पदाम्” इत्यादि । कालयशं तु सानां प्रकृती भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये।। यथा मूलकमधिकृत्योक्तं “तद्वालं दोपहरं वृद्धं त्रिदोषम्”, अपरिसंख्येयत्वं पुनस्तेपामाश्रयादीनां भावानां वि- तथा “यथर्तुपुष्पफलमाददीत" इलादि । अब चैकप्रकरणो- शेषापरिसंख्येयत्वान्न युक्तम् , पकैकोऽपि हि पुन- का येऽनुक्तास्ते चकारात्खभावादेरन्तर्भावनीयाः । यदुक्त- रेपामाश्रयादीनां भावानां विशेपानाश्रयते, विशे-म् "चरः शरीरावयवाः स्वभावो धातवः क्रियाः । लिशं प्रमाण पाऽपरिसंख्येयत्वात् । न च तस्मादन्यत्वमुपपद्यते। संस्कारो मात्रा चास्मिन्परीक्ष्यते” इति । तत्र, परशरीराव- परस्परसंसृष्टभूयिष्टत्वान्न चैपामभिनिवृत्तेर्गुणप्रक- यवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति, शेपं ख- तीनामपरिसंख्येयत्वं भवति । तस्मान्न संसृष्टानां भावे, तयो रसविमाने वक्ष्यमाण चात्राप्रविष्टमाहारविशेपाय- रसानां कर्मोपदिशन्ति बुद्धिमन्तः । तच्चैच कारण- | तनमन्तभवनीयं यथासंभवम् । स्निग्धलक्षाद्या इत्यत्राऽऽदि- सपेक्षमाणाः पण्णां रसानां परस्परेणाऽसंसृष्टानां | ग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः, किंतु द्रव्यगुणाः लक्षणपृथक्त्वमुपदेक्ष्यामः॥९॥ पृथगेवेति दर्शयति । क्षरणादधोगमनक्रियायोगात् क्षारो ट्रॅव्यं सिद्धान्तं पुनर्वसुवचनत्वेनाह-पडेवेत्यादि । पूर्वपक्षोक्तर- क्षारस्य पानीययुक्तस्याधोगमनेन, वदन्ति हि लौकिकाः नासौ रसः, रसस्य हि निष्क्रियस्य क्रियाऽनुपपन्नेत्यर्थः । क्षर- सैकलादिव्यवस्थामाह-तेपां पण्णामित्यादि । योनिराधारका- रणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति “क्षार वाक्यामः" इति । शास्त्रं च “छित्त्वा छित्त्वाऽऽशयात् भावः। क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा "रसनार्थी क्षारः क्षारखा क्षारयत्यधः" इति। हेलन्तरमाह द्रव्यं त- रसस्तस्य" इत्यादौ विवृतमेय दीर्घजीवितीये । तयोर्मिश्रीभाषा- दनेकरसोत्पन्न मिति, अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्प- दिति कर्मणोरमूर्तयोर्मिश्रीभावानुपपत्तौ तदाधारयोर्द्रव्ययोर्मिश्री- नमनेकरसोत्पन्नम्, यतश्चानेकरसोत्पन्नमत एवानेकरसं, कार- भावादिति वोद्धव्यम् । साधारणमिति साधारणकार्ययोगित्वम् । णगुणानुविधायित्वात्कार्यगुणस्येति भावः । अनेकरसत्वं चाह- भक्तिरितीच्छेत्यर्थः । तेन, यो यमिच्छति स तस्य खादुरसादु- | तीति दर्शयति । हेत्वन्तरमाह--अनेकेन्द्रियार्थसमन्वित- कटुकलवणभूयिष्ठमिति । भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धो. १ एक एव रस इत्यादि यदुक्तं तनिराकरोति-तेपामित्यादि। पण्णां- मिति । क्षारो हि स्पर्शेन गन्धेन चान्वितः, तेन द्रव्यम् । रसानामित्यनेन रसस्यैकत्वावधारणं प्रत्युक्तं रसभेदस्य प्रत्यक्षसिद्धत्वा रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः। हेलन्तरमाह- दिति भावः, तथा योनिराधारकारणम् । एतेन स पुनरुदकानन्यः' १ एतद्धि लाघवं स्वाभाविकमेव, न तु रसवशं, तथा. सति इति प्रत्याख्यातम् । कार्यकारणयोर्भेदस्य दुरुपपन्नत्वादिति भावः कषायमधुरत्वाद्गुरुत्वं स्यात्, वक्ष्यते "स्वादुर्गुरुत्वादधिकः कपाया- छेदनोपशमने कर्मणी, तयोमिश्रीभावाच साधारणत्वमित्यनेन दितीय-लवणोऽवरः" इति शिः । २ विचारणा विचारो द्रव्यान्तरसंयोग तृतीयपक्षी निराकृतौ । भक्तिरिच्छार्थः; तेन, यो यमिच्छति स तस्य | इत्यर्थः, तद्वशं यथा उष्णवीर्यस्यापि तैलस्ट चन्दनोशीरादिशी- खादः, श्तरः पुनरस्वादुरिति पुरुषापेक्षौ धौं, न रसमेदकारिणा- तवीर्यद्रव्यसंस्काराच्छैत्यं तथा शीतवीर्यस्यापि तस्य तत्तद्न्यसंयो- वित्यर्थ इति शिः। २ वार्यविदमतं निराकरोतिप्रकृतीत्यादि-गुरुल- गादुष्णता, तथा मांसरससिद्धस्य रक्तशालेगुरुत्वमित्यादीति । शिः । ध्वादयः प्रकृत्यादिवशाः, न तु रसा इत्यर्थ इति शिः। २ उपदे- ३ श्वेतकटभीति वा पाठः । ४ सप्तमं रसं निराकरोति-क्षरणा- क्ष्याम इत्यनन्तरं तु संसृष्टानामिति न शेप इति शिः। | दित्यादीति । शिः ।. अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १३१ - करणाभिनिवृत्तमिति । करणेन भत्सलाबादिनाऽभिनिर्वृत्तं कृत- | परसरतंयोगात्तु य आखादविशेषः स कार्यविशेषकरोऽपि, नहि मिल्लः, न रसोऽनेन प्रकारेण क्रियत इति भावः । | यन्मधुराम्लेन क्रियते, तन्मधुरेण वाऽम्लेन वा शक्यम्, अतः अव्यक्तरसपक्ष निषेधयति-अव्यक्तीत्यादि । अव्यक्तीभाव तेन परस्परसंयोगेनाऽपरिसंस्येयत्वं भविष्यतीत्याह--परस्सरे- इत्यभूततद्भावे चिप्रलयेन रसानां मधुरादीनां व्यक्तानामेव सादि । संसृष्टमिति भावे क्तः, तेन संसर्गभूयिष्टवादेषां म- अचिदाधारेऽव्यक्तत्वं, नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः । धुरखादीनामभिनित्तेन च गुणप्रकृतीनामसंख्येयसमिति चो- रसानामिति मधुरादीनां पण्णाम् । प्रकृतावित्यादि। प्रकृती कारणे जना,अयमर्थः-यद्यपि रसाः परस्परसंसर्गणाति भूयसा युक्ताः जल इलर्थः । अव्यक्तत्वं च रससामान्यमानोपलब्धिमधुरादि- | सन्तोऽभिनिर्वृत्ता घृतक्षीरादी' द्रव्ये भवन्ति, तथापि न तेषां विशेषशन्या, सा च जले स्यात्, यत उक्त जलगुणकथने सु- | गुणा गुरुलघ्वादयः, प्रकृतयो वा मधुरादीनां या याऽऽयुष्य- श्रुते "व्यक्तरसता रसदोषः" इति । इहापि च "अव्यक्तर- त्वरसाभिवर्द्धकत्वाद्यास्ताः असंख्यया भवन्ति, किन्तु. व एव संच" इति वक्ष्यति, लोकेऽपि चाऽव्यक्तरसं द्रव्यमाखाद्य व- | मधुरादीनां प्रत्येकं गुणाः प्रकृत्तयश्च उद्दिष्टाः, त एव मिश्रा तारो वदन्ति “जलस्येवास्य रसो न कश्चिन्मधुरादियुक्तः” | भवन्ति । किं वा, गुणप्रकृतीनामिति मधुरादिषड्गुणखल्पा- इति । विशेपमधुराद्यनुपलब्धिश्चानुद्भूतत्वेन, यथा दूरादवि- णामित्यर्थः । तेन, रसस्य रसान्तरसंसर्गे दोपाणामिव दोपा- शायमानविशेषवणे. वस्तुनि रूपसामान्यप्रतीतिर्भवति, न शु-न्तरसंसर्गे रसानां नापरिसंख्येयत्वमित्यर्थः । प्रकृतिशब्देन कर्म क्ललादिविशेषवुद्धिरिति; तथाऽनुरतेऽव्यक्तीभावो भवति, प्र- | वोचते, तेन गुणकर्मणामित्यर्थः । मधुरादीनामवान्तराखा. धान व्यक्तं रसमनुगतोऽव्यक्तत्वेनेलनुरसः, यथा घेणुयवे | दविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः । मधुरे कपायोऽनुरसः । यदुक्तम् "रुक्षः कपायानुरसो मधुरः यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः, कफपित्तहा" इति । अनुरसंसमन्वित इति सर्वानुरसयुक्ते, यथा | अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमि- विपे, वचनं हि-"उष्णमनिर्देश्यरसम्" इत्यादि। किंवा, अ- | त्याह-तस्मादित्यादि । कर्मशब्देनेह गौरवलाघवादिकारकत्वा- गुरससमन्वित इति पाठः, तेन, अणुरसेनैकेन मरिचेन युक्ते | दयो रसरक्तादिजननादयोऽपि वोद्धव्याः । न केवलमन्यशा- शर्करापानके कटुलमव्यक्तं स्यात् । अपरिसंख्येयपक्षं दूषयति-त्रकार रसानां संसृष्टानां कर्म नोपदिष्टं, किंतु वयमपि नोप- अपरीयादि । तेषामिति रसानामपरिसंख्येयत्वं न युक्त, आश्र- देक्ष्याम इलाह-तचैवेत्यादि । तचैव कारणमिति परस्परसंस- यादीनां भावानामिलाश्रयगुणकर्मसंखादानां, विशेपाऽपरिसं- | गैऽपि रसानामनधिकगुणकर्मत्वम् । लक्षणेन पृथक्त्वं लक्षण- ख्येयलादित्याश्रयादिभेदस्यापरिसंख्येयत्वात् । अत्र हेतुमाह- एकैकोऽपि हीलादि । एपामाश्रयगुणकर्मसंखादानां विशेषाने-दुच्यते, तन्नयुक्तम्, तत्र हेतुमाह-एककोऽपीत्यादि । एपामा- कैकोऽपि मधुरादिराश्रयते । न च तस्मादाश्रयादिभेदादन्य- श्रयगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्यते, न स्वऽ- खमाश्रितस्य मधुरादेर्भवति। एवं मन्यते यद्यपि शालिमु- | सादाअयादिभेदादन्यत्वमानितस्य मधुरादेर्भवति । एतेन, आश्रया- द्वतक्षीरादयो मधुराश्रयाभिन्नास्तथापि तत्र मधुरखजावा- दय एव परं भिन्नाः, मधुरादिस्त्वेक एवेत्यर्थः । तथाहि—यद्यपि फ्रान्त एक एव रसो भवति धलाकाक्षीरकार्पासादिषु शुक्लवर्ण शालिमुद्गृतक्षीरादयो मधुरस्याश्रयामिन्नाः, तथापि तत्र मधुरत्व- इवेति । तथा गुणानां गुरुपिच्छिलस्निग्धादीनां अन्यत्वेऽपि जात्याकान्त एक एव रसो भयति बलाकाक्षीरादिषु शुवर्णवत् । कर्मणां घा रसादिवर्द्धनायुर्जननवर्णकरणादीनां भिन्नत्वे सति- एवं गुणानां गुरुपिच्छिलादीनामन्यत्वेऽपि तथा कर्मणा रसादियई- न मधुररसस्थान्यत्वम्, यतः एक एव मधुरस्तत्तद्गुणयुक्तो | नवलवर्णकरणादीनां भिन्नत्वेऽपि तथा मधुरस्यावान्तरात्वादभेदेऽ- भवति तत्कर्मकारी चेति को विरोधः । तथा मधुरस्यावान्त- | पि न मधुररसस्यान्यत्यं मधुरत्वजात्यनतिक्रमादिति भाव इति शिः। राखादभेदेऽपि मधुरत्वजासनतिक्रमः । कृष्णवांवान्तरभेदे १दिरसादाविति वा पाठः। २ गुणप्रकृतीनामिति परस्परसं- यथाकृष्णत्वानतिक्रमः । ननु मैवं भवत्वपरिसंख्येयत्वं रसानां सर्गहेतुत्वान्मधुराविगुणा एव प्रकृतयः तासां मधुरादिपद्गुण- स्वरूपाणामित्यर्थः । तथा च, परस्परसंसर्गभूयिष्ठत्वादेपा रसा- १ फसिन् कस्मिन्नाधार विशेपेऽव्यक्तत्वं तदोह-प्रकृतावित्यादि । नागभिनिवृत्तेः प्रकृतिभूतानां मधुरादिगुणांनामसंख्येयत्वं न प्रकृती रसकारणे जले तथाऽनुरसे प्रधानरसमनुगते रसे, यथा वेणु-चेति योजना । तेन, रसानां रसान्तरसंसर्गे रसान्तरभे- यवे मधुरे केपायोऽनुरसोऽव्यक्त इति शिः । २ किं वा, अणुरससम- दसंसर्ग वा तत्संसर्गाणामेवापरिसंख्ययत्वं, न पुनः प्रकृतिभूत- न्वित इति पाठः, अणुशब्दोऽल्पवचनः । एतेन, अणुरसेनकेन मरि- मधुरादिपरसानां पट्त्यातिक्रमः, यथा दोषाणां परस्परसं- चेन शर्करापानके युक्ते कटुत्वमध्यक्तं स्यादिति शिः। ३ शर्करापले | सर्गभूयस्त्वेऽपि त्रित्वानतिक्रम इत्यर्थः । यतः संसृष्टानां रसानां इति वा पाठः । ४ अपरिसंख्येयपक्षं दूषयति-अपरिसंख्येयत्वमित्यादि। मधुरादिपरसप्रकृतिकत्वान्न रसान्तरत्वं, अत एव संसृष्टरसानां पृ- आदिशब्देन गुणकर्मसंस्थादानां ग्रहणम् , आश्रयगुणकर्मसंस्वादानां | थक् कर्म शास्त्रान्तरेऽपि नोक्तमित्याह । तस्मान्न संसृष्टानामित्यादी. ये विशेषा भेदास्तेपामपरिसंख्येयत्वात्तेपां रसानामपरिसंख्येयत्वं य ति शिः। १३२ चरकसंहिता। । सूत्रसार पृथक्त्वम् । लक्ष्यते येन तलक्षणम् “अतस्तु मधुरो रसः" "रसगुणवहुलानि" इलादि, तेन ततापि रसादिभिरेव बहु- इत्यादिना अन्थेन, तथा "लेहनप्रीणनहादन" इत्यादिना | लशब्दो योज्यः । सर्वकार्यद्रव्याणां पाचभौतिकत्वेऽपि पृथिव्या- यद्वाच्यं, तत्सर्व गृह्यते । किं वा, लक्षणशब्देन "मधुररस" धुत्कर्पण पार्थिववादि ज्ञेयम्, सधातः काठिन्यं, स्थैर्यमवि- इत्यादिग्रन्धवाच्यं लक्षणमुच्यते । पृथक्त्वं च रसे भेदज्ञानार्थ चाल्यम्, वन्धनं परस्परयोजनसम्बन्धः, प्राहादःशरीरेन्द्रियत- यद्वक्ष्यते "लेहनप्रीणन" इत्यादि तपते ॥ ९ ॥ पणं, सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि, प्रभा वर्णप्रकाशिनी दीप्तिः, अग्रे तु तावद्रव्यभेदमभिप्रेत्य किंचिद्भिधा- यदुतम्, “वर्णमाकामवि च्छाया प्रभा वर्णप्रकाशिका" इत्या- दि । विचारणं विचारो गतिरित्यर्थः । सौपिर्य रन्ध्रबहुलता । स्यामः॥१०॥ अग्र इत्यादि । रसेपु याच्येषु द्रव्यभेदमभिप्रेस प्रतिपाद- ताकाशत्येन च ज्ञेयम् । यदेव भूरिशुपिरं तन्नामसम् किंवा अत्राकाशवाहुल्वं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्य- नीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वात् द्रव्याभि- धानमग्रे कृतमित्यर्थः। किंचिदिति । आयुर्वेदोपयोगि व्यखरूपं आकाशगुणवहुलत्वे नाभसं द्रव्यमित्युच्यते ॥ ११ ॥ न सर्वमिति । अप्रसझदोपादिति भावः ॥ १० ॥ अनेनोपदेशेन नानौपधिभूतं जगति किंचिद्र- (सर्वद्रव्यं पाञ्चभौतिकमस्मिन्नेवार्थे तञ्चेतनावद- तु केवलं गुणप्रभावादेव कार्मुकाणि भवन्ति । व्यमुपलभ्यते तां तांयुक्तिमर्थं च तं तमभिप्रेत्य। न चेतनं च। तस्य गुणाः शब्दादयो गुर्वादयश्च द्वा-व्याणि हि द्रव्यप्रभावागुणप्रभावाव्यगुणप्रभावाञ्च न्ताः । कर्म पञ्चविधमुक्तं वमनादि । तत्र द्रव्याणि तसिस्तसिन्काले तत्तदधिष्ठानमासाद्य तां तां च गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुण-युक्तिमर्थ च तं तमभिप्रेत्य यत्कुर्वन्ति, तत्कर्म । येन बहुलानि पार्थिवानि; तान्युपचयसङ्घातगौरवस्थै- | कुर्वन्ति, तीर्य । यत्र कुर्वन्ति, तदधिकरणम् । र्यकराणि । द्रवन्निग्धशीतमन्दमृदुपिच्छिलरस- | यदा कुर्वन्ति, स कालः। यथा कुर्चन्ति, स उपायः। गुणवहुलान्याप्यानि, तान्युत्लेदस्नेहवन्धनविष्य- | यत्साधयन्ति, तत्फलम् ॥१२॥ न्दमार्दवप्रह्लादकराणि । उप्णतीक्ष्णसूक्ष्मलघुरूक्ष अनेनेति। प्रतिनियतव्योपदेशेन यत्पार्थिवादि द्रव्यं यद्गुणं, विपद्पगुणवहुलान्याग्नेयानि, तानि दाहपाकप्र-तहणे देहे संपाये भेषजं भवतीत्यर्थः। तत्र पार्थिवादि द्रव्यं न भाप्रकाशवर्णकराणि । लघुशीतरूक्षखरविशदसू- | सर्वथा न च सर्वसिन् व्याधौ भेषजमित्यादि । तां तांन्युक्तिमित्या- क्ष्मस्पर्शगुणवहुलानि वायव्यानि, तानि रौक्ष्यग्ला-दि। युक्तिमित्युपायम्, अर्थमिति प्रयोजनम्, अभिप्रेत्येत्यधिकृ- निविचारवेशद्यलाघवकराणि। मृदुलघुसूक्ष्मश्लक्ष्ण- त्य, तेन केनचिदुपायेन क्वचित् प्रयोजने किंचिद्रव्यमोपचं स्यान्न शब्दगुणवहुलान्याकाशात्मकानि, तानि मार्दवसौ- सर्वत्र तेन यदुच्यते-वैरोधिकानां सर्वदाऽपथ्यत्वेन "नानौषधं पिर्यलाघवकराणि ॥ ११ ॥ द्रव्यम्" इति वचोविरोधि, तन्न स्यात् । वैरोधिकानि संयोगसं- सर्वद्रव्यमिति कार्यद्रव्यम्। अस्मिन्नर्थेऽस्मिन् प्रकरणे द्रवान्ता | स्कारदेशकालाद्यपेक्षाणि भवन्ति, वैरोधिकसंयोगाचभावे तु इति वचनेन पूर्वोकान् विंशतिगुणानाहाअत्र परत्यापरत्वादीना- | पथ्यान्यपि क्वचित्स्युः । यान्यपि सर्वदापि खभावादेव विप- मिहानभिधानेन चिकित्सायां परसादीनामप्राधान्यं दर्शयति, मन्दकादीन्यपथ्यानि, तान्यप्युपाययुक्तानि कचित्पथ्यानि येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासाअलर्थचिकि- स्युः, यथा “उदरे विपस्य तिलं दद्या"दित्यादि । यत् तृणपां- सोपयोगिनोऽपि, न ते पार्थिवादिद्रव्याणां शब्दादिवत्सांसिद्धि- शुप्रभृतीनि नोपयुज्यन्ते अतो न तानि भेयजानीत्युच्यते, काः, किंतर्हि, आधेयाः, अत इह नैसर्गिकगुणकथने नोकाः। तन्न, तेषामपि भेजस्वेदाधुपायत्वेन भेषजलात् । उक्तमिल्लपामार्गतण्डुलीये 1 एतच्च प्राधान्यादुच्यते, तेन वृह पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद्देपजखमुक्तं, तेन णाद्यपि वोद्धव्यम् । वहुलशब्दो शुर्वादिभिः प्रत्येकं सम्बध्यते, गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह-न तु केवल. किंवा, गन्धेनैव । यतः, गन्धगुणवहुला पृथिव्येव भवति, मित्यदि । द्रव्यप्रभावाद्यथा दन्त्या विरेकत्वं, तथा मणीनां अतएव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते । विपादिहन्तृत्वमिलादि । गुणप्रभावाद्यथा ज्वरे तिक्तको रसः, शीतेऽग्निरित्यादि । द्रव्यगुणप्रभावाद्यथा कृष्णाजिनस्योपरीति, १ पार्थिवानीति पृथिवीभूतबहुलानीत्यर्थः । एवमाप्यानीत्याद्यपि अलापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतम् । तथा च "म- वोध्यमिति शिः। २ गुरुमेदेति पाठस्तु समीचिनः, यथाह वा- ण्डलैर्जातरूपस्य तस्या एव पयःऋतम्" । तत्र मण्डलगुणयुक्त ग्भट:-द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्यणं आप्यम् नवमो- ३(अस्मिन्नर्थ इत्यस्मिन् प्रकरणे, तेन, पांचभौतिकाल स्यैव जातरूपस्य कॉर्मुकत्वम् । कथं कुर्वन्तीत्याह-तमिस्त- यव्याणां तवायुर्वेदसिद्धान्तः, न तु शासान्तरस्येत्यर्थः, नैयायिका १ बन्धन (बन्धः) परस्परसंयोजनमिति शिः। २ अन्न मण्ड- दिभिः पांचभौतिकत्वाचनभ्युपगमादिति शिः।) लथुगुणस्यैव जातरूपस्य कार्मुकत्वमिति शिः। जातरूपं नुवर्णन् । ध्यायः। च्यायः २६) चक्रदत्तव्याल्यासवलिता। लिनिवादि । ता ता युक्तिमासायेति ता ता योजना प्राप्य। | पृथगम्लादियुक्तस्य योगः शरैः पृथग्भवेद। यत् कुर्वन्तोलादाबुदाहरण यथा शिरोविरेपनद्रव्यापि यत् | मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा । शिरोविरेपनं कुर्वन्ति, तत् शिरोविरेचन यम, गेनोप्णलाग्द- | बिरसानि यथासंग्यं द्रव्याण्युक्तानि विगतिः ॥१५॥ कारणेन गिरोविरेचन कुर्वन्ति, तवीर्य, वीर्य शकि, साग निरमनाह-पृथगिलादि । मपुरत्याम्लादिरसयतुष्टयेन द्रव्यत्स गुणस या। यत्र गिरोविरेनन पुर्यन्ति, तदधिकरणं | पृथगित्येन्यो युक्तन्य शेपर्लपणादिभिर्योगो भवति, तत्र मधुर- सिर नान्यत्रा गिरोविरेचनद्रव्य स्वादिल ।य-न्याम्लयुफम्य अपरचणादियोगायखारि, तथा मधुरस लवण- देति सन्तादी गिगेगोरवादियुगे च पाले, एतेन थकाले युपत्य पहारियोमा रोणि, तथा कटुकयुत रस तिकादियोगादे, शीतादी शिरोविरेचनं स्तव्धलान कार्मुकं, किन्तु सकाल एप । तथा तिपयुकन्य रूपायवोगाटेझम्, एव मधुरेणाटिस्थितेन यथा चैन प्रकारेण प्रथमनापपीनादिना तथा "प्रसारिता-दय । एपमम्लन्यादिस्थितम्य रचणयुक्तस कदादियोगानीणि, नत्तानं शयने सस्तरास्तृते । पत्नसम्मशिरत सवेश्वचारते- तथा क्युक्तन्य शेपाध्या योगारे, एवं तिचयुत्तख कपा- भण"मिलादिना फुर्वन्ति, रा उपाय ।यत्ताधयन्ति | ययोगादेक, एवमम्लत्य । अनेनंच न्यायेन लपणस्य शिरोग , तत्फलम्, फलगुद्देश्यम् । कम पार्यम्, त्रीमि, फटोक्मेिव । एव मिलेिवा बिरसानि विशति. ॥१५॥ त यथा, योगनिष्पायो धर्म कार्यतया म, तन्न- | वस्यन्ते तु चतुफेण द्रव्याणि दश पञ्च च । न्यस्तु स्वर्गादिरदेस्य फलम्, एवं पमनादिप्वपि पर्मवीर्याधि- 'साढम्लौ सहितौ योगं लवणायैः पृथग्गतौ ॥१६॥ करणायुनेवम् ॥ १२॥ योग शेपैः पृथग्यातः चतफरससंख्यया। भेदश्चैपां त्रिपष्टिविधविकल्पो द्रव्यदेशकालप- | सहितौ सादुलवणी तद्वत्कवादिभिः पृथक् ॥ १७॥ भावान्भवति तमुपदेत्यांमः॥१३॥ | युक्ती शेपैः पृथग्योगं यातः खाटूपणौ तथा । सप्रति द्रव्यमभिधाव पिछताना रसानामेव भेदमाहे-- कद्दारिम्ललवणी संयुक्तौ सहितौ पृथक् ॥ १८॥ द पानिलादि । प्रभावान्दो ब्वदेशफाले प्रत्येां युज्यते, | यातःगेपः पृथग्योगं शेपैरम्लक तथा । तत्र द्रव्यप्रभायावया "सोमगुणातिरेकान्मार" लादि, है- युज्यते तु कपायेण सतिक्तौ लवणोपणौ ॥ १९॥ शप्रभावायथा “हिनयति द्राधादाडिनादीनि मधुराणि भव- पट तु पप्तरखान्याहुरेकैकस्यापवर्जनात् । न्सन्यत्राम्लानि" इत्यादि । कारप्रभायापथा "धारानं स-पट चैवैकरसानि स्यरेकं पड़समेव त ॥२०॥ क्पाय तरणमम्ल पक मधुर", तथा, रेमन्ते "भोपप्यो म. धुरा खिम्ला " इत्यादि । अग्निसयोगादयो येऽन्ये रगहे. योगादी गेली, फटाक, माटुपपाय २, तिजन्य पपागयोगादे- तन,तेऽपि वाले दन्ये ॥१३॥ क, तिकपपाय पहिदिसानि द्रव्याणि पचदा भवन्तीति खादुरम्लादिभियोग पैरस्तादयः पृथक् । यान्ति पञ्चदौतानिद्रव्याणि दिरसानि तु ॥१४॥ १५दानी निरसद्व्याण विंशनिदानाए-पृथगम्लेत्यादि। मैदमाह-सारिवादि । तत्र सादोरम्लादियोगात्पर, मधुरस्य भग्लादिरसचतुष्टपेन धगित्येकैफशो युक्तस्य शेषणादि- शेपैरिति । आदित्वेनोपयुक्तादन्ये , तेनाम्लस्य स्वणादियोगा-भियों भवति, तस मधुरत्यान्युताय धैर्लदणादिमियोंगावत्वारो भखारि । एवं लनणय कदादियोगात्रीणि, कटुकख तिकक- भेदा ' गधुरान्रलयण ९, गपुराम्लपड २,मधुराम्लतित ३, मधुरा- पाययोगाडे, तिकख कपाययोगादेकम् एव पबदा दिर- म्यपाप ४, तथा गपुरश्य पपयुत्स्य शेषैः पदवित्तापायो- गाय, गधुरलवणपाट १, मधुररवणतिक्त २, पपररवणकपाय ३, तथा गपुरस्य कडयुक्तत्व लिक्तरूपाययोगाही, पुरफटतित १, रोगोरवसूलामुपशमापति वा पाठः। २ तदपदेयाम | मधुरकटफपाय २, एव मधुरस तित्तयुक्तस पपाययोगादेका, रति पाठ। ३ पभेदमभिपाय एमभेदमार-भेदशेपानि- गपुरविताफपाय २७ स्यमन्लस्य लवणयुक्तरप मत्येक कतिक्तरुपा सादीति शिक्षितीजलवाहुल्यान्गपुर "त्यादीति हिः। एत- | ययोगायः, मछलवणपर १, गन्तलयणविसा अम्ललवणा- खोपलक्षण, तेन, अमितयोगादयोऽपि रसभेदहेतवो शेया ति शिपाय ३, तथा सस्पेव कटुकयुक्तल्य तिक्तकणययोगायो, नम्रक- ६ स्वादोरम्लादिपोगात्पच तपथा मपुराग्ल १, गपुरवण २, इतिक्त, सम्रफटकपाय २, तपाऽग्लस तिपयुक्तस्य रुपाययो गपुरफडर, मधुरतिक्त ४, रापुरकपाय ५ शेपेरियादित्वेनोपयुवा- गादेवार, भारतित्तयपाय ९, एक लवणत्य कटयुक्तस्य तित्तापा- दन्ये, अम्लादय. यो पान्ति, तेन, अपरेदा, तपादिगम्लख | ययोगाई, लवणकदतिक्त १, लवणफटकपाय २, तथा लवणरप- प्रत्येक टपणादिचतुष्कयोगाचस्पार., भम्लालगण , चम्कट २, तिचयुक्तत्य कपाययोगादेक लवणतिकरुपाय.१,कटोथ तिरायुक्तस्य अम्लतिक्त ३ चम्लकपाय ,तथा लतपय कटकादियोगात्रय लन- कपाययोगादेक', एवेति मितित्त्या निरसानि द्रव्याणि शति वन्तीति पपाट १, उनपतित, लवणकपाय ३ फडकस्य तिक्तरुपाय-1 शि.। . सानि ॥१॥ " १३४ चरकसंहिता। ! [सूत्रस्थानम् चतूरसे खाद्वम्लादिस्थिती लवणादिभिरेकैकश्येन युक्ती | रसानुरसकल्पना नास्ति केवलस्य मधुराघरपवर्जनात्, "तेन शेपैः कदादिभिर्योगात् पड् भवन्ति । खादुलवणों सहितावा- यथासंभवं सप्तपंचाशत्संयोगविशेष रसानां रसकल्पनं ज्ञयम्। दिस्थितौ । कदादिभिरिति । कटुतिक्ताभ्यां पृथग्युक्तो। शेपैरिति । | किंवा एकरसेऽप्यनुरसोऽस्त्येवाऽव्यपदेदयः । प्रकारान्तरे- तिक्तकपायाभ्याम् । तेन इह बहुवचनं जातो वोद्धव्यम्, एवं , णाप्यसंख्येयतामाह-रसास्तरतमाभ्यन्ताः संख्यामिखादि । त्रीणि 1 एवं खादूपणौ तथेत्यनेन खादुकटुकतिक्तकपायरूपमे- मधुरमधुरतरमधुरतमादिभेदादसंख्येयता रसानां भवतीति कम् । कद्दाद्यरित्यादावपि बहुवचनं जाती, अम्ललवणी भावः । किंवा, रसानुरसत्वेनैव याऽसंख्येयता, तत्रवाऽयं संयुक्तौ कटुना सहिती शेपाभ्यां योगाहे, तथाम्ललवणी ति- हेतुः रसास्तरतमेत्यादिः ॥ २१ ॥ तयुक्ती शेपयोगादेकम् । अम्लकटु तथेत्यनेनाऽम्लकटुतिक्त- | संयोगाः सप्तपञ्चाशत्कल्पना तु निपष्टिधा । कपायरूपभेकं युज्यते । त्वित्यादिना चैकम् । एवं पञ्चदश रसानां तत्र योग्यत्वात्कल्पिता रसचिन्तकैः ॥२२॥ चतूरसानि । अपवर्जनादिति त्यागाते । अत्र च रसानां गु एवमसंख्येयत्वेऽपि त्रिपष्टिविधैव कल्पना चिकित्सायब- णत्वेननैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ॥१६-२० हारामिहाचार्यः कल्पिता इत्याह-संयोगा इत्यादि । तत्र यो- इति त्रिपष्टिव्याणां निर्दिष्टा रससंख्यया । ग्यतादिति, तत्र खस्थातुरहितचिकित्साप्रयोगेऽनतिसंक्षेपपि- त्रिषष्टिः स्थावसंख्येया रसानुरसकल्पनात् । स्तररूपतया हितत्वादित्यर्थः ॥ २२ ॥ रसास्तरतमाभ्यस्ताः संख्यामतिपतन्ति हि ॥ २१॥ कचिदेको रसः करप्यः संयुक्ताश्च रसाः क्वचित् । रससंसर्गस्य प्रकारान्तरेणाऽपरिसंख्येयतामाह-त्रिपष्टिः दोपोपधादीन संचिन्त्य भिपजा सिद्धिमिच्छता॥२३ स्वादित्यादि । अनुरसोऽग्रे वक्ष्यमाणः। अत्र च त्रिपथ्यात्मकरसे द्रव्याणि हि रसादीनि संयुक्तांश्च रसान् बुधाः । रसानेकैकशो वापि कल्पयन्ति गदान प्रति ॥२४॥ १ चतुष्कसंयोगेन पंचदशभेदानाह-वक्ष्यन्त इत्यादि । सहिती तमेव चिकित्साप्रयोगमाह-कचिदित्यादि । शनाऽऽदिग्रह- स्वाद्वम्लो लवणाधेश्चतुर्भिः पृथगैकैकशी योगं गतौ शेषः याटुतिक्तग- णाद्देशकालवलादीनां ग्रहणम् । एतदेव संयुक्तासंयुक्तरसक- पायैः पृथग्योगं चतुष्करससंख्यया यातो गच्छतः तेन पद भेदाः । ] ल्पनं भिन्नरसद्रव्यमेलकाद्वाऽनेकरसकद्रव्यप्रयोगादेकरसद्रव्यग्र- मधुराम्ललवणकटु १,मधुरामललवणतिक्त २,मधुरान्ललवणकपाय ३, | योगाद्वा भवतीति दर्शयन्नाह-द्रव्याणीत्यादि। द्विरसादीन्युत्प- मधुरा-लकटुतिक्त ४, मधुराम्लकटुकपाय ५, मधुरान्लतितकापाय त्तिसिद्धद्विरसत्रिरसादीनि द्विरसं यथा कपायमधुरो मुद्गः । त्रि- ६; अम्लपरित्यागेनापरांश्चतुरो भेदानाह-सहितानित्यादि । मिलितौ | रसं यथा “मधुरामलकपायं च विष्टम्भि गुरु शीतलम् । पित्त- स्वादुलवणौ कहादिभिः कटुतिक्तकपायैः पृथग्युत्तौ । शेषैरिति यथाक्रम लेप्महरं भव्यम्” इत्यादि । चतूरसस्तिलः, यदुतम् “स्निग्धो. तितकषायकटभिः पृथग्योगं यातो गच्छतः तेन त्रयो भेदाः प्णमधुरस्तिक्तः कपायः कटुकस्तिलः" । पारसं खामलकं स्वादुलवणकटतिका १, स्वादुलवणतिक्तकपाय २, स्वादुलवणकापाय- हरीतकी च, "शिवा पञ्चरसा" इलादिवचनात् । व्यतापडू- कटु ३, अनाधपेक्षया शेषाणां बहुत्वाद्वहुवचनमुपपन्नन् । लपणपरिसं तु द्रव्यमिहानुक्तम् । विपन्त्यव्यक्तपडूससंयुक्तम् । हारीते त्यागात्पुन चतुर्थो भेद शत्याह-स्वादूपणी तथेति, स्वादूपणावपि शे- तु एणमांसं व्यक्तपडूससंयुक्तमुक्तम् । एवं द्विरसादिद्रव्ययो- पाभ्यां तिक्तकपायाभ्यां योगं यातः, स्वादुकटुतिताकपाय १ । एवं गाहिरसाधुपयोगः । तथा संयुक्तांश्च रसानिति, एकैकरसादि- चतुष्के मधुरयोगेन दश भेदाः । इदानीं मधुरपरित्यागात्पंच भेदा- | द्रव्यमेलकात् संयुक्तान रसान् तथैकैकशः कल्पयन्ति प्रयोज- नाह–कटायरित्यादि । अम्ललवणौ कट्वाथैः कतिक्तकपायैः पृथ- | यन्ति । गदान् प्रतीति प्राधान्येन, तेन खस्थवृत्तेऽपि योद्धव्यम्; ग्युक्तौ यथाक्रमं शेषैः तितकपावकटुभिः पृथग्योगं यातो गच्छतः, तेन | किंवा, द्विरसादिभेदो गद एव, स्वस्थे तु सर्वरसप्रयोग एव, यदु- प्रयोमेदाः अम्ललवणकटतिक्त,अम्ललवणतिक्तकपाय२,अम्ललवण- तम् “समसर्वरसं सात्म्यं समधातोः प्रशस्यते"एवं च व्याख्याने फपायकटु । लवणपरित्यागाचतुर्थ भेदमाह-शेपैरम्लकटू तथेति, । सति"वचिदेकरस" इत्यादिना सममस्य न पौनरुत्यम्। किंवा, अम्लकटू शेपैरिति शेपाभ्यां तिक्तकपायाभ्यां योग यातो गच्छतः, अत्र | "क्वचिदेकरस "इत्यादिना खमतमुक्तम्, अत्रैवार्थे “द्रव्याणि शेपैरिति जाती बहुवचनम् । अम्लफद्धतिक्तकपायश मधुराम्लपरित्या- द्विरसादीनि" इत्यादिनाऽऽचार्यान्तरसंमतिं दर्शयति । अत- गात्तु पंचमो भेद इत्याह-युज्यते स्वित्यादि । लवणकटुतिक्तमपाय १३ तदेवं चतुप्के पूर्व दशभिमिलित्वा पंचदश भेदा उक्ता इति शिः । १ सप्तपधाशत् संयोगविषयमिति वा पाठः । २ रसाना २पंचके पत्भैदानाह-पडित्यादि । अपवर्जनादिति त्यागात्, रसकल्पनमिति । रसानां पण्णां मधुरादीना, रसवात्पनं स्वाइम्लादि- थथा मधुरत्यागादम्ललवणकटतिक्तकपाय १, एवमम्लत्यागान्मधुर-द्विरसादिरसकल्पनमित्यर्थः । रसानुरसकल्पनमिति पाठन्तु नाति- लवणकटतिक्तकपाय २, लवणपरित्यागान्मधुराम्लकटुतिक्तकपाय ३, समीचीनतया प्रतिभाति । ३ भव्यं तालफलोपमं केवलवल्कलस- एवं कटत्यागात् ४, तित्तत्यागात, ५, कपायत्यागात् ६, इति शिः। | हतिमात्रमिति चन्द्रिका भानुमती च । अन्ये तु कामिरगफलं ३ अपवर्जनादिति स्फोटनादिति पाठान्तरम् । भन्यमाहुरिति व्यगुणटीकायां शिवदासः । । अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १३५ - एवाऽऽचार्यान्तराभिप्रायेण "कल्पयन्ति" इत्युत्ताम् तेन न यतः, यक्ष्यति “टेप्मला मधुरा चार्दा गुर्वी स्निग्धा च पिप्प- पौनरुक्त्यम् ॥ २३-२४ ॥ लो" इति । मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वानुपप- यः स्याद्रसविकल्पशः स्याञ्च दोपविकल्पवित् । मानि । तेन, आर्दा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधु- न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिपुं ॥ २५ ॥ रानुरसेति युक्ताम् ॥ २६॥ रसन्नानफलमाह—यः स्यादित्यादि । अत्र रसविकल्पज्ञाना- परापरत्वे युक्तिश्च संख्या संयोग एव च । देव व्याधिहेतुद्रव्यशानं कृत्स्नमवरुद्धम्, रसज्ञानेनैव प्रायः विभागश्च पृथक्त्वं च परिमाणमथापि च ॥ २७ ॥ सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् । दोषविकल्पशानाग लिङ्ग- संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः । ज्ञानम्, यावद्धि लिज्ञ, तत् सर्वं दोपविकल्पसंबद्धम् । रसदो- सिद्धथुपायाश्चिकित्साया लक्षणैस्तान्प्रवक्ष्यते ॥२८॥ पविकल्पज्ञानात्तु भेपजज्ञानम्, यतः, रसतः खरूपज्ञानं भेष- देशकालवयोमानपाकवीर्यरसादिपु । जद्रव्यन्य, दोपञ्च भेपजप्रयोगविपयविज्ञानम् । किंवा, रसवि- । परापरत्वे युक्तिश्च योजना या तु युज्यते ॥ २९ ॥ कल्पाच तथा दोपरिकल्पाचा हेत्वादिज्ञानं पृथगेय वक्तव्यम्, संप्रति पूर्वोक्तगुर्वादिगुणातिरिकान् परत्वाऽपरत्वादीन् द- रसभेदादि तत्कार्य लिलामपि ज्ञायते । हेतुभेपजविज्ञानं तु शगुणान् रसधमत्वेनोपदेष्टव्यानाह-परेत्यादि । तञ्च परत्वं प्र.. रसभेदविज्ञानादेव वक्तव्यम्, यतः, रसभेदवट्रव्यमेव विकारा- धानत्वं, अपरत्वमप्रधानत्यम् । तद्विवरणं देशकालेयादि । णां हेतुर्भेपनं च भवतीति, एवं दोपैमेदं शात्या च तस्य रा-तत्र देशो मरुः परः, अनूपोऽपरः । कालो विसर्गः परः, आ- मानं हेतुं प्रत्येति-दोपविरोधि च द्रव्यं भेषजमिति । तद्युक्त- दानमपरः । वयस्तरुणं परं, अपरमितरत् । मानं च शरीरस्य मुत्तम 'न स मुह्येद्विकाराणां हेतुलिझोपशान्तिपु' इति ॥२५॥ | यथा वक्ष्यमाणं शारीरं परं, ततोऽन्यदपरम् । पाकवीर्यरसा- व्यक्तः शुप्कस्य चादौ च रसो व्यस्य लक्ष्यते । स्तु ये यस्य योगिनस्ते तं प्रति पराः, अयौगिकास्त्वपराः । विपर्ययेणाऽनुरसो रसो नास्ति हि सप्तमः॥ २६॥ आदि ग्रहणात् प्रकृतिवलादीनां ग्रहणम् । किंवा, परत्वापरत्वे पूर्वोक्तरसानुरसलक्षणमाह-व्यक्त इत्यादि । शुष्कस्य चेति वैदेशिकोक्त ज्ञेये, तत्र देशापेक्षया सन्निकृष्टदेशसंयन्धिनमपेक्ष्य चकरादास्य च । आदी चेति चकरादन्ते च । तेन शुष्कस्य विदूरदेशसंवन्धिनः परत्वं, सनिकृष्टदेशसंवन्धिनि चापरत्वम् वाऽस्य वा प्रथमजिहासंवन्धे वाऽऽदावाखादान्ते वा यो- स्यात् । एवं समिष्टविनकटकालापेक्षया च स्थविरे परत्वं व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन रायते, स यूनि चापरत्वं स्यात् । ययःप्रभृतिषु परत्यापरत्वं यथासंभवं ध्यक्तः । यस्तूतावस्थाचतुष्टयेऽपि व्यको नोपलभ्यते, किंत- कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं, यतः, गुणे हिं, अव्यपदेयतया छायामात्रेण कार्यमानेण वा मीयते, मानादौ न गुणान्तरसंभवः । युक्तिधेलादी योजना दोषाद्यपे- सोऽनुरस इति वाक्यार्थः । यतश्च मधुरादय एव व्यक्तत्वाऽ- | क्षया भेपजस्य समीचीनकल्पना, अतएवोत्तम् ‘या तु युज्यते', व्यक्तत्याभ्यां रसानुरसरूपाः, अतः अव्यक्तनामा सप्तमो | या कल्पना यौगिकी स्यात्, सा तु युक्तिरुच्यते, अयोगिकी रसो नास्ति । अयं चार्थः पूर्व प्रतिपिद्धोऽप्यनुगुणस्पष्टहेतुप्राप्त्या | तु कल्पनाऽपि सती युक्तिोंच्यते पुत्रोप्यपुत्रवत् । युक्तिश्चेयं पुनर्निपिध्यते । अन्ये त्याहुः-शुष्कस्य चेत्यनेन, यस्य द्रव्यस्य संयोगपरिमाणसंस्काराद्यन्तर्गताप्यत्युपयुक्तत्वात् पृथगुच्यते शुष्कस्य चास्य चोपयोगः, तत्र शुष्कावस्थायां योव्यक्तः, ॥२७-२९॥ स रस उच्यते, यत्त्वावस्थायां व्यक्तः सन् शुष्कावस्थायां | संख्या स्याद्गणितं योगः सह संयोग उच्यते । नानुयाति, नासौ रसः, किन्त्वनुरसः । यथा पिप्पल्या आर्द्रा द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च ॥३०॥ या मधुरो रसो व्यक्तः शुष्कायाः पिप्पल्याः कटुकः, तेन क संख्या लक्षयति संख्या--स्याद्गणितमिति । गणितमिहैकद्वि- टुंक एव रसः पिप्पल्याः, मधुरस्त्वनुरसः। यस्तु द्राक्षादीना- | त्रीत्यादि । संयोगमाह-योग इत्यादि । सहेति मिलितानां द्र- नार्दाऽवस्थायां शुष्कावस्थायां च मधुर एवेति, तत्र विप्रति- पत्तिरेव नास्ति, तेन, तत्र मधुर एव रसः । नित्याप्रयोज्या- १ संयोगमाह-योग इत्यादि । द्रव्याणां योगः संवन्ध इत्युक्ते नां तु कामिकतक्रादीनामादौ व्यक्तो य उपलभ्यते, स रसः, लिपो योगः, स च पृथसिद्धयोरेव भवतीति भावः । ननु विभुनो- अवयवावयविसंबन्धस्यापि संयोगत्यं स्यात, अत आह सहेति । सा- अनु चोपलभ्यते यः सोऽनुरसः, चुक्रतिक्ततात्वादिस्तथाऽऽर्दा- वस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इथ मधुरः, सोऽ- रपि संयोगः कुतो न स्यादित्याह दन्दसधैंककर्मज इति । इन्दकर्मजो नुरस. इति, फित्वाऽपि पिप्पली मधुररसैवेति पश्यामः, यथा युध्यमानयोपयोः, सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमाणानां मापाणां बहुमापक्रियासंयोगजः, एकतरकर्मजो यथा इक्षवायसयोः, .१ उपशान्तिश्चिकित्सेति शिः। २ दोपविकल्पमानाचेति वा । एतच्चोपलक्षणं, तेन, संयोगजोऽपि बोध्यः,, यथा अङ्गुलीतरुसंयोगा- पाठः। ३ दोपभेदज्ञानत्वाचेति वा पाठः। .४ सुक्तमिति वा दस्त तरुसंयोगः, एतेन, विभुद्रन्ययोरक्तकारणाभायादेव संयोगो ५कार्यदर्शनमात्रेणेति शिः। नास्तीति भावः । ननु, अनित्य एव कारणापेक्षः, निभुनोस्तु संयोगो, पाठः। १३६ चरकसंहिता। [ सूत्रस्थानम् व्याणां योगः प्राप्तिरित्यर्थः, सहेत्यनेनेहाऽकिंचित्करं परस्पर- | येति मानं प्रस्थाढकादि तुलादिमेयम् । करणं गुणान्तराधाय- संयोगं निराकरोति । तद्भेदमाह-द्वन्द्वेत्यादि । तत्र द्वन्द्वकर्मजो कत्वं संस्करणमित्यर्थः, यद्वक्ष्यति "संस्कारो हि गुणान्तराधा- यथा युध्यमानयो#पयोः, सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमा- नमुच्यते" । भावस्य पष्टिकादेर्व्यायामादेश्वाभ्यसनमभ्यासः, णानों मापानां बहुलमापक्रिन्चायोगजः, एककर्मजो यथा | अभ्यसनमेव लोकसिद्धाभ्यां पर्यायाभ्यां विवृणोति-शीलने वृक्षवायसयोः । अनिल इति संयोगस्य कर्मजत्वेनानिलत्वं सततक्रियेति । यं लोकाः शीलनसततक्रियाभ्यामभिदधति, दर्शयति ॥३०॥ सोऽभ्यास इति भावः । अयं च संयोगसंस्कारविशेषरूपोऽपि विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः । विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते । न यथावत् प्रव- पृथक्त्वं स्यादसंयोगो वैलक्षण्यसनेकता ॥ ३१ ॥ तत इतिवचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्य विभागमाह-विभागस्त्वित्यादि। विभक्तिविभजनम् । वि-सूचयति ॥ ३२-३३ ॥ भक्तिमेव विवृणोति--वियोग इति। संयोगस्य विगमो वियोगः गुणा गुणाश्रया नोक्तास्तस्माद्रलगुणान् भिपं । तत् किं संयोगाभाव एव वियोग इत्याह-विभागशो ग्रह इति, विद्याद्व्यगुणाने कर्तुरभिप्रायः पृथग्विधः ॥ ३४ ॥ विभागशो विभकत्वेन ग्रहणं ततो भवतीति भावः, तेन वि- संग्रति रसानां परस्परसंयोगो गुण उताः, तथा चाऽने नि- भक्तिरित्येपा भावरूपा प्रतीतिः, न संयोगाभावमात्रं स्यात, धत्वादिर्गुणो वाच्यः, स च गुणरूपरसे न संभवतीति यथा किंतर्हि, भावरूपविभागगुणयुक्त इत्यर्थः ॥ ३१ ॥ रसानां गुणनिर्देशो योद्धव्यः, तदाह-गुणा इत्यादि । गुणागुणा- परिमाणं पुनर्मानं, संस्कारः करणं मतम् । श्रया नोचा इति दीर्घजीवितीये “समवायी तु निश्चेष्टः कारणं भावाभ्यसनसभ्यासःशीलनं सततक्रिया ॥ ३२॥ गुणः” इत्लनेन, रसगुणानिति रसे निग्धत्वादीन् गुणानिर्दि- इति खलक्षणैरुक्ता गुणाः सर्वे परादयः। टान् तद्रेसाधारद्रव्यगुणानेव विद्यात् । ननु, यदि द्रव्यगुणा चिकित्सा यैरविदितैन यथावत्प्रवर्तते ॥ ३३ ॥ एव ते, तत् किमिति रसगुणरत्वेनोच्यन्त इलाह । कर्तुरिति- पृथक्त्वं तु इदं द्रव्यं पटलक्षणं घटात् पृथगित्यादिका वु- कर्तुरिति तन्त्रकर्तुः, अभिप्राया इति । तत्र तत्रोपचारेण तथा द्धिर्यतो भवति, तत् पृथक्त्वं स्यात् । तच्चाचार्यस्त्रैविध्येनाह- सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः, सामान्यशब्दोपचा- पृथक्त्वमित्यादि । तत्र यत् सर्वोऽसंयुज्यमानयोरिव मेरु- रादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात् तथा प्रयोजनव- हिमाचलयोः पृथक्त्वं, एतदसंयोग इत्यनेनोक्तम्; तथा, सं-शाच क्रियते । तच प्रकरणादि, "अतश्च, प्रकृतं बुद्धा" इ- युज्यमानानामपि पृथक्त्वं विजातीयानां महिपवराहादीनां, | त्यादौ दर्शयिष्यामः । इह च द्रव्यगुणानां रसेपु यदुपचरणं, तदाह--बैलक्षण्यमिति । विशिष्टलक्षणयुक्तत्वेन लक्षितं विजा- | तस्याऽयमभिप्रायः-यन्मधुरादिनिर्देशेनैव स्निग्धत्वादिगुणा तीयानां पृथक्त्वमित्यर्थः । तथैकजातीयानामप्यविलक्षणानां अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मापाणां पृथक्त्वं भवतीत्याह-अनेकतेति । एकजातीयेपु हि मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत संयुक्तयु न वैलक्षण्यं नाप्यसंयोगः, अथ चामेकता पृथक्त्वरूपा | इति ॥ ३४ ॥ भवतीति भावः । किंचा, पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहा- अतश्च प्रकृतं बुचा देशकालान्तराणि च । रार्थमसंयोगवैलक्षण्याऽनेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्श- | तन्त्रकर्तुरभिप्रायानुपायांश्वार्थमादिशेत् ॥ ३५ ॥ नित्य एव भविष्यतीत्याह अनित्य एवेति । एवेत्यवधारणे । नित्यः सं-त्यादि । तत्र प्रकृतं बुद्ध्वा यथा "क्षाराः क्षीरं फलं 'पुष्पम्" अभिप्रायपृथक्त्वे सति यथा ग्रन्थो वोद्धव्यस्तदाह-अतश्चे- योगो न संभवत्येव, अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वानित्यत्वे च तद्विरोधादिति दिगिति शिः। .१ पृथक्त्वं लक्षयति--पृथक्त्वं स्यादित्यादि । श्दमरमात पृधगन्य- १ यतोभवतीति वा पाठः। २ संयोगाभावमाने भवतीति वा दर्थान्तरमित्यादि व्यवहारो यो भवति, तत् पृथक्त्वं स्यात् । न च, पाठः। ३ विभागलक्षणमाह-विभागस्त्वित्यादि । विभक्तिरिति विभक्ति- | अन्योन्याभाव एव पृथक्त्वम्, दमसात् पृथगन्यदित्यादिप्रतीतेर- प्रतीतिहेतुर्विभाग इत्यर्थः । ननु विभाग एव न प्रमाण संयोगाभावस्यैव न्योन्याभावालम्वनादिति वाच्यम्, पृथगादिशब्दानां पर्यायत्वेऽपि विभक्तिमतीतिहेतुत्वादित्याह-विभागशो ग्रह इति । 'तु' शब्दो वियोग | नान्योऽन्याभावार्थत्वम्, तत्र पंचमीप्रयोगानुपपत्तेः, श्दमसात् पृथ- इत्यनन्तरं द्रष्टव्यः, तेन, वियोग एव विभागशो विभक्तत्वेन प्रतीति-गिर्द न भवतीति प्रतीत्योर्भावाभावविपयत्वेन भिन्नविषयकत्वादित्य- हेतुः, न च तत्र विभागव्यवहारः, न च द्रन्ययोर्वर्तमानः संयो- न्यत्र विस्तरः, तस्य पर्यायमाह-असंयोगो कैलक्षण्यमनेकतेतीति शिः। गात्यन्ताभायो विमक्तिप्रतीतिहेतुरिति वाच्यम्, अवयवावयविनोरपि २ गुणा गुणाश्रया नोक्ता इति सगुणत्वे द्रव्यत्वप्रसाङ्गादिति प्रसङ्गात, नापि संयोगध्वंसो वियोगः, एकसंयोगानन्तरं पुनः संयु- भावः, तसागसनिर्दिष्टान् गुणान् द्रव्यगुणानय विद्यात्, एकार्थस- तयोर्यदरामलगायोः संयोगदशायांमपि विभक्तिप्रत्ययप्रसङ्गादिति दि-मवायेनोपचारादिति भाव इति शिः। ३ तत्रेति वा-पाठः। गिति शिः। ४ सर्वदेति ना पाठः। ४ प्रकृतं प्रकरणमिति शिः। अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। इत्यत्रोशिदगणन्य प्रकृतत्वात् "क्षौरम्” इति ब्रह्मादिक्षीरमेव सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेपु सर्व- क्षीरशब्देन यदेत । देशान्तरं चुट्वेति यथा शिरसि शोधनेऽ- भूतस्य सानिध्यमन्ति, चित्यास्यचिद्भूतगुणस्यातिरेकाद्रस- निधीयमाने "क्रिमिव्याधी" इति, तन् शिरोगतक्रिमिव्याधा- बिशेपो भवतीति दर्शयति, एतर मधुरं प्रति अवगुणातिरि- येय भवति । कालान्तरे यथा वमनकालेऽभिहितं "प्रतिग्रहां-पत्वं विशेपोत्पत्ती कारणत्वेन ज्ञेयम्; यचाऽधारकारणल- भोपाहारयेदिति, तत्र प्रतिप्रहाशब्देन पात्रमुच्यते, न तु, ग्रहणं मपा, तत्सर्वसाधारणम् । एवं लवणेऽप्यपा कारणत्यं ज्ञेयम् । प्रतित्रहः । तम्बाकर्तुरभिप्रायानिति यथोकं, रसेपु गुणारोपणे लवणस्तु नुश्रुने पृधिव्यतिरेकात् पठितः, अस्मिंश्च विरोधे । तोद्धव्यम् । उपायानिति शालोपायान् तन्नयुक्तिरूपान् इति। कार्यविरोधो नास्त्येव । ननु, उष्णशीताभ्यामग्निसलिलाभ्यां अर्थमभिधेयम् । यद्यपि प्रकृतादयोऽपि तन्त्रक र भिनाया एतस्य लवणग्याप्युष्णशीतत्वेन भवितव्यम् , ताहवणं कध- एव, तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते, तत्र तन्त्र- मुग्ण स्यात् , नैवम् , यतः भूतानामयं स्वभावः यत् केन- कर्तु भिगायत्वेन बोद्धव्यम् ।। ३५ ।। चित् प्रकारेण समिविष्टानि कंचिद्गुणमारमन्ते, न सर्वम् । पइविभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् । यथा मकुष्टकेऽद्भिर्मधुरो रसः क्रियते, न नेहः तधा पट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः॥ ३६॥ गन्धये पसिनाऽपि नोप्णवमारभ्यते । अयं च भूतानां सन्नि- पविभक्तीरिति मधुरादिपविभागानिलः । पट्पचभूत- 1वेशोऽष्टप्रभावत एव, स च सन्निवेशः कार्यदर्शनोग्नेयः । प्रभया इति पंचभूतप्रभवाः सन्तो यथोकेन प्रकारेण "सोम- तेन यत्र कार्य दृश्यते, तत्र कल्प्यते, यथा-लवणे उष्ण- गुणातिरेकादित्यादिना नख्याताः पटसंख्यापरिच्छिन्ना भवन्ति, खादनिर्यिप्यन्दिलाच जलमनुमीयते । आगमवेदनीयश्चाय- तथा वक्ष्यामीति योजना ॥१६॥ मों नाऽस्मद्विधानां कल्पनाः प्रसरन्ति । एतेन यदुच्यते सौम्याः खल्वापोऽन्तरिक्षमभवाः प्रकृतिशीता तोयवत् पृधिव्यादयोऽपि फिमिति पृथग रसान्तरं न कुर्वन्ति तथा, तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्प- लन्यश्चाऽव्यक्तरसाच, तास्त्वन्तरिक्षानश्यमाना भ्रष्टाश्च पंचमहाभूतगुणसमन्विता जङ्गमस्थावराणां यन्त शति, तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम् । भूतानां मूर्तीरभित्रीणयन्ति, यासु मूर्तिपु पडभिः ह च कारणत्वं भूताना रसस्य मधुरत्वादिविशेष एव निमित्त कारणसमुञ्चते, तेन नीरसानामपि हि दहनादीनां कारण- मूर्च्छन्ति रसाः॥ ३७ ॥ स्वमुपपनमेय व्युत्पादितम् । रसभेद दृष्टान्तेन साधयनाह'- संप्रति रसानामादिकारणमेव तावदाह-सौम्या इत्यादि। सौम्या सोमदेवताकाः । भ्रश्यमाना इति वदता भूमिसंबन्ध- एवमिलादि । रसानां पत्वं महाभूतानां न्यूनातिरेकयिशे. चतिरेकेणान्तरीक्षेरितः पृथिव्यादिभिः परमाण्वादिभिः संय- पात् सोमगुणातिरेकपृथिव्यन्यतिरेकादेः पडत्पादकारणादु- न्धो रसारंभको भवतीति ददर्यते । मूरिति . व्यची, वेति भावः । भूतानामित्यादि । भूतानां यथा नानाऽऽकृति- पपन्नम् , पड्भ्यः कारणेभ्यः पट् कार्याणि स्युरिति युक्तमे- अभिनीणयन्तीति तर्पयन्ति, किंवा जनंयन्ति । अभिमूर्च्छन्ति वर्णविशेषो महाभूतानां न्यूनातिरेकविशेषात् तथा रसानाम- • रसा इति व्यक्तिं यान्ति । अत्र चान्तरीक्षमुदकं रसकारणत्वे पीति । भूतानां यथोक्तानामतिरेकरिशेपहेतुमाह-पट्टतुकला- प्रधानत्वादुक्तम्, तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्ती रस- दिल्यादि । पढनुकत्वेन कालो नानाहेमन्तादिरूपतया किश्चि- कारणं भवत्येव ।। ३७ ॥ दूतविशेष कचिद्वर्धयति, स चाऽऽत्मकार्य रसं पुष्टं करोति, तेपा पण्णां रसानां सोमगुणातिरेकान्मधुरोरसः। यथा हेमन्तकाले सोमगुणातिरेको भयति, शिशिरे वाय्या- पृथिव्यग्निभूयिष्ठत्वादम्लः । सलिलाऽग्निभूयिष्ठ- | काशातिरेकः, एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्ता- स्वालवणः । वाट्यग्निभूयिष्ठत्वात्कटुकः । चायवा-दावपि भूतोत्को शेयः, पतुकायेति चकारेणाहोरात्रकृतो. काशातिरिक्तत्वात्तिक्तः । पवनपृथिव्यतिरेकात्क- ऽपि भूतोत्को ज्ञेयस्तथाऽदृष्टकृतच, तेन हेमन्तादावपि पाय इति । एवमेपां पण्णां रसानां पट्त्वमुपपन्न | रसान्तरोत्पादः क्वचिद्वस्तुन्युपपन्नो भवति । यद्यपि च, ऋतु- मूनातिरेकविशेषान्महाभूतानां भूतानामिव जङ्ग- मस्थावराणां नानावर्णाकृतिविशेषाः पद्धृतुकत्वाच्च १ ननु कारणानां भूतानां पञ्चविधत्वेन कार्यस्यापि रसस्य कालस्योपपन्नो महाभूतानामूनातिरेकविशेषः॥३८पंचविधत्यमेव युक्तमित्यभिप्रेत्य पट्त्यमुपपादयति-सोमगुणातिरेका- दित्यादि । सोमो जलदेवता, तेन जलगुणातिरेकादित्यर्थः । किंचा १ अर्थे तात्पर्यमिति शिः । २ तास्विति वा पाठः । ३ पृथ्वी सोमशब्देन पृधिवीजलयोरेव ग्रहणं, उभयोरेव सौम्यत्वात् , अत- सोमगुणातिरेकान्मधुरो रस इति पाठस्तु समीचिनः प्रतिभाति । एव सुश्रुतेऽपि पृथिव्यम्बुगुणावाह-स्यान् मधुर इत्यादि । तथा यदाह वाग्भट:-क्ष्मांभोमिक्ष्मायुतेजःखवावश्यनिलगोनिलैः। द्वयो. अत्रैव पृथिव्यग्निगुणवाहुल्याल्लवणः, तोयामिगुणबाहुल्यांदन्ल इति वणैः क्रमामृतैर्मधुरादिरसोद्भवः । तथा चास्मिन्नथें शिवोदासविवर- | यदुक्तं तदपि न विरुध्यते, भूमिजलयोः सौम्यत्वेनैकरूपतया कार्य- णमपि संमतम् । विरोधाभावादिति शिः। २ तञ्चति पाठान्तरन् । १८ 1 '. चरकसंहिता । [सूत्रस्थानम् भेदेऽपि भूतोत्कर्पविशेष एव कारणं, यदुक्तम् "ताचेताचर्क-क्षीणवासी क्षतश्चेति । तेन, क्षीणतस्य तरःक्षतं रान्द्रधा- वायू" इत्यादि, तथापि, चीजारकार्यकारणभानवत् संसारा- ति। पट्पटायपीटत्वगुणकाथनं प्रमेह पूर्वरुषादिनानोपयुतम् । नावितयैव भूतविरोपप्रत्वो. कार्यकारणभावो वाच्य ॥८॥ यदुत्ताम् “मूत्रेऽभिधावन्ति पिपीरिका-च" इति, तथा रिट तत्राऽग्निमारुताऽऽत्मका रसाः प्रायेणोर्चभाजो ' वक्ष्यति-"मक्षिकाऽऽकान्तम" इति, धनेन च मधुरत्वं लाघवात् प्लवनत्वाचं वायोरूज्वलनत्वाच्च वहे, ज्ञायते । अत्यागयेनेवाभिप्यन्दे लब्धे विगेपोपादानार्थ सलिलपृथिव्याऽऽत्मकास्तु प्रायेणाऽप्रोभाजः पृ. पुनर्वचनं, किवा अभिप्यन्दे नासादिप्यपि ज्ञेयः॥४०॥ ४१ ।। थिव्या गुरुत्वान्निनगत्वाचोदकस्य, व्यामिश्रात्मकाः अम्लो रसो भुक्तं चयति, अग्निं दीपयति, देहें पुनरुभयतोभाजः ॥ ३९ ॥ घृहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढी. · भूतविशेपकृत रसानां धर्मान्तरमाहतोलादि । प्राये- करोति, बलं वर्धयति, बातमनुलोमयति, हृदयं णेति न सर्वे, रसा इति रसयुक्तानि द्रव्याणि । ग्लवनलादिति तर्पयति, आस्यमास्रावयति, भक्तमपकर्पयति क्लेद- गतिमत्त्वात् , यद्यपि गतिरषोऽपि स्यात् , तथापि लघुलप- यति जरयति, प्रीणयति, लघुरुष्णः स्निग्धश्च स रिगतिरिह वायोरध्वमेव गमनं करोति, यथा-मारमतीतु. एवंगुणोऽप्येक एवात्सर्थमुपयुज्यमानो दन्तान् हर्प- लानाम । हेलन्तरमाह-उज्वलनसायानेरिति, अमेरप्यू- यति, तर्पयति, संमीलयति अक्षिणी, संचीजा ध्वंगतित्वादित्यर्थ. । निम्नगत्वमधोगत्वगेव ॥ ३९ ॥ लोमानि, 'कर्फ विलापयति, पित्तमभिवर्धयति, तेपां पण्णां रसानामेकैकस्य यथाव्यगुणकर्मा, रक्तं दूपयति,मांसं विदहति, कार्य शिथिलीकरोत, ण्यनुव्याख्यास्यामः॥४०॥ क्षीणक्षतकशदुर्चलानां श्वयथुमापादयति, अपि च तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमे- 'क्षताभिहतदष्टदग्धमग्नशनच्युतावमत्रितपरिसर्पि- दोऽस्थिमजौजाशुकाऽभिवर्धन आयुष्यः पडिन्द्रि- 'तमर्दितच्छिन्नविडोपियादीन पाचयत्याग्नेयस्वमा- यप्रसादनो वल्वर्णकरः पित्तविपमारुतघ्नस्तृष्णा- 'चात्परिदहति कण्ठमुरो हृदयं च ॥ १२ ॥ शमनस्त्वच्या फेझ्यः कण्ट्यःप्रीणनो जीवनस्तर्पणो: हृदयं तर्पयतीति यो भवनि, भुक्तमपर्पयतीति सार- बृहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो त्राणमुख- यति, क्लेदराति तथा जरयति भुक्तमेव । अवम् मूत्रवि- कण्ठोष्टजिहाप्रहादनो दाहमूर्छाप्रशमनः पट्पदगि- • पैर्वन्तुभिः, परिसर्पितं च सर्गविपैः कारण्डादिभि ॥ ४२ ॥ पीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च । स एवं.' लवणो रसः पाचनः क्लेदनः दीपनः च्यावनः गुणोऽप्येक एवाऽत्यर्थमुपयुज्यमानः स्थौल्यं माई 'छेदनः भेदनः तीक्ष्णः सरो विकास्यवःसंस्खवकाश- वमालस्यमतिस्वनं गौरवमनन्नाभिलापमग्नेदविल्य-करो वातहरः स्तम्भवन्यसहातविधमनः सरस- मास्यकण्ठमांसाभिवृद्धि श्वासकासप्रतिश्यायाऽल-प्रत्यनीकभूत भास्यमास्त्राशयति, कर्फ विष्यन्दयति सकशीतज्वराऽऽनाहाऽऽस्यमाधुर्यवमथुसंज्ञास्वर- मार्गान् शोधयति, सर्वशरीरावयवान् मृदूकरोति प्रणाशगलगण्डगण्डमालालीपदगलशोफवस्तिध- । रोचयत्याहारमाहारयोगी नात्यर्थगुरुः स्निग्धउष्ण- मनीगलोपलेपाऽश्यामयानभिप्यन्दमित्येवंप्रभृतीन्। श्च । स एवंगुणोऽप्येकपवात्यर्थमुपयुज्यमानः पित्तं फफजान्विकारानुपजनयति ॥४१॥ कोपयति, रक्तं वर्धयति, तर्पयति, मूर्च्छयति, • यथा द्रव्यमिति यद्यस्य रमस्य द्रव्यमाधारस्तदनतिकमेण । तापयति, दारयति, कुष्णाति मांसानि,प्रगालयति एतेन, रसानां गुणक णी रसाधारद्रव्ये वोद्धव्ये इति दर्ग- कुष्ठानि, विपं वर्धयति शोफान् स्फोटयति दन्तां. यति । तनेत्यादिना मधुर आदावुच्यते प्रास्ताऽऽयुष्यादिगु- | श्यावयति पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्धि, व- णतया प्रायः प्राणिप्रियतया च; पडिन्द्रियाणि मनसा समम्, | लीपलितखालित्यमापादयति । अपि च लोहितपि- जीननोऽभिघातादिमूच्छितस्य जीवनः। आयुष्यस्त्वायुःप्रक- ताम्लपित्तवीसर्पवातलोहितविचर्चिकेन्द्रलुप्तप्रभृ- पकारित्वेन, क्षीणस्य सन्धानकरो धातुपोषकत्वेन, किवा, तीन्धिकारानुपजनयति ॥४३॥ विकासी क्लेदच्छेदनः, अध-त्रंसी विष्यन्दनशीलः, सर्वरस- १ पवनत्नात्तिर्यगूध्वगतिमत्यादिति शिवदाम. 1 २ भूतविशेषकार्य- प्रत्यनीकभूत इति यत्र मात्रातिरिको लवणो भवति तत्र मिति ना पाठ. । ३ गाल्मलीभूतानामिति पाठस्तु नातिमनोरमः । नान्यो रस उपलक्ष्यते । आहारयोगीत्याहारे सदा युज्यते, ४ यथाद्रव्यमिति यस्य रसरय यद्रव्य समवायिकारण सदन- मोहयति चित्यं कुरुते, मूर्च्छयतीति संज्ञानाशं करोति ॥३॥ तिकगण, तेन रसाधारगुणकर्मणो रमापारद्रव्ये इति दर्शयतीति विदाप्तः।५ मधुरस्साभ्यहिंतत्यात प्रथम तमेवाह-तत्रेयादीति १ प्रमहरूपादिशानोपयुक्तमिति वा पाठः। सरो चिकास्यरत्र- शिवदाप्तः। स्यवकागकर इति वा पाठः । ३ मोहयतीति वा पाठः। जनावः २६] चत्रादत्तव्याख्यासबलिता। १३९ ots सर्वप्र- - स्टुको रसो वक्र शोप्रवति, मान टीपयनि, हरणार्थम, तेग नधुगदियु विपासादि कार्यमुनेयम्, उलप- भक्त शोपयति, वाणमात्राशयति, चक्षर्विरेचयति, | यति रर्पक्षय रोति, पोन्नो मणपीडन , शरीरदन्योप- स्फुटीकरोतीन्द्रियाणि दसवयथूपचयोदभि- योतति आचूपक , पीतो रघुरेर पादलथे । भवर- प्यन्दनेहवेदलेदमलानुपहन्ति रोचयत्यानं कण्ड- लातीति वद्धानि रोति ॥ ४४-४ ॥ बिनाशयति व्रणानवलादयति मिमीन हिनस्ति इत्येवमेत पडूसाः पृथस्त्वनैकत्वेन या मात्रश। मांस शिलिग्बति शोणितसहातं भिनत्ति यन्धाथ च्छि त्ति मार्गान् विवृणोति श्लेष्माणं शमयति | सम्यगपयुष्यमाना उपकारकरा भवन्त्यध्यात्मलो- लघुरुष्णो स्क्षश्वास 'ऽप्येक एवात्यर्थमुए- | कस्याऽपकारकराः पुनरतोऽन्यथोपयुज्यमाना, युज्यमानो विपाकप्रभावात्पुंस्त्वमुपहन्ति रसचार्य- | तान्विहानपकारार्थमेव मात्राः सम्यगुपयोजये- प्रभावान्मोहयति लापयति सादयति कम्यति दिति ॥ १७ ॥ मूर्छयति नमयति तमयति भ्रमपति कण्ठं परि- पृथपत्वेनेति एकरुनो मात्रग एकत्वेनेत्ये फस समुदयं दहति परीरतापमुपजनयति वलं क्षिणोति तृष्णां मात्रगलयं । मात्रा इति मात्रया । तचकीकरणं विन्या- जनयति । वाचनियादल्याञ्जमवथुकंपनोदभेदै | दि गवईयम, श्वरणभुजपार्श्वपृष्टमभृतिषु मास्तमान् विकागन- अन्योलमात्रयो ॥ ७ ॥ पजनयति ॥४॥ भवन्ति चात्र तिक्तोरसः स्वयमरोत्रिष्णुररोचको विपनाकि शीतं वीर्येण यदृव्यं मधुरं रसपाकयो। मिमा दाहककुष्ठतृष्णाप्रशमन त्वांमयो तयोरम्लं यदुष्णं च यद्व्यं कटुकं तयोः ॥ ८॥ स्थिरीकरणो ज्वरशो दीपनः पाचनः स्तन्यशोधनो लेखन क्लेदमेदोवसामजाललीकापूयस्वेदमृत्रपुरीप- मनति रमद्वारेणेव द्रव्याणा वीर्यमा तमित्यादि यहव्यं पित्तामोपशोपणः स्वः शीतो लघुश्च । स एचंगुरले पाके च मधुरम्, तच्छीत वीर्यण पेयम्, तथा तयोरिति णोऽप्येक पवात्यमुपयुज्यमानो रोक्ष्यात्खरविपद- एमपाकये दम्र दव्यम, तदुप्ण वीर्येण तधा, यथ द्रव्य स्वभावाच रसरधिरमांसमेदोऽस्थिमजशुक्राण्यु- योरिति रसपाकयो कटामुक्तम, तगोष्ण दीर्येण सादिति च्छोपयति नोनसांसवमुपपादयति बलमादत्ते फर्पयति ग्रापयति मोहयति भ्रमयति घदनमुप. शेप । गिया यशोणं कटकं तयोगिति पाठ अन पदसतो म. गोपयति अपराध वानविकारानुपजनयति धुरम् तवीर्यत शीतमिति काव्ये यायपाक्योरिति करोति, फपायोरसः संशमनः संत्राही सन्धारणः पीड- तन्मधुपरसोनितपाकस्यैव द्रव्यप नीतवीर्यनामाप्त्यर्धम । एव- नो रोपणः शोपणः स्तम्भनः ग्लेमरक्तपित्तप्रज्ञामना ! मम्लफडफयोरपि वाच्यम् ॥ ८ ॥ शरीरलेदस्योपयोक्ता सक्षः शीतो गुरम् । स एवं- । तेषां रसोपदेशोन निदेश्यो गणसंग्रहः । गणोऽप्येक एवात्यर्थमुपयुज्यमान भास्यं शोपयति वीर्यतोऽविपरीतानां पाकतोपदेष्यते ॥ ४ ॥ हृदयं पीडयति, उदरमामापपति, वा निगृहाति यथा पयो यथा सर्पिर्यथा चा चव्यक्षिनको । स्त्रोतांस्यववध्नाति, भयावत्वसापादयति, पुंस्त्वम्प पवमादीनि चान्यानि निर्दिशेन्द्रसतो भिपक् ॥५०॥ हन्ति, विष्टभ्य सरां गच्छति, घातसूत्रपुरीपरेतां- स्यवगृहाति, कर्शयति, स्थापयनि, तर्पयति, स्तम्भ- १ शीतो रघुशेयकारमहादरा , उत्तर वामटे कपायः यति, खरविपटसक्षत्वात्पक्षवधग्रहापतानकादित- त्तया मस्ति पत्रोपन " इति 1 यत्तु सुश्रुते कपायो रसो प्रभृत्तीच वातविकारानुपजनयति ॥ १६॥ लापवादान वर्षयति' रत्युक्तर' तस लघुपाकतपेति न विरोध विपाकस्य प्रभावो विपाकमभान, विपाक्ष बाहना कट- पति शिवदास । २ गाना पति गात्रया, रोन धनवेनेकैकशो देन, रसस्य वी' च प्रधानो रसवीर्यग्नभाव । भय न | मात्रया सम्यगुपयुज्यमानास्तपैकरलेन मादितत्पनेकीकृत्य पानया घक्ष्यमाणे सर्वत्र हेतु । शरणादीना साधाहणं, तत्रैव | सम्यगुपयुज्यमाना रसाः अध्यात्मलोकस्य सर्वमाणिजनस्योपकारया प्रायोनातविकारभावात् । अत्र च विपापप्रभावादिकथनमुदा- | भयन्तीत्य"., अतोऽन्यत्यमात्रया, तन मात्रयोरघोस निगमपति तानित्यादीति गिोदाम । ३ पोरस्ठ यदुष्ण र यचोण फटनी वर्धयतीति वा पाठः। २ भदवचिति वा पाठः। तयोरति वा पाठ । ४ इदानी रसनिशेपादिपाकविणारे व गोषण पति पाठ..- वीर्यविनेपो ज्ञातम्य इत्यारीत इत्यादिति शिवदासतेन. । ११० चरकसंगिता। [सूत्रस्थानम् तेपामिति' गधुरपाकादीनाग, रसोपदेशेनेति रागात्रस्य- गोऽगुरुगृहचीनां नित्तानासुप्णमुच्यते । नेनैव, यतः विपाकोऽपि लत एवं प्रायो जागते, चढ- किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च

  • यति "कटतितकपायाणा विपाक नायगः कटः" इलादि । | यथा कपित्थं संग्राहि भेदि चामलकं तथा ।। ५२॥

एता न रावत्रेयाह-वीर्यत इत्यादि । वीर्गतोऽविपरीतानां | पिप्पली नागरं वृष्यं कटु चाऽवृष्यमुच्यने । रसद्वारा वीर्यज्ञानम्, न तु रसविरुद्धवीर्याणाम, यथा महापन- | कपायः स्तम्भनः शीतः सोऽमयाया मतोऽन्यथा ५. मूलादीनाम् ।न केचलं रगेन कितर्हि पावत उपढेक्ष्यते गुण- तस्साहसोपदेशेन न सर्व द्रव्यमादिशेत् । संग्रह "शुक्रहा बद्धमिण्त्रो विपाकोवातल कटु" रिलादिना, | दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ॥ ५४ ॥ सच वीर्यतोऽबिरद्धाना विज्ञेयः, यदि तत्र चीर्य विरोधि सा-रोष्याकपायो रुक्षाणामुत्तमो मध्यमः कटुः। तदा विपाकोऽपि यथोक्तगुणकारी न स्यात् किंवा, पाकतधा- | तिक्तोऽवरस्तथोष्णानामुप्णत्वालवणः परः ॥५५॥ ऽविपरीताना लोपटेगेन गुणसंग्रहः गीत ष्णलक्षणो निर्देदय , ' म योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः। यस्थास्तु पिपल्या कटकाया भपि विपरीतमधुरणारिखम, न । म योऽम्लो लवणधान्यो रसन्नहान्नियच्छति ५६ तत्र कटकरसत्येनोप्णलमिलार्थः। अस्मिथ पक्षे "उपदेगते" ' मध्योत्कृष्टाऽवराः गत्यात्कपायस्वादुतिक्ततः। इति “यथा पयः' इत्यादिना सवध्यते । तान्येवाऽविपरीत- स्वादुर्गुरुत्वादधिका पायालवणोऽबरः॥-५७ ॥. वीर्यविपाकान्याह-यथा पय इलादि । पयःप्रभृतीनि हि द्रव्य- वीर्यप्रनमादन्यदप्यम्लादीनां विम्गुणमा-कित्रिहि- गुणकथनेनाऽविरुद्धवीर्यविपाकान्युपर्दष्टच्चानि ॥ ८९-५० ॥ खादि । भमयायामनोऽन्यथेति अभयाना कपायो रगो भेद: मधुरं किंचिदुप्णं स्यात्कपायं तिक्तमेव च । नश्चोष्णवेलर्थः । रौक्ष्यादिति । राक्ष्येण कषाय उत्तम इति या महत्पञ्चमूलं यथाऽलाऽनूपगामिपम ।। क्षितम. । तिको रक्षकद्वस्तु म' ये सतरः । एवमन्यत्रा- लवण सैन्धवं नोष्णमम्लमामलकं तथा ॥ ५ ॥ पि । कटुयश्चान्त्र इत्यचर इत्यर्थः । लवणोऽवर रति गुरुत्वे- नेत्यर्धः । अम्लात्कटुरिलादावरात्कचः, तत. कश्का- संग्रति यत्र विरद्धवीर्य विपाकरसेनोप्णलादि निर्देशं तदा-स्टाघवेनाम्लादुत्तमात्तिनो लघुत्वनोत्तमोत्तमः, उत्तमात्कटका-

  • -मधुरमिलादि । विचित्कपायं चोष्णं तिरं चोष्णमिति 'दुत्तमोत्तमः ॥ ५२-५७ ॥

योजनी, कपायतितालवणादीनामुदाररणमसूत्रितानामपि प्र- | अम्लात्कटुस्ततस्तितोल गुत्वादुत्तमो मतः । करणात कृतम् । महत्पनमूलं वित्यादिपरमूलमिह । एतच केचिरघूनामवरमिच्छन्ति लवणं रसम् ॥ ५८ ॥ . तिक्तस्य कपायस्य चोप्णताया उदाहरणम् । अजाऽऽनपा एकीयमतमाह-केचिदित्यादि । एकीयमतं वचनमाया ऽऽमिपं तु मधुरस्योष्णवीर्यत्वेन ॥ ५ ॥ स्वीकुर्वन्नाह-गौरव खादि । एतेन, गौरवे लाघचावरतं लवणत्य स्वीयुर्वन गौर ऽवर त्यनेनाऽम्लक्टुतिरेभ्यो गुरुत्वं १ सम्प्रति मपुरतिक्तकापायाणा शीतवन, तपा पाटुम्ललयणा- | स्वीकरोति लवणस्य, लाघवे चावर इसनेनाऽभ्लादपि लघुनो- मायोणत्यम्, तयों पडतित्तयापायाणाचाऽभ्यत्यगित्यादयो रसारण पं लापवं लवणस्य स्वीकरोति । न च वाच्यम् , न्याणां ये गुणा उक्तास्तदपवारमार-तेपागित्यादि । रसोपदेशेन | म्ले पृथिवी कारणं लथणे तु तोयम्, ततः पृथिव्यपेक्षया रमणकयनद्वारेण द्रव्याणा यः शीतोष्णादिगुणसग्रहः गृतः, सवी- | तोयजन्यस्य लवणस्यैव लाघवमुचितमिति, यतः न भूतनि- थैनः पाकनयाऽविपरीताना तेपा वक्ष्यमाणक्षीरादिद्रयाणामेन निदष्ट | वेगेन गौरवलाघवे शक्ये अवधारयितुम् , तथाहि तोयाऽति- शनयः, न तु रसविपरीतवीर्यविपायानामित्यदः तेष्वविपरीतवीर्यपि रेककृतो मधुरः पृषिव्यतिरेक्कृतात्कपायाद्गुरुर्भवति ॥ ५८ ॥ पापानुपदिशाति-उपदेयत इत्यादि । उपदेष्यत इति यथा पयरत्या- १ पिप्पलीत्यादि । गत्र पिप्पलीनागरयोः बाटुवयोरपि तद्विप- दिभिः सनध्यते, एतानि हिद्रध्यगुणयधनप्रसारमाऽविपरीतवीर्यवि- तगपुरविपाकित्वेन नोष्णत्व शेयमिति शिनदाससेनः । २ तरमाल. पाकतयैवोपदेव्यानीति रसानुरूपगुणत्वमेपा शातम्यमित्यर्थः । इद-दित्यादि। उक्तरीत्या तुस्परसेऽपि द्रव्ये दन्ये यतोगुणान्तरं ए, तृदाहरणकदेशमात्रम्, तेन, अपराण्यप्येवंजाचीयान्युदाहर्तव्यानी- | तलादित्यर्थ इति शिनदासः । ३ लेहानिरुच्यत "ति वा पाठः । त्याह-एबमादीनीत्यादि । एवमाटीन्येवकाराणि गोधूमादीनीत्य | ४ विक्ताकपायो मधुरः शीताच्छीततरः पर पति वा पारः । -ति शिवोदासः। २ लवणमित्यादि । लवणमपि न फिचिदुप्प | ५ गत्पमित्यनरम् । ६ मतान्तरमाह-केचिदित्यादि । मतिसंस्कर्ता यथा सैन्धवम्, अम्लमपि न किचिदुष्णं यथाऽमरकगितीति | उभयोरपि गतयोरवयोधार्य मतदय सवलय्य दर्शयति-पौर शिवदासेसनः। ३ सप्रति विरुद्धवीर्यस्वेन विरुद्धविपाकत्वेन वा | इत्यादि । उगयोरपीति । मतदयेऽपि स नणोऽबर:, अभिवेशमते रसद्वारेण ये गुणा निर्देश्यास्तानाह मधुरमित्यादीति शिवदासनः । | गौरवेऽवरः, मतान्तर लाघवेऽवरः। एतेन गौरवेऽवर इति येनोच्यते, ४ किचिन्मधुरमुष्णं स्यात् किंचिच कपायमुष्ण स्यात् किञ्चि | तेनाऽपि किंचिलघुत्वं स्वीमियत एव, तथा लापवेऽवर पति मतेऽपि तिक्तमुष्णं रयादिति योजनेति शिवदाससेनः । किचिद्गुरुत्वमायातमेनेति न कश्चिदर्धभेट इत्यर्थ इति शिवदासः । अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। गौरवे लाघवें चैव सोऽवरेस्तूभयोरपि । विशेपा भवन्तीत्युक्तं भवति । अन्न केचिहुबते प्रतिरसं पाको परं चातो विपाकानां लक्षणं संप्रवक्ष्यते ॥ ५९ ॥ भवति, यथा नधुरादीनां पण्णां पण्मधुरादयः पाका इति । फटुतिक्तकपायाणां विपाका प्रायशः कटुः । केचिद्रुक्ते-चलयता रसानामवलवन्तो रसा वशता यान्ति, अम्लोऽम्लं पच्यते स्वादुमधुरं लवर्णस्तथा ॥ ६०॥ ततधानवस्थितः पाकः । तत्रैतद्वितयपाकव्यवस्थाकरणमना-

संप्रति विपाकस्यापि रसरूपत्वालंक्षणमाह-परमिलादि । दृल्ल सुश्रुतेन द्विविधः पांकः मधुरः' 'कटुश्वाहीकृतः । द्वैः

प्रायोग्रहणात् पिप्पलीफुलत्थादीनां रसानुगुणपाकितां दर्श- : विध्यं च पञ्चभूतात्मके द्रव्ये पृथिवीतोयातिरेकान्मधुरपाको यति । कटुकादिशब्देन तदाधारं द्रव्यमुच्यते, यतः न रसाः भवति, शेपलघुभूतानिरेकात्तु कटुकः पाको भवति, यदुक्तम् पच्यन्ते, किंतु द्रव्यमेव । लवणस्तु तथेति लवणोऽपि मधुर- "द्रव्येषु पच्यमानेषु येषु स्युः पृथिवीगुणाः । निर्वर्तन्तेऽधि. विपाकप्राय इत्यर्थः । विपाकलक्षणं तुजठराग्नियोगांदाहारस्य : कास्तन पाको मधुर उच्यते । तेजोऽनिलाकाशगुणाः पञ्चमा निष्टाकाले यो गुण उत्पद्यते; स विपाकः, वचनं हि "जाट नेषु येपु तु । निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते" रेणाग्निना योगाद्यदुदेति रसान्तरम् । आहारंपरिणामान्ते स इति । प्रतिरसपाके तथाऽनवस्थितपाके च द्रव्यं रसगुणेनैव विपाक इति स्मृतः" ।। ५९ ॥ ६॥ तुल्यं पाकावस्थायामपि स्यात्तेन, कश्चिद्विशेषो विपोके न तत्र मधुरो लवणांम्लौ च स्निग्ध्रभावात्रयो रसा! बुध्यत इति मुश्रुतेन तत्पक्षद्वयमुपेक्षितमिति साधुकृतम् । वातमूत्रपुरीपाणां प्रायो मोक्षे सुखा मताः ॥ ६१॥ तृतीयाम्लपाकनिरासः पुनर्दोयमावहति', यतः, मोहिंकुल कंटुंतिक्तकपायास्तु रूक्षभावान्नयों रसाः। स्थादीनामम्लपाकतंया पित्तकर्तृलमुपलभ्यते । अथ मन्यसे दुःखाय मोक्षे दृश्यन्ते वातविण्मूबरेतसाम् ॥६२॥ मीह्यादेष्णवीर्यत्वेन तत्र पित्तकर्तृलम् । तन्न, मधुरस्य नोहे. स्तन्मते च मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्त. संप्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपरकयोतिमूत्र- पुरीपाऽनवरोधकत्वे तथा कटोविपाकस्य वातसूत्रपुरीपविबन्ध- कर्तृत्वमुपपद्यते रसविपाकाभ्यामेकस्य वीर्यस्य वाधनीयत्वात्। कत्वे हेतुमाह-मधुर इलादि । अत्र मधुरामललवणा विपाः तदुष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं. पित्तं स्यात् । किंच, अम्लपाकत्वाद्रीयादेः पित्तमम्लगुणमुत्पद्यते । यदि तु कनिष्ठाः पाकं गता अपि सन्तः स्नेहगुणयोगाद्वातमूत्रपुरीपाणां दृश्यते च त्रीहिमक्षणादम्लोशारादिनाऽम्लगुणभूयिष्ठतेयेति । विसर्ग सुखेन कुर्वन्तीति वाक्यार्थः । तेन मधुराम्लपाकयो-: किंच, पृथिवीसोमगुणातिरेकान्मधुरपाको भवति, वाय्वन्या. रेतत्समानं लक्षणम् । एवं कटुंतिक्तकपायेप्वपि विपर्ययेऽपि ! वाक्याः ॥ ६ ॥ ६॥ काशातिरेकाच कटुर्भवतीसपेक्षया यदा व्यामिश्चगुणातिरेकता. स्यात्तदा सोमाश्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः। शुक्रहा वद्धविण्मूत्रो विपांको वातलः कटुः । अथवा, तत्रकारयोः क्रिमनयोरनेन वचनमात्रविरोधेन कर्त- मधुरंः सृष्टविण्मृत्रो विपाका कंफ़शुक्रलः || ६३ ॥ व्यम् । यतः, यदम्लपाक घरको बूते, तत्सुश्रुतेन वीर्योपण: पित्तकृत्सृष्टविण्मूत्रः पाकोम्लः शुक्रनाशनः । मिति कृत्वा . समाधीयते, तेन न कश्चिद्रव्यगुणे विरोधः । तेषां गुरुः स्यान्मधुरः कटुकास्लावतोऽन्यथा ॥६४॥ यत्तु सुश्रुते.अम्लपाकनिरासार्थ दूषणमुच्यते "पित्तं हि विद- संप्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्यादिविशेषयुक्त धमम्लतामुपैति" इत्यादिना, तदनभ्युपगमादेय निरस्तम् । वक्तुंमाह-शुक्रत्यादि । अतोऽन्यथेत्ति लघुः ॥६३॥६४॥ ननु.लवणस्य मधुरपातत्वे पित्तरतादिकर्तृत्वमनुपपन्नं, तथा विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति तिक्तकपाययोः कटुपात्वेि पित्तहन्तृत्यमनुपनम् , नैवम् , द्रव्याणां गुणवैशेप्यात्तत्र तत्रोफ्लक्षयेत् ॥.६५ ॥ सत्यपि लवणस्य मधुरपाक्रित्वे तत्र लवणे रस उष्णं च वीर्य. संप्रति यथोक्तविपीकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचि- यदस्ति, तेन तु पित्तरसादिकारकत्वम् । विपाकस्तु तन्त्र न्मध्यत्वं वचिच्चोत्कृष्टत्वं यथा स्यात्तदाह-विपाकेत्यादि । पित्तरक्तहरणलक्षणे कार्ये वाधितः सन् “सृष्टविण्मूत्र" इला- विपाकलक्षणस्याल्पभूयिष्टतामुपलक्षयेत्, प्रतिप्रतिद्रव्याणां गु. | दिना लक्षणेन लक्ष्यत एव । एतेन यदुच्यते--लघणे मधुरो. गवैशेण्याद्धेतोरित्यर्थः । एतेन, द्रव्येषु यथा वैशेष्यं मधुरत्व- विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् खकार्यकरो न स्यात्तत मधुरतरतमधुरतमत्वादिः, ततो हेतोविपाकानामल्पलादयो । किंतेनोपदिष्टेनेति तन्निरस्तं स्यात् । यतः,. अस्त्येव. सृष्टवि- १ विपाकस्याऽपि रसरूपत्वात्तदनन्तरं विपाकलक्षणाभिधानं भूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् । अनया. प्रतिजानीते-परं चात इत्यादि ।आहारपरिणामालयोऽवसापाकाः, १ तृतीयाऽम्लपाकनिरासस्तु न दोषमावहतीति पाठान्तरं तु ना- ने ब ग्रहणीचिकित्सिते "अनस्य भुक्तमात्रस्य षड्सस्य. प्रपाकत:.' तिमनोरमम् , अत्र च सन्निविष्ट पाठस्याऽभिप्रायेगैव शिवदासेनाप्यु इत्यादिना. वक्ष्यमाणाः, तेपामेवसाने पुनर्जठराग्निसंयोगे सति तं यत्पुनः सुश्रुतेनाऽम्लपाको न मन्यते, तच्चरकमतानुयायिनी यद्रसान्तरं रसविशेष. उदेति स विशिष्टः पाको विपाक इत्यर्थ इति न -सदन्ते" इति । -२ कटुर्भवतीति पक्षे प्रति वा पाठः। शिवदाससेनः। ३ तेन तत्पित्तरक्तादिकारकगिति वा पाठः। चरकसंहिता।.. [सूत्रस्थानम् -- दिशा तिक्तंकपाययोरपि पूर्वपक्षपरिहारः । अन्ये तु दोषभ- महाबली । व्यकाऽव्यक्त जगदिव नातिकामति जातुचित्" । यालवणोऽम्लं पच्यत इति व्याख्यानयन्ति “लवणस्तथा” एतन्य मतद्वयमप्याचार्यस्य परिभाषासिद्धमनुमतमेव, येन इत्यत्र 'तथा' पदेन विप्रकृष्टस्याम्लस्य कर्पणादिति । तन, ' उत्तरत्र, "रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते” इत्यादी "कवादीनां कटुको विपाकोऽम्लोऽम्लस्य शेपयोर्मधुरः" इति पारिभाषिकमेव वीर्य निर्देश्यति । पारिभापिकवीर्यसंज्ञापरि- जंतूकर्णवचनात् । नच वाच्यम् , करमात्रय एव विपाका लागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह-वीर्यन्वित्यादि। भवन्ति, न पुनस्तिक्तादयोपीति, यतः भूतखभाव एवैपः, येन वीर्यमिति शक्तिः, येनेति रसेन वा विपाकेन बा प्रभावेण मधुरादयस्त्रय एव भवन्ति, भूतखभावाश्चापर्यानुयोज्याः। ननु, वा गुर्वादिपरत्वादिमिर्वा गुणर्या क्रिया तर्पणाहादनशमनादि- यश्च रसविपरीतः पाकः यथा-लवणस्य मधुरः, तिक्तकपा- रूपा कृत्ला क्रियत इत्युपदिश्यते, तरयां कियायां तद्रसादि ययोश्च कटः, स उच्यताम् , यस्तु समानगुणो मंधुरस्य मधु- । वीर्यम् , अतएवोक्तं मुश्रुते, "येन कुर्वन्ति तवीर्यमि"ति । रोऽम्लस्य अम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनम्। ' अत्रैव लोकप्रसिद्धामुपपत्तिमाह-नाबीर्यमित्यादि । अवीर्य- यतः, रसगुणैरेच तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् , येन : मशतामित्यर्थः । वीर्यकृतेति वीर्यवता कृता वीर्यकृता ॥६॥ लवणादिवद्विसदृशरसान्तरोत्पादशानिरासार्थमपि तत्रानुगु- णोपि विपाको बक्तव्य एव, विपाकजश्व रस आहारपरिणामान्ते भवति, प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयिला रसो निपाते द्रव्याणां, विपाकः कर्मनिष्ठया । शेयः, तेन पिप्पल्याः काटुकरसत्वमादी कण्ठस्थश्लेप्मक्षेपण- वीर्य यावधीवासान्निपाताचोपलभ्यते ॥ ६८ ॥ मुखशोधनादिकर्तृत्वेन राप्रयोजनम् , मधुरविपाकत्वं तु परि रसादीनामेकद्रच्यनिविष्ठानां भेदेने ज्ञानार्थ लक्षणमाह- णामेन वृष्यत्वज्ञापनेन सप्रयोजनम् । तथा, यत्र विपाकस्य ' रसो निपात इत्यादि । निपात इति रसनायोगे, कर्मनिष्ठयेति रसाः समानगुणतयाऽनुगुणा भवन्ति, तत्र वलवत् कार्य ! कर्मणो निष्ठा निप्पत्तिः कर्मनिष्टा क्रियापरिसमाप्तिः रसोप- भवति । विपर्यये तु दुर्वलमिति ज्ञेयम् । एतथ पाकवयं द्रव्य- योगे सति योऽन्याहारपरिणामकृतः कर्मविशेषः कफशुक्रा- नियतं ग्रहण्यध्याये वक्ष्यमाणाऽऽहाराऽवस्थापाकाद्भिन्नमेव, , भिवृद्ध्यादिलक्षणः, तेन विपाको निश्चीयते । अधीवासः सहा- तत्र ह्यविशेषेण सर्वेपामेव रसानामवस्थावशात्रयः पाका वस्थानं, यावदधीवासादिति यावच्छरीरनिवासात् , एतच वाच्याः "अन्नस्य भुक्तमात्रस्य पडूसस्य प्रपाकतः” इत्यादिना.' पाकात्पूर्व निपातायोचं ज्ञेयम् । निपाताचेति शरीरसंयोग- प्रन्थेन ॥६५॥ मात्रात्तेन किंचिद्वीर्यमधीवासादुपलभ्यते, यथा--आनूप- मृद्धतीक्ष्णगुरुलधुस्निग्धरूक्षोष्णशीतलम् । मांसादेष्णवम् , किंचिच निपातादेव लभ्यते, यथा- वीर्यमष्टविधं केचित्केचिद्विविधमास्थिताः॥६६॥ : मरीचादीनां तीक्ष्णयादि, किंचिव निपाताधीवासाभ्यां च, शीतोष्णमिति वीर्य तु क्रियते येन या क्रिया। यथा-~-मरीचादीनां दीपनीयादीनामेव । एतेन रसः प्रत्य- नावीर्य कुरुते किंचित्सर्ना वीर्यकृता क्रिया ॥ ६७ ॥ : क्षेणैव, विपाकस्तु नित्यपरोक्षस्तत्कार्येणानुमीयते, वीर्य तु - एकीयमतेन वीर्यलक्षणमाह-मृद्विस्यादि। एतौकीयमतत्यं किंचिदनुमानेन, यथा सैन्धवगतं शैलं आनूपमांसगतं वा पारिभाषिकी वीर्यसंज्ञा पुरस्कृत्य प्रवृत्तम् । वैद्यके हि रसविपाक- औष्ण्यं, किंचिय वीर्य प्रत्यक्षेणैव यथा राजिकागतं तेण्यं. प्रभाचव्यतिरिक्त प्रभूतकार्यकारिणि गुणे “वीर्यमिति संज्ञा, प्राणेन, पिच्छिलविशवस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां नि- तेन अष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणान रसादि वीयन्ते इति वाक्यार्थः । एतच वीर्य सहज कृत्रिम च विपरीत कार्य प्रायः कुर्वन्ति, तेन तेषां रसायुपदेशेनैव ग्रहणम् । मंद्वादीनां तु रसाद्यभिभावकत्वमस्ति, यथा पिप्पल्यां कटु- | १ पारिभाषिकवीर्यसंशापरित्यागेन शक्तिपर्यायस्य वीर्यस्य ल. रंसकार्य पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव क्षणमाह-वीर्यन्त्वियादि । येनेति । येन रसेन पाकेन वा प्रभावेण शमयत 'इति, तथा कपायें- तिक्तानुरसे महति पञ्चमूले | वा गुर्वादिभिर्गुणों या क्रियाहादनतर्पणशमनादिरूपा क्रियते; तत्कार्य वातकोपनमभिभूय उष्णेन वीर्येण' तद्विरुद्धं वात- तत्यां क्रियायां तद्रसादि वीर्यमुच्यते इत्यर्थः । नचैवं द्रव्यस्यापि शेमनमेव क्रियते, 'तथा मधुरेऽपीक्षा' शीतवीर्यत्वेन चात- वीर्यत्वप्रसङ्गः । येनेति करणे तृतीया, करणस्यैव - शक्तित्वात वृद्धिरित्यादि । यदुक्तं सुश्रुते "एतानि खलु वीर्याणि खवल- द्रव्यस्य तु कर्तृत्वात् । एतेन, द्रव्यकर्तृत्वे रसादिकरणे :कायें गुणोत्कोद्रसममिभूयात्मकर्म दर्शयन्ती"त्यादि । शीतोष्ण-रसादीनां वीर्यत्वमित्यर्थः 1 सुश्रुतेऽप्युक्तम् "येन कुर्वन्ति तीर्य- वीर्यवादिमतं तु अग्निपोमीयत्वांजगतः शीतोष्णयोरेव प्रा- मि"ति शिवदासः।. २ अत्रैव लोकसिद्धामुपपत्तिमाह-जावीर्य- धान्याद्ज्ञेयम् । उक्तं च "नानाऽऽत्मकमपि द्रव्यमग्निषोमौ मित्यादि । अवीर्यमशंक्तमित्यर्थः । एतेन रसादयः सर्व एव स्वकार्य- करणसमर्थाः सन्तो द्रव्यशतिपर्यायरूपवीर्यशब्दवाच्या भवन्तीत्यर्थ १ तथाशब्देनेति वा पाठः। २ कुर्वन्तीति वा पाठः। इति शिवदासः। ३ भेदज्ञानार्थमिति वा पाठ! अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। १४३ - ज्ञेयम् । एतच्च यथासंभवं गुरुलघ्वादिपु वीर्येपु लक्षणं ज्ञेयम् , | शक्तिर्हि स्वरूपमेव भावानाम् , नातिरिक्तं किंचिद्धर्मान्तर द्रव्याणामिति उपयुज्यमानद्रव्याणाम् । एतच वीर्यलक्षणं भावानाम् ; एवं प्रदेशान्तरोक्तगुणप्रभावेष्वपि वाच्यम् , य- पारिभापिकमेव ॥१८॥ थोक्तं "द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावादि"त्यादि । न च रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते। वाच्यम् दन्यादिरेव खरूपत एव विरेचयति तेन किमिति ज- विशेषः कर्मणां चैव प्रभावस्तस्य च स्मृतः ॥ ३९ ॥ लाद्युपहता दन्ती न विरेचयतीति प्रतिवन्धकाभावविशिष्टस्यैव प्रभावलक्षणमाह-रसवीर्येत्यादि । सामान्यमिति तुल्यता, | प्रतिवन्धक इत्यायनुसरणीयम् । नैयायिकशक्तियादे या च प्रभावस्य कारणत्वात् , जलोपहतायां दन्त्यां जलोपघातः विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनां । विपस्य विपन्नत्ये उपपत्तिरुक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सामान्य लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नायधारयितुं साऽन्तर्भागत्वात् प्रभावादेव स्यात् । एवमूर्ध्वानुलोमिकत्वादी शक्यते कार्य, तत् प्रभावकृतमिति सूचयति, अतएवोक्तम् पावित्वादिलक्षणेऽपि वाच्यम् ॥ ७२ ॥ "प्रभावोऽचिन्य उच्यते"। रसवीर्यविपाकतयाऽचिन्ल इ. त्यैधः ॥ ६९॥ सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः । किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ॥ ७३॥ कटुकः कटुकः पाके वीयोपणश्चित्रको मतः। गव्यं गुणेन पाकेन प्रभावेण च किंचन । तंवदन्ती प्रभावात्तु विरेचयति मानवम् ॥ ७० ॥ रसं विपाकस्तो वीर्य प्रसाचस्तानपोहति ॥ ७४ ॥ विपं विपन्नमुक्तं यत्प्रभावस्तत्र कारणम् । वलसाम्ये रसादीनामिति नैसर्गिकं बलम् । ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम् ॥ ७१ ॥ पण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ॥ ७५ ॥ अस्यैव दुरंभिगमत्वादुदाहरणानि वहुन्याह-कटुक इला- मेहनप्रीणनाहादमार्दवैरुपलभ्यते । दिना । तद्वदन्ती चित्रकसमानगुणा, विएनमुक्तमिति "तस्मा- मुखस्थो मधुरश्चास्यं व्यानुबल्लिंपतीव च ॥ ७६ ॥ इंष्ट्राविषं मौलम्" इत्यादिना । ऊर्ध्वानुलोमिकमिति युगपदुभ- दन्तहर्षान्मुखस्रावात्स्वेदनान्मुखबोधनात् । यभागहर, । किंवा ऊर्ध्वहरं तथाऽनुलोमकरं च ॥७०-७१॥ विदाहाच्चास्य कण्ठस्य प्राश्यैवाम्लरसं वदेत् ॥ ७७॥ • मणीनां धारणीयानां कर्म यद्विविधात्मकम् । प्रलीयन्क्लेदचिप्यन्दमार्दवं कुरुते मुखे। तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥७२॥ यः शीघ्रं लवणो शेयः स चिदाहान्मुखस्य च ॥७॥ कर्म यद्विविधात्मकमिति विपहरणशूलहरणादि । एतच्चो- संजयेद्यो रसनां निपाते तुदतीव च । दाहरणमात्रम्, तेन जीवनभेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्व विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ॥७९॥ 'प्रभाव' इति ज्ञेयम् । प्रभावश्चेह प्रव्यशक्तिरभिप्रेता, सा च । प्रतिहन्ति निपाते यो रसनं स्वदते न च । द्व्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव, यतः स तिक्तो मुखवैशयशोपप्रह्लादकारकः ॥ ८ ॥ वैशद्यस्तंभजाड्यैर्यो रसनं योजयेद्रसः। • १ एतच्च वीर्य सहज कृत्रिमं च शेयम्, तत्राचं मापाणां गौरवं यक्षातीव च यः कण्ठं कपायः स चिकास्यपि इति८१ मुद्दाना लाघवमित्यादि, कृत्रिमन्तु लाजादीनां लघुत्वमित्यर्थ इति विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः । प्रलीयनिति शिवदासः । २ सामान्य तुल्यता । कर्मणां पुनर्विशेषः, न तु तुल्यते- त्यर्थः । एतेन द्रव्ययो रसादिसमान्ये सत्यपि, एकस्मिन् द्रव्ये जायते विलीनो भव , संस्रावयतीति संस्रावी । विकासीति हृदयवि. कार्यविशेषः, अन्यस्मिन्न जायते इत्यत्र यत्कारणतया वाच्यम् , तत् कसनशीलः, उक्तं हि सुश्रुते "हृदयं पीडयति" इति ५३-८१ प्रभाव इत्यर्थ इति शिवदासः । ३ सा नरमिति या पाठः । एवंवादिन भगवन्तमात्रेयमग्निवेश उवाच भग- ४ ऊर्वानुलोमनमिति - पाठस्तु न चक्रसंमतः। . ५ तद्वदंति वन् श्रुतमेतदवितथमर्थसंपद्युक्तं भगवतो यथाव- चित्रकतुल्यरसवीर्यविपाका । एतेन, चित्रकस्य रसायैस्तुल्यायामपि द्रव्यगुणकर्माधिकारे बचः, परंत्वाहारविकाराणां दन्त्यां यदिरेकात्वरूपं विशिष्टकर्म, तत् स्वकारणं प्रभावमनुमापयतीति भाव इति शिवदासः। - ६ विपन्न मिति स्थावरजङ्गमविषयोः १ अन्तर्भागविदिति करविशेपान्तर्भूतत्वादित्यर्थः । परस्परहन्तृत्वमिति शिवदासः । ७-युगपदुभयतो भागवहमिति वा मुखस्य प्रहादकारकोऽरुचिहन्तृत्वादिति शिवदासः। पायः । ८ ननु विपमण्यादी रसवीर्यादिनिश्चयो दुर्घटस्तत्कथमत्र प्रभाव धातूनां हिंसकः, तदुत्तम् "विकासी विकसन् धातू निति, अन्ये तु उच्यते, उक्तप्रभावलक्षणस्यासंभवादित्याह-मायोऽचिन्त्य उच्यते । हृत्पीडाजनंक इत्याहुरिति शिवदासः। ४ प्रलीयन्निति रसने- इति । रसवीर्यविपाकाजन्यतयाऽचिन्त्य - इत्यर्थः। एतेन रसादि.द्रियसंबन्धादेव विलीनो भवतीत्यर्थ इति शिवदासः । ५-विकार! जन्यत्वेन यत्कार्य ‘नावधारयितुं शक्यते तदपि प्रभावकृतमिति | पञ्चभूतप्रकृतिकानि द्रव्याणि, तेन आहारद्रव्याणामित्यर्थ इति मन्तव्यमित्यर्थ इति शिः। शिवदासः ।। २.तिक्तो ३ विकासी १४४ चरकसंहिताः। [सूत्रस्थानम् वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शु-लोहितरजिलॊहितप्रकारः प्रायो भूमौ चरति, तं. भूपामह इति ॥ ८२॥ चेत्पयसा सहाभ्यवहरेनिःसंशयं शोणितजानां वि: संप्रति विरुद्धाहारं वक्तुमाह-एवमित्यादि । शरीरधातुवि. बन्धजानां च व्याधीनामन्यतममथवा मरणं प्रामु. रोध कुर्वन्तीति वैरोधिकाः, लक्ष्यते वैरोधिक्रमनेनेति लक्षणं यादिति ॥ ८५ ॥ वैरोधिकाभिधायको ग्रन्थ एव । “यत् किंचिद्दोयमस्राव्यमि-" वरोधिकमधिकृत्येति रोधिकमुद्दिदय, शीतोष्णलादिति त्यादि वैरोधिकलक्षणं ज्ञेयम् ॥ ८२॥ पयः शीतं उष्णवीर्याश्च मत्स्याः, शेपं मधुरत्वादि समानम् । तमुवाच भगवानात्रेयः देहधातुप्रत्यनीकभूतानि एतमा द्रव्यप्रभावादेव विरोधि । “स पुनः शकली" इला- द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते परस्परगुण- दिगा नान्दिनिरिति ख्यातो मत्स्य उच्यते ॥ ८४ ॥ ४५ ॥ विरुद्धानि कानिचित्कानिचित्संयोगात्संस्काराद नेति भगवानात्रेयः-सर्वानेव मत्स्यान्न पयसा- पराणि देशकालमात्रादिभिश्चापराणि तथा स्वभा. भ्यवहरेहिशेषतस्तु चिलिचिमम् ,. स हि महामि- चादपराणि ॥ ८३॥ प्यन्दितमत्वात्स्थूललक्षणतरानेतान् व्याधीनुपज- देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वाता- नथत्यामविषमुदीरयति चेति । ग्राम्यानूपौदकपि- दीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि, विरोधमापद्यन्त शितानि च मधुतिलगुडपयोमापमूलकविसर्विरू- इति देहधातूनां विरोधमाचरन्ति दूपयन्तीति यावत् : यथा- ढधान्यैश्च नैकधाऽद्यात् , तन्मूलंच बाधिर्यान्ध्य- भूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरु- वेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमा- द्वानि कानिचिदित्यादि । तत्र परस्परविरुद्धानि, यथा “न प्नोति । न पौष्कर रोहिणीकं वा शाकं न कपोतान्न मत्स्यान्पयसाभ्यवहरेदुभयं खेतदि"त्यादिनोत्तानि । संयोग- सार्पपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत् । तन्मूलं विरुद्धं यथा "तदेव निकुर्च पकं न माप" इत्यादिनोत्तम् , हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशंखक- यसंस्कारादिविरुद्वगुणकथनं विना साहित्यमात्रेण विरुद्धमु- गलगण्डरोहिणीकानामन्यतमं प्राप्नोत्यथवा मरण- च्यते, तत्संयोगविरुद्धम् । मत्स्यपयसोस्तु यद्यपि सहोपयोगो ; मिति । न भूलकलशुनकृष्णगन्धार्जकसुमुखसुर- विरुद्धत्वेनोक्तः, तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुण- सादीनि भक्षयित्वा पयः सेव्यं कुष्ठावाधभयात् । विरोधकस्यैवोदाहरणम् । विरोधश्च विरुद्धगुणत्वे सत्यपि न जातु शाकं न निकुचं पक्षं मधुपयोभ्यां सहो- कचिदेव द्रव्यप्रभावात्स्यात, तेन पडूंसाहारोपयोगे मधुरा. पयोज्यम्, पतद्धि मरणायाथवा बलवर्णतेजोवी. म्लयोर्विरुद्धशीतोष्णवीर्ययोर्विरोधो न भावनीयः । संस्कार : विरुद्ध यथा “न कपोतान्सर्पपतैलभृष्टानि"त्यादि । देशो द्वि- १ मत्स्यपयसोः कथं विरोध इत्याए-उभयं हीलादि । शी. विधः भूमिः शरीरं च । तत्र भूमिविरुद्धं,यथा-"तदेव भस्म- तोणत्यादिति, पयः शीतम् , उष्णा मत्स्याः, शेपं मधुरत्यादि समा. पांशुपरिवस्तम्” किंवा, “यत् किंचिदगोचरभूतम्" तद्देश- ! नम् । नन्वेवं पइसाहारोपयोगे मधुराम्लयोविरुद्धवीर्ययोविरोध: विरुद्धम् । शरीरविरुद्धं यथा "उष्णार्तस्य मधु मरणाय" ।। कथं न स्यात्, अथ ध्यप्रभावान्मत्स्यपयसोविरोधो नान्यति कालविरुद्धं, यथा “पर्युपिता काक्रमाची मरणाय" । मा- चेत् । तहिं कथं गुणविरोधोदाहरणमेतदिति प्रागुक्तव्यभिचारण नाविरुद्धं यथा-"समईते मधुसपिपी मरणाय" । आदिन- शीतोष्णयोविरोधं प्रत्यहेतुमात्रम् । अबोच्यते । मत्त्वपयसोविरो- हणाहोपप्रकृत्यादिविरुद्धानां ग्रहणम् । स्वभावविरुद्धं यथा पित्यं तायभयवादिसिद्धम् , स च विरोधः शीतोष्णकृतो वा प्रभा- विपम् ।। ८३॥ वकृतो वति विप्रतिपत्तौ शीतोष्णकृत एव करप्यते दृष्टत्वात् , शी- तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते ते. तोष्णयोर्टि विरोधः स्वभावसिद्ध इति । यत्र च मधुराम्लगते शी- पामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः न मत्स्या- तोष्णनीथे अपि न स्वकार्य जनयतः, तत्रानन्यगतिकतया प्रभाव स्पयसा सहाभ्यवहरेदुभयं ह्येतन्मधुर मधुरविपाक एव प्रतिबन्धकावेन कल्प्यत इति युक्तम् । एतेन प्रभावान्मत्स्य- महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्य विरुद्धवीर्य- पयसोरेव विरोधित्वमिति यत्केनचिदुक्ती, तदपास्तम् उक्तरीत्या त्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपेरो- विरोध प्रति प्रभावस्य हेतुत्वात् , ऐतुत्वे च प्रभावेनैव विरुद्धयोमत्स्य- धायच॥४॥ पयसोः शीतोष्णगुणद्वारकविरोधकाथनमसमतं स्यादिति शिवदासः । तदनन्तरमात्रेयवचनमनुमन्य भद्रकाप्योऽग्निवे. २ किमाकारश्चिलचिम पत्याह-~स पुनरित्यादि । शकलं वल्फल- शमुवाच सर्वानेव मत्स्यान्पयसा सहाभ्यवहरेदन्य- मस्यास्तीति प्रकर्षे मतुम् , लोहितराजी रेखा यस्य स तथा, भूमौ कस्साञ्चिलिचिमात्, स पुनः शकली सर्वतो चरतीति प्रायःकर्दममध्येतिष्ठति, तादृशश्च मत्स्योऽनूपदेशे नान्दिनि- रीत्युच्यते इति शिवदासः। ३ स्थूललक्षणतरानिति महत इत्यर्थ. १ उक्तानि विरुद्धगुणान्युदाहर्तुं प्रतिजानीते-तत्रेत्यादि । इति शिवदासः। ४ मैग्मिण्यं सानुनासिकवचनमिति शिवदासः। पध्यायः २६] चक्रदत्तव्याख्यासबालिता। ११५ घोपरोधायालगुन्याधये पांट्याय चेति । तदेव-नि- | दियुत्तास्यैव विगेधितोपदर्शनार्पम् , तेन, अम्लपय सयोगे, झुंचपर्क न मापसूपगुटसर्पिभिः सहोपयोज्यं वैरो- | गुहादिसये सति पिरदन न दुग्धाम्रादीनाम् । धनको वन- पिकत्वात् । तथाऽम्लानातकमातुलुदनिकुचकर- | कोद्रव , पद्मोत्तरित युमुम्भ , गार्कर इति मैरेयविशेपणम् । मर्दमोचदन्तशवदकोशनभन्यजाम्बवकपित्थ अति तात कोपयतीति सचनेन पित्तरूपावर कोपयतीति तिन्तिडीकपागवतामोडपनसनालिकेरदाडिमाम- | वो एवं पित्त चातिकोपयति कप चातिकोपयतीत्ये- लवान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्व चाम्लं | तयोरपि वाच्यम् । हाखिको हारताल इति स्यातः । द्रवपद्रवंच पयसासह विरुद्धम्।तथा कडवनलम- | पक्षी वलाका पारुण्या सह विरद्धा, तथा कुल्मापै कुष्ट कुलत्थमापनिप्पाचाः पयसा सह विरुद्धाः। चलाया घिरदा । एरण्डसीसकावसमिति, सीसको पद्मोतरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं | हि भटिनकरणकाष्ठमुच्यते । तदेवेति हादिरमासम् । विद्धं वातं चातिकोपयति । हारिखका सर्पपतैल-मत्स्या निस्तात्यन्ते पच्यन्ते यस्सिन् तन्मत्स्यनिस्तासनम्, भृ. विरुद्धः पित्तं चातिकोपयति । पायलोमन्था- | किना, निस्तातन वसा, जातकर्णेऽप्युकम् “मत्स्सरसासिद्धाः नुपानोविरद्धाप्माणं चातिकोपयति । उपोदिका | पिप्पत्य." इति । काक्रमाची मधु चेति सयोगविरुद्धम् । भा- तिलफल्कसिद्धा हेतुरतीसारस्य । वलाका वारुण्या | सो गोप्टकुपुटः ॥ ८६ ॥ सह कुल्मापैरपि विरहा, सैव शूकरवसापरिभृष्टा भवन्ति चात्र ग्लोकाः। सद्यो व्यापादयति । मयूरमांसमेरण्डसीतकावस- | यत्किंचिद्दोपमास्त्राव्य न निर्हरति कायतः। कमेरण्डाग्निप्तुष्टमेरण्डतैलयुक्तं सद्योव्यापाट्यति! आहारजातं तत्सर्वमहितायोपपद्यते ॥ ८ ॥ हारिद्रकमांस हारिदसीसकावसकं हारिद्राग्निप्लुष्टं सद्योन्यापादयति तदेवभस्मपांशुपरिम्चस्तं सक्षौद्रं अनुकवरोधिकसग्रहाधमाह-यत् किञ्चिदित्यादि।हियत मरणाय । मत्यनिस्तालनलिहाः पिप्पल्यस्तथा का-न निर्हरतीति । अनेन वमनविरेचनद्रव्याणि निराक- इलाहारो भेषजमपि, दोपमानाव्यति दोपानुदिष्टरुपान् कमाचीमधु च मरणाय मधुचोप्णमुष्णार्जस्य मधु रोति, तानि हि दोपामाखान्य निर्हरन्ति ॥ ८७ ॥ मरणाय । मधुसर्पिपी समधृते, मधु वारि चान्त- रिसमधृतं, मधु पुष्करवीजं, मधुप त्वोष्णोदक, यचापि देशकालाग्निसाल्यासारस्यानिलादिभिः। भल्लातकोष्णोदकं, तक्रसिद्ध कंपिल्लकः, पर्युपिता | संस्कारतो चोर्यतच कोप्टावस्याकमैरपि ॥ ८ ॥ काकमाची, अद्वारशूल्यो भासम्मेति विरुद्धानीत्य- परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । तद्यथा प्रन्नमभिनिर्दिष्टं भवत विरुद्ध तय न हितं हसंपद्विधिभिश्च यत् ॥ ८९ ॥ पाम्यपिगितादीनि मभ्वादीनामन्यतरेणापि विरुद्धानि। विरुद्ध देशातस्तावद्रूक्षतीपणादि धन्वनि । कलमूकतोते कठमूकताऽव्यवचनता । पौष्फरादीनाम- | भानूप निग्धशीतादि भेषजं यन्निपेव्यते ॥९०॥ पयोभ्या सहाव्यवहारो विरुद्ध, पुफ्फरपत्ररूप रतोऽपि विरुद्ध यच्छीतरुक्षादिसेवनम् । भा, रोहिणी कटुरोहिणी, धमनीप्रतिपय सिराजमन्यि । शीत काले तथोणे च कटुकोष्णादिनम् ॥९॥ जातुमाक वगपत्रिका । रोधिक्त्वादिस विरुद्धमनले तहदम्भपानं चतुर्विधे । ग्यापि वैरोधितत्त्वम्य पुनरभिधानं सामान्योक्ते पात्यादिन्या- | मधुसर्पिः समधृतं मात्रया.तद्विरुध्यते ॥ ९२ ॥ विकर्तृतोपदर्शनार्थम्, एवमन्यत्रापि सामान्येऽपि रोधि | कटुझोष्णादिसात्म्यत्य स्वादुगीतादिसेवनम् । त्पमात्राभिधाने वक्तव्यम् । तथाम्लेलादी अम्लग्रहणेन यत्तत्सात्म्यविरदं तु विरद्धं त्वनिरादिभिः ॥१३॥ लव्वस्याप्यम्लादीनामभिधानं विशेपविरोधसूचनार्थम् । सर्य या समानगुणाभ्यासविरुद्धानोपशक्रिया । ग्रहणेनैव द्रवाऽदनाम्ले प्राप्ते पुनवादनवनन 'सर्व' गन्दरस | संस्कारतो विन्दं तद्यद्भोज्यं विपवद्भवेत् ॥ ९४ त चाचाम्सकारार्थताप्रतिपादनार्थ, मनति हि प्रकरणाडे | ऐरंडसीसकास शिखिमांस तथैव हि। स्टेशेऽपि मर्तव्यपदेश , यथा “सर्वान् भोजये"दिति, किना, विरुद्ध वीर्यतो शेय वीर्यतः गीतात्मकम् ॥ तरक- सर्वग्रहणमम्लपाकानामपि त्रीवादीना ग्रहणम् । तत्संयोज्योष्णवीर्येण हव्येण सह सेव्यते। तृतीययैव सहाय लब्धे पुन 'स' इत्यभिधान केनलाम्ला- | क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ॥ तदाचटे" पृष्टये ति पाठ । • हारीतकामाममिति पाठ । ३ ण्यम- “१ पवपिटगुणोदय सिकाशीपरिलनमपीकृत्त कुदीनि मलेप- न्यवाऽप्ये जातीयेशु म्याग्येषगिति शिनदास । प्रतिपेपार्थ- शिवदास । २ मावासाल्यानिलादिभिरिति पति बिदाल । निति पाठरतु न मनोरम । पचलस्तरदानुरूप चतुर्विधमिति पाठ.। प्रकरणरब्ध- नार्थ च्यान्त- पाचय- १५ १४६ चरकसंहिता। [सूत्रस्थानम् Pramod मृदुकोष्टत्य गुरु च भेदनीयं तथा बहु । धुनो द्रव्यान्तरसंयोगेऽप्युष्णसंबन्धविरोधित्वेन, यतः, बिया- एतत्कोप्टविरुद्धं तु, विरुद्धं स्यादस्थिया ॥९७ ॥ न्वयं मधु, विपस्य चोणं विरोधि । लशुनादीनांतु द्रव्या- श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् । न्तरा संयोगे सत्येव मेलको बिरुद्ध इति शास्त्रवचनादुन्नीयते । निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ॥ ९८ ॥ तद्विरोधिनामिति पांड्यादिहराणाम् । तथाविधैरिति विरुद्धाहार- यच्चानुत्सृज्य विषमूत्रं भुंक्ते यश्चाबुभुक्षितः। अन्यव्याधिविरुद्धैः । अभिसंस्कार इति सततोपयोगेन शरीर- तच क्रमविरुद्धं स्याद्यञ्चातिशुद्धशानुगः ॥ २९ ॥ भावनम् । किंवा, तथाविधैरिति रसायनप्रयोगः । एतचाना- परिहारविरुद्धंतु वराहादीन्निपेव्य यत् ! गतव्याधिचिकित्सितं शेयम् ॥ १०५-१०७ ।। सेवेतोष्णं घृतादींश्च पीत्वा शीतं निपेवते ॥ १०॥ भवति चान। विरुद्धं पाकतश्चापि दुष्टदुर्दालसाधितम् । विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । अपक्कतण्डुलात्यर्थपक्कदग्धं च यद्भवेत् । चमनं शमनं चैव पूर्व वा हितलेवनम् ॥ १०८ ॥ संयोगतो विरुद्धं तद्यथाम्लं पयसा सह ॥ १०१॥ मतिरासीन्महीणां या या रसविनिश्चये । अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते । द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ॥१०९॥ संपद्विरुद्धं तद्विद्यादसंजातरसं तु तत् ॥ १०२ ॥ कारणं रससंख्याया रसानुरसलक्षणम् । अतिक्रान्तरसं वापि विपन्नरसमेव वा। परादीनां गुणानांच लक्षणानि पृथक्पृथक् ॥ ११०॥ ज्ञेयं विधिविरुद्धंतु भुज्यते निवृतेन यत् ॥ १०३ ॥ पंचात्मकानां पट्त्वं च रसानां येन हेतुना । तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् । सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ॥ १०४ पण्णा रसानां पढ़त्वे च सविभक्ता विभक्तयः । ऊर्धानुलोमभाजश्च यहुणातिशयानुसाः ॥ १११ ।। "यचापि देशकालानी"त्यादि ग्रन्थ केचित्पठन्ति तथ्यतामेव उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ॥ ११२ ॥ ॥८८-१०४ ॥ प्रवरावरमध्यत्वं रसानां गौरवादिषु। स्नेहव्यायामवलिनो विरुद्धं वितथं भवेत् । पांड्यान्ध्यचीसपदकोदराणां पाकप्रभावयोलिङ्गं वीर्यसंख्याविनिश्चयः ॥ ११३ ॥ विस्फोटकोन्मादभगन्दराणाम् । पण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् । भूमिदाधमानगलामयानां यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ॥ ११४ ॥ पाण्ड्डामयस्यामविपस्य चैव ॥ १०५ ॥ वैरोधिकनिमित्तानां व्याधीनामोपधं च यत् । किलासकुष्टग्रहणीगदानां आत्रेयभद्रकाप्यीये तत्सर्वमवदन्मुनिः ॥ ११५ ॥ शोपात्रपित्तज्वरपीनसानाम् । इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने सन्तानदोपस्य तथैव मृत्यो आत्रेयभद्रकाप्यीयो नाम पड्विंशोऽध्यायः समाप्तः । विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ १०६ ॥ एषां च खलु परेपांच वैरोधिकनिमित्तानां व्या- संग्रहे द्रव्यसंख्या रसाश्रया इति "भेदश्चपामि"त्यादिना, विरचनं च तद्विरोधिनांच द्रव्याणां संशमनार्थमुप-यो भेदाः "तत्र मधुर' इत्यादिना । उद्देशो द्रव्याणां धीनामिमे भावाः प्रतिकारा भवन्ति । यथा वन रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद्रसानामित्यर्थः । कारणं रससंख्याया इति "रसानां तन योग्यता"दित्यादिना । योगस्तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीर- "शीतं वीर्येण" इत्यादिना, अपवादो नव्याणाम्, “मधुरं स्येति ॥ १०७॥ किंचि"दिल्या दिना ॥१०८-११५॥ पा पाट्यं नपुंसकता, संन्तानदोपो मृतवत्सत्वादि । एतच आत्रेयभद्रकाप्यीयः समाप्तः। स्पयधिककथनं विशेपवचनेन वाध्यते; तेन, लशुनस्य क्षीरेण महाश्किचिन विरोधि, यदुक्तं “साधयेच्छुद्धशुष्करय लशुनस्य त्वाच्छोम् । क्षीरोदकेऽष्टगुणिते क्षीरशेपं च पाययेत्"। १. विरुद्धाशनजानित्यादी प्रतिहन्तीति प्रतिपक्षं संहन्तीति, तेन, धाय च लकखरसं क्षीरम्" इत्यादिप्रयोगेन्नेयम् । किंवा, कुष्टादिप्रतिपक्षं विरेचनादिकुष्टादि हन्ति, एवं वमनशमनयोरपि तदनन्त योगादत्र विरोधिनामविरोधः, विरोधिमात्रसंयोग- | प्रत्यथों व्याख्येयः, पूर्व वा हितसेवनं पूर्व महाप्रभावरसायनादि- शमुवाच सभवति । यत्तु मधुन उप्णेन वमनेन संयुक्तस्य | सेवया न गवत्येवभूता व्याधय इति शिवदासः । २ रसानामिति कस्माञ्चिलिससंयोगेऽविरोधार्थमुक्तमपक्कगमनादि, तन्म भाव इति पाठः। ३ गुणकर्मणीति, गुणकर्मविषयकद्व्याणा- मुद्देशः, स च शीतं वीर्येणेत्यादिनोक्त इति शिवदासः । २ उक्तानि विरुद्धमानगलग्रहाणामिति पाठः। अध्यायः २७] चक्रदत्तव्याख्यासंबलिता। १४७ सप्तविंशोऽध्यायः। "चलमारोग्यमायुक्ष प्राणायामी प्रतिष्टिताः" । किंवा, पूर्वम- अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ॥१॥ नपानस्य प्राणहेतुलमुत्तम् । 'तदिन्धना हि' इत्यादिनानि- हेतुन्वं वर्ण्यते । सत्त्वमूर्जयतीति मनोबलं करोति । धातुव्यूहो इति ह साह भगवानात्रेयः॥२॥ धातुसाझातः । विपरीतं अविधिस्थितम् ॥३॥ संप्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्यिायोपयोनिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमनपान- तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखि- विधिरध्यायोऽभिधीयते । अत्रोत्पन्नस्य उप्रत्ययस्य लह। लेनोपदेक्ष्यामः,अग्निवेश तत्स्वभावाददुकं क्लेदयति, अत्राग्ने काठिन्यसामान्यात्साद्यम्, पाने च द्रवलसामान्याहा- लवणं विष्यन्दयति, क्षारः पाचयति, मधु सन्द- मवरुद्धं शेयम् । अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया धाति, सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं वृंह- प्रतिपाद्यतेऽनेनेलनपानविधिः, द्रव्याणां गुणकर्मकथनमेव यति, रसः प्रीणयति, सुरा जर्जरीकरोति, शीधुर- चामपानविधिः, यतः, तद्धि ज्ञाखाऽनपानं विधीयते ॥१॥२॥ वधमयति, द्राक्षासयो दीपयति, फाणितमाचिनो- इष्टवर्णगन्धरसस्पर्श विधिविहितमन्नंपानं प्राणिनां ति, दधि शोफ जन पिण्याकशाकं ग्लपयति, प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः, प्रत्यक्षफ- प्रभूतान्तमलो मापसूपः, दृष्टिशुक्रघ्नः क्षारः, प्रायः लदर्शनात्तदिन्धना ह्यन्तराग्नेः स्थितिस्तत्सत्त्वमूर्ज- पित्तलमम्लमन्यत्र दाडिमामलकात्, प्रायः श्लेप्मलं यति, तच्छरीरधातुव्यूहवलवणेन्द्रियप्रसादकर य- मधुरमन्यत्र मधुनः पुराणाञ्च शालियवगोधूमात् । थोक्तमुपसेव्यमानं विपरीतमहिताय संपद्यते ॥३॥ प्रायः सर्व तिक्तं वातलमवृष्यं चान्यत्र चेत्राग्रपटो- किंतदन्नपानं करोतीत्याह-इष्टेयादि । इष्टमभिमत लात्, प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पली- हितं च, किंवा, इष्टमिति प्रिंयं हितं च, विरोधि हाप्रियम् । विश्वभेपजात् ॥४॥ हितं तु विधिविहितशब्देनैव प्राप्यते । विधिक्ष्यमाणरसबिमाने अन्नपानं विधीयते येन ज्ञानेन तं विधि द्रव्यगुणकर्मरूपम्, "तदेतदाहार विधानम्" इलादिग्रन्थवाच्यः । तथेन्द्रियोपक- तथा, चरशरीरावयवादिरूपं चाखिलेन कात्स्न्यनोपदेक्ष्यामः । मणीये च “नारत्नपाणिः" इत्यादिनोक्तं विधानं, तेन विधिना यद्यपि चेह द्रव्यं प्रतिगुणकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि विहितं विधिविहितम् । अत्र वर्णादिषु शब्दाग्रहणमन्नपाने "अन्नपानकदेशोऽयमुक्तः प्रायोपयोगिक" इति, तथाप्यनु- प्रायः शब्दस्याऽविद्यमानवात् । वर्णादिपु यद्यत् प्रथममनपा- फानां द्रव्याणामपि चरशरीरावयवाद्युपदेशेन, तथा, पूर्वाध्या- ने गृसते, तत्तत्पूर्वमुक्तम् । रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि योक्तपार्थिवादिद्रव्यगुणकथनेन च तद्विधानामप्युक्तं स्यादि- प्राधान्यख्यापनार्थ स्पर्शस्याग्रे कृतःप्राणिनामिलनेनैव लब्धेड- | खत उक्त 'अखिलेन' इति, वक्ष्यति हि “यथा नानौपर्व पि'प्राणिसंज्ञकानाम्' इति वचनं स्थावरमाणिप्रतिषेधार्थम् ,वृक्षा- | किंचिद्देशजानां वचो यथा । द्रव्यं तु तत्तथा वाच्यमनुत्तमिह दयो हि वनस्पतिवर्गानुकारोपदेशाच्छाने प्राणिन उत्ताः, नतु यद्भवेत्" तथा, "चरः शरीरावयव” इत्यादि । किंवा, विधि- लोके प्राणिसंज्ञकाः, किंतर्हि, जामा एव । इह च मनुष्यस्यैवाऽ- | शब्दोऽशितपीतलीढवादितप्रकारबाची, तेन चाशितादयः धिकृतत्वेऽपि सामान्येन सकलग्राणिनाणहेतुतयाऽऽहारकथनं सर्वएवाऽसिलेन वाच्याः, तत्कारणभूतानि तु द्रव्याणि रक्ता- मनुष्यव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम्। | शाल्यादीन्येकदेशेनोक्कानि, अतो वक्ष्यति "अन्नपानकदेशोऽय- प्राणमिति प्राणहेतुखात् यथा “आयुर्घतम्" । अथ कथं तत् मुक्त'इति । अन्नपाने च वराव्ये यद्व्यं प्राय उपयुज्यते, तम्य प्राणमाचक्षत इलाह-प्रत्यक्षफलदर्शनादिति । प्रत्यक्षेणैव ह्या- सामान्यगुणमभिधाय वर्ग-संग्रहेण गुणमुपदेक्ष्यति । उदका- हार विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां मिधानं चाग्रे कृतमुदकस्याने पाने च व्याप्रियमाणसात् । तदि- प्राणा नावतिष्ठन्त इति, दृश्यत इत्यर्थः, प्रत्यक्षशब्दवेह स्फुट-त्युदाहरणम् , किंवा स स्वभावो यस्य स तत्स्वभावस्तस्मात् क्ले- प्रमाणे वर्तते, यतः प्राणानामन्नकार्यलमनुमानगम्यमेव । दनस्वभावादित्यर्थः । यद्यपि"जलमाश्वासकराणाम्" "जलं स्त- अन्नकार्यल एव प्राणानां हेतुमाह तदिन्धना इत्यादिना । भनानाम्" इत्युक्तम् , तथापि इहानुक्तक्लेदकर्माद्यभिधानार्थ अग्निहेतुश्च प्राणहेतुः, ततोऽनं प्राणा इति भावः, उक्तं हि | पुनरुच्यते । इह जललवणादीनां यत्कर्मोच्यते तत्तेपामितरक- 2. अन्नपानकथने उपपत्तिमभिधातुं तत्स्वरूपमाह इष्टयणेत्या- प्रशस्तता ज्ञेया 1 क्षारः पचन्तमग्निं पाचयति, तेन पाचय- मेभ्यः प्रधानं ज्ञेयम् , अय्याधिकारे तु तत्कर्मकर्तृवद्रव्यान्त- दीति शिवदासः । २.वनस्पतिप्रकारोपदेशादिति पाठः । ३ प्राण- तीति 'हेतौ णिच्' । स्नेहयतीत्यादौ तु “तत्करोति तदाचष्टे" हेतुत्वे हेतुमाह" प्रत्यक्षफलदर्शनादिति, अन्वयव्यतिरेकसहकृतेन इति णिच् । सन्दधातीति विश्लिष्टानि खङ्मांसादीनि संश्लेष- प्रत्यक्षेण विधिविहिताहाररय प्राणरूपफलदर्शनात् प्रांणहेतुत्यमित्यर्थ इति शिवयासः। ४ हेत्वन्तरमा तदिन्धना ह्यन्तरारोः स्थितिरिति १ विधिमिति तत्तद्विशिष्टकर्मनिवन्धनं प्रकारमिति शिवदासः । शिवदासः। २ वर्गसंश्रयेणेति पाठः। १४८ चरकसंहिता। [सूत्रस्थानम् यति । रसो मांसरसः । प्रीणयतीति क्षीणान्पुष्णाति नखति- पदूसस्यैव कथनमेतत् , त्रयेणेवाऽनुक्तानां लवणतितकपाया- वृद्धं करोति, तेन, मांसकर्मणा वृंहणेन समं नैक्यम्; जर्ज- णामपि पाकद्वारा ग्रहणात, यतः, लवणः पाकात् प्रायो रीकरोति ग्लथमांसाद्युपचयं करोति, यदुक्तम् हारीते "मुरा मधुरः, तिक्तकपायऱ्या कटुकी पाकतो भवतः । 'प्रायः सर्व ति- जर्जरीकरोत्यसृङ्मेदोबाहुल्या"दिति, तथा छत्रैवोक्तम् “सुरा क्त'मित्यादिस्तु ग्रन्थो हारीतीयः, इह केनाऽपि प्रमादालि- कृशादीनां पुटवर्धम्" इति । अवधलयतीति विलिखतीत्यर्थः। खितः ॥ ४ ॥ अनेकार्थलाद्धातूनाम् , वचनं हि "लेखनः शीतरसिक” इति, परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः । तथा हारीतेऽप्युक्तं "शीधुरवधमयति वाय्वग्निप्रबोधनादिति;" शूकधान्यशमीधान्यमांसशाकफलाश्रयान् । आचिनोति दोषानिति शेषः, तन्त्रान्तरवचनं हि “वातपित्त- वर्गान्हरितमद्यांबुगोरसेक्षुविकारिकान् ॥ ५ ॥ कफास्तस्मादाचिनोति च फाणित"मिति । पिण्याकस्तिलकल्कः, | दश द्वौ चापरी वर्गों कृतान्नाहारयोगिनाम् । निघण्टुकारस्वाह "पिण्याको हरितशि:" । ग्लपयति हर्प- रसवीर्यविपाकैच प्रभावैश्योपदेक्ष्यते ॥६॥ क्षयं करोति; अभूतान्तर्मलस्य पुरीपस्य कर्ता प्रभूतान्तर्मलः, वर्गेण शूकधान्यादीनां संग्रह आहारद्रव्याणां वर्गसंग्रहः । यद्यपि “मायो बहुमलः" इति वक्ष्यति, तथापि, मापविकृतेः रसवीर्यत्यादौ प्रभाचोऽल्पविषयतया पृथक्पठितः, रसादिनि- सूपस्येह गुणकथनम् , तेन न पुनरुक्तम् । न चावश्यं प्रकृति- देशश्च यथायोग्यतया ज्ञेयः, तेन न सर्वद्रव्ये सर्वरसाद्यभि- धर्मो विकृतिमनुगच्छति, यतः, सक्तूनां सिद्धपिण्डिकागुरवः धान भविष्यति । अत्र शूकधान्यमादायाहारप्रधानलात्', शूक- स्युः । तस्मान्मापविकृतावपि मलवृद्धिदर्शनार्थमेतदभिधानम्। वन्ति धान्यानि शूकधान्यानि ॥ ५॥ ६ ॥ क्षारस्य पाचनलगुणोऽभिहितः, इह तु, 'दृष्टिशुकन्नत्वं दोप' इति पृथगुच्यते । प्रायः पित्तलमिति विशेषणाऽन्येभ्यो | रक्तशालिमहाशालिः कलमः शकुनाहतः । लवणकर्तृकेभ्योऽम्लं पित्तलम् । एवमन्यत्रापि प्रायः' शब्दो तूर्णको दीर्घशूकंश्च गौरः पाण्डुकलाङ्गुलौ ॥७॥ विशेषार्थो वाच्यः, किंवा 'प्रायः' शब्दोऽम्लेन संवध्यते । अन| सुगन्धिकालोहवालाः शारिवाख्याः प्रमोदकाः । पित्तमादावम्लजन्यतयोक्तं दोपप्राधान्यस्याऽनियतसाद , उक्तं पतझास्तपनीयाश्च ये चान्ये शालयः शुभाः ॥८॥ हि “न ते पृथक् पित्तकफानिलेभ्य” इति, तथा, "सममित्त- शीता रसे विपाके च मधुराः खल्पमारुताः। कफानिला" इति, किंवा, पित्तोष्मा वहिः, सचेहान्नपानपचने वद्धाल्पवर्चसः स्निग्धा हणाः शुक्रमूत्रलाः ॥९॥ प्रधानम् , यदुतम् “यदन्नं देहधात्वोजोवलवर्णादिपोपकम् । रक्तशालिर्चरस्तेपां तृष्णानलिमलापहः । तत्राग्निर्हेतुराहाराब्रह्मपक्कान्सादयः" इति । तेनेह, यतिकार- | महांस्तस्यानुकलमस्तस्याप्यनु ततः परे ॥१०॥ णपित्तजनकमेवादावुच्यते, यतश्च पित्तजनकम वक्तव्यम् , इह च द्रव्यनामानि नानादेशप्रसिद्धानि, तेन, नामज्ञाने अतो रसप्रधानमपि मधुरो नादावुक्तः । मधुन इति विच्छेद- | सामर्थ्य तथाभूतं नास्त्येवाऽन्येपामपि टीकाकृताम् , तेन- पाठेन नवाऽनवस्य मधुनः कफाऽकर्तृत्वं दर्शयति । इह च देशान्तरेभ्यो नाम प्रायशो ज्ञेयम्, यत्तु प्रचरति गोडे, तल्ले- खिप्यामः अन्यदेशप्रसिद्धं च किंचित् । कलमो वेदाग्रहारेषु १ नत्वतिहणत्वं करोतीति पाठः । २ जर्जरीकरोतीति मांसादि खनामप्रसिद्धः, शकुनाहृतः अवन्त्यां धनान्ना प्रसिद्धः । रक्त- शिथिलीकरोतीत्यर्थ इति शिवदासः । ३ अवधमयतीति ऋशीकरो- शालिः प्रसिद्ध एव, महाशालिमंगधे प्रतिद्धः, अत्र शालिह- तीति शिवदासः१४ पिण्याकशाकमिति शाकविशपः । अन्ये तु तिल- कल्कसंस्कृतं शाकमाहुरिति शिवदासः। ५ प्राय इत्यादौ 'प्रायः' श- १ कलमोऽन्तयां कलविरिति ख्यात इति डल्लणः कलमी मग- ब्देन किंचिदम्लं न पित्तलमिति बोधयति, एतदेवाह अन्यत्र दाडि- धादिषु प्रसिद्धः, स एव महान्तण्डुल इति काश्मीरेखित्वरुणदत्तः । मामलकादिति किंवा, 'प्रायः' शब्दो विशेषार्थः, तेन, अन्येभ्यो शकुनाऽऽहृतः उत्तरकुरुभ्यो हंसैरानीतः,अवन्त्यां वनानाम्ना प्रसिद्धः, लवणादिभ्योऽम्लं विशेषेण पित्तलमित्यर्थः, अत भद्दारहरिश्चन्द्रेण मगधदेशे तु पाशक इति। वृद्धवैद्यास्तु-द्वीपान्तरात्सगानीतो गर- दाडिमग्रहणं निरस्थ "अन्यत्रामलकादि" त्येव पुरस्कृतम् । सुश्चते- | डेन महात्मना । शकुनाऽऽहतः, स शालिः स्याद्गरुडापरनामक नापि "नाति पित्तलं दाडिम"मित्युक्तं, तेन, ईपत्पित्तकर्तृत्व इत्याहुरिति सुश्रुतटीकायां डल्लणाचार्यः । अरुणदत्तस्तु अष्टाङ्गह- दाडिमस्यांयाति, अन्ये तु “अम्लं पित्तकरं प्रायो दाडिमामलकादते' | दयटीकायां शकुनाऽऽहृतो यो मगधेषु बुद्धोत्पादकाले उत्तरकुरुभ्यो इति वाग्भटदर्शनात् । “नाति पित्तलम्" इत्यत्र 'नापि पित्तलम् । हंसैरानीतो मृगारिमाला विशाखाख्यया वापितो विस्तारं गतः, इति पठित्वा अम्लं दाडिमं पित्तं न करोति न च शमयतीति अतएव शकुनाऽऽहत इत्यन्वर्थास्य संशेत्याह । तूर्णकश्च काश्मीरेषु ध्याचक्षते। किंतु, अत्रापि वक्ष्यमाणगुणे "कफपित्ताऽविरोधि | आजव इति प्रसिद्ध इत्यरुणदत्तः । दीर्घशूकः, दीर्घा शूका वत्य स दत्युक्तम्, तत्राम्ल पित्ताऽविरोधि मधुरन्तु कफाविरोधीति, तेनाs. | दीर्घशूक इति डल्लणः । सुगन्धिको गन्धशालिसंशया जालंधरमग- त्रापि दाडिमपाठो न प्रतिक्षेपमर्हति । प्रायः शेप्मलमित्यादावपि । धादिपु ख्यातो देवशालिरित्यपरनामेत्यरुणदत्तः । ये चान्ये तिरोहि- प्रायः' शब्दः पूर्ववदेव व्याख्येय इति शिवदासः । - तार्थाः गौरादयः ते नानादेशेषु कर्षकादिभ्योऽवधार्याः । अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १४९ मन्तं धान्यम् , पटिकादयश्च प्रेमिकाः, बीहयः शारदा इति । रिति बोद्धव्यम् , मात्राशितीये पष्टिको लघुः पठितः । ततोऽनु- व्यस्था रक्तशाल्यादीनां मधुरपारित्वे ववर्चस्त्वं प्रभावादेवा चेति गौरषष्टिकादल्पान्तरगुणः । वरकोद्दालकादयः षष्ठिक- महांस्तस्याऽन्विति रक्तशालेरनु, तेन, रकशालिगुणान्महाशा- विशेपाः । केचित्कुधान्यानि वरकादीनि बदन्ति । ब्रीहिरिति लेमनागल्पाः, एवं तस्याऽनुकलम इत्यत्रापि वाच्यम् , तस्येति शारदाशुधान्यस्य संज्ञा । पाटलो त्रीहिविशेपः तन्त्रान्तरे कहाशालेः, ततः पर इति शकुनाहृतादयः, इत्युत्तरोत्तरमल्प- पठ्यते "विदोपस्त्येव पाटलः" इति, सुश्रुते पाटलशब्द गुणा इत्यर्थः ॥ ७-१०॥ नैतव्यतिरिक्तो धान्यविशेषो ज्ञेयः, तेन, तद्गुणकथनेन नेह यचका हायनाः पांसुवाप्यो नैपधकादयः। विरोधः।। ११-१४ ।। शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः॥ ११॥ सकोरदूषः श्यामाकः कपायमधुरो लघुः । शीतः निग्धोऽगुरुः खादुत्रिदोषघ्नः स्थिरात्मकः । वातला कफपित्तघ्नः शीतसंग्राहिशोपणः ॥ १५ ॥ पष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ॥१२॥ कोरदूपादयः कुधान्यविशेपाः, कोरदूपः कोद्भवः, कोरदू- वरकोदालको चीनशारदोज्ज्वलदर्द्धराः। पस्य केवलस्य श्लेष्मपित्तनत्वं, तेन, यदुक्तं रक्तपित्तनिदाने गन्धनाः कुरुबिन्दाश्च पष्टिकाल्पान्तरां गुणैः ॥१३॥ | "यदा जन्तुर्यवकोदालककोरदूषप्रायाण्यन्नानि भुङ्क्ते” इत्या- मधुरश्वाम्लापाकश्च त्रीहिः पित्तकरो गुरुः। दिना पित्तकत्तलम् कोरदूपस्य, तत्तत्रैवोक्तानिप्पावकालिकादि- बहुमूत्रपुरीपोप्णस्त्रिदोपस्त्वेव पाटलः ॥ १४ ॥ युक्तस्य संयोगमहिना योद्धव्यम् । श्यामाकादयोऽपि तृण- गुणागुणैरिति शालीनां, रक्तशाल्यादीनां ये गुणास्तृष्णान-धान्यविशेपाः ।। १५ ॥ वत्रिमलापहवादयः, तेषामगुणस्तद्गुणविपरीतपिर्यवकाद- हस्तिश्यामाकनीधारतोयपींगवेधुकाः । योऽनुकारं कुर्वन्ति, ततश्च ययकास्तृष्णात्रिमलादिकरा इति प्रशातिकभिःश्यामाकलौहित्याणुप्रियझ्वः ॥ १६ ॥ स्युः । गुणशब्दश्वेह प्रशंसायाम् । पष्टिकगुणेऽकारप्रश्लेपागुरु- मुकुन्दो झिंटिगर्मुटी चारुकवरकास्तथा। १ व्यवस्थिता इति पाठः । २ यवका इत्यादि । गुणाऽगुणरिति | शिविरोत्कटजूर्णाताः श्यामाकसदृशा गुणैः ॥१७॥ गुणदोपः, तेन, यवयादयः शालयः गुणाऽगुणैः शालीनां रक्त हस्तिदयामाकादयामाकभेद एव,नीवार ओडिका, गवेधुको शाल्यादीनामनुकारं कुर्वति, तेन शालीनां ये गुणा दोपाश्च ते घुलंचः स ग्राम्यारण्यभेदेन द्विविधः, प्रशातिका ओडिकैच यवकादीनामपीत्यर्थः । इदंतु न मनोरमम् वाग्भटे ययकादीनां स्थलजा रक्तशका, अम्भःश्यामाका जलजा ओडिका लोके. दोपलत्येनाम्लपायात्वेन चोक्तत्वात् तस्मात् शालीनां ये गुणा-भरा इत्युच्यते, प्रियनुः कायनीति प्रसिद्धा, मुकुन्दो वाकस- लिमलापहत्त्वतृष्णामस्वादयस्तेषामगुणस्तद्विपरीतैदीपैर्ययकादयोऽनु- तृण इति, चारुकः शाणवीज, वरकैः सामग्रीजम्, शिविरस्ती- कारं कुर्वन्ति, ततश्च यवकादयस्तृष्णाविमलादिकारका भवन्तीत्यर्थः। रभुक्तो सिद्धक इत्युच्यते, जूर्णाहो जोनार इति ख्यातः ननु शास्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं भवति, ते ॥ १६ ॥ १७ ॥ च प्रकाराः पृथगेव गुणतो निर्देष्टव्यारतत्प्रकृतिगुणसहिता एवं रूक्षः शीतो गुरुः खादुर्यहुवातशकृयवः । विकृतिगुणाः कार्यकराः, यतः, तण्डुलभक्तपेयादयो रक्तशाल्यादि- स्थैर्यकृत्सकपायश्च वल्यः श्लेप्मविकारनुत् ॥ १८ ॥ प्रकृतिगुणानुगता एव, नदि, रक्तशालिभक्तपेयालाजादयो यथा रूक्षः कपायानुरसो मधुरः कफपित्तहा। लम्बादिगुणास्तथा ब्रीहिकृतभक्तपेयादयः, किंतु प्रकृतिगुणानुगत- मेदाक्रिमिविपन्नश्च चल्यो वेणुयवो मतः ॥ १९ ॥ रक्तशालिकृतभत्त्याचपेक्षया गुरव एव, तेन, यत्र प्रकृतिसमानो यवस्य गुरोरपि बहुवातत्वं रुक्षवात् , किंवा, सुश्रुते यवो विकृतिगुणन्तत्र गुणोत्कर्षः यत्र प्रकृतिगुणविपरीतो विकृतिगुण- सत्र गुणाऽपर्यः यथा नोहेगुरोलघयो लाजाः,अत्र लाजकरणेना १ अणुश्चीनः, चिना इति लोके । २ मुद्गन्ध इति पाठः। ल्पमेव लघुत्वं क्रियते । यत्र तु प्रकृतिगुणैर्न समानो नापि विपरीतो ३ वरकः वरु इति लोके इति मु. टी. डाः । ४ तीरभुक्तौ विदेहदेशे विकृतेर्गुणः यथा दनोऽम्लत्वं मण्डस्य वा दीपनत्वम् , तत्र द्वयोरपि इति शिवदासः। ५ सकपायाश्चेति कपायस्य स्वादुत्वापेक्षया हीनता- प्रकृतिविकृतिगुणयोः पृथगेव कार्यकारित्वमुत्सर्गतः । कचित्तु यद्विक- ऽवयोधार्थ उपसर्जनार्थ सहशब्दः प्रयुक्त इति शेयम् । ६ किंवा, सुश्रुते तेलीयरत्नेन प्रकृतिगुणाभिभवकत्वम् , यथा शुक्ताऽऽसुताऽऽक- ययोलघुः पठितः तेन, अत्राप्यकारप्ररूपेणाऽगुरुरिति पाठोमन्तव्यः करीरादिपु, तत्, तदानुतं तद्वदिति विशेषागमादेव प्रतीयते, तेन, गुरुत्वप्रतिझानार्थमीपदर्थे न प्रश्लेषयन्ति, अतएव लघुरित्यसन्दि. रात्र प्रकृतिगुणानां दुर्बलवन् । यदपि प्रकृति गुणोपमर्दैन तद्विरुद्धका- धमपि न पठितम् , तथाप्येतदर्थमेवाऽसन्दिग्धार्थमेवाऽसन्दिग्धमपि र्यकर्तृत्वं विकृतेर्यथा कांस्यभाजने दशरात्रस्थितस्य सर्पिपो मारकत्व " लघुपाकः" इति न कृतम् । अन्येतु गुरुगुणस्याऽपि यवस्य मित्यादि, तदंपवादरूपागमवेद्यमेव,तेन यत्रोत्सर्गभूतशास्त्रार्थापवादः, कविपाकित्वं द्रव्यप्रभावादेव समर्थनीयमित्याहुः । सकपाय ईप- तत्रोपदेशं करोत्येव शास्त्रकार इति प्रकृतिविकृतिपृथगभिधानं युक्त- कपायः, बल्यत्वंच स्रोतोविशुद्धिकरत्वेन सम्यग्रससंचारेणेष्टम् , मेव, अयं च न्याय एवंजातीये सर्वत्र मांसादिषु शेय इति शिवदासः। न तु देहस्योपचयकारकत्वेनरौक्ष्यादिधर्मयोगाद्यवस्येति शिवदासः। १५० चरकसंहिता । [ सूत्रस्थोनमें लघुः पठितः, तेन, अत्राप्यगुरुरिति मन्तव्यम् , वल्वं च स्रोतः- वृप्य इत्यादिमापगुणे सिग्धोष्णः मधुरत्लादिगुणयोगादब बात- शुद्धिकरत्वात्प्रभावाद्वा । अस्य च शीतमधुरकपायत्वेनाऽनुक्त- हरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् । मपिं पित्तहन्तृत्वं लभ्यत एव, तेन, मुश्रुते “कफपित्तहन्ता" एवमन्यत्राप्येवंजातीये व्याख्येयम् , पुंस्त्वं शुक्रम् । शीघ्र- इत्युक्तमुपपन्नम् ॥ १८ ॥ १९॥ मितिवचनेन शुक्रसुतिकरवलक्षणमपि वृष्यत्वं मापस्य दर्शयति सन्धानद्धातहरो गोधूमः स्वादुशीतलः । शुक्रन्त्रुतिकरणं च वृष्यशब्देनोच्यत एव, वचनं हि “शुक्रसुति- जीवनो वृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ॥२०॥ करं किंचित् किंचित् शुक्रयिवर्द्धनं । सुतिवृद्धिकरं किंचित् त्रि- नान्दीमुखी मधुली च मधुरस्निग्धशीतले । विधं वृप्यमुच्यते" । तदेवं संपूर्णवृप्यत्वं मापे वोद्धव्यम् इत्ययं शूकधान्यानां पूर्वी वर्गः समाप्यते ॥ २१॥ ॥ २२ ॥ २३ ॥ इति शूकधान्यवर्गः। गोधूमस्य खादशीतस्निग्धादिगुणोपयोगाच्लेष्मकर्तृत्वं भव- राजमापः सरो रुच्यः कफशुक्राम्लपित्तकृत्। येव, अतएव मुश्रुते "टेप्मकर” इत्युक्तम् । यत्तु वसन्ते तत्स्वादुईतलो रूक्षः कपायो विपदो गुरुः ॥ २४ ॥ कफप्रधाने यवगोधूमभोजनं इत्युक्तं तत्पुराणगोधूमाभिप्रायेण। | उप्णाः कपायाः पाकेऽम्लाः कफशुक्राऽनिलापहाः। पुराणश्च गोधूमः कर्फ न करोतीत्युक्तमेव " प्रायः श्लेष्मलं कुलस्था ग्राहिणः कासहिकाश्वासार्शसां हिताः२५॥ मधुरम् " इत्यादिना ग्रन्थेनाऽनवाऽध्याये । नान्दी राजमापगुणकथने तत्वादुरिति मायवत्स्वादुः, किंवा, मुखी यविका, मधुली गोधूमभेदः । इत्ययमत्र 'इति' | रूक्षश्चेत्यादि पाठान्तरम् उष्णइलादिना कुलत्थगुणः, कुल- प्रकारार्थः । समाप्त इति वक्तव्ये समाप्यत इति यत्करोति, स्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति, तथा ग्राम्य- तेन, ज्ञापयति यत् बहुद्रव्यत्वान्नायं समाप्तो गुणः, किंतु | बन्यभेदेन च द्विविधोऽपि, अतएव तन्त्रान्तरे “ बन्यकुलत्थ- यथाकथंचित् प्रसिद्धगुणकथनेन समाप्यते । एवमन्यत्रापि तद्वच विशेपान्नेत्ररोगनुदि"त्युक्तम् ॥ २४ ॥ २५ ॥ पष्टो वर्गः समाप्यत इत्यादी व्याख्येयम् ॥ २०-२१ ॥ कपायमधुरो रूक्षः शीतः पाके कटुर्लघुः। मधुरामधुराः पाके ग्राहिणो रूक्षशीतलाः। विपदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥२२॥ मकुष्टकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ॥ २६ ॥ वृष्यः परं घातहरः स्निग्धोष्णमधुरो गुरुः । चणकाश्च मसूराश्च खण्डिकाः सहरेणवः। चल्यो बहुमलः पुंस्त्वं मापः शीघ्रं ददाति च ॥२३॥ लघवः शीतमधुराः सकपाया विरूक्षणाः । धान्यत्वेन शमीधान्यवर्गे निरूपयितव्ये प्रधानलाद् मुद्गो पित्तश्लेष्मणि शस्यन्ते सूपेग्वालेपनेषु च ॥ २७ ॥ निरुच्यते, सूप्यं सूपयोग्यं शमीधान्यं, तत्रोत्तमः सूप्योत्तमः तेषां मसूरः संग्राही कलायो वातलः परः । १ अत्र गोधूमस्य स्वादशीतस्निग्धादिगुणयोगाच्छ्रेष्मकर्तृत्वं शेयर स्निग्धोरणमधुरस्तीक्ष्णः कपायः कटुकस्तिलः ॥२८॥ अतएव सुश्रुते "श्लेष्मकरः" इत्युक्तम् । अन्ये तु“चन्दना गुरुदि- त्वच्यः केश्यश्च वल्यश्च वातघ्नः कफपित्तकृत् ॥ ग्धाको अवगोधूमभोजनः” इति वसन्ते गोधूमस्य विधानात् लेष्मका- गुोऽथ मधुराऽशीता वलन्यो रूक्षणात्मिकाः। रित्वमस्याऽयुक्तमिति मन्यमानाः, सुश्रुते “सेप्मकरः” इत्यत्य | सस्नेहा वलिभिर्भाज्या विविधाः शिविजातयः॥२९॥ स्थाने “ शोफहरः" इति पठन्ति । तत्तु न सम्यगू, गोधूमगुण- पर्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात् , वसन्तस्यादानमध्यत्वेन १ रूक्षश्चैव कपायश्च वातलः रेष्मपित्तहा । विष्टम्भी चाप्य- घातपित्तानुबन्धात स्निग्धशीतस्याऽपि गोधूमस्य ततोपयोगोपि न ध्यश्च राजमापः प्रकीर्तित इति पाठन्तरम् । २ राजमापगुणमाह विरुध्यते । किंवा, गोधूमोऽत्र पुराणोऽभिहितः, स च न कफकरः, राजमाए शति, सरति जलक्षिप्ततलददाशयं व्यामोतीति सरः, यदुक्तं. “मधुरं श्लेष्मलं ,प्रायो जीर्णाच्छालियवादृते । मुगागोधूमतः सरत्वं हि स्थिरविपरीतगुणः, अयं च गुणो जलबहुलस्यैवं द्रव्यस्य क्षीदात सिताया जाङ्गलाईऽमिपादिति" अतएव वसन्तचर्यायां घाग्म. भवति, तदुक्तं "शीतलिग्धमृदुस्तिमितसरपिच्छिलमाप्यमिति । तत्- टेन 'पुराणयवगोधूमझौद्रजालशूल्यभु' गित्युक्तम् , अन्ये तु, आदान- | स्वादुरिति तयो रसपाकयोः स्वादुः, उक्तं हि सुश्रुते "कपायभावान मध्यत्वेन यथा चन्दनाऽगुरुभ्यां मिलित्वाऽनुलेपः, तथा यधगोधूम- पुरीपभेदो न मूत्रलो नैव काफस्य कर्ता। स्वादुर्विपाके मधुरोऽलसान्द्रः योर्यथायथं वातपित्तप्रत्यनीकत्वानिमलितयोरेवोपयोग इत्याहुरिति शिव- | सन्तर्पणः रतन्यशचिप्रदश्व" । अलसान्द्रो राजमाप इति चक्रादयः । २ श्लेष्मपित्तप्रशमैम इति पाठः । ३ सूप्यं सूपयोग्यं अस्य च विपाके मधुरस्यापि प्रभावादेव बद्धविण्मूत्रवत्त्वं कफहारित्वम- शमीधान्य तत्रोत्तमः थेठ इत्यर्थः, अस्य च कपायरूक्षत्वादिना | वृप्यत्वं चेति गयदासः । अन्ये तु तत्स्वादुरिति मायवत्स्वादुरित्याहुः, किंचिदातकोपकत्वं शेयम् , अत एव वाग्भटेऽपि "मुद्गोऽल्पचल" ये तु, सर इत्यस्य वचोंभेदार्थत्वं वर्णयन्ति, तन्मते सुश्रुतविरोधोऽ- इत्युक्त अल्पचलोऽल्पवात इत्यर्थः, सुश्रुतेऽपि नात्यथै वातल परिहार्य इति शिवदासः । ३ मुद्गष्टका इति पाठः । मनुष्टो श्त्युक्तमिति शिवदासः। वनमुद्गः स्यान्मकुष्टकमुकुष्टकाविति भावप्रकाशः । दासः। १५१ अध्यावः २७] चक्रदत्तव्याख्यासंवलिता। शिवी रुक्षा कपाया च कोष्टे वातप्रकोपिनी। सूयानन्तरं मांसस्य व्यंजनत्वे प्राधान्यात् मांसवर्गाभि- न च वृष्या न चक्षुप्या विष्टभ्य च विपच्यते ॥३०॥ धानम् । सरो गर्दगः, अवतरी वेगसरः, स चाऽवायां खरा- मुफुटको भोट इति ख्यानः । वणकः प्रसिद्धः । खण्डिका | जातः । दीपिश्चितच्यामः, प्रक्षो भास्कः, वृकः कुक्कुरानकारी त्रिपुटकलायः, हरेणवर्तुलकलस्यः । कलायो वातल इति निपु- पशुशत्रुः, तरक्षुर्व्याघ्रभेदः तरच्छ इति ख्यातः 1 वभ्ररतिलो- टकलायः । तिलगुणो यद्यपि विशेषेण नोक्तः, तथापि प्रधाने मशः कुकुरः पर्वतोपकण्ठे भवति, केचिदृहनकुलमाहुः । फुमातिले शेयः, उक्तं हि शुथुते "तिलेयु सर्वेप्वसितः प्रधानः, लोपाकः खल्पशृगालो महालाकूलः, इयेनः, पक्षी प्रसिद्धः, मयः तितो हीनतरास्ततोऽन्ये" इति' विविधाः शिम्बोजातय, वान्तादः कुमुरः, चासः ( चापः ) कनकवायस इति इति, कृष्णपीतरत्तश्चेतकुशिम्बीभेदा इयर्थः । शिम्धी क्षेत्यादि यातः शाशनी पाजिरिति ख्याता, भासो भस्मवर्णपक्षी । केनित्पन्ति ।। २६-१०॥ शिखावान् प्रसदादः कुलिङ्गः कालचटकः ॥३३-३४ ॥ आढकी कफपित्तनी वातला, कफवातनुत् । धूमीका कुररश्चेति प्रसहा मृगपक्षिणः । अवल्गुजः सैडगजो निप्पावा वातपित्तलाः॥ ३१ ॥ श्वेतः श्यामश्चित्रपृष्टः काकलः काकुली मृगः॥३५॥ काकाण्डोमात्मगुप्तानां मापयत्फलमादिशेत् । द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महापणा॥३२॥ कुर्चीका चिल्लटो भेको गोधा शल्लकगांडकौ । कदली नकुलः श्वाचिदिति भूमिशयोंः स्मृताः ॥३६ आटकी तुवरी, वातरेतिच्छेदः । कफवातनुदिखवल्गु- जगजन्योबीजन्य गुणः । निप्पावो यदः । काकाण्डः शुक- काकुलीमृगो भालुयासर्प इति ख्यातः, तस्य श्वेत इत्यादयश्च- रशिम्विः, उमा अतसी, ऊर्णापाठे तस्यैवोणी । शमीधान्य- यारो भेदाः । कुचीका राहुचः । चिटश्चियारः, शाहको महा- वर्ग इति शनी शिम्बिस्तदन्तर्गतं धान्यम् ॥ ३१ ॥ ३२ ॥ शकः, शल इति ख्यातः। गाण्डको गोधाभेदः कदली कद- लोहा इति ख्यातः नायित्सेजक इति ख्यातः ॥३५॥३६॥ इति शमीधान्यवर्गः। गोखराश्वतरोश्वाश्वीपिसिंहक्षवानराः। समरश्चमरः खद्गो महिपो नवयो गजः। वृको व्यानस्तरशुध्ध धभुमार्जारमूपिकाः ॥ ३३ ॥ न्यंकुराहश्चानू मृगाः सर्वे रुरुस्तथा ॥ ३७॥ लोपाको जम्बुका श्येनो वान्तादश्वास(प) वायसौ। समरो महाशकरः, चमरः केशमृत्युः, खो गण्टकः, गवयो शशनी मधुहा भासो गृध्रोलककुलिङ्गकाः ॥ ३४॥ गवाकारः, न्यहरिणः, रुरुवहुको हरिणः ॥ ३७ ॥ १ शिन्ध इत्यादि तिलगुणः मधुरः इति रसेन पनि च शेयः, उक्त कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिशिलः । हि 'ईपकपायो मधुरः सतिक्तः संग्रहाकः पित्तकारस्तथोष्णः। तिलो शुक्तिश्शलोद्रकुंभीरचुलुकीमकरादयः॥ ३८ ॥ विपाके गधुरो बलिष्ठः स्निग्धो प्रणालेपनण्य पथ्य" इति । यद्यपि तन्त्रा- इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः । न्तरे माधुर्याच तथवाष्ण्यात् लेहाचानिलनाशमः । क़पायभावान्मा शिशुमारो गोतुण्डनकः, तिमिशिलः, सामुद्रो महामत्स्यः धुर्यात्तिक्तत्वाश्यापि पित्तनुत् । ओप्प्यात्कपायभावाच तिक्तत्वाध कफे शुक्तिमुक्ताप्रभवो जन्तुः, ऊद्रो जलविदालः, कुम्भीरो हित" इत्यनेन तिलस्य निदोपहरत्वमेवोक्तम् , तथापि व्रणविषय- घटिकावान्', चुलकी शुशु इति ख्यातः, शिशुमारादीनां मत्स्येन प्रलेपाभिप्रायेण तद्वचनं व्याख्येवम् , अतएव सुश्रुते "नणलेप एव । ग्रहणे प्राप्त विशेपव्यवहारार्थ पुनरभिधानम् ॥ ३८ पथ्यः" इत्यत्र एवकारण व्रणे तिलानामालेपन एवं पथ्यत्वं, अभ्यव- हारेण पुनः कफपिराकरत्वेनापथ्यत्वमेवेति बोधयति । अत्तएव तत्र, चासो नीलपक्षः याक्षणा इति राढदेशे ख्यात इति शिवदासः । जणविरुवर्ग नवधान्यादौ तिला पठितः । सेयं स्वभावोपजनितवा- | करटाशन इति लोके इति सुः टी डा। २ भासो गोठकुकुट धारशक्तिरस्य । यदुक्तं सुश्रुते 'यत्र कुर्वन्ति तदधिचरणम्' इति, इति शिवदासः । भासो गोकुलचारी गृभविशेषः श्वेतशिखावानिति धान्याम्लस्य बहिरन्तःप्रयोगे दाहहरणकरणत्ववदितीति शिवदासः ।। सुः टीः डः १३ गवादयः प्रसखाहत्य भक्षणात्मसहाः, मृगाश्च पक्षि- २ शिम्बीगुणे मधुराश्चाऽशीतलाश्चेति मधुराऽशीतलाः, सविसर्गपाठश्न | णश्च मृगपक्षिणः केचिन्मृगाः केचित्पक्षिण इत्यर्थः । वभ्राहकः, न युज्यते सुश्रुते, शिम्बीनामुप्णत्वेनोक्तत्वादिति शिः। ३ निधायो नकुल इत्यन्येा लोपाकः लोमशः श्येनो गरुडामतिः, चास: किकी- राजशिम्वीरित्यरुणः । निष्पावो राजशिम्पीः स्यादयः तशिम्बिक दिविः, उलूकः काकारिः, कुलिङ्गकः कृष्णचटक एयरुणः। ४ भूमि- इति. भावप्रकाशः। ४ शूकशिम्बीसदृशशिखः काकाण्डः शूकर शया विलशया इत्यर्थ इति शिवदासः। ५ बोदली च्याप्राकृति- शिम्पीतिलोके, उमा अतसी, आत्मगुप्ता शूकशिम्बी, अन्येतु | मौजीरः, गन्य सर्पविशेपा इत्याहुरिति शिवदासः । "पलपनि मापयद्वियात्कावाटोलात्मगुप्तयोरिति" वाग्भेट द्विवचनं श्वाविच सेजकभेद शति शिवदासः । ७ आनूपा नद्यादिवालचारिण दृष्टा काकाण्डोला कटभीति व्याचक्षत इति शिवदासः । ति शिवदासः। tu ? १५२ चरकसंहिता । [मृत्रस्थानम् हंसः क्रौंचो वलाका च चकः कारंडवः वः ॥३९॥ कथशारपदेन्द्राभगोनर्दगिरिवर्तकाः। शरारिः पुष्कराहश्च केशरी मानतुण्डकः । करो वृकरश्चैव वारटश्चेति विकिराः ॥४७॥ मृणालकण्ठो महुश्च कादंयः काकतुण्डकः ॥४०॥ वर्तक- बही ख्याता, वर्तिका खरपप्रमाणजालन्तरमेव । उत्क्रोशः पुंडरीकाक्षो मेघरावोंऽबुकुकुटी। केचित्तु वर्तकस्त्रियं वर्तिका बदन्ति, अम्याच ग्रहणं स्त्रीलिङ्गः आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ॥२॥ भेदोऽपि विरोपलाघवप्रतिषेधार्थ, अन्यथा, स्त्रीत्वेन चर्तिका- रोहिणी कशिवानी च सारसो रक्तगीर्षकः । द्वत्तिकाया लाघवं स्याद् । वहाँ मयूरः । मारपदेन्द्राभो माह- चक्रवाकस्तथान्ये च खगाः सन्त्यंबुचारिणः ॥४२॥ | कः, गोनों घोटापा इतिख्यात । कैकर प्रतिद्धः । लाधा- हंसश्चतुर्विधोऽपि राजहंसादिग्राह्य', फ्रोम कोच इति | दिवर्तिकादिगणयकथन गुणभेदार्थम् ॥ ४७ ॥ ख्यात., वकः पाण्डुरपक्षः, वलाका शुला, कारण्डच काकन- | शतपत्रो भृङ्गराजः कोयष्टिर्जीवजीवकः । फ., श्व. वनामप्रसिद्धः, शरारि गरालीतिलोके, मनु कैरातः कोकिरोऽत्यूहो गोपापुनः प्रियात्मजः ॥४८॥ पानीयकार , कादम्ब. कलहेस., काकतुण्टक स्खेतकारण्डव उकोश कुरल'इति ख्यात , पुण्डरीकाक्षः पुण्डरः । मेपरावी ला लटूपको बभ्रुवटहा डिडिमानकः । जटी दुन्दुभिपाझारलोहपृष्टकुलिङ्गकाः ॥४९॥ मेघनाद , मेघरावश्चातक इत्लन्ये, तन्न, तम्य चारिचरनाभा- वात् । अम्वुवुटी जलकुटी, गारा खनामव्याता, नन्दी-| कपोतशुकशारअॅश्चिरिटीकंकुष्टिकाः । मुखी पत्राटी (गन्नटी), मारस प्रतिद्ध, रत्तशीपंक सारस- | सारिका कलविवश्व चटकोऽगारचूडकः ॥५०॥ भेदो लोहितशिराः । अम्बुचारिण इति जले छवन्त इत्यर्थः ॥ तिपक्ष. काठकाटक., राज. प्रतिद्धो भ्रमरवर्णः, को-- यष्टि , कोडा इति ख्यात. 1 जीनजीवको विपदर्शनमृत्युः । पृपतः शरभो रामः श्वदंष्ट्रा मृगमातृकाः। अत्युहो डाहकः, दात्यूह इति प्रतिद्धः पाठः । लदा फेशाको शशोरणौ कुरङ्गश्च गोर्णः कोहकारकः॥४३॥ रकपुच्छायोभागः, लट्पकोऽपि तद्भेदः । डिण्ठिमानकः डि- चारुको हरिणेणौ च शंवरः कारपुच्छकः। ण्डिमवदुत्कटम्वनिः । कुलिक इति बनबटकाकारः पीतमस्त- ऋप्यश्च वरपोतश्च विज्ञेया जाइला मृगाः॥४॥ क. वाऐ इति लोके । कलविशो ग्राम्यचटकः, चटकस्तु देव- कुलचटकः खल्पप्रमाणः । यान्यतानुक्तान्यप्रतिक्षानि तानि पृपतश्चित्रहरिणः । परमेऽष्टापद उप्रमाणो महाशक | तदिद्योपदेशान्तरिभ्य ज्ञेयानि ॥ ४८-५० ॥ पृष्ठगतचतुष्पाद. काश्मीरे प्रसिद्ध , राम. निमालये महामृगः, श्वदंला चतुर्दष्ट्रा कार्तिकपुरे प्रसिद्ध., मृगमातृका खल्पा पृथ- पारावतः पानविक इत्युक्ताः प्रतुदा द्विजाः । दरा हारेणजाति., कुरको हारणभेदः, गोकर्णो गोमुसहारणवि- प्रसहा भक्षयन्तीतिप्रसहास्तेन संगिताः ॥५१॥ शेपः, हरिणस्ताम्रवर्ण., एणः कृष्णसार. ऋष्यो नीलाण्डो हरिणः, जले निवासाजलजा जलचर्याज्जलेचराः ॥५२॥ भूशया चिलवासित्वादानूपानूपसंथयात् । चारुप्कादयोऽपि हरिणभेदा एव । शशस्तु मुश्रुते बिलेशयेषु स्थलजा जाङ्गला प्रोक्ता मृगाजाङ्गलचारिणः । पठित., तद्गुणान्तरार्थम् ॥ ४३-४४ ॥ विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः। लाबो वर्ती वकश्चैव वातीकः सपिंजलः। योनिरएविधा त्वेपां मांसानां परिकीर्तिता ॥५३॥ चकोरश्चोपचक्रश्च कुछभो रक्तवर्णकः ॥४५॥ लावाद्या विकिरास्त्वेते वक्ष्यन्ते वर्तकादयः। १ वराहाश्चेति पाठ।२तित्तिरिः कृष्णतित्तिरिचित्रपक्षः,शारपदेन्द्रामी वर्त्तको वर्तिका चैव वहीं तित्तिरिकुकुटौ ॥ ४६॥ | मलकामभेदौ, गोनों घोडाका इति ख्यातः । तेन, ठावादिभिः लाव. प्रसिद्धवत्तार. कपिजलभेद., कपिजलो गौरतित्तिरिः | सदैकाविंशत्तितिष्किारा उक्ताः । ये च रक्तवर्णक इति कुछभविशेषण तथा वातीचटकभेद. सवातवारी, उपचक्रश्चकोरभेदः, कुकुभः, शारपदेन्द्राभ इति चैवमेव नाम कुर्नन्ति। तन्मते विकिरभेटेन सिद्धी प्रसिद्धः, र इति कुकुभविशेषणम् , तेन स्थूलकुखुटो | वक्ष्यमाणाना यस्तीना सख्यापूरण न स्यादितीति शिवदासः । ३ क्रक- गृह्यते ॥ ४५-४६॥ रोलावान्तकः कपिलालात्स्थूलः कय इति लोके इति सुः टी: दः। vना लडुपको द्रु ठभा हिण्दिमानक इति पाठरतु न स- १ चारुप्पश्चारगरीरः । स्वल्पतनु गभेद एव, मुः टी: डः। मीचीनतया प्रतिभाति । ५ भारतश्चात्तकः अन्य कृष्णकरचातका- २ चकोरथ्योपचक्रश्च कुकुभो रक्तवर्मक इति पाठेतु लानयतींक- फारो विष्किर इति सुः टीः ठः । ६ शतपत्रो राजशकः भृगराजो वतीररक्तरमेवफुमाः इत्यादिवाग्भटोक्तस्य व्याख्याने-"रक्ते वर्मनी | श्रमरको धूम्याटसदृशः पक्षिराज इति लोके, कोयष्टिः कोपानका दी- यस्य स रक्तवर्गव " इत्यरुणदत्तोक्तमनुमरणीयम् । ३ वक्ष्यन्ते | पंजहा कोपान इति रोफे, दिण्डिमानको डिण्डिमोल्लटध्वनिरिति वर्तमादय इति वर्तकादयो विफिरावस्यन्त प्रत्यन्त्रय इति शिवदासः। सु टीः दः। अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १५३ --- प्रसहा भूशबानूपवारिजा वारिचारिणः ॥ मांसं मधुरशीतत्वागुरु हणमाविकम् ।। गुरुप्णस्निग्धमधुरा वलोपचयवर्धनाः ॥ ५४॥ योनावजाषिके मिश्चगोचरत्वादनिश्चिते ॥ ६०॥ वृप्याः परं वातहराः कफपित्ताभिवधिनः। सामान्येनोपदिष्टानां मांसानां स्वगुणः पृथक् । हिता व्यायामनित्येभ्यो नरादीप्तानयश्च ये॥५५ ।। | केपांचिहुणवशेष्याद्विशेष उपदेक्ष्यते ॥ ११ ॥ असहादिसंशानिरुत्या लक्षणमाह-प्रसह्येति हठात् । आनू शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् । एतेन पानूपनंश्रयादिति “पूर्वलासिद्धविधेरनिलत्वादानूपानूप" इत्यत्र | शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात्कफं. लोपस्य सिद्धत्वेनैव संहिता ज्ञेया, जलेवर्यादिति जलवासिनामेव न करोतीत्युक्तं स्यात् । आविकं मांसं मधुरशीतत्वेन पित्तह- इंसाशनां जले चरणमात्रत्वं योद्धव्यम् । स्थलजा इत्युक्तर्गजादि- रमपि वोद्धव्यम् , अतएव शरद्विधावप्युक्तम् “उरभ्रशरभान्" प्यपि स्थलजातेपु प्रसत्तिः स्यादित्याह-जाइलचारिण इति ।। इति । रक्तपित्तनिदाने तु “वराहमहिष" इत्यादिना द्रव्यान्त- विकीर्येचन भक्षयन्तीति शेपः । एवं प्रतुद्येत्यतापि, प्रतुयेति रसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् । योनाविति' पहुधाऽभिहल ।। ५१-५५ ॥ प्रसहाद्यविधजाती। मिश्रगोचरत्वादिति कदाचिदानूपसेवना- प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् । त्, कदाचिद्धन्वसेवनात् , कदाचिदुभयसेवनात् , अजान्योर- जीर्णाशांग्रहणीदोपशोपार्तानां प्रयोजयेत् ॥५६॥ निश्चितयोनित्यमित्यर्थः । अत्र, अनिश्चिते' इति योनि- लावाद्यो वैष्किरो वर्ग:प्रतुदा जाङ्गला मृगाः। विशेपणम्, किंधा, अजा च अवी च एते अनि- लघवः शीतमधुराः सकपाया हिता नृणाम् ॥ ५७॥ श्विते । ननु यद्येवं, तदा तित्तिरिरपि धन्वानूपसे- पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे। वनान विकिरगणे पठनीयः । नैवं, तित्तिरिजातिविशेपस्य विष्किरावर्तकाद्यास्तु प्रसहाल्पान्तरागुणैः ।। ५८॥ धन्वानूपयोनियमेन निषेवणाद्गुणनियमः पार्यते कर्तुम् । प्रसहा द्विविधा मांसादा व्याघ्रदयेनादयः, तथा अमांसा- अव्यजयोस्तु नियमोऽयं नास्ति, यतः केचिदजावी धन्वमात्र- दाच गवादयः । तेन, मांसादानां विशेपमाह-असहानामि- चरे, केचिचाऽनूपमात्रचरे, केचिचोभयमात्रचरे । तेन, तयो- लादि । जीर्णत्वनाशःप्रभृतीनां चिरानुवन्धं दर्शयति । प्रतुदा | नियमघरकृतो योनिभेदः कर्तुं न पार्यते । केपांचिदिति वक्ष्य- इलन, तथा, जाइला इत्यत्र चकारो लुप्तनिर्दिष्टः । कफानुगे | माणमयूरादीनाम् । गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ॥' इतिच्छेदः ।।५६-५८॥ ॥५९-६१॥ नौतिशीतगुरुन्निग्धं मांसमाजमदोपलम् । दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुपाम् । शरीरधातुसामान्यादनभिप्यन्दि हणम् ॥ ५९ ॥ वहीं हिततमो बल्यो वातघ्नो मांसशुक्रलः ॥६२ ॥ गुरूप्णस्निग्धमधुराः स्वरवर्णवलमदाः। १ ये दीप्तानयो नरास्तेभ्यो व्यायामनित्येभ्यश्च हिता इति योजना। बृहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ॥ ३३॥ २ नातिशीतेत्यादि अदोपलमिति, यद्यपि सुश्रुते “अतिशीतगुरु-स्निग्धाश्चोष्णाश्च वृष्याश्च श्रृंहणाः स्वरबोधनाः। सिग्धो मन्दपित्तकफः स्मृतः। छागलरत्वनमिष्यन्दी तेषां पोनसनाश- न" इति कथितत्तथाप्यव्यपदेश्य पित्तकफजनकत्वाददोपलमित्युक्तः । वल्याः परं वातहराः स्वेदनाश्चरणायुधाः ॥ ६४ ॥ यत्तु हारीते "त्रिदोपमलनुदेहधातुसामान्याच्छागलं लघु" इत्युक्तम्, गुरूष्णमधुरो नातिधन्वानूपनिपेवणात् । तदपि ग्राम्यत्वेन कफजननयोग्यस्यापि छागलस्य तदजनकल्यास- तित्तिरिस्तुजयेच्छीघ्रं त्रीन्दोपाननिलोवणान् ६५. माधेयम् , यथा मधुरस्य दाडिमस्य मधुरद्रव्यान्तरवत्कफाजनक- | पित्तश्लेष्मविकारेषु सरक्तेपु कपिजलाः। स्वेन त्रिदोपहरस्त्वम् , यथा वा, सहकारतलत्य रूक्षत्वं सजातीया- | मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् ॥ ६६ ॥ पेक्षया तथाविध स्नेहनकतत्वात् । यथा वा, "चतुर्भागावशिएन्तु . लावाः कपायमधुरा लघवोऽग्निविवर्धनाः । तोयं कफहरं स्मृतम्" इत्यत्र कर्फ प्रतीतरपानीयवदजनकत्वेन | सन्निपातप्रशमनाः कटुकाश्च विपाकतः ॥ ६७ ॥ कफहस्यमुच्यते । अन्यत्राप्येवंजातीये प्रतुदयिष्किररसामजादौ हमारवादि व्याख्येयम् । शरीरसामान्यादितिमनुप्यमांसस्यापि १ यत्त रक्तपित्तनिवाने मराहमाहिपेत्यादिना आविकमांसस्य नातिशीतगुरुखिग्धत्वादित्यर्थः । अयंच Jहणत्वे हेतुः । एतेन, रक्तपित्तनिदानत्वमुक्तम्, तदपि द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य, यपि मांसान्तरमपि मांसत्वेन शरीरमांसतुल्यम् , तथापि, तत्र, गुणसामान्यांभावायजमांसवन्न सर्वरूपण हणमित्यर्थः । एतेन, नसु केवलस्यति । अतएव सुश्रुतेऽपि "हणं मांसमोरनं पित्तश्लेष्मा- भद्धा नृमांसस्यापि गुणा आचार्येणोक्ता इत्यभिधयन् 1 अन्येतु, पहं गुरु” इत्युक्तम् । वाप्यचन्द्रस्तु, "पित्तलेमावहम्" इति पठति दारीरधातुसामान्यादित्यनभिष्यन्दत्वे हेतुमाहुः, तन्न, अप्रयोजक- व्याचष्टेच, यद्यपि, और_ मांसं पित्तश्लेष्मकरमत्रोक्तं तथापि, सातिशयं त्यात् , स्वमते तु, ग्राम्यस्य, मुंहणस्याप्यजमांसस्यानभिष्यन्दित्वं पित्तंश्लेष्माणंच न करोति, तदप्यनादरणीयंसूक्तयुक्तेरेव इति शिवदासः, प्रभायादेव वक्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपयते, तत्रैव | २ ननु छागमेपयोः . प्रायुक्तायविधयोनिध्यपठितत्वात्कुत्रान्तर्मावो प्रभावकल्पनत्योचितत्वादिति शिवदासः. | भविष्यतीत्यत आह योनाविल्यादि. ३ स्वरवर्द्धना इति पाठ २० १५: चरकसंहिता। [ सूत्रस्थानम् मयूरस्य गुरुलस्निग्धत्वं वर्तकादिगणपटितत्वेनैव लब्धं | धार्तराष्ट्रचकोराणां दक्षाणां रिखिनागपि। सत्पुनरुच्यते विशेपार्थम् । एवमन्यत्रापि गणोक्तगुणकथनेन | चटकानां च यानि स्युरण्डानि च हितानि च ॥८२|| लव्धस्य पुन. कथने व्याख्येयम् । चरणायुध. फुफुटः । रेताक्षीणेपु कासेपु हृद्रोगेपु क्षतेषु च । धन्वानूपनिपेवणादिति हेतुकथनेन य एव धन्वा पनिपेवी ति- मधुराण्यविपाकीनि सद्योवलकराणि च ॥ ८३॥ त्तिरि. स एन यथोत्तगुण इति यः । एवमन्येऽपि ये गवा. शरीरहणे नान्यत्वाचं मांसाहिशिष्यते । दयो धन्यानूपनिविणस्तेऽपि तित्तिारेसमानगुणा. स्युः। इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः ॥ ८ ॥ तित्तिरिस्तु विरोपेणेति तित्तिारे- साक्षाटुक्त । किवा, तित्ति- दति मांसवर्गः। रेरेव एवंगुणत्वे धन्वानूपनिपेवणं हेतुः, नान्यन गवादेर- कपोता गृहवासिन इति पारावता । चटका मधुरा इति नूपदेशादेरिति ज्ञेयम् ॥ ६२-६७ ॥ केचित्पठन्त्येव, ये नु न पठन्ति, तेपा चटकस्य प्रतुद- कपायविशदः शीता रक्तपित्तनिवर्हणाः। सामान्यगुणरब्ध वृप्यत्वं "तृप्ति चटकमासाना गला योऽनु- विपाके मधुराश्चैव कपोता गृहवासिनः ॥ ६८ ॥ पिवेत् पयः" इस पृष्यप्रयोगादेव लभ्यते । मबूरादीनानु तेभ्यो लघुतराः किंचित्कपोता वनवासिनः । वहयो गुणा गणोतगुणाधिका इति पृथक्पाट कृत.1 "मास शीताः संत्राहिणश्चैव स्वल्पमूत्रकराञ्च ते ॥ ६९.॥ | हणानाम" इलने वाघ्याऽधिकारवचनेन मानस्य हणत्वे शुकमांसं वपायाम् विपाके रूक्ष नीतलम् । लब्धे "शरीरवृंहणे नान्यत्" इलादिवचनं नकरणग्राप्तत्वेन शोपकासक्षयहितं संग्राहि लघु दीपनम् ॥ ७० ॥ तथा तस्यैवार्थस्य दाार्थ च नेयम् ॥ ८-८८ ॥ कपायविशदो लक्षः शीतः पाके कटुर्लघुः। पाठा शुपा शटीशाकं वास्तुकं सुनिपण्णकम् । शशः खाटुः प्रशस्तश्च सन्निपातेऽनिलाऽवरे ॥७१॥ विद्यानाहि त्रिदोषनं भिनवर्चस्तु वास्तुकम् ।।८५॥ चटकामधुराः निग्धा बलशुनविवर्धनाः। | त्रिटोपशमनी वृष्या कमाची रसायनी । सन्निपातप्रशमनाः शमना मारुतस्य च ॥७२॥ नायुष्णशीतवीर्या च भेदिनी अष्टनागनी ॥ ८६॥ मधुरामधुराः पाके त्रिदोपशमनाः शिवाः। राजक्षवकशाकं तु त्रिदोपशमनं लघु । लघवोवद्धविणमूत्राः शीताश्चैणाः प्रकीर्तिताः ॥७३॥ ग्राहि शतं विशेपेण जहण्याविकारिणाम् ॥८७॥ गोधा विपाकिमधुराः कपायकटुका रसे। कालगाकंतु कटुकं दीपनं गरशोफजित् । वातपित्तप्रशमनी वृंहणी बलवर्धनी ॥ ७ ॥ | लघूष्णं वातलं रुक्ष कालाख्यं शाकमुच्यते ॥ ८८॥ शल्लको मधुरास्लस्तु विपाके कटुकः स्मृतः । दीपनी चोष्णवीर्या च माहिणी कफमारुते । वातपित्तकफाश्च कासश्वासहरस्तथा ॥७५॥ प्रशस्यतेऽम्लचाहेरी ग्रहण्यशीहिता च सा ॥८९॥ गुरूपणमधुरा वल्या हणाः पवनापहाः। मधुरामधुरा पाके भेदिनी श्लेष्मवर्धनी। मत्स्याः स्निग्धाश्च वृष्याश्च वहुदोपाः प्रकीर्तिताः ७६ वृष्या सिधा च शीता च मदनी चाप्युपोदिका९० शैवलाहारभोजित्वात्स्वप्नस्य च विवर्जनात्। रूक्षो मदविपन्नश्च प्रशस्तो रक्तपित्तिनाम् । रोहितो दीपीयश्च लघुपाको महाबलः ॥ ७७ ॥ | मधुरोऽमधुरः पाके शीतलस्तंडलीयकः ॥ ९१ ॥ स्नेहनं वृंहणं वृष्यं श्रमन्नमनिलापहम् । मण्डूकपर्णी क्षेत्रानं कुचेला वनतिक्तकम् । वराहपिशितं वल्यं रोचनं स्वेदनं गुरु ॥ ७८ ॥ कर्कोटकावल्गुजको पटोलं शकुलादनी ॥ ९२ ॥ वल्यो वातहरो वृष्यश्चक्षुप्योवलवर्धनः। वृपपुष्पाणि शाईटा केवुकं सकठिल्लकम् । मेधास्मृतिकरः पथ्यः शोपन्नः कर्म उच्यते ॥ ७९ ॥ नाडीकरायं गोजिता वार्ताकं तिल पर्णिका ॥९३ ॥ गव्यं केवलवातेषु पीनसे विषमज्वरे । | कुलकं कार्कशं निवं शाकं पार्पटिकं च यत् । शुष्ककासश्रमात्यग्निमांतक्षयहितं च तत् ॥ ८० ॥ | कफपित्तहरं तिक्तं शीतं कटु विपच्यते ॥ १४ ॥ स्निग्धोष्णमधुरं वृष्यं माहिपंगुरु बृंहणम् । दाय बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि ॥ ८१ ॥ शाकानामपि व्यंजनत्वेनानन्तरमुपदेशः । शुपा कास- मर्द., शटी खनामप्रसिद्धा, वास्तुकं टकनास्तुकम् । नात्यु- १ कपायमपुरा ति पाठ. २ कपोता वनवामिन इति वनना- णगीतवीर्यति नोष्णत्वं प्रर्पप्राप्तमस्या नापि गीतलाम- सिनो पारावता इत्यर्थः, न तु वनवासिपाण्डुकपोता, तेपा काण- | त्यर्थः । यत्तु सुथुते "तिक्ता काकमाची चांतं गमयत्युग्ण- कपोतस्येनाऽपथ्यत्वादित्यातुरिति शिः.३ कफशुक्रषिवर्धना शतप । | वीर्यलादित्युक्तं, तवीर्यवादिमतेन, अतएव, द्रव्यगुणे सुश्रु- ४ हस्तिमासं तु गवरमुष्ण च गुरु निर्दिदशेत् । गजमासगुणैस्तुत्यं | तेऽपि नात्युष्णगीतमेव पटितम् । राजक्षवको दुरिधका, गाचय मासमुच्यते इत्यधिकम् . ५ तर्पणमिति पाठः, कालशाकं कालिया इख्यातम् , कालास्यामिति कालशाकअयापः २७]] चक्रदत्तच्याख्यानचलित।। १५५ मेबोच्यते पुन , अन्ये तु "कालायम्' इति पटन्ति । म- | भंडी शतावरी शाकं वला जीवन्तिकं च यत् । पटकपणां मणिमणिन्याता, कुंचेला आणरिदिफाभेद । पर्वण्याः पर्षपुप्प्याश्च वातपित्तहरं स्मृतम् ॥१०॥ वनतितकं पथ्यमुन्दर, अवगुजो वागुजी, शकुत्तादनी | लघु मिन्नतरिक्त लागलक्युरवृकयोः। पटुरोहिणी, नागि वाकनिका, कठिीक, पुन- | तिल्चेतसार्क च शाकं पंचागलस्य वा ॥ १०५॥ नना, नाली नारीब , फ्राय वर्तुरकलायम्, तिलपर्णिका | वातलं कटुतिकाम्लमयोमार्गप्रवर्तकम् । दुलहालेमा, गोविदा डार्विपत्रिका, कुलक कारवेरक , | सनाम्लमुणं कोसुंभ कफनं पित्तवर्द्धनम् ॥१०॥ नेत्रित्तु फुल्क पटल्भेदमाहु, कांग खत्परकोटक | धपुसैारुकं स्वादु गुरु विष्टस्भि शीतलम् । मुखप्रियं च रूक्षं च मूत्रलं नपुसं त्वति ॥९०७॥ नाणि सप्यशाकानि फंजी चिल्ली कुतंचकः। पारुकं च संपकं दाहगृष्णासमात्तिनुत्। आलुकानि च सर्वाणि सपत्राणि कुटिजरम् ॥१५॥ वर्षोभेटीन्यलावूनि सक्षशीतगुरुणि च ॥ १०८ ॥ मणमामलिपुप्पाणि कर्बुदारः सवर्चला। चिर्भटे रुके तहबाँभेदहिते तु ते । निप्पाव' कोविदारश्च पत्तुरस्युचुपर्णिका ॥ ९ ॥ कृमांडमुक्तं सक्षारं अधरास्लं तथा रघु ॥ १०९॥ कुमारजीचो लोक्षक-पाल्पयो मारिपस्तथा । सृष्टमूत्रपुरीपं च सर्वदोपनिवर्हणम् । कलंचनालिकाऽऽसूर्यः कुसुंभचकमको ॥ ९७ ॥ | केल्लुदं च कदवं च नंदीमापकमैन्दुकम् ॥ १० ॥ गण्डीर समठ , बिल्वपर्णी वित्चार्जक्म् । भण्डी खना- लक्ष्मणा प्रपुनाडी च नलिनीका कुठेरकः। लोणिका यवनाकं च कृष्माण्डकसवल्गुजम् ॥९८॥ | मख्याता, पर्वणी पर्यशाक, पर्वपुप्पी कुक्कुटी । पचालश्चि- त्रैरण्ड । एनरिक राजकर्कटी । पूष्मानक मुश्रुते वाल्या- यातुकः शालकल्याणी निपत्री पीलुपर्णिक। यवस्थाभेटेन पठित तदायविरुद्धमेव, यतः, बालमध्ययोस्तत्र शाकं गुर व स्वं च प्रायो विएश्य जीर्यति ॥१९॥ मधुरं तवीर्य च पुरीपस्य च भेटनस् । पित्तहरत्य कफकरत्वं चोतं, तदपीह पित्तोत्तरे कफोत्तरे स- निपाते योदयम् ॥१०-११०॥ खिन्नं निप्पीडितरसं स्नेहाब्यं तत्प्रास्यते ॥१०॥ शणस्य कोचिटारस्य कर्बुदारस्य पाल्ग्ले। विशदं गर शीतं च समभिप्यन्दि चोच्यते। पुप्पं पाहि प्रास्त च रक्तपित्त विशेषतः ॥ १०२॥ | उत्पलानि कपायाणि रक्तपित्तहराणि च ॥ १९ ॥ तथा तालप्रलंच च उरतरुजापहम् । न्यग्रोधोडंबरा'वत्थाहापद्मादिपरवाः । कपायाः स्तंभनाः शीता हिताः पित्तातिसारिणाम्॥ उर्जूर तालास्यं च रक्तपित्तक्षयापहम् ॥ १२ ॥ तरुटचिसशालूकक्रोचादनकशेस्कम् । सूप्यनाकानि मापपादीनि, फजी त्रा टिका, सिल्ली हाटमलालोऽयं च गुरु विटंभि शीतलम् ॥११३॥ गोटवास्तुक, कुतुम्बयो द्रोणपुष्पिका, आलकादीनि पिण्णा- कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः। कादीनि, कर्बुदार काचन, सुवर्चला सूर्यभत्तिका, केचिन्न शीताः स्याटुकायास्तु कफमारुतकोपनाः ॥११॥ फलक्माहु, पत्तर पालिच , चुचुपर्णिका नाडीचभेद, कपायमीपद्विभि रक्तपित्तहरं स्मृतम् । कुमारनीयी जीवशाक, लोटाको लोटामारिप , मालिका गो-| पौष्करं तु भवेद्वीजं मधुरं रसपाकयोः ॥ १५ ॥ मार्गच , आसरी राजिका मण्डको वा, वृपधूमको भूमिशि- यल्यः शीतो गुरः स्निग्धस्तर्पणो शृंहणात्मकः । गए, लक्ष्मणा खनामख्याता, नलिनी पद्ममृणाल, नीलिनी- | वातपित्तहरः स्वादुर्वृष्यो युजातमः स्मृतः ॥११॥ पाठपक्षे यहा, यवशाक क्षेत्रवास्तुक, कृष्माण्ट सत्र, | जीवनो णो वृप्यः कण्ठ्यः शस्त रसायने । अवल्गुजमित्लव गुजभेद, यातुक शुसा गालपणी शालय- विदारिकन्दो बल्यश्च मूत्रलः स्वादशीतलः ॥१९७॥ ल्याणी गालिचीभेद, त्रिपर्णी हसपादिका, पीलपा मोर- टा ॥९५-१०२।। १ सुप्रियापित्याटो पुपमिति पुरुस्लम, एल्कि लोमशव- घायुं वत्सादनी हन्यात्कर्फ गंडारचित्रको। बोटीत्युपण , राजकर्कटीत्यन्मे, सुटिसञया गोटे प्रतिक्षमिति श्रेयसी पिल्लपणीच विल्वपत्रं त्रिविक्रम इति शिवदाम २ चिमट गोरक्षपी, रिकमै- तुवातनुत्॥१०॥ चारासामरहिम दास . ३ जाण्यनित्य दि पकण्या- १ मण्डकापणी धानकुनीति ग्यात्तति पाठः २ सर्वाणि शुरु | ण्गुण , वाटाध्ययो क्षारत्याभावान, अतएव तत्रान्तरे वित्तान झापानीतिपाठ . ३ कुटिदार सानमूलकनित्यएणदत्त . मालम्व | नेषु मार- बालागव्य करानह । पफ रपृष्ण तक्षार दीपन - कदम्बर, नाटिका दीपनालरूपायलम्मुतशेयरणदत्त . ५ोगियोपनम् । सर्वदोपहर रूप पथ्य येतोनिकारिणाग" इति शिव- रोणार त्यरुणदत्त. ६ नुवर्चला यावतभेद, अन्ये तु | दात . नन्दी गापकमेन्दवमिति पाठे नन्दी तुप्लेरिका, पाप- नारिपमानालमातगरमापन सम्परमपति शिवदाम . कर वास्तुप' स्परुणदत्तोक्तानुमरणीयम् . १५६ चरकसंहिता। [सूत्रस्थानम् अ कायाः स्मृतः कंदो ग्रहण्यशौंहितो लघुः । शास्यमुच्यते । सिद्धानि पचानि, तेन पकतारस्य ग्रहणम् अत्युष्णः कफवातघ्नो ग्राही गस्तो मदात्यये ॥१९८॥ ॥ १२१-१०६ ॥ त्रिदोपं यद्धविणमूत्रं साप्पं शाकमुच्यते । तद्वत्पिण्डालुकं विद्यात्कन्दत्वाञ्च मुखप्रियम्॥११९॥ पित्तलेष्मकरं भव्यं ग्राहि चक्रविशोधनम्॥२२७॥ मधुराम्ल कपायं च विष्टभि गुरु शीतलम् । सर्पच्छनकवास्त वयोऽन्याश्छत्रजातयः । अम्लं परूपकं द्राक्षा बदाण्यारुकाणि च । शीताः पीनसकय॑श्च मधुरा गुळ एव च । पित्तन्लेमप्रकोपीनि कर्कन्धूनिकुचान्यपि ॥ १२८ ॥ चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः ॥ १२०॥ नात्युप्णं गुरु संपकं स्वादुप्रायं मुखप्रियम् । इति शाकवर्गः। बृंहण जीर्यति क्षिप्रं नातिदोपलमारकम् ॥ १२९ ॥ केलुटे हारीतवचनं “केलुटं खादु विटपं तत्कन्द. खादु- | द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च। शीतलः" इति । कदम्ब कदम्विका वदन्ति, केचित्तु खल्प- गुरु पारावतं यमरुच्यत्यग्निनाशनम् ॥ १३०॥ कदम्बकमाहु., नंदीमापक. उन्दीमानबक इति ख्यातः, ऐन्दुकं निक्षारः । तालप्रलम्बस्तालाकुरः, स्याब्देनेह मस्तकमजा आरकंकार्तिकपुरे प्रसिद्धम् । कर्कन्धः ऋगालवदरी, ककन्थू- भव्यं कमरझं फलं, केचित्त्वक्संहतिफलं वदन्ति । गृह्यते । तरुटः कहारकन्दः, के वादनं घिचुलिका, कशेरुक- शब्देन चिंचोडका राजकशेरुकश्च गृह्यते, अझालो हो- निकुचयोर्विच्छिय पाठे न निल पित्तरेमकर्तृत्वं तयोर्दर्श- त्पलकन्दः । युजातक औत्तरापथिककन्दः । अम्लिका | यति । परुपकादीनां तु मधुराम्लभेदेन द्विरूपाणां य व खत्पपिटपा प्रायः कामरुपादौ भवति । सर्पच्छनं सर्पफ- परपकादयोऽम्लास्त एव पित्तलप्मकरा" इति । पारावतः णाकार छत्रकम् । अन्याइछनजातय. करीपपलालादिजा व- | कामरूपप्रसिद्ध । अत्र यो मधुरः सशीतः, यश्चाम्लः स प्ण हुला नेयाः । पत्रकन्दफलाश्रय इति प्राधान्येन, तेन पु पा- | इति ज्ञेयम् । एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनः वीर्या- श्रयलमपि गाफनर्गस्य ज्ञेयम् ॥ १११-१२० ॥ ख्यानं अम्लस्याऽऽमलकस्य शीततादर्शनाद्वोच्यम् ॥ १२७- १३०॥ तृष्णादाहस्वरश्वासरक्तपित्तक्षतक्षयान् । वातपित्तमुदावर्त स्त्रर दें मदात्ययम् ॥ १२१ ॥ | भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते । तिक्तास्यतामात्यगोपं कासं चाशु व्यपोहति। तथैवाल्पान्तरगुणं तूम्लपरूपकात् ॥ १३१ ॥ मृद्वीका बृहणी वृप्या मधुरस्निग्धशीतला ॥१-२॥ कषायमधुरं टङ्कं वातलं गुरुशीतलम् । कपित्थं विषकण्ठघ्नमामं संग्राहि वातलम् ॥१३२॥ क्षयेऽभिघाते दाहे चवातपित्ते च तद्धितम् ॥१२३॥ | मधुरामलकपायत्वात्सौगन्ध्याञ्च रुचिप्रदम् । तर्पणं वृंहणं फल्गु गुरु विष्टम्भि शीतलम् । तदेव सिद्धं दोषनं विपन्नं पाहि गुर्वपि ॥ १३३ ॥ परूपकं मधूकं च वातपित्ते च शस्यते ॥ २२४ ॥ विल्वं तु दुर्जरं सिद्धं दोपलं पूतिमारुतम् । मधुरं बृहणं वल्यमानातं तर्पणं गुरु । स्निग्धो क्ष्णं तद्वालं दीपनं कफवातजित् १३४ सोहं श्लेप्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥१२५॥ | वातपित्तफरं वालमापूर्ण पित्तवनम् । तालशस्यानि सिद्धानि नारिकेलफलानि च । पक्वमानं जयेहायुं मांसावलप्रदम् ॥ १३५॥ हस्निग्धशीतानि वल्यानि मधुराणि च ॥ १२६॥ कपायमधुरप्रायं गुरु विष्टम्भि शीतलम् । फलानामपि फेपांचिच्छाकवदुपयोगात्फलवर्गमाह । मृही- | जाम्बवं कफपित्तनं त्राहि वातकरं परम् ॥१३६ ॥ काऽऽभिधीयते श्रेष्टगुणत्वात् । फल्गु औडुम्वरम् । मधूक- १ पित्तरेमहरमिति पाठरसायंवा मदनपालनिपटो मरण शब्देन समानगुणलात्फलं कुसुमं च नेयम्। परूपकं चेह मधुर- नागफलं भव्य पिच्छिवीजकन् । कर्मरग हिमं ग्रारि स्वादम्रं कफ- परूपकं नेयम् । आम्रात आमडा इति ख्यातम ,आम्रफलस- पित्तजित् ॥ १३६ शेवः. २ भानस्यावस्थाभेदेन गुणभेदमाह दशमिति चन्द्रिका, एतय द्विविध मधुरमम्लं च, अत्र मधुर-सत्तारमित्यादि । अत्र वातपित्तकरमित्यत्र रक्तपित्तयारमिति स्यैव गुणः, अम्लस्य पत्यमाणवात्। तालरास्थानीति ता- वे.चित्पठन्ति, तन सुनुते पित्तमारतकवालम्" इत्युक्तमात्, अत्र उफलानि, यथा “हरीतक्यादीनां शस्या." इति फल भट्टारहरिश्चन्द्रणावि परकपित्तकार वालन्' इत्येद पाट निरस्य १ "तदस्याद्रतनारस्य स्खनन्हें विशेषत" प्रति पार | वातपित्तकर चालम्' इत्पेन पाठ. पुरस्कृतः चणापि नवतविरोप २ परपकमिद पक, भामरय पित्तजनकलाव, उक्त चला रक्तपित्तकर पालन पति पाठश्चरोणेभ्यते इति भानुमस्यामुक्तन्। बाग्भटे-नातन पित्तजननमाम विपापल्पक । नटेन पर्व मधुर | भन्ये ,.. नातपित्ताम्रपदालन्' इति वाग्गदर्शनाद्तपित्तवरं वातपित्तनिरिणनितीतिभिः बचो न पिसम इत्या: अध्यायः २७] चक्रदत्तव्याख्यासंवलिता । १५७ मधुरं बदरं स्निग्धं भेदन वातपित्तजित् । वृक्षाम्लं नाहि रूक्षोणं बातम्लेष्मणि शस्यते। तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ १३७॥ अम्लिकायाः फलं पक्कं तस्मादपान्तरं गुणैः १४७ कपायमधुरं शीतं ग्राहि सिस्थितिकाफलम् । गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् । गाल्की करीरं चं बिम्बीतोदनधन्वनम् ॥ १३८ ॥ शूले रुचौ विवन्धे च मन्देऽग्नौ मद्यविल्क १४८ मधुरं सकपायं च शीतं पित्तकफापहम् । हिकाकासे च श्वासे च वम्यां वोंगदेषु च । संपकं पनसं मोचं राजादनफलानि च ॥ १३९ ॥ वातश्लेष्मसमुत्थेषु सर्वेष्वेतेषु दिश्यते ॥ १४ ॥ स्वादूनि सकपायाणि स्निग्धशीतगुरूणि च । केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा। रूपायविशदत्वाच्च सौगन्ध्याक्ष रुचिप्रदम् ॥१४०।- रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः। तूदं भौत्तरापथिकफलम् । टकं काश्मीरप्रसिद्धम् । सिद्ध- कचुरः कफवातघ्नः श्वासहिकार्शसां हितः ॥१५०॥ निति कालवशात्पक्षम् । कपित्थविल्वाम्राणासवस्थाभेदेन गुण- मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् । कथनं सर्वावस्थानु तेपामुपयोचलात् । बदरं मध्यप्रमाण | दुर्जरं वातशमनं नागरक्षाफलं गुरु ॥ १५१.॥ तद्धि मधुरमेव स्यात् । गाझेरुकं नागवलाफलम् , करीरो म- वातामाभिषुकाक्षोटमकूलकनिकोचकोः । नो इमः, तोदनं धन्वनभेदः । राजादनं क्षोरि, अवदंशक्ष- | गुरूणस्निग्धमधुराः सोरुमाणा चलप्रदाः ॥ १५२॥ ममिति लपलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति ॥१३१- वातघ्ना धृहणा वृप्याः कफपित्ताभिवर्द्धनाः। १४०॥ पियालमेषां सदृशं विद्यादौप्ण्यं विना गुणैः ॥१५३ अवदंशक्षम रूक्षं वातलं लवलीफलम् । श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु । नीपं शताहकं पीलु तृणशून्यं विककृतम् ॥ १४१॥ श्लेष्मलं गुरु विष्टंभि चासोटफलमग्निजित् ॥१५॥ प्राचीनामलकं चैव दोपघ्नं गरहारि च । गुरूप्णमधुरं शीतं केशप्नं च शमीफलम् । इंदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥१४२॥ | विष्टम्भयति कारंजं वातन्लेप्माविरोधि च ॥१५५॥ तिन्दुकं कफपित्तघ्नं कपायमधुरं लघु । वृक्षाम्लं महाईकम् , अम्लिका तिन्तिडी । शेषमिति खङ्- विद्यादामलके सर्वान् रसान् लवणवर्जितान् १४३ मांसम् , अतोऽन्यथेति गुरु, किंवा, शूले रुचावित्युचकेशर- खेदोदाकफोक्लेपित्तरोगविनाशनम् । रुक्षं स्वादु कपायारलं कफपित्तहरं परम् । गुणविपरीतम् । वातामादय औत्तारापथिकाः । पियालोऽयं मगधप्रसिद्धः ॥ १४७-१५५ ॥ रलासृङ्मांसदोजान्दोपान् हन्ति विभीतकम् १४४ अम्लं कपायमधुरं चातनं पाहि दीपनम् । आनातकं दन्तशठमम्लं सकरमर्दकम् । स्निग्धोणं दाडिम हृद्यं कफपित्ताविरोधि च १४५ रक्तपित्तकर विद्यादैरावतकमेव च ॥ १५६ ॥ रुक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् । दन्तशठो जम्बीर, केचिदम्लोटं वदन्ति । इहाऽऽम्रात- मधुरं पिचनुत्तेपां पूर्व दाडिममुत्तमम् ॥ १४६ ॥ कमम्लं ग्राह्यम् । पूर्व तु मधुरमाम्रातकमुक्तम् । करमर्द नीपं कदम्वकम्, शताहकफलं शरका इति ख्यातम् । द्विविधं ग्रामजं वनज ऐरावतमम्लांतकम् . किंवा नागर- पीलु औत्तरापथिकम् , तृणशून्यं केतकीफलम् । प्राचीना- ग ॥ १५६ ॥ मलकं पानीयामलकम् । इदं पुत्रजीवकफलम् । तिन्दुकं | वातघ्नं दीपनं चैव वार्ताक का । केन्दुः । दाडिमगुणे कफपित्ताविरोधीयम्लदाडिम, पित्ताऽवि- | वातलं कफपित्तनं विद्यात्पर्पटकीफलम् ॥ १५७ ।। रोधि, मधुरं तु कफाविरोधि, तेन, त्रिदोषहरसमस्योपप- पित्तश्लेप्मन्नमम्लं च वातलं चाक्षिकीफम् । त्रम् , यदुक्तम् सुश्रुते "द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव मधुराण्यनुपाकीनि वातपित्तहराणि च ॥ १५८ ॥ च। विदोपन्नं तु मधुरमम्लं वातकफापहम्" इति ॥१४१- १४६॥ १ मधविश्ववो मदात्यय इति शिवदास:. २ सुगन्धि मधुरं साल विशदं भक्तारोचनम् । गुरु वातप्रशमनं विद्यान्नारिज फलम् ॥ १ तोदनमप्रसिद्धम् , धन्वनभेद इत्यन्ये, अन्ये तु तोदनं वा- इति पाठः, ३ मकूलकनिकोठका इति.पाठः, ४ मगधप्रतिष्ठ मपियफलमाहुः, वारणात्मिकेवि दाक्षिणात्येपु ख्यातमित्याहुः । इति पाठः, ५ करमर्द कण्टफिफल इति चन्द्रिका, तद्विविधं महदल्पं सुश्रुते तु पित्ताग्निवर्द्धनमित्युक्तम् , तदागावस्थस्य, अत्र तु, प्राप्त-च, तत्र महत्प्रायशो ग्रामभवमम्लं च, अल्पा तु करमंदी वनजा मधुरभावत्य 'पास्य पित्तहरत्वमिति ग बाध इति शिवदास. मधुराम्लफलेल्यांहुरिति शिवदास: ६ ऐरावतं ऐरावणिका २ सभांगकमिति शताक्षकमिति द्वौ पाठी.' ३ सरतस इति | कृष्णलोहिताल्पफलेति सुंधुतटीकायां डल्लणः. '७ चाक्षकीफलमिति ख्यातमिति पाठः पाठः, १५८ चरकसंहिता। [ सूत्रस्थानम् . अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च । गण्डीरो जलपिप्पल्यस्तुम्बुरुः वेरिका । कपायमधुराम्लानि वातलानि गुरुणि च ॥ १५९ ॥ तीक्ष्णोप्यकटुरूक्षाणि कफवातहराणि च ॥ १६६ ॥ भल्लातकास्थ्यग्निसमं त्वांसं स्वादु शीतलम् । पुंस्त्वनः कटुरूक्षोपणो भूस्तृणो वकशोधनः । पंचमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः ॥ १६०॥ : खराश्वा कफवातघ्नी वस्तिरोगरजापहा ॥१६७ ।। इति फलवर्गः। गण्डीरो द्विविधो रतः शुक्लच, तत्र यो रक्तः स कटुत्वेन वार्ताकं दक्षिणापथे फलवत्खाद्यते, यगोष्टवात्तीकसंज्ञक, नकरण वर्गद्वये पाठः । जलपिप्पली जले पिप्पल्याकारा हरितवर्गे पट्यते, यन्तु शुक्लो जलजः स शाकवर्ने पठित इति तस्येह गुणः । किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः । आक्षिकीलता तस्याः फलमाक्षिकम् । अनुपाकि यदुक्तं "वेरवदाकृत्या शावेरीति भापिता । कुस्तुम्बु- । स्यात् । झवेरी गोजितिका, किंवा आईकाकृतिः शीवेरी, अनुया इति ख्याता । अग्निसममिति स्फोटादिजनकलात् 1 रुसमाकृत्या तुम्बुहाणि वदन्ति व” । भुस्तृणो गन्धतृणः, फलवर्गः ॥ १५७-१६० ।। सराश्वा कृप्णजीरकम् ।। १६६॥ १७ ॥ रोचनं दीपनं वृष्यमाकं विश्वोपजम् । धान्यकं चाजगन्धा च सुमुखाश्चेति रोचनाः । वातश्लमविचन्धेषु रसस्तस्योपदिश्यते ॥ १६१ ॥ सुगन्धा नातिकटुका दोपानुलेशयन्ति च ॥१६८॥ रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः । ग्राही गूंजनकस्तीक्ष्णो वातन्लेप्मार्शसां हितः। जम्बीरः कफवातघ्नः क्रिमिष्टो भुक्तपाचनः ॥१६२॥ स्वेदनेऽश्यवहार्य च योजयेत्तमपित्तिनाम् ॥ १६९ ॥ चालं दोपहरं वृद्धं त्रिदोपं मारुतापहम् । ग्लेप्सलो मारुतघ्नश्च पलाण्डुन च पित्तनुत्। स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् १६३ आहारयोगी वल्यश्च गुरुङ्घष्योऽथ रोचनः ॥ १७० ॥ क्रिमिकुष्टकिलासप्नो वातघ्नो गुल्मनाशनः । हरितानामप्याकादीनां फलबदग्निपाकमन्तरेण भोज- लिग्धश्चोप्णश्च वृप्यश्च लशुनः कटुको गुरुः॥१७॥ नस्य प्राक् पश्चाचोपयोगात्फलमनु हरितकथनं, फलेषु पश्चा- दभिधानं हरितस्य तृप्त्यनाधायकलात् । आईकमिति विशे- शुष्काणि कफवातघ्नान्येतान्येपां फलानि च। पणं शुण्ठीव्यावृत्त्यर्थम्, शुण्ठीगुणश्वाहारसंयोगवनें भविष्यति। हरितानामयं चैपां पष्ठो वर्गः समाप्यते ॥ १७ ॥ जम्बीरः पर्णासभेदः, जम्बीरफलं सुगन्धि । बालं दोपहर- इति हरितवर्गः। मिति तरुणाऽवस्थायामव्यक्तरसायां निंदोपहरम् । तन्ना अजगन्धा यमानी, सुमुखः पर्णासभेदः, अयं च धान्य- न्तरवचनं हि थावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि | कादीनां आर्द्राणां गुणः, शुष्काणां साहारयोगिगणे "कार- च मूलकानि । भवन्ति तावल्लघुदीपनानि पित्तानिल श्लेष्मह- | व्योपकुंचिका" इलादिना गुणं निर्देश्यति । मुंजनकः खल्म- राणि चैव" । वृद्धं त्रिदोपमिति, तदेव प्रबुद्ध , एनामेव नालपत्रः पलाण्डुरेव । एतानीति हरितवर्गोकानि । शुष्का- मूलकावस्थामभिप्रेत्य चोक्तं, "भूलकं कन्दानामपथ्यत्वे प्रकृ- गीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उत्तो टतमम्" इति । मारुतापहं स्निग्धसिद्धमिति सामान्येन वालं भवति, तथापि विशेषगुणकथनार्थ पुनस्तदभिधानमाहार- वृद्धं च । “शुष्काणि कफवातनान्येतानि" इति वक्ष्यमाणन- संयोगिवर्ग भविष्यतीति न पौनरुक्त्यम् । इति हरितवर्ग: न्थेनैव शुष्कमूलकस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रक- ॥ १६८-१७२ ॥ टप्राप्त्यर्थम् ॥ १६१-१६३ ॥ प्रकृत्या मद्यमम्लोष्णमस्तं चोक्तं विपाकतः । हिकाकासविषश्वासपार्श्वशूलविनाशनः । सर्व सामान्यतस्तस्य विशेप उपदेक्ष्यते ॥ १७३॥ पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ॥ १६४ ॥ अन्नमभिधाय पानं वक्तव्यम् , अनापि पानप्रधानमपि यमानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् । पानीयमुलामय हर्षादिकर्तृलाजनानां मुख्यपेयवाच मद्यमाह । ': हृद्यान्याखादनीयानि पित्तमुत्केशयन्ति च ॥१६५॥ प्रकृत्येति स्वभावात् । यद्यपि च मद्ये पीयमाने नाम्लरसता पूतिगन्धहेति शरीरस्य तथा व्यंजनान्न मांसस्य पूतिग- | प्रतीयते व्यक्ता, तथापि, दन्तहर्पमुखस्रावाद्यम्लकार्यकर्तृ- न्धतां हन्ति । अर्जकः श्वेतपर्णासः, शिविटपं शोभाजनम् । लादम्लमेव । वचनं हि “अम्लानि चाम्लप्रभावानि वाम्ल- शालेयश्चाणक्यमूलं मरौ प्रसिद्धम् , किंवा, शालेयमिति मि. मेव कृत्वोपदेक्ष्यामः" इति । तेन, अम्लप्रभावस्याम्लरसव- स्तेयं पाटकम्मसिद्धम् , वचनं हि "चाणक्यमूलमिस्तेये शाले. | मेव, अतएवोत्तम् , “सर्वेषां मद्यमम्लानामुपर्युपरि वर्तते" याभिख्यया जगुः" इति । भृष्टकं राजिका ॥१६४-१६५ ।। इति । विपाकत इति तृतीयायां तसिः ।। १७३ ॥ १ प्रवृद्ध प्रव्यक्तरसमित्यर्थः । १नच पित्तनुदिति नातिपित्तलः किंचित्पित्तं करोलेव । अधारः २७] चक्रदत्तव्याख्यानंवलिता। १५९ -- शशाना सक्तसूत्राणां ग्रहण्योंबिकारिणाम् । हर्पण प्राणन बल्यं भयशोकश्रमापहम् । तुरा प्रशस्ता बातमी स्तन्यरक्तक्षयेषु च ॥ १७ ॥ प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम् ॥ १८९ ॥ हिवाश्यासप्रतिश्यायकासवाग्रहारचौ। सात्विकैर्विधिवद्युक्त्या पीतं यादमृतं यथा । वम्यानाहविधन्धेपु वातनी मदिरा हिता ॥ १७५॥ चाँऽयं सप्तमो मद्यमधिकृल्प प्रकीर्तितः ॥१९॥ शुलप्रवाहिकाटोपकफवातासां हितः। इति मद्यवर्गः1 जगलो ग्राहिमलोप्णः शोफनो भक्तपाचनः ॥१७६॥ धातक्याऽनिघुनो धातकीफलासवः, माध्वीकं मधुप्र- शोधाशीत्रहणीदोषपाण्डुरोगारुचिज्वरान् । धानम् , रोचनं दीपनमित्यादि वक्ष्यमाणं, तद्वन्मृदीकेचर- हन्त्यरिटः कफकतान्रोगान्रोचनदीपनैः ॥ १७७ ॥ ताभ्यां मिलिताभ्यां कृत आसवो ज्ञेयः । मध्विति मधुप्रधान मुखप्रियः सुम्समदः सुगन्धिर्वस्तिरोगनुत् । आसवः । मुरा समण्डेति यवतण्डुलकृता योद्धव्या, विष्ट- जरणीचः परिणतो हृयो वय॑श्च शार्करः ॥ १७८ ॥ भ्येति विच्छेदः । मधूलको गोधूमभेदः, तत्कृतं मयं मधू- रोचनो दीपनो हृद्यः शोपशोफार्शसां हितः। लकम् । अन्ये तु गेदकमाहुः । दीपनमित्यादि-सौवीरतु- नेहम्लेप्मविकारनो वर्ण्यः परसो मतः ॥ १७९ ॥ पोदकगुणः । अम्लकांजिकमिति कांजिकमेवाम्लगुणम् ॥ जरणीयो वियन्धतः स्वरवर्णविशोधनः। १८३-१९०॥ लेखनः शीतरतिको हितः शोफोदरार्शसाम् १८० जलमेझविधं सर्वं पतत्येन्द्रं नमस्तलात् । सृष्टभिन्नाक्षातो गौडस्तर्पणदीपनः । तत्पतत्पतितं चैव देशकालावपेक्षते ॥ १९१ ॥ पाण्डरोगराणहिता दीपनी चाक्षिकी मतो ॥१८॥ संप्रति पानप्रधानस्य जलस्य गुणमाह-जलमिलादि । सर्व- मुरासयस्तीनमदो वातघ्नो वदनप्रियः। मिति मुश्रुतप्रतिपादितधारकारहमतौपारमपि, एकविधमिति छेदी मध्वासबस्तीक्ष्णो मैरेयो मधुरो गुरुः ॥ १८२॥ - "शियाः सल्पापः” इत्यादिनोजगुणम् । तथा 'शीतं शुचि' मुरा अनुतमण्डा, मदिरा तु मुरामण्टः, जगलो भत्ता- इलादिवक्ष्यमाणगुणम्, ऐन्द्रमिति प्राण्यदृष्टचशेनेन्द्रप्रेरितम् । किण्वकता मुरा, अरिष्ट औपधक्काथसम्पादितो वनमाणो द- एकविधत्वेऽपि तस्य भेदमाह-तत्पतदित्यादि । पतद्देशमा- न्यभवारिष्टादिः । शार्करः शर्कराप्रकृतिक आसयः, पक्करसो काशगतभूतरूपम् , कालं च शीतोष्णादिरूम, तथा पतितं च यः सथितेनेचरसेन निन्यते । शीतरसिकस्तु शीतेथुरसन्तः। भूमिविशेषरूपं देशम् ,कालं च तथैवाऽपेक्षते। गुणदोपसम्बन्धे गाडी गुडप्रकृतिकः । मुरासबो यत्र मुरयैव तोयकार्य कि- इति शेषः ॥ १९१ ॥ यते । मधूकपुष्पकृतो मध्वासवः । मेरेयलक्षणम् , यथा--- खात्पतत्सोमवावेकः स्पृष्टं कालानुवर्तिभिः । "आसवत्स मुरायाश्च योरेकन भाजने । सन्धानं तद्विजा- शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नं महीगुणैः ।। १९२ ॥ नीयान्मैरेयमुभयाश्रयम्” इति ॥ १७४-१८२॥ शीतं शुचि शिवं दृष्टं विमलं लघु पइगुणम् । वातस्याभिपुतो हृद्यो रूक्षो रोचनदीपनः । प्रकृत्या दिव्यमुदकं भ्रष्टं पात्रमपेक्षते ॥ १९३ ॥ माध्वीकवन्न चात्युप्णो मृवीके रसासवः॥ १८३॥ कपिले क्षारसंसृष्टसूपरे लवणान्वितम् ॥ १९४ ॥ येते कपायं भवति पाण्डरे चैच तिक्तकम् । रोचनं दीपनं हृद्यं वल्यं पित्ताविरोधि च । चिवन्धनं कफघ्नं च मधु लध्वल्पमारुतम् ॥१८४॥ | कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके। सुरा समण्डा रूक्षोषणा यवानां वातपित्तला । एतत् पाइगुण्यमाख्यातं महीस्वस्य जलस्य हि १९५ गुर्वी जीयति विष्टभ्य न्लेष्मलस्तु मधूलकाः ॥१८५॥ तथाऽव्यक्तरसं विद्यादैन्द्र कारं हिमं च यत् । दीपनं ज़रणीयं च हृत्पाण्डुक्रिमिरोगनुत् । यदन्तरीक्षात्पत्ततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽभः ।। ग्रहण्य हितं भेदि सौवीरकतुपोदकम् ॥ १८६ ॥ दाहवरापहं स्पर्शात्पानाहातकफापहम् । १ मचं शोकमामहमिति पाठः. २ निस्तुपयवकृतं कामिक विवन्धनमविसंसि दीपनं चाम्लकालिकम् ॥१८७॥ सौवीरम् , सतुपयवतं तुपोदकमिति शिवदासः. ३ उत्पत्तत्पतित- प्रायशोऽभिनवं मधं गुरुदोपसमीरणम् । मिति पाठः. ४ ननु एकविभत्वे किंचिज्जलं सदोपं किंचिच्च स्रोतसां शोधनं जीर्ण दीपनं लघु रोचनम् ॥१८॥ सगुणमिति यो मेद उपलभ्यते, तस्य का गतिरित्याहतत्पतदित्यादीति शिवदास, ५ पनगव देशकालसम्बन्धविशेपं दर्शयति खात्पतदि- १ पाचन इति पाठः. २ वस्तिदोपनुदिति पाठः, ३ आशिकी त्यादि । सोमवाय्यरित्युपलक्षणं, तेन, वायुनीयमानानां गगनग- विभीतककृता सुरा बन्धनीति प्रसिद्धति शिवदासः, ४ जीर्ण इति । तधूलीनां तथा मेघसहचरितलतादीनां च ग्रहणं वोध्यमिति शि.। ६ कपिले कटुक तोयं ऊपरे लवणान्वितमिति पाठः । - पाठ:. १६० चरकसंहिता। [सूत्रस्थानम् तदैन्द्रमित्येव वदन्ति धीरा कल्याणकरत्वेन, मृष्टमिति वदननियत्वेन । वक्ष्यमाणगुणवि- नरेन्द्रपेयं सलिलं प्रधानम् ॥ १९६ ॥ शेपहेतुमाह-भ्रष्टमित्यादि । पात्रमपेक्षत इति नद्यादिपानचि- ऋतावृताविह ख्याताः सर्व एवाम्भसो गुणाः १९७ शेपसम्बन्धमपेक्ष्य गुणविशेपचद्भवति । एतथा, यद्यपि 'देश- ईपत्कषायमधुरं सुसूक्ष्म विशदं लघु । कालावपेक्षते' इलनेन पूर्वमेवोक्तम् , तथापि, कालाऽपेक्षया अरूक्षमनभिप्यन्दि सर्व पानीयमुत्तमम् ॥ १९८ ॥ देशविशेषस्य प्रकर्पण गुणविशेषे हेतुताप्रदर्शनार्थ पुनरुक्तम् । गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम् । केचित्तु “श्वेते कपायं भवति" इत्यादिग्रन्थं पठन्ति, सतु- तनु लम्वनभिप्यन्दि प्रायः शरदि वर्षति ।। १९९ ॥ नातिप्रसिद्धः ॥ २०२-२०४ ॥ तत्तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः । नद्यः पापाणविच्छिन्नविक्षुब्धाभिहतोदकाः । तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते ॥२०० हिमवत्प्रभवाः पथ्याः पुण्या देवर्पिसेविताः ॥२०५॥ हेसन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु । नद्यः पापाणसिकतावाहिन्यो त्रिमलोदकाः । किंचित्ततो लघुतरं शिशिरे कफवातजित् ॥२०१॥ मलयप्रभवा याश्च जलं ताखमृतोपमम् ॥ २०६ ।। एनमेव देशकालसम्वन्धमाह' खादित्यादि । सौम्यतात्म- पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोदकाः । थिव्या अपि गगनागतधूलीरूपायास्तथा मेघसहचरितलूता-मायो मृदुधहा गुया याश्च पूर्वससुद्गाः ॥२०७॥ दिविपादिरूपायाश्च ग्रहणं वक्तव्यम् । किंवा, वायुग्रहणादेव पारियाजभवायाश्च विन्ध्यसह्यभवाश्च याः । वायुना नीयमानायाः पृथिव्या ग्रहणम् , स्पृष्टं भवतीतिशेपः । शिरोहद्रोगकुष्ठानां ता हेतुःश्लीपदस्य च ॥ २०८ ॥ कालानुवृत्तिमिरिति कालपराधीनैः कालग्नधानैरिति यावत् । आधारविशेपे गुणविशेषमाह-नय इत्यादि । पापाणैर्वि- एतेन, कालकृतसोमादिसंवन्धविशेषो जले विशेषं करोति, च्छिनं विक्षुब्धमभिहतं चोदकं यासां तास्तथा, एतेन,अधित्य- तेन न कालस्याकिंचित्करता । पतितजलस्य देशकालसम्ब- काप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति, नोप- न्धमाह-शीतोष्णेत्यादि । यथासनमिति यस्मिन् काले यस्यां त्यकाप्रभवाः । यतः, अधित्यकाप्रभवाखेव पापाणविच्छिन्न- मयां ये गुणाः शीतादय उद्विक्ता भवन्ति, तैः स्पृष्टं जलं त्वादि, अतः, मुश्रुते यदुक्तम् "हिमवत्प्रभवा हद्रोगादीन भवति । एतेन, सुश्रुते प्रतिपादितगासामुद्रभेदो गुणदोषस- जनयन्ति," तदुपत्यकाप्रभवाभिप्रायेणेति न विरोधः । यत्तु, म्वन्धमात्रकृत एव दिव्यजलस्येति दर्शयति । तेन, यद्विपा- अत्रोक्तं "मलयप्रभवाः क्रिमीन् जनयन्ति" तदपापाणसिक- दिजुष्टं तत्सामुद्रसमानगुणखात् सामुद्रम् । यद्भूल्यादिना वि- तावाहिनद्यभिप्रायेण, इह “पापाणसिकतावाहिनदीप्यमृतो- षादिना च रहितं, तत्तद्गुणत्वाद्गाङ्गमित्युक्त सुश्रुते । आश्विने तु पम्" इति न विरोधः । यत्तु, पारियात्रभवानां शिरोरोगादि- भाति दिव्यजलस्य धूलीविपादिसम्बन्धो न भवलेव, काल- कर्तृत्वम् , तत् पारियात्रदरीभवनदीजलाभिप्रायेण, सुश्रुते तु महिम्ना, भवनपि वा न जलं तथा दूपयति, अत उक्तं सु- पारियात्रतडागभवनदीजलाभिप्रायेणोक्तम् “पारियात्रभवाः श्रुते-“सामुद्रं तन्न पातव्यं मासादश्वयुजाद्विना" इति । पथ्या" इति । तदुक्तम् विश्वामित्रेण "तडागज दरीजं च अतः, हारीतवचनात्कार्त्तिकाग्रहायणयोरप्यान्तरीक्षं जलं ग्रा- | तडागाद्यत्सरिजलम् । वलारोग्यकरं तत् स्याहीजं दोपलं रमेव भवति, यदाह "प्रवृत्तायां शरऽस्मात्पश्चाद्वाते प्रवा- मतम् । प्रायोग्रहणात् “पूर्वसमुद्रगा" इति पूर्वसमुद्रगम- त्यपि । हेमन्ते वापि गृह्णीयात्तज्जलं मन्मयैर्घटः" इति । नेऽपि गाझं पथ्यं भवति, किंवा, यथोक्तलक्षणहिमालयभव- तेन, "अश्वयुजाद्विना" इति बचनं अश्वयुजात्प्रभृति जलो- खादेव गार पथ्यम् । पारियात्रादयः पर्वताः खनामप्रसिद्धाः पादेयतोपदर्शनार्थम्, न खाश्विन एवोपादेयतोपदर्शनपरम् । अन्ये लाहुः "आश्विन एव परमान्तरीक्षं ग्राह्यम्” इति । वसुधाकीटसर्पाखुमलसंदूपितोदकाः । जतूकर्णवचनं तु "वसु चरन्ति धनैः सहोरगा वियति च वर्षाजलवहा नद्यः सर्वदोषसमीरणाः ॥ २०९ ॥ कीटलूताश्च । तद्विषजुष्टमयेयं खजलमगस्त्योदयात्पूर्वम्" वापीकूपतडागोत्ससरप्रस्रवणादिषु । ॥ १९२-२०१॥ | आनूपशैलधन्वानां गुणदोषैर्विभावयेत् ॥ २१० ॥ कपायमधुरं रूक्षं विद्याद्वासन्तिकं जलम् । पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः। मिकं त्वनभिष्यन्दिरूपमित्येप निश्चयः ॥ २०२॥ विवर्ण विरसं सान्द्रं दुर्गन्धि न हितं जलम् २११ विभ्रान्तेषु तु कालेषु यत्प्रयच्छन्ति तोयदाः। विसं त्रिदोषं लवणमम्बु यद्वरुणालयम् । सलिलं तत्तु दोषाय युज्यते नात्र संशयः॥२०३ ॥ इत्यम्वुवर्गः प्रोक्तोऽयमष्टमा सुविनिश्चितः ॥२१२॥ राजभीराजमात्रैश्च सुकुमारैश्च मानवैः । इत्यम्बुवर्गः। गृहीत्वा तु शरद्यापः प्रयोक्तव्या विशेषतः ॥२०४॥ वसु जलं वहन्तीति वर्षाजलबहाः, यदुक्तमय्याधिकारे दिव्यजलस्य प्राकृतगुणमाह-शीतमित्यादि । शिवमिति | "वर्षानादेयमुदकानाम्" इति । तस्येहाऽपथ्यत्वे उपपत्तिवर्ण- । २०५-२०८।। अध्यायः २७] चक्रदत्तव्याख्यासंवलिता। १६१ नामिति न पौनरुत्यम् । प्रस्रवणादिग्विति जलमिति शेषः। वा- हाऽन्यूनम्" इति पाठः । तेन, नेहादधिकमित्यर्थः, किंवा, नादयोऽनुपदेशधन्वदेशहिमालयादिपर्वतादिषु भवन्यतवा- 'मेहाऽन्यूनम्' शति स्नेहपूर्णमित्यर्थः' ।। २१५॥ नपादिजलगुणैरेय तद्गुणनिर्देशः कर्तव्यः। पश्चिमाभिमुखनदीज- रूक्षोणं क्षीरमुष्ट्रीणामीपत्सलवणं लघु । लपूर्वाभिमुखनदीजलाऽनुपजलसधन्वजलपर्वतजलगुणायोक्ता शस्तं चातकफानाहक्रिमिशोफोदरार्शसाम् ॥२१६॥ एब, तेन तणातिदेशो वाप्यादिपु बोद्धव्यः। उक्तंत्र हारीतेन "आनुपदेशे यद्वारि गुरु तत् भलेमवर्द्धनम् । विपरीतमतो वल्यं स्थैर्यकरं सर्वमुप्णं चैकशफं पयः । मुन्ध जाजलं लघु चोच्यते" । सुथुतेऽपि वाप्यादीनां पृथ- | साम्लं सलवणं रूक्षं शाखावातहरं लघु ॥ २१७ ॥ गेयोका गुणाः । स चेह कूपादीनां संस्कारादिः' प्रलक्षदृष्टो छागं कपायमधुरं शीतं ग्राहि पयो लघु। अन्यविस्तरभयानोक्त एवेति मन्तव्यम् । वापी इष्टकादिबद्ध- रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् ॥ २१८ ॥ तर्धा दीर्घिका, कूपः प्रसिद्धः, तटादागो गतिर्यस्य स तडागः। स पुनरुपदेशादागच्छबलयन्धनाद्भवति, अन्ये तु पुष्करि- हिक्काश्यासकर तूष्णं पित्तश्लेष्मलमाविकम् । गी तडागमाहुः । उत्सा निनादुत्तिष्ठबलस्थानम् । सरो हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम् ॥२१९ ॥ दिव्यखातं पुरुपव्यापार विना, तत्पुनः पम्पादि । प्रस्रवणी- निर्बरः । अन्ये तु हृदधाराजलानीति पठन्ति, तत्रदो जीवनं श्रृंहणं सात्म्यं स्नेहनं मानुपं पयः । नीस्थजलप्रदेशो गम्भीरो जलाशयः । धारा तु पर्वतादेव नावनं रक्तपित्ते च तर्पणं चाक्षिशूलिनाम् ॥२२० ॥ जलधाराल्पा पतन्ती । आदिग्रहणात् केदारचण्टादीनां उष्ट्रीक्षीरादीनां सलवणखादि मधुरानुरसत्वेन योद्धव्यम् । ग्रहणम् । छिन्नं पर्णादिभियुतं सदित्यर्थः । वरुणालये समुद्रे मधुरस्तु रसः प्रधान एव, दीर्घजीवितीये "प्रायशो मधुरम्" विसमामगन्धि । सुविनिश्चित इति सर्वजलगुणकथनात् । इत्युक्तम् , न तु सर्वथा मधुरमेव । ऐकशफमिति वडवायाः । इलम्वुवर्गः ॥ २०९-२१२ ॥ केचित्तु सर्वशब्देन खरवेगसरयोरपि क्षीरसायं गुण इत्यपि स्वादु शीतं स्मृटु स्निग्धं वहलं लक्ष्णपिच्छिलम् । वदन्ति । उष्णमिति क्षीरान्तरापेक्षया तेन, सामान्यगुणे शीतलमुक्तमविरुद्धं भवति, यतः लघूत्तमात्तिक्करसाद्गुरुरपि गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः ॥२१३॥ कटुर्लधुरेवोच्यते मधुरापेक्षया, एवं शीततमादितरक्षीरादु- तदेवंगुणमेवौजः सामान्यादभिवर्द्धयेत् । प्णमिति । वडवायाः क्षीरं शीतमेव मूत्राद्यपेक्षया भवति । प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥ २१४ ॥ एवं रूक्षमित्येतदपि व्याख्येयम् । यद्यपि च हस्तिक्षीरादीनि शास्त्र प्रयोगेपु नोक्तानि तथापि कथितगुणं बुद्धा तत्र तत्र जीवनीयसामान्याजलमनु क्षीरमुच्यते । क्षीरजलाध्या- प्रयोज्यानि ॥ २१६-२२० । दय उच्यन्ते। प्रसन्नमिति निर्दोपम्, निर्दोषता तु प्रश- स्तत्वेन, गुण इत्युच्यते, किंवा, गुणानामसंख्येयत्वेन प्रसन्नत्वं गुर्वाशपठितमपि गुण एवेति ज्ञेयम् । एवंगुणमेवेति खाद्वादि- येन गुरु तथा शीततरं च, लेहात्पुनरून हीनमित्यर्थः । इदं न १ महिपीक्षीरं गत्यात् क्षीरात गध्यक्षीरमपेक्ष्य गुरुतरमसिश- दशगुणम् । सामान्यादिति सामान्यखात् ॥ २१३॥२१४ ॥ सगच्छते प्रत्यक्षविरोधात् , प्रत्यक्षमेव माहिपक्षीरादधिकमेय घुर्त महिपीणां गुरुतरं गव्याच्छीततरं पयः। दृश्यते, तथा जतूकर्णेऽप्युक्तम्, "गुमशीतलिग्धतरं माहिषमति- स्नेहाऽन्यूनमनिद्राय हितमत्यग्नये च तत् ॥ २१५॥ यस्यं हणंचाग्यम्” इति, सुश्रुतेऽप्युक्तम्,-'गव्यात् निग्धत- रम्" इति तस्मादव गव्यस्लेहादूनमिति योज्यम् , तेन महिपीक्षीरं महीपीक्षीरगुणे स्नेहोनमिति महिपीक्षीरं गव्यक्षीरानेहोनम् | गव्यलेहादूनं हीनम् , गव्यक्षीरात्पुनः स्नेहाधिकमेवेत्यर्थ इति च- गौरवशत्याभ्यां तु तदधिकमिति केचिट्ठवते, तन्न, प्रत्यक्षमेव न्द्रिका । अन्ये तु, "होहान्यूनम्" इति पठित्वा स्नेहाधिकमित्यर्थ हि महीपीक्षीरादविकमेव घृतं दृश्यते, तथा, जतूकर्णेऽप्यु- कुर्वन्तीति शिवदासः । २ एकः शफः खुरो यासां ता एकशफाः, कम् , “गुरु शीतं स्निग्धतरं माहिषमतिवल्यं बृहणं चा अत्राश्वाया इति वक्तव्ये यंदैकशफमिति सामान्यशब्दप्रयोगं करोति, ग्र्यम्" सुश्रुतेऽप्युक्तं "गव्यात् स्निग्धतरम्" इति, तेन "ले- | तदेगसरीप्रभृतीनामप्येकशफानां अहणार्थम् , शाखावातहरमित्यत्र केचिच्छाखाशब्देन वाहू सस्थिनी चाहुः । अन्ये तु वक्त्रादीनाहुः । १ संस्कारः कथनरूपः कार्य इत्यर्थः । २ पयः क्षीरसंज्ञासा-धान्याम्लस्यैवोभयत्राधारशक्तिप्रभावेन परस्परविरक्षकार्यद्वयं भवंति, मान्यात् पयसव जीवनीयादिगुणयोगाच तोयवर्गानन्तरं क्षीरवर्गः | तद्यथा वहिरन्तःपित्तहरस्वम्, एवं शाखागतवातहरत्वम् , प्रस्तूयते, तत्र श्रेष्ठत्वात् प्रधर्म गध्यक्षीरगुणमाह-स्वादित्यादीति | कुक्षिगतवातहरत्वं चास्याधारशक्तिप्रभावेण मन्तव्यमित्याहुरिति. शिवदासः। ३ लेहादूनगनिद्रायतिपाठान्तरम् । शिवदासः। २१ १६२ चरकसंहिता। [सूत्रस्थानम् Arrrac रोचनं दीपनं वृष्यं स्नेहनं बलवर्द्धनम् । नवोवृतमिति वचनादभिनवस्व नवनीतस्य यथोक्तगुणाः पाकेऽम्लमुष्णं वातघ्नं मङ्गलं बृंहणं दधि ॥ २२१ ॥ | प्रकर्षवन्तो भवन्तीति, पुराणस्य तु नैते बलवन्तो गुणा भव- पीनले चातिसारेच शीतके विपमज्वरे। न्तीति ॥ २२५ ॥ २२६ ॥ अरुचौ मूत्रकृच्छ्रे च काय च दधि शस्यते॥२२२॥ स्मृतिवुझ्य ग्निशुक्रौजाकफमेदोविवर्द्धनम् । शरीष्मवसन्तेषु प्रायशो दधि गर्हितम् । वातपित्तविपोन्मादशोपालक्ष्मीज्वरापहम् ॥२२७॥ रक्तपित्तकफोत्थेषु विकारप्वहितं च तत् ।। २२३.॥ | सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः। दधिगुणमाह-रोचनमित्यादि । अत्र रोचनमित्युक्लाऽपि सहस्रवीर्य विधिभिघृतं कर्मसहनकृत् ॥ २२८ ।। "अरुचि" इति वचनमरुचिहरत्वेन, रोचनता तूपयोगकालएव मदापस्मारमृ यशोफोन्मादगरज्यरान् । वास्तवरुचिकरत्वेनोक्ता । वृंहणमिति रोगादिकृशस्य हणम् , | योनिकर्णशिरःशुलं घृतं जीर्णमपोहति ॥ २२९ ॥ कार्ये चेति सहजकार्ये शस्यते इति योद्धव्यम्, तेन न पौन- | सीप्यजाविमहिषीक्षीरवत्स्वानि निर्दिशेत् । रुत्यम् । पीनसे चतुर्विधेऽपि प्रभावाद्धितम् , किंवा, पीनस- | पीयूपो मोरटं चैव किलाटा विविधाश्च ये ॥२३०॥ पाचकत्वात् सर्वत्र हितम् । यच्च वृष्यशीतकरसहितलादि उत्पादक्रमागतस्य धृतस्य गुणमाह-स्मृतीलादि । सहल- दधिगुणपर्यालोचनयाऽनुपपद्यमानमिह दृश्यते, तत्प्रभावा- | वीर्यमिति भूरिशक्तिकम् । कथं सहस्रवीर्यमिलाह---विधिव- बोद्धव्यम् । यच्च, गुणान्तरादेवाम्लत्वोप्णललिग्धखाल्लभ्यमा- | दिति । विधिवद् विधियुक्त सदित्यर्थः, विधिश्च नानाकर्मका- नमपि वातघ्नत्वं पुनरुच्यते, तत्प्रकर्षार्थ, तथा, अम्लत्या- रिभिव्यैः संस्कारः संयोगश्च, अतएवोत्तम् "नान्यः स्नेह- दियुक्तस्यापि वातहन्तृतादिव्यभिचारदर्शनादिति बोद्धव्यम् । स्तथा कश्चित्संस्कारमनुवर्तते", तथा तन्त्रान्तरे “घृतं यो- व्यभिचारोदाहरणानि च मन्दकमन्दजातमण्डादीन्यनुसत- | गवाहि" इति, तन्मात्सहखवीर्यतः कर्मसहस्रकृदिति योज्यम् । व्यानि । न्यायश्चायं सर्वानपानगुणकथने यथासंभवं वर्णनीयः। | यत्तु सुश्रुतटीकाकृतः मुश्रुतोक्तघृतगुणेषु त्रिदोपापकर्षण- ग्रन्थप्रचुरतरताभीला सर्व वस्तु वयं नोद्भाययामः । प्रायश | मिति पठन्ति, तत्संस्कारेण कफहरणादिति ज्ञेयम् । मदे- इति वचनात्कालान्तरेऽपि गर्हितत्वं शरदादावपि प्रकृत्या- त्यादि । जीर्ण तु दशवर्षातीतम् , वचनं हि “पुराणं दशवर्ष दिवशागर्हितत्वं दर्शयति ॥ २२१-~~२२३ ॥ स्यात्प्रपुराणमतःपरम्" इति । यथा यथा च जीर्णत्वाकर्ष- त्रिदोष मन्दकं जातं वातघ्नं दधि, शुक्रलः । | स्तथातथा गुणोत्को ज्ञेयः । उक्तं हि हारीते "यथा यथा सरः, श्लेष्मानिलमस्तु मण्डः स्रोतोविशोधनः२२४ जरां याति गुणवत्स्यात्तथा तथा" इति । अनुक्तसर्पिर्गुणा- मन्दकं यदा क्षीरं विक्रियामापन्नं घनत्वं याति, तदा नतिदिशति--सपीपीत्यादि । सपीपि स्वानीति संबंधः, तेन, तन्मन्दकम् । जातं वातघ्नमिति यदा तु मन्दकावस्थामु- अजाक्षीरवदजासपिनिर्दिशेदिति । एवं शेपयोरपि वाच्यम् । त्सृज्य धनतया जात सन् मधुरमीपदम्लं च भवति, तदा अनेन च न्यायेन हस्त्यादिसर्पिरपि योद्धव्यम् , हत्यादिसर्पि- वातघ्नं विशेषेण भवतीत्यर्थः । पूर्वे तु दधिगुणाः सुजातस्य | र्व्यवहाराभावात्साक्षानोक्तम् ॥ २२७-२३० ॥ व्यक्ताम्लस्य योद्धव्याः । शुक्रलः सर इति च्छेदः । सरो दध्यु- | दीप्ताग्नीनामनिद्राणां सर्व एते सुखप्रदाः । परिस्नेहः, शुक्रलः शुक्र तिवृद्धिकरः, अतएव सुश्रुते सरगुणे | गुरवस्तर्पणा वृप्या वृंहणाः पवनापहाः ॥ २३१ ॥ "वृष्यः शुकविवर्द्धनः” इति पदद्वयोपादानं कृतम् । मण्ड | बिपदा गुरवो रूक्षा ग्राहिणस्तकपिण्डकाः। इति प्रकरणाद्दधिमण्डो भस्वित्यर्थः ॥ २२४ ॥ गोरसानामयं वौ नवमः परिकीर्तितः ॥ २३२ ॥ शोफार्थीग्रहणीदोषमूत्रमहोदारुचौ। इति गोरसवर्गः। स्नेहव्यापदि पाण्डत्वे तक्र याद्गरेषु च ॥ २२५ ॥ पीयूपः सद्यः प्रसूतायाः क्षीरम् । तदेव यावन परतोऽप्र- संग्राहि दीपनं हृद्यं नवनीतं नवोद्धृतम् । सन्नतां याति, तावन्मौरट इत्युच्यते । किलाटो नष्टक्षीरभागः, ग्रहण्य विकारप्रमर्दितारचिनाशनम् ।। २२६ ॥ यं लोकाः क्षीरसामित्याहुः । विशद इत्यादि तऋपिण्डगुणः, शोफेत्यादि तक्रगुणः, मूत्रग्रहो मूत्रकृच्छ्राणि गरोऽकृत्रि- मविपम् । संग्राहीलादि नवनीतगुणः नवोद्धृतं सद्यस्कम्, पर्यालोचनयाऽनुपपद्यमानं प्रभावादेव शेयम्, एवमन्यत्रापि गुण- १ अन्न धृतस्य स्मृत्यादिकत्वं तथाऽलक्ष्मीप्रशमकत्वं च गुण- १ शुक्रालमितिपाठे शुक्रलं दधि मन्तव्यम् । २ त्रिदोषं मन्दकमिति द्वाराऽनुपपद्यमानकार्यस्य प्रभावजनकत्वं व्याख्येयमिति शिवदासः। क्षीरावस्थामतिकम्य संप्राप्तध्यवस्थं मन्दकमुच्यते, तत्पुनस्त्रिदोष २ पीयूपमोरटयोलक्षणं यथा "क्षीरं संघःप्रसूतायाः पीयूपमिति दोपकोपर्क; जातं. वातघ्नमिति यदा तु तदेव मन्दकं मन्दकावस्था- संशितम् । सप्तरात्रात्परं क्षीरमप्रसन्नं च मोरटम्" इति । जेज्जटस्तु मुत्सृज्य कालवशाद् घनतया जातं सन्मधुरमीपदम्लं भवति, तदा मोरटस्थाने मोरणमिति पठित्वा मोरणी नष्टक्षीरद्रवभाग इति च्याचष्टे । वातप्तं विशेषेण भवतीत्यर्थ इति शिवदासः। किलाटो नष्टक्षीरपिण्डं यमाहुलोकाः क्षीरसा इतीति शिवदासः । अध्यायः २७] चक्रदत्तव्याख्यासंयलिता। १६३ तक्रपिण्डन्तम कूर्थिकाया एव खुतद्रवो घनो भागः । गोरसा- मत्स्यण्डिकायाच खण्डः शीततरः, ततश्च शर्करा शीततमे- नामित्यत्र 'आदि' शब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन, महि- बर्थः ॥ २३५ ॥ २३६ ॥ पीवीरादीनामपि ग्रहणम् , किंवा प्राधान्यागोरस निर्देशाहोर वृप्याः क्षीणक्षतहिताः सस्नेहा गुडशर्कराः। रमतया गोरसनिप्पन्नाः सर्व एव क्षीरदधितक्रादयो गृह्यन्ते, कपायमधुराः शीताः सतिक्तायासशर्कराः ॥२३७॥ लोके हि सर्वेप्यु गोरससंज्ञा माधुर्यसामान्यात् । इति | रूक्षा वम्यतिसारनी छेदनी मधुशर्करा। गोरसवर्गः ॥ २३१-२३२॥ | तृप्णासृष्पित्तदाहेपु प्रशस्ताः सर्वशर्कराः ॥२३८॥ वृष्यः शीतः सरः स्निग्धो बृंहणो मधुरो रसः । लेप्मलो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥२३३॥ दुरालभाकाथकृता शर्करा । मधुशर्करा तु मधुमण्डेषु शर्करा गुदशर्करेति यासमधुशर्करयोर्व्यवच्छेदार्थम् । यासशर्करा शैत्यात्प्रसादान्माधुर्यात्पौण्ड्रकाद्वांशको वरः। भवति ॥ २३७-२३८॥ प्रभूतक्रिमिमजासृढमेदोमांसकरो गुडः ॥ २३४॥ माक्षिक भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः। इक्षुविकृतिप्रायो वर्ग उच्यते । भक्षितस्येति दन्तपीडितस्य । माक्षिकं प्रवरं तेषां विशेपाझामरं गुरु ॥ २३९ ॥ यान्त्रिक इति यन्त्रपीडितः, विदाहश्चास्य प्रायशस्त्वग्रन्थि- माक्षिकं तेलवर्ण स्याद्धृतवर्णतु पौत्तिकम् । युक्तन्य यन्त्रेण पीडनात् , तथा, कालान्तरमवस्थानाच । । क्षौद्रं तु कपिलं विद्याच्छेतं भ्रामरमुच्यते ॥ २४०॥ वचनं हि "वग्रन्थिसंयोगाद्याान्त्रिकस्तु विदह्यते” उक्तंच वातलं गुरु शीतं च रक्तपित्तकफापहम् । हारीते "व्यापित्वात्सुकुमारो हि रसो यन्त्रनिपीडितः । सौ-सन्धातृ च्छेदन रूक्षं कपायमधुरं मधु ॥ २४१ ॥ म्यास्पृष्टोऽनिलार्काभ्यां भृशं काये विदयते” । तत्र | हन्यान्मधृष्णमुष्णार्तमथवा सविपान्वयात् । व्यापित्वादिति त्वगादियुक्तेक्षुकाण्डभवत्वाद् । यदुच्यते | गुरुरूक्षकवायत्वाच्छैत्याचाल्पं हितं मधु ॥ २४२ ॥ विदाहित्य यान्त्रिकस्य रक्तपित्तहन्तृत्वमुक्तं विरुध्यते, यथा "मधूदकत्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्" । मधुशर्करामसझेन मध्वभिधानम् । मक्षिका पिझलाः, तन, यतः, दन्तनिप्पीडितस्यवाविदाहिनो रक्तपित्ते ग्रहणं | तद्भवं माक्षिकम् । भ्रमरः प्रसिद्धः । क्षुद्रमक्षिकाभवं क्षौद्रम् । भविष्यति । किंचा, यान्त्रिकोऽपि विदाहकारकलादिसंयोगस्य | पिडलामक्षिका महत्यः पुत्तकाः, तद्भवं पौत्तिकम् । छत्रा- चथा कालान्तरावस्थानस्य च त्यागं कृत्वोपयोगः कर्तव्यः । दयश्चत्वारो मधुमेदाः मुश्रुतोक्ताः सामान्यमधुगुणा एव “याबिकतु विदह्यते” इति वचनं प्रायोवादमाश्रित्य बोध्यम्। ज्ञेयाः, किंवा, अप्रशस्तत्वादिह नोक्ताः । 'फेचिन्माक्षिक अन्ये तद्दोपभयाद्विदह्यत इति शीघ्र पच्यत इति व्याख्या- | तैलवर्ण स्यादित्यादि श्लोकं पठन्ति । उष्णातमथवेति भापया, नयन्ति ॥ २३३ ॥ २३४ ।। यथा उणं मधु हन्यान्न तथा उष्णात्तमिति सूचयति । तत्रैव हेतुमाह-विषान्वयादिति । सविपप्रायाणि नानापुष्पाणि, क्षुद्रो गुडश्चतुभांगत्रिभागा वशेपितः । किंवा, सचिपा एव मक्षिकादयोऽन्वया उत्पत्तिस्थानानि यस्य रसो गुरुर्यथापूर्व धौतः स्वल्पमलो गुडः ॥ २३५ ॥ तत्सविपान्वयं मधु, तेन, सविपान्वयाद्विपानुगतस्योष्णविरो- ततो मत्स्यण्डिक्राखण्डशर्करा विमलाः परम् । विखस्यैव मधुनोऽनुगमो भवति, न तु सविपखस्य । तथा यथा यथैपां चैमल्यं भवेच्छैत्यं तथा तथा ॥२३६॥ सत्युष्णमपि मारकं स्यात् , किंचा, “अथवा" इति सविषा- प्रभूतक्रिम्यादिकारणत्वात्मभूतक्रिम्यादिकरो गुड उच्यते । न्वयादित्यनेन संवध्यते, तेन सविषान्वयादन्यतश्च शैत्या- क्षुद्रगुडस्तथा चतुर्भागत्रिभागाविशेपितः । रस इत्यत्र | त्सौकुमार्याच उष्णेन मधु विरुध्यत इत्यर्थों भवति । उक्तं बकारलौपो द्रष्टव्यः, तेन, क्षुद्रगुडश्चतुर्भागावशेषिताद्रसाद्गुरु- | हि हारीते "नानापुष्पप्रकाराणां रससारात्मकं मधु । तच्छे- स्तथा त्रिभागाचतुर्भागावशेषितो गुरुरित्यादि ज्ञेयम् । अत्र | स्यात्सीकुमार्याच सर्वैरुष्णविरुध्यते" । सुश्रुतेऽप्युक्तम् "त- क्षुद्रगुडोऽसितगुड इत्युच्यते। फाणितं च तण्डुलीभावाद्भवति । | सौकुमार्याच्च तथैव शैत्यादित्यादि । अल्पस्य मधुनो हितत्वे धौतः खल्पमल इति मलावशेषेण धौतेऽल्पमलो भवति, तेनाल्पनिम्यादि भवतीति भावः । तत इति धौतगुडात् । १ मध्विति पाठः। २ वातलमित्यादि मधुसामान्यस्य गुणः । मत्स्याण्डका खण्डमध्ये पाकाद्धनीभूता मत्स्याण्डनिभा भवति। ननु सुश्रुते मधुनरूिदोषशमनत्वं लघुत्वं चोक्कम , अत्र च यातलं विमलाः परमित्युत्तरोत्तर विमलाः । भवेच्छैत्यं तथा तथेति । गुरुत्वं चोच्यते इति विरोधः, सत्यम्, सुश्रुते त्रिदोपशमनत्वं यदस्योक्तम्, तत्प्रभावाम्मिलितत्रिदोषारब्धज्वरहरतया शेयम् , १ शैल्यमित्युपलक्षणम् , तेन, मधुरत्वाविकमपि बोध्यम् , उक्तंच | अत्र तु पृथग्यातजनकनुक्तमिति न विरोधः । तथा सुश्रुते यल्लपुत्वभु- सुश्रुते “यथायथेषां वैमल्यं मधुरत्वं तथा तथा । स्नेहगौरवशैयानि तम्, तत्पुराणाभिप्रायेग, अत्र पुरा प्रादिविषमनःदृय शुरुत्वमुक्तम्, रस्यत्वं च तथा भवेदिति" इति शिवदासः । चक्रस्तु लध्विति व्याख्यानेन विरोधं परिहरतीति शिवदासः ।.. चरकसंहिता ! [सूत्रस्थानम् हेतुमाह----गुर्वित्यादि । गुरुत्यान्मध्वामकारकं भवति, रूक्षं क्षुत्पिपासासहः पथ्यः शुद्धानां च मलापहः । कषायं शैत्यन्तु महात्ययं वातकरमिति भावः॥२३९-२४२ ॥ तःपिप्पलिशुण्ठिभ्यांयुक्तो लाजाम्लदाडिमैः२५२ नातः कष्टतसं किंचिन्मध्वामान्तद्धि मानवम् । संप्रति शूकधान्यादिवगैर्यथासंभवं संपादितस्य कृतानस्य उपक्रमविरोधत्वात्सद्यो हन्याद्यथाविपम् ॥ २८३॥ | पेयादेर्गुणान् वक्तुं कृतान्नवर्ग उच्यते'। ते च पेयादीनां आमे सोणा क्रिया कार्या सा मध्वामे विरुध्यते । गुणाः केचित्संस्कारसंयोगादिजाः, केचित्प्राकृता अपि ज्ञेयाः मध्वामं दारुणं तस्मात्सबोहन्याद्यथाविपम् ॥२४॥ न च वाच्यम् , पेयादीनामेव गुणेन बाधितत्वात् शूकथा. नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु । न्यादीनां पृथग्गुणो न वाच्य इति, यतः, पेयादयो हि प्रकृ- इतीक्षुचिकृतिप्रायो वाँऽयं दशमो मतः ॥ २४५ ॥ | तिगुणानुविधायिनः सन्तः स्वगुणमावहन्ति, तेन; कृतान्नस्य इतीचवर्गः। गुण उच्यते, स यदि रकशाल्यादिप्रकृतावपि भवति, तदा मध्वामस्य महासयतामाह-नात इत्यादि । उपक्रमवि- वलवान्भवति, अथ प्रकृती विपरीतो गुणो भवति, तदा रोधित्वं मध्वामे यथा आमे तूष्णं पथ्यम्, तन्मधुनो विरु- | कृतानगुणस्याल्पत्वं भवतीति मन्तव्यम् । अत्र स्वस्थातुरहि- द्धम् , यत्तु मधुहितं शीतम्, तदामे विरुद्धम् । मधुनो | तत्वेनादौ पेयोच्यते, पेया बहुद्रवा यवागूः, विलेपी विरल- योगवाहिलमाह-नानेयादि । यस्मानानारसादिवीर्यादिभ्यः द्रवा यवागूः । पेयादिक्रमेणाने वक्तव्ये प्रथमोत्पद्यमानत्वेन पुष्पेभ्य उत्पन्नं तन्मधु, तेनानभिव्यक्तनानाशक्तिकमेव । मण्डगुणकथनम् । दीपनलधुत्वाभ्यामग्निं यस्मात्करोति, तत्मा- ततश्च, येन द्रव्येण वामनीयेनाऽस्थापनीयेन वा वृष्येण का- | लङ्घितादीनां प्राणधारण इति ज्ञेयम् । सुसंस्कृत इति धान्या- र्यान्तरकारकेण वा युज्यते, तस्यैव कर्म करोति समानानु- | कपिप्पल्यादिसुसंस्कृतः । शुद्धानां मलापह इति सम्यक् कारिद्रव्यप्रयोधितशक्तिखादिति भावः ! चकारोऽत्र हेत्वन्त- शुद्धानामपि कोप्टोपलेपकदोपापहरत्वेन, यदुच्यते शुद्धानामिति रसमुचये, तेन प्रभावाचेति वोद्धव्यम् । तेन, सत्यपि नानौ- | ईपच्छुद्धानाम् , तेन, ईपच्छुध्या शेपदोपसंवन्धान्मलापह वधिसंभवत्वे प्रभावान क्षीरमद्यादयो योगवाहिनः, तथा, इत्युपपन्नम्, तथा, सुश्रुतेऽपि, “लाजमण्डो विशुद्धानाम्" अनानात्मका अपि शिलाजतुतैलादयो योगवाहिनो भवन्ति । इत्यकरोत् , विशेपादीपच्छुद्धानामिति बोध्यम् । तन सत् , योगवाहित्वेऽपि मधु खेहने न प्रयुज्यते, वाते रूक्षादिगु- | ईपद्विशुद्धे पेया निषिद्धैव, वचनं हि “कफपिते विशुद्धेऽल्पे णयुक्तत्वात् । नानाद्रव्यात्मकत्वेऽपि मधु रूक्षकपायाभ्यां मद्यपे वातपैत्तिके । तर्पणादिक्रमः कार्यः ऐयाऽभिष्यन्दयेद्धि- द्वाभ्यामेवाऽविभूतं स्यात् , प्रायेण रूक्षकपायगुणाधिकानामेव | तान्" ॥ २४६–२५२ ॥ मधुमक्षिकाणां च करणादिति वोद्धव्यम् । अनेन न्यायेन, | मण्डः सन्दीपयत्यग्निं वातं चाप्यनुलोमयेत् । नानाद्रव्यात्मकत्वेन सर्वगुणता मधुनो निरस्ता भवति । सु- | सुधौतः प्रस्तुतः स्विन्नःसन्तप्तश्चोदनो लधुः ॥२५३॥ श्रुतेऽप्येवमेव योगवाहित्वं “तच नाना" इत्यादिना ग्रन्थेन | भृष्टतण्डुलमिच्छन्ति गरलेष्मामयप्वपि । मधुन उक्तम् । इक्षुविकृतिप्राय इति इक्षुविकृतिप्रधानः, अधौतः प्रसुतः खिन्नः शीतश्चाप्योदनो गुरुः॥२५४॥ तेन, वासशर्करादिकथनमप्यताविरुद्धमिति भावः । इतीक्षु- मांसशाकवसातैलघृतमजफलौदनाः । वर्गः ॥२४३--२४५ ॥ वल्याः सन्तर्पणा हृद्या गुरवो बृहयन्ति च ॥२५५॥ क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगविनाशिनी । स्विन्न इत्युखिन्नधान्यतण्डुलकृतः, किंवा, सम्यक्ति- स्वेदान्निजननी पेया वातबचौऽनुलोमनी ॥ २४६॥ नत्वेन मृदुभूतः, सन्तप्त इति सहजेनोष्मणा, न तु पुन- तर्पणी ग्राहिणी लध्वी हृद्या चापि विलेपिका। स्तापनेन, बचनं हि "विवर्जयेत् स्थिरं शीतमन्नमुष्णीकृतं मण्डस्तु दीपयत्यन्निं वातं चाप्यनुलोमयेत् ॥२४७॥ | पुनः" इति । भृष्टतण्डुलकृतमोदनं भृष्टतण्डलम् । अधौ- मृदूकरोति स्रोतांसि स्वेदं संजनयत्यपि । तोऽधीततण्डुलकृतः । अन्न सुधौतवादिगुणविशिष्टस्यौदनस्य , लहितानां चिरिक्तानां जीणे नेहेच तृण्यतां ॥२४८॥ लघुलवचनेनं तद्विपरीतानामधौतादीनां गुरुखमर्थतः सि- दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात्माणधारणः। द्धमपि यत्पुनरुच्यते, तत्स्पष्टार्थम् । सन्तर्पणा इति तदात्वेऽपि लाजपेया श्रमन्नी तु क्षामकण्ठस्य देहिनः ॥२४९ ॥ वलकरा मांसादिसंयोगसाधिताश्चौदना एव बोध्याः । अत्र तृष्णातीसारशमनो धातुसाम्यकरः शिवः । १ धान्यादीनां संस्कारविशेपाद्धितं गुणमभिधातुं कृतान्नवर्ग लाजमण्डोऽग्निजननो दाहसू.निवारणः ॥२५०॥ उच्यत इति शिवदासः । २ सुधौत इत्यादि। सुधौत इति कुण्डलेन मन्दाग्निविपमानीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः ॥२५॥ शिवदासः ३ अन्नांतरे-तथा पर्युपितश्चैव खरः पिच्छिल एवचेति प्रक्षालनेन च निर्मलीकृतः, शत्रत इति प्राच्यावितद्रवभागः इति १ ग्राही दोषविपाचन इति पाठः - 1, पाठः ध्यायः २७] चक्रदत्तव्याख्यासंघालिता। १६५ आभ्यो शाकमफुटकाभ्नामपि संयुक्तन्यौदनस्य चल्यत्वादि-: एव सदसंबानः सिवानातकपूरितः । मातुलनात्वचा चैव संयोगमहिना तथा पुनायिसंस्काराग लोकव्यवहारमियमाण- | वैटितो मधुशीर्षकः" इति । मधुशीर्षक एव मधुकोडः । स्वासोद्धव्यम् ॥ २५३-२५५ ।। पूपाः पिटिकोः । पूपलिका चापटिकेति ख्याता ॥२६१-२६३॥ तद्वन्मापतिलक्षीरमुद्गसंयोगसाधिताः। फलमांसवसाशाकपललक्षौसंस्कृताः । कुल्माग गुरबो रक्षा चातला भिन्नवर्चसः ॥२५६॥ भक्ष्या वृप्याश्च वल्याश्च गुरवोहणात्मकाः॥२६॥ स्विन्नमध्यास्तु ये केचित्सोप्यगोधूमयायकाः । वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः । मिपक तपां यथाद्रव्यमादिशेगुरुलाघवम् ॥२५७॥ गुरवस्तर्पणा वृप्याः क्षीरेक्षुरसपूपकोः ॥ २६५ ॥ अतं कृतयूपं च तनुं संस्कारिक रसम् । सगुडाः सतिलाश्चैव सक्षीरक्षौद्रशर्कराः । सपनालमनम्लं च गुरुं विद्याद्यथोत्तरम् ॥ २५८ ॥ वृप्या बल्याश्च भक्ष्यास्तु ते परं गुरवःस्मृताः॥२६६॥ अपिष्टमः गोदकनिसनीपत्खिन्नमपूपीगतं कुल्मापमाहुः। पललं तिलचूर्णम् । वेशधारः सूदशाने "मांसं निरस्थि स्बिमभक्ष्या इत्युत्स्येदेन भक्ष्यकृता हण्टरिकादयः। यथाद- नुखिनं पुनशदि पेषितम् । पिप्पलीखण्टमरिचगुटसर्पिः व्यमिति बदमन्यन प्रकृतिगुणोपमर्दनलाजादाविव न गुणा- समन्वितम् । ऐकव्यं विपचेत्सम्यग्वेशवार इति स्मृतम्"। नरोदय इति दर्शयति । अकृतकृतयूषलक्षणम् “अन्नेहलवणं क्षीरप्रधानाः पूपाः क्षीरपूपाः । सगुडा इत्यादौ 'सक्षीराः' सर्वनकृतं कविना । विज्ञेयं लबणमेहकः संस्कृतं कृ. इति क्षीरयोगमालम् , न क्षीरमधानतेति न पौनरुक्त्यम् । तम्" इति । ननुमिति स्वल्पमांसत्वेनाऽयनम् , संस्कारिक- ।। २६४--२६६।। मिति बहुमांसादिसंस्कृतत्यानम् ॥ २५६-२५.८ । सस्नेहाः स्नेहसिद्धाश्च भक्ष्या विविधलक्षणाः । सक्तवो घातला तक्षा बहुवचाऽनुलोमिनः । गुरवस्तर्पणा वृप्या हृद्या गोधूमिका मताः ॥२६७॥ तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते ॥२५९॥ संस्काराल्लघवः सन्ति भक्ष्या गोधूमपैष्टिकाः। मधुरा लघवः शीताः सक्तयः शालिसंभवाः। धानापर्पटपूपाद्यास्तान् बुवा निर्दिशेत्तथा ॥२६८|| ग्राहिणो रक्तपित्तनास्तृप्णाछर्दिज्वरापहाः॥ २६०॥ सम्नेहा इति पिष्टावस्थायामेव स्नेहयोगाद्गुरुत्वेनोक्तानामपि सन्तूनां नक्षत्वेऽपि वातलस्वाभिधानं तकस्य सक्षम्यापि भूमिसंयोगादिना संस्काराधय इति । बुखा निदिशेदिति बातहारित्वदर्शनात् । पीता इत्यनेन सक्तुना पिण्टोपयोगे संस्कारगुणं तथा प्रकृतिगुणं च बुद्धा यथोचितं गुणं निर्दि- निषेधं दर्शयति । तर्पयन्ति तृप्तिं जनयन्ति, सद्योबला-शेत् ॥ २६७ ॥ १६८ ॥ तदात्वेनैव वाजीकरणवद्वलकराः । एतन, परिणामेन वलाप- पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् । हत्वमप्युक्तं भवति ॥ २५९ ॥ २० ॥ यावा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः ॥२६॥ हन्यायाधीन यवापूपो यावकोवाट्य एव च । उदावर्तप्रतिश्यायकासमेहगलग्रहान् ॥ २६१ ॥ सुप्यान्नविकृता भक्ष्या वातला रूक्षशीतलाः। धानासंसास्तु ये भक्ष्याः प्रायस्ते लेखनात्मकाः। सकटुस्नेहलवणानल्पशो भक्षयेत्तु तान् ।। २७० ॥ शुष्कत्वात्तर्पणाश्चैव विष्टभित्वाञ्च दुर्जराः ॥ २६२॥ मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये। विरूढधानाः शकुल्यो मधुक्रोडाः सपिण्डकाः। गुरवस्ते व्यतिक्रान्तपाकाः पुष्टिवलमदाः ॥ २७१ ॥ पूपाः पूपलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥२६॥ पृथुकाश्चिपिटाः । यावा इति यवचिपिटाः, अन्ये तु यवकृतो वाट्यो यावको वाट्यः, वाट्यो भृष्टयवादनः । गान्धारदेशप्रसिद्धान् संपिष्टसंज्ञानाहुः, सरसा अभृष्टाः । धाना ऋथ्यवाः । अङ्कुरितस्य यवस्य धाना विरूडधानाः । सूप्यविकृता इति मुद्गमापादिविकाराः । गृदुपाकाः लोकाऽग्नि- शकुल्यः शालिपिष्टाः सतिलारतलपक्वाः क्रियन्ते । मधु-संयोगसाध्या: । व्यतिक्रान्तपाका इति चिरेण जरा ग- कोडाः पाकघनीभूतमधुगर्भाः । सपिण्डका इति मधुक्रोडा च्छन्ति ॥ २६९-२७१ ॥ एव सपिष्टकपिण्डाः, अतस्त्वाह-विमर्थ समिताचूर्ण मृ- दुपाकं गुडान्वित्तम् । घृतावगाहे गुडिकां वृतां पका सके- १ पूपः पूया इति प्रसिद्ध इति शिवदासः। २ हृयाश्चेति पाठः । शराम् । सौगन्धिकाधियासां च कुर्यात् पूपलिकां बुधः। स ३ क्षीरेक्षुरसपूपका ति क्षीरें इक्षुरसे च भाविताः पूपिका इत्यर्थ इति शिवदासः। ४ सरेनहा इति पिटकावस्थायामेव खेड्योगादिति १ यावको वाट्य इति यवकृतो भक्ष्य इति शिवदासः । वाट्यो .शिवदासः । ५ गुरूणामपि भक्ष्याणां संस्कारालघुत्वं भवतीत्साह यवगोधूमादिभिदलितः अन्ये तु भृष्टयवकृतो भक्ष्य इत्याहु-संस्कारादिति भूर्यग्निसंयोगादिना, अन्वेति संस्कारगुणं प्रकृतिगुणं रिति, तुश्चतटीकायां डहाणः । २ समिताचूर्ण गोधूमचूर्णम् । च बुद्धा यथोचितं गुणं विनिर्दिशदिति शिवदासः। कृतः, चरकसंहिता। [सूत्रस्थानम् द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक्तथा । शुविकृति प्रति पानकमिति सम्बन्धः । रागपाडवं केचिदेव भक्ष्याणामादिशेड्डुवा यथास्वं गुरुलाघवम् ॥२७२॥ वदन्ति "क्वथितन्तु गुडोपेतं सहकारफलं नवम् । तैलनागर नानाद्रव्यैः समायुक्तः पक्कामक्लिन्नभर्जितैः। संयुक्त विज्ञेयो रागपाडवः" इति । किंवा, "सितारुचकसिद्धार्थः निमर्दको गुरुहद्यो वृष्यो बलवतां हितः ॥ २७३॥ सवृक्षाम्लपरूपकैः । जम्बूफलरसैर्युक्तो रागो राजिकयान्वितः"। रसाला वृहणी वृष्या स्निग्धावल्या रुचिप्रदा। पाडवस्तु मधुराम्लद्रव्यकृतः। आम्राऽऽमलकलेहास्तुं तयोः स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि ॥ २७४ ॥ पृथक् क्वाथेन सशर्करेण घनाः क्रियन्ते । अनुक्तपानकगु- अनुक्तगुणातिदेशार्थमाह-द्रव्यसंयोगेत्यादि । द्रव्यमान' णातिदेशार्थमाह-बुद्धेयादि । अस्य "द्रव्यसंयोग" इत्यादि- पृथगिति भक्ष्यकरणे संयुक्तानां मध्ये कस्य कियन्मानमिति । वव्याख्यानम् ॥ २७५-२७९ ।। युवा । यथाखमिति यस्य द्रव्यस्य गौरवं लाघवं वा वलव- रक्तपित्तकफोल्लेदि शुक्तं वातानुलोमनम् । द्भवति तं निर्दिशेत् । रसालालक्षणम् , “सचातुर्जातका- कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम् ॥ २८० ॥ आजि सगुडाईकनागरम् । रसाला स्थाच्छिखरिणी संधुष्टं शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु । ससरं दधि" । रसालाप्रसङ्गेन सगुडदधिगुणमाह-लेहन- विद्याद्वर्गकृतान्नानामकादशतमं भिषक् ॥ २८१ ॥ मित्यादि । २७२-२७४ ॥ द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम् । इति कृतान्नवर्गः। परूपकाणां क्षौद्रस्य यच्चेक्षुविकृति प्रति ॥२७५॥ शुक्तलक्षणम् , “यन्मस्त्रादि शुचौ भाण्डे सगुडक्षौद्रका- तेपां कट्वालसंयोगाः पानकानां पृथक्पृथक् । जिकम् । धान्यराशौ बिरानस्थं शुक्तं चुकं तदुच्यते"। द्रव्यमानं च विज्ञाय गुणकर्माणि चादिशेत्॥२७॥ तदाऽऽसुतमिति शुक्तमध्यस्थितं मूलककूष्माण्डादि । शि- कट्सम्लखादुलवणा लघवो रागपाडवाः। ण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ । आसुतं चान्यदिति सन्धा- मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः ॥ २७७॥ नान्तरम् । कालाम्लमिति चिरकालावस्थानादम्लं नलम्लन्द्र- आनाऽऽमलकलहाश्च धुंहणा वलवर्द्धनाः। व्यसंयोगात् । कृतान्नानामिति करणनिष्पादितमण्डपेयादी- रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात् ॥ २७८॥ नाम् । इति कृतान्नवर्गः ॥ २८०-२८१ ॥ चुट्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम् । कपायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च । गुणकर्माणि लेहानां तेषां तेषां तथा वदेत् ॥२७९॥ पित्तलं बद्धविपमूत्रं न च श्लेष्माभिवर्धनम् ॥२८२॥ पानकानामपि कृतानतो भेदात्तद्गुणमाह-द्राक्षेत्यादि ।यचे- वातघ्नेषत्तमं वल्यं त्वच्यं मेधाग्निवर्धनम् । तैलं संयोगसंस्कारात्सर्वरोगापहं मतम् ॥ २८३ ॥ १ अनुक्तभक्ष्यातिदेशार्थमाह संयोगेत्यादि । यस्मिन् भक्ष्ये तेलप्रयोगादजरा निर्विकारा जित्तश्रमाः। गुरुद्रव्यसंयोगः तत्र गुरुत्वमन्यथा लघुत्वम् । तथा यत्राल्पानि आसन्नतिवलाः संख्ये दैत्याधिपतयः पुरा ॥ २८ ॥ संयोगादिसंस्कारः, तत गुरुत्वमन्यथा लघुत्वम् । द्रव्यमानमिति, यत्र ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्द्धनम् । भक्ष्ये लघुगुरुवहुद्रव्यसंयोगस्तंत्र कस्य द्रव्यस्य फियन्मानमिति बुद्धा | वातासुग्गुल्महद्रोगजीर्णज्वरहरं परम् ॥ २८५ ।। यस्याधिक्यं तत्कृतं गौरवं लाघवं वा विनिर्दिशेदित्यर्थ इति शिवदासः। कटूष्णं सार्पपं तैलं रक्तपित्तप्रदूपणम् । २ उक्तानुक्तपानकशानोपायमाह तेपामित्यादि । नहि नियतं द्रव्यं पानके तु संयुज्यते, किन्तर्हि पुरुषाणाममिलापात तथा व्या- कफशुक्रानिलहरं कण्डकोठविनाशनम् ॥ २८६ ॥ घिविशेषैश्च तानि तानि द्रव्याणि सह युज्यन्ते, अतस्तत्कदम्लादि पियालतैलं मधुरं गुरु लेप्माभिवर्द्धनम् । द्रव्यसंयोगं युका तथा संयुक्तानां द्रव्याणां च मध्ये कस्य कियन्मान-हितमिच्छन्ति नात्यौष्ण्यासंयोगेवातपित्तयोः२८७ मिति बुद्धा तथा संयुक्तानांच द्रव्याणामुक्तानुक्तपानकानां गुणकर्माणि | आतस्यं मधुराम्लन्तु विपाके कटुकं तथा । निर्दिशदिति शिः। २ रागपाडवा इति रांगाश्च पाडवाश्चेत्यर्थः, | उष्णवीर्य हितं वाते रक्तपित्तप्रकोपणम् ॥ २८८ ॥ तत्र रागः “सिता रुचकसिन्धूत्यैः सवृक्षाम्लपरूपकैः। जम्बूफलरसै- र्युक्तो रागोराजिकया कृतः।" पाडवाः पुनर्लवणाम्लमधुरद्रव्यजाः १ तीरभुक्तिविदेहदेशः तिहोदिति यस्य प्रसिद्धिः । २ सूहममिति नानाविधाः । अन्ये तु पुनरेवं वदन्ति यदाह यल:-"क्वचित्तन्तु गुडो सूक्ष्मस्रोतोऽनुसारि । व्यवायीति अपक्कमेवाखिलदेहव्यापकम् । पेतं सहकारफलं नवम् । तैलनागरसंयुक्तं विशेयो रागपाडवः। त्वच्यमित्यभ्यगात् । यत्तु वाग्भटे त्वग्दोपकरत्वमुक्तं तैलस्य ३ आमामलकलेहा इति आनस्यामलकस्य वा रसेनातपसंयो- तद्भक्षणाभिप्रायेणेति न विरोधः । अन्ये तु तत्रापि त्वम्- गादग्निसंयोगादा धनीमूतेन सशर्करेण कृता लेहा इत्यर्थ इति | दोपहृदिति पठन्ति, तत्तु न टीकाकृद्भिाख्यातम् तैलमिति तिल. शिवदासः। भवलेह इति शिवदासः। वव्यायः २७] चक्रदत्तव्याख्यासंवलिता। १६७ कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु । सा शुष्का कफवातघ्नी कटूपणा वृग्यसम्मता । विदाहि च विशेपेण सर्वरोगप्रकोपणम् ॥ २८९ ॥ नात्यर्थमुष्णं मरिचमवृष्यं लघु रोचनम् ॥ २९४ ॥ फलानां यानि चान्यानि तेलान्याहारसन्निधौ । छेदित्वाच्छोपणत्वाञ्च दीपनं कफवातजित्॥२९५॥ चातम्लेप्मविवन्धनं कटूपणं दीपनं लघु । गुज्यन्ते गुणकर्मभ्यां ताति घूयाद्यथाफलम् ॥२२.०॥ हिङ्गु शूलप्रशमनं विद्यात्पाचनरोचनम् ॥ २९६ ॥ मधुरो हणो वृप्यो बल्यो मजा तथा बसा॥२९॥ रोचनं दीपनं वृष्यं चक्षुप्यमविदाहि च । आहारमभिधाय तद्योनिद्रव्यमुच्यते । तत्र सपिप उत्त- त्रिदोषनं समधुरं सैन्धवं लवणोत्तमम् ॥ २९७ ॥ खातैलमेबासनसंस्कारप्रधानवादाह-कपायेत्यादि । संयो- यथासवमिति यः प्राणी आनुपादिरुष्णस्तस्योप्णः, यस्तु गाग संस्काराचेति संयोगसंस्कारात् , संस्कारलेलस्य भेषजः प्राणी जाशलादिः शीतस्तस्य शीत इत्यर्थः । सामान्यतस्तु पाकः, नयोगस्ववचारणायां ज्ञेयः । संख्ये युद्धे । आतस्यं वसामज्जोरनुग्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एव उमातैलम् । अनुक्ततेलगुणनिर्देशार्थमाह फलानामित्यादि । प्रोक्तम् ।। २९२-२९७ ॥ फलानामित्युपलक्षणम् , तेन, सारस्नेहा अपि सुश्रुतोक्ता सौम्यादौष्ण्यालधुत्वाञ्च सौगन्ध्याच रुचिप्रदम् । घोब्याः । यथाफलमिति यादृशगुणं फलम् , तादृश एव सौवर्चलं विवन्धनं हृद्यमुद्गारशोधि च ॥२९८ ॥ तल्नेहोऽपीयर्थः ॥ २८२-२९१ ॥ तैष्ण्यादीप्ण्यायवायित्वाद्दीपनं शुलनाशनम् । यथासत्वन्तु शैत्योप्णे वसामझोविनिर्दिशेत् । ऊर्चेचाधश्च वातानामानुलोम्यकरं विडम् ॥२९९॥ सतिक्तकटुसक्षार तीक्ष्णमुत्क्लेदि चौद्भिदम् । सस्नेहं दीपनं वृप्यमुणं यातकफापहम् ॥ २९२ ॥ न काललवणे गन्धः सौवर्चलगुणाश्च ते ॥३०० ॥ विपाकमधुरं हृद्यं रोचनं विश्वभेपजम् । सामुद्रकं समधुरं सतिक्तं कटु पांशुजम् । श्लेप्मला मधुरा चार्दा गुर्वी स्तिग्धा च पिप्पली २९३ रोचनं लवणं सर्व पाकि ख्रस्यनिलापहम् ॥ ३०१ ॥ सौपम्यादित्यादि सीवलगुणः । तैक्ष्ण्यादित्यादि विड- १ रोगप्रकोपणनिति, अत्र रोगशब्दो दोपवचनः कारणे कार्योप- गुणः । औद्भिदमुत्कारिकालवण । काललवणं सौवर्चलमे- चारात् , यथा 'सर्वव्याथिदरं पयः" इत्यत्र, अतएव यक्ष्यति | वागन्धं दक्षिणसमुद्रसमीपे भवतीति । सामुद्रं करकचम् , "समानो हि रोगशब्दो दोषेषु व्याधिषु च” प्रति शिवदासः । पांशुजं पूर्वसमुद्रजम् ॥ २९८-३०१ ॥ २ ननु तलपदं तेलत्वप्रवृत्तिनिमित्तन् , तच न तावत् तिलो- | हृत्पाण्डुग्रहणीदोषष्ठीहानाहगलग्रहान् । द्वत्यं सर्पपतैलादावव्याप्तेः । नापि वीजप्रभवत्वं तद्गतरूपादाव- | कासं कफजमर्शासि यावशूको व्यपोहति ॥३०२॥ तिव्याप्तेः । नापि वीजप्रभवस्नेहत्वं सारतलादावव्याप्तेः । अपि | तीक्ष्णोष्णो लघुरूक्षश्च क्लेदी पक्ता चिदारणः । च बीजप्रभवलेदत्वं न तावरलेहरूपगुणवृत्ति । 'तैलं गन्धवदिति | दाहनो दीपनश्छेत्ता सर्वःक्षारोऽग्निसन्निभः॥३०॥ प्रत्ययस्य सर्वजनसाधारणस्य भान्तित्वापत्तेः । नापि लेहाश्रयद्र- कारव्यः कुंचिकाजाजी यमानी धान्यतुम्बुरु । व्यवृत्ति, बीजद्रवमात्रस्यैव तैलस्खापत्तेरित्यनुपपत्तिं हृदि निधाय रोचनं दीपनं वातकफदौर्गन्ध्यनाशनम् ॥ ३०४ ॥ सर्पपादिलेहेष्वपि तैलशब्दं व्युत्पादयन्नाह "निप्पत्तेरतद्गुणत्वाच आहारयोगिनां भक्तिनिश्चयो न तु विद्यते । लत्वमितरेष्वपि" निष्पत्तरिति तिले यथा तैलं निप्पयते चूर्णी- | समाप्तो द्वादशश्चायं वर्ग आहारयोगिनाम् ॥३०५|| करणयप्रादिना तथा सर्पपादावपि खेहापकर्पणात् । भवति च इत्याहारयोगवर्गः। समाननिष्पत्तिकतया तच्छन्दता यथा वितुपे धान्ये तण्डुलशब्दो क्षाराणामपि लवणसलात्क्षारगुणमाह-हृदित्यादि । यवक्षा- वृत्तः, स चितुपे विटङ्गेऽपि वर्तते, यथा “विडङ्गतण्डुलाः" इति । तद्गुणत्वेन च तच्छब्दता, यथा-गोवाहिकः" इति । तद् १ आईपिप्पलीगुणे श्लेष्मलेति सजातीयद्रव्यान्तरवच्छेष्माणं न पत्वं च सुश्रुतेनोक्तं तथा "यावन्तः स्थावराः लेहाः समासात्परि- शमयतीति कृत्वैव श्लेष्मलत्वमस्याइति केचित् । सा शुष्का कफवात- कीर्तिताः । सर्वे तैलगुणाः शेया सर्वे चानिलनाशनाः" इति । एतेन | नीत्यनेन पित्ताविरोधित्वमस्या इति बोधयति, अतएव सुश्रुते "पि- 'तिलस्य विकारस्तैलम्' इति योगे वाधकाभावात्तिलप्रभवस्नेह एव त्तप्रसादनी" इत्युक्तमिति शिवदासः। २ विडमकृत्रिमं स्वनाम- 'तैलपदप्रयोगात्लेहत्येऽपि शक्ते तैलपदं योगरूढम् । सार्षपादौ तै- | ख्यातम् । उत्तरदेशभवमुत्कारिकालवणमौद्धिदमिति शिवदासः । । लपदप्रयोगो भाक्त इति भावः । अन्ये तु गन्धरसविशेषाङ्गं तैलत्वं ३ नात्यर्थमुष्णमित्यादि शुष्कमरिचगुणः आर्द्रमरिचं तु कफप्र- जातिः, अतएव घृततैलसंशये गन्धविशेषनिश्चयात्तैलत्वनिश्चय इति | कोपकम् , उक्तं च सुश्रुते "स्वादुपाक्याई मरिचं गुरुश्लेष्मप्रकोपि च" सार्पपलेहादीनामपि तैलत्वमित्याहुरिति शिवदासः । श्तीति शिवदासः । ४ सैन्धवगुणे समधुरमीयन्मधुरमिति शिवदासः। - चरकसंहिता। [सूत्रस्थानम् रगुणः । सर्वक्षार इति खर्जिकाक्षारटकनक्षारादिः । कारवी तन्तु विपदिग्धशस्त्रविद्धम् । मांसरसगुणः .ग्रीणन इत्यादि । कृष्णजीरकम् , कुंचिका स्थूलजीरकम् , अजाजी सूक्ष्मजीरकम् । सर्वरोगप्रशमन इति सर्वशब्दो भूरिवचनः, एतेन उन्मा- उक्तात्तैलादेरन्यदप्याहारसंस्कारकत्वेनाहारयोगि भवतीत्याह दादी मांसनिषेधो न विरोधवान् भवति, रक्तम् हि "उन्मादे -आहारेत्यादि । भक्तिविभाग इयत्तेति यावत् , किंवा, भ- निवृत्तामिपमद्यो यः” इत्यादि । यथाखमिति यस्य व्याधेयों तिरिच्छा, तेन, पुरुपेच्छानामनियमादुत्तामपि किंचित्प्राय- विहित इति, तादृशं रसम् ॥ ३०८-३१२॥ आहारयोगि न भवति, तथा, अनुक्तमपि रसोनाम्रपे- क्रिमिवातातपहतं शुष्कं जीर्णमनातवम् । पिकाद्याहारसंयोगि भवतीत्युक्तं भवति । इत्याहारयोगवर्गः | शाकं निःोहसिद्धं च वयं यच्चापरिघुतम् ॥३१३॥ ॥ ३०२-३०५॥ पुराणमाम संल्लिष्टं निमिव्याडहिमातपैः । शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । अदेशाकालजं क्लिन्नं यत्स्यात्फलमसाधु तत्॥३१॥ पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुरुं ॥ ३०६॥ स्नेहेन विना सिदं निःलेसिद्धम् । आममित्यपद्यम् , एं- यद्यदागच्छति क्षिप्रं तत्तल्लघुतरं स्मृतम् । तर बिल्वादीन् विहाय बोद्धव्यम् । अदेशजामित्वनुचितदेश- निस्तुपं युक्तिभृष्टं तु सूप्यं लघु विपच्यते ॥३०७॥ भवम् , अकालजमनातयम् । साधनादृत इति हरितानामा- संप्रत्युक्तानां शुकधान्यादीनां यदनुक्तगुणं तद्वक्तुमाह- कपलाण्डुप्रभृतीनां निःनेहतिद्धानामपि तथाऽऽपरिघुताना- शूकधान्यमित्यादि । समातीतमित्येकवर्षातीतम्, प्रशस्यत मपि निर्दोपत्वमित्यर्थः ॥ ३१३-३१४ ॥ इति लाघवात् , हेमन्ते नवधान्यविधानन्वपवादः । आग- च्छति क्षिप्रमिति उप्तं सच्छीघ्रं भवति । तेन, पाएका हरितानां यथाशाकं निर्देशः साधनाहते। सर्वधान्येपु लघवः, ते हि पटिरात्रेण भवन्ति । अस्मिथ मद्याम्बुगोरसादीनां वे खे वगै विनिश्चयः ॥३१५॥ व्याख्याने, ब्रीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन विनिधयः कृत इति शेपः, तथाच मद्यानाम्, “प्राय- लघुत्वं प्राप्नोति, तस्मात् सजातीय एव शीघ्रागमनं लाघव- ! शोऽभिनवम्" इत्यादिना गुणदोपकथनं कृतमेच, एवं जलेऽपि हेतुरिति वाच्यम् । किंवा, आगच्छति क्षिप्रमिति भुक्तं सत् । “पिच्छिलं क्रिमिलम्" इत्यादिना । गोरसतानाहारानुसं- क्षिप्रं पच्यते । युक्तिभृष्टमीपद्धृष्टमिति यावत् । सूप्यं सूपाय योगिवर्गेषु तु यथोक्तकर्तृगुणवद्विपरीते विपरीतगुणमनुमेय- योग्यं मुद्गमापादि ॥३०६-३०७ ॥ मिति भावः ॥३१५ ॥ मृतं केशातिमेद्यं च वृद्धं वालं विपैर्हतम् । यदाहारगुणैः पानं विपरीतं तदिष्यते । अगोचरभृतं व्याडसूदितं मांसमुत्सृजेत् ॥ ३०८ ॥ अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च ॥ ३१६ ॥ अतोऽन्यथा हितं मांसं बृंहणं वलवर्द्धनम् । आसवानां समुद्दिष्टा अशीतिश्चतुरुत्तरा। प्रीणनः सर्वभूतानां हृद्यो मांसरसः परम् ॥ ३०९ ॥ जलं पेयमपेयं च परीक्ष्यानुपिवेद्धितम् ॥ ३१७ ॥ शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम् । स्निग्धोणं मारते शस्तं पित्ते मधुरशीतलम् । बलवर्णार्थिनां चैव रसं विद्याद्यथामृतम् ॥ ३१०॥ कफेऽनुपानं रूक्षोष्णं क्षये मांसरसः परम् ॥३१८॥ सर्वरोगप्रशमनं यथास्वं विहितं रसम् । उपवासाध्वभाप्यस्त्रीमारुतातपकर्मभिः। विद्यात्स्वर्य बलकरं वयोबुद्धीन्द्रियायुपाम् ॥३११॥ क्लान्तानामनुपानार्थ पयः पथ्यं यथामृतम् ॥३१९॥ व्यायामनित्याः स्त्रीनित्या मद्यनित्याश्च ये नराः। सुराकृशानां पुष्ट्यर्थमनुपानं प्रशस्यते । नित्यं सांसरसाहारा नातुराः स्युन दुर्वलाः ॥३१२॥ कार्यार्थ स्थूलदेहानामनुशस्तं मधूदकम् ॥ ३२० ॥ मृतमिति खयं मृतम् , मेद्यं मेदुरम्, कृशग्रहणेन शुष्क- मपि ग्राह्यम् । अगोचरभृतम् , यथा-आनूपं धन्वदेशे १ सर्वरोगप्रशमनमित्यत्र सर्वशब्दो भूरिवचनः, तेन कुष्ठादी पुष्टम् । व्याडा व्याघ्नादयः, किंवा व्याडः सर्पः । विषह- मांसनिषेधो न विरोधमावहति, यथा “वर्जयेदैदलं शूली कुष्ठी मांस क्षयी त्रियम्" इतीति शिवदासः । २ हरितानामित्यादि । १ प्रायशो ल्क्षमिति प्रायःशब्दो विशेपार्थः, तेन पुराणं वर्ष- हरितानां पलाण्डुप्रभृतीनां यथाशाकं निर्देशः, तेन हरिता अपि द्वयातीतमतिशयेन रुक्षं भवतीति तन्न प्रशस्तमित्यर्थः एवं, प्राये- क्रिमिवाताग्रुपहतास्तथा शुष्कजीर्णा अनार्तवाश्च न ग्राणाः । णाभिनय गुर्वित्यपि व्याख्येयमिति शिवदासः । २ मृतं कृशममे- साधनादूत इति साधनं संस्कारः, तेन हरितानां निःलेहसिद्धानामपि ध्यंचेति पाठः । अत्रामध्यं पूतिमांसग्रहणम् । ३ अगोचरभृतमिति तथा अपरिसूतानामपि निदोषत्वमित्यर्थ इति शिवदासः। ३ यथो- गोचरो देशः, तेन, यस्य वराहमहिपादेयों देशोऽनूपादिः, तत्र क्तकर्तगुणवद्विपरीतन्तु दोपवदुन्नेयमिति भाव पाठः । न पुष्टं किन्तु, आनूपं धन्वदेशे पुष्टं, जागलं वानूपे पुष्टमिति | ४ सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधीतव्ये दोष. विशेपेऽनुपानमाह स्निग्धोष्णमिति शिवदासः। इति शिवदासः। अध्यायः २७] चक्रदत्तव्याख्यासंचलिता। अल्पानीनामनिद्राणां तन्द्राशोकभयक्लमैः । रपरिक्षयादित्वधः, सारहननं च जलेनाहारस्नेहं गृहीला कण्ठो- मद्यमांसोचितानां च मद्यमेवानुशस्यते ॥ ३२१ ॥ रस्यवस्थानादपाकात क्रियते ।। ३२४-३२५॥ अथानुपानकर्म प्रवक्ष्यामि अनुपानं तर्पयति, | अन्नपानकदेशोऽयमुक्तः प्रायोपयोगिकः। प्रीणयति, ऊर्जयति, पर्याप्तिमभिनिर्वर्तयति, भक्त-द्रव्याणि न हि निर्देष्टुं शक्यं कार्येन नामभिः३२६ मघसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापाद- यथा नानौपधं किंचिद्देशजानां वचो यथा। यति क्लेदयति, जरयति, सुखपरिणामितामाशुन्यबा-द्रव्यं तत्तत्तथा वाच्यमनुक्तमिह यद्भवेत् ॥ ३२७ ॥ यितां चाहारस्योपजनयतीति ॥ ३२२ ॥ अन्नपानद्रव्यकदेशकथनं सहेतुकमाह-अन्नेत्यादि । अन्न- धनुपानं हितं युक्तं तर्पयत्याशु मानवम् । पानेकदेशः प्रायोपयोगिक इति बाहुल्येन थटुपयुज्यते, एतेन सुखं पचति चाहारमायुपे च चलाय च ॥ ३२३ ॥ | यहाहुल्येनोपयुज्यते तस्य शृग्राहिकतया कथनम् , प्रायो- पयुज्यमानानां शृनयाहिकतयाऽल्पकथनमल्पदोपमिति दर्श- संप्रत्येषां यदनुपानं कर्तव्यं तदेवाह-यदेत्यादि । आहा- यति, तथा, अल्पदोपस्यापि परिहारार्थम् । तदपि किमिति रगुणैरिति शीतलेहमधुरादिभिः विपरीतमिति विपरीतगुण-नोच्यत इलाह-द्रव्याणीलादि । द्रव्याणि कात्स्न्यनेति साक- मनुपेयम् । एवं दन्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य त्येन निर्देष्टुं नामभिरिति नामभिरपि न शक्यं, केनचिदिति शाक्षिकानुपानं स्यादिलाह-धातूनां यन्न विरोधि चेति । | शेपः, हिशब्दो यस्सादर्थे । एतेन, सर्वाणि द्रव्याणि नाम- एवं चाम्ले पयोऽनुपीयमानं विरुद्धवादातुविरोधेन प्रत्युक्तं मात्रेणापि वक्तुं कश्चिन्न पारयलतियहुलात् , तत्का कथा भवति, एवमन्यदपि विरुद्धं योद्धव्यम् । समुद्दिष्टमिति यज्जः-- अशेपानपानद्रव्यस्य शृङ्गग्राहिकतया गुणकथनंप्रतीति भावः। पुरुपीये । पेयमपेयं च सहजगुणदोपवत्त्वात् तथा उपयुक्ती- । किंचा, नामभिर्युक्तानि तानि कारस्न्यन निर्देष्टुमिति गुणतः भोजनापेक्षया । स्निग्धोणमित्याविनाप्यनुपानमाह । अनु | कथयितुं न शक्यं केनचिदिति योजना । अथ कथं हि अ- शस्तमिलनुपानम् । अनुपानगुणमाह-अथेत्यादि । पर्याप्ति- बाकीर्तितानपानस्य तर्हि गुणा निर्देष्टव्या इत्याह---यथेत्यादि । स्तृप्तिः ॥ ३२१-३२३ ।। यथा येन प्रकारेण नानौपधं किंचिदिति पूर्वाध्याय प्रोक्तं नोवाङ्गमारताविष्टा न हिक्काश्वासकासिनः। तथा तेन प्रकारेणानुक्तं द्रव्यं वाच्यं, गुणत इति शेपः । न गीतभाप्याध्ययनप्रसक्ता नोरसि क्षताः ॥३२४| पूर्वाध्याये हि “तत्र द्रव्याणि गुरु-खर" इत्यादिना अन्धेन पिवेयुरुदकं भुक्त्वा तद्धि कण्ठोरसि स्थितम् । पार्थिवादिभेदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, तत- स्नेहमाहारजं हत्वा भूयो दोपाय कल्पते ॥ ३२५ ॥ चानुक्तं द्रव्यं तेनैव गुरुखरादिना गुणेन पार्थिवलादि प्रतिपद्य थथोपचयादिकर्मकर्तृकतया व्यपदेष्टव्यमित्यर्थः । तदेवाऽनि- यैरनुपानं न कर्तव्यं तानाह-नोजियादि । कण्टोरसि दिष्टस्य द्रव्यस्य गुरुखरखादि कथं ज्ञेयमित्याह-देशजानां स्थितमिलादिना तदुक्तं मारुतादीनामनुपानं कण्ठोरसि स्थित-वचोयथेति, देशजा देशान्तरीयाः, तद्देशीयवचनातेते गुरु- मेव भवति नाधोयातीति दर्शयति । मेहमाहारज हखाऽभि- | खरादयो ज्ञेया इत्यर्थः । किंवा, देशजा यथा तत्तव्यं, भूय भूयोदोपाय कल्पते वातलक्षणं दोपं करोतीत्यर्थः ! व्यवहरन्तिइदं मधुरमम्लम्' इत्यादि, तत्प्रतिपद्य, मधुर- आहारनेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकर्षात्पानीयं- | लाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणमिति पृथिव्यादीनां मभिभवतीत्यर्थः । एतेन यदुच्यते अपां निग्धत्वेन स्नेहन- गुर्वादिगुणगणेन कर्मणा 'ब रसोरेन तद्वक्तव्यमित्यर्थः मुपपनमिति, यत्तु ब्रुवते-हनहिंसागयोरिति वचनात्नेहं | ॥ ३२६-३२७ ॥ हत्त्वेति स्नेहं गत्वेत्यर्थः, तदपि न भवति, यतः, स्नेहयुकत्वेन ऊझिमारतादिहननभेवोक्तम् , तन्मारुतहननस्याधिकरणम्., १ आहारलेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकारपानी- किंवा स्नेहमिति सारम्, “यस्माद्देहस्नेहपरिक्षयादिति देहसा- | यमभिभवतीत्यर्थ इति केचित्, तन्न, यदि हि पानीयस्य शैल्यप्रकर्ष एवाहारलेहहनने हेतुस्तदा “कण्ठोरसि स्थितम्" इति विशेषणं १ अत्यादि तर्पयतीति चक्षुरादिप्रसादं जनयति, प्रीणयतीति | व्यर्थ, कण्ठोरस्यनवस्थितस्यापि जलशैत्यप्रकण खेहोषघातकत्वाद, मनःप्रसादं जनयति, ऊर्जयतीत्युत्साई जनयति, पर्याप्तिमलो- तस्मादयमर्थः उदकं हि आहारसङ्गतं भूत्वैव लिग्धवादाहारनेह उपताम्, अभिनिवर्तयतीति जनयति, भुक्तमवसादयतीत्यामाशयम- | जनयति, तथदि कण्ठोरसि स्थितं भवति, तदा, आहारेण सहा- धोभागं नयति, अन्नस्य सङ्घात काठिन्य, ध्यवायितां व्यापकत्वमिति | सम्बन्धादाहारलेहं न जनयसीति कृत्वैव स्नेहोपघातकत्वं जलस्ये शिवदासः। २ आहारमभिधाय तस्मैव मुखपाकार्थमनुपानमुपयु-त्युच्यते, यथा अनग्रहप्रतिवन्धाया धृष्टेः सम्यगजनकत्वेनैव शस्यो- ज्यत इत्यनन्तरं अनुपानं वाच्यम् , तत्र समासेनानुपानमाह | पधातकत्वमितीति शिवदासः । २ केचिदनवधानतः "अनुपान- यदाहारेत्यादीति शिवदासः। कदेशीयनुतः" इति पठन्ति । २२ चरकसंहिता। [सूत्रस्थानम् चरः शरीरावयवाः स्वभावो धातवः क्रिया। मांसाहपणादिगुरुतरं विद्यादिति । यथास्त्र मिलन शरीरस- लिङ्गं प्रमाणं संस्कारो मात्रा चात्र परीक्ष्यते॥३२८॥ | क्भ्यादीनामेवैतगौरवादि, नत्वन्यस्य शरीरापेक्षयेति शेयम् । अपरमप्यनुक्तानपानगुणज्ञानकारणमाह-चर इत्यादि । मध्यमित्यन्तराधिः, अस्थि इति अस्थिस्थितं मांसम् । अन्ये चर्यते इति चरो देशः, भक्ष्यश्च सामान्येन गृह्यते । झिया तु मध्याभल्यस्थिमध्यगतं मज्जानं ध्रुवते, तनातिमुन्दरम् , व्यापारः, प्रमाणं मानम्, अनेसनपानगुणाधिकरणे ॥३२०॥ तस्योत्तरोत्तरधातुकथनेनैव लब्धत्वात् ।। ३३२ ॥ चरोऽनूपजलाकाशधन्वाद्यो भक्ष्यसंविधिः। स्वभावाल्लघवो मुद्गास्तथा लावकपिंजलाः। जलजानूपजाश्चैव जलानूपचराश्च ये ॥ ३२९ ॥ | स्वभावाहुरवो माषा वराहमहिपास्तथा ॥ ३३३ ॥ गुरुभक्ष्यास्तु ये सवाः सर्वे ते गुरवः स्मृताः । धातूनां शोणिताद्यानां गुरुं विद्याद्यथोत्तरम् । लघुभक्ष्यास्तु लघवो धन्वजाधवचारिणः ॥३३०॥ अलसेभ्यो बिशिष्यन्ते प्राणिनोयेवहुक्रिया:॥३३४॥ शरीरावयवाः सथिशिरसस्कन्धादयस्तथा । खभावादिति प्रकृत्यो । कियोदाहरणम् अलसेभ्य इलादि, सक्थिमांसाहरुः स्कन्धस्ततः क्रोडस्ततः शिरः३३१ लघयो भवन्तीत्यर्थः ॥ ३३३–३३४ ॥ अलसेभ्यदत्यल्पक्रियेभ्यः । विशिष्यन्त इति विशिष्टा भवन्ति चरं विवृणोति चरोऽनृपेत्यादि । भक्ष्यस्य संविधिः भक्ष्य- | गौरवं लिङ्गसामान्ये पुंसां स्त्रीणांच लाघवम् । भक्षणम् । तत्रानूपजलाकाराधन्वाद्य इत्यनेन गतिरूपधर इत्युच्यते, भक्ष्यसंविधियचनेन च गक्ष्यरूपचर उच्यते । गुरूणां लाघवं विद्यात्संस्कारात्सविपर्ययम् । महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा ॥३३५॥ अत्रैवोदाहरणमाह-जलजेत्यादि । अत्र जलजत्येनानपजत्वेन चौहेर्लाजा यथा च स्युः सक्तूनांसिद्धपिण्डिकोः३३६ च जले वाऽनूपे वा गतिरेव दृश्यते, न हि जलादी ये जा- तास्ते प्रायोऽन्यत्रावतिष्टन्ते, ये बन्यत्र जाता अप्यन्यत्र | मान्ये जातिसामान्ये, एतम चतुष्पादाद्यभिप्रायेण योद्ध- लिझयन्ते ज्ञायन्तेऽनेनेति लि जातिः, तेन, लिासा- तिष्टन्ते प्रायः काकमद्गुप्रभृतयः, तद्रहणार्थमाह 'जलानूप- चराश्य ये' इति । एतेन, सामान्येन जले प्रायोऽवस्थानादिह व्यम् । पक्षिषु विपर्ययः, यदाह हारीतः “चतुष्पादेषु लघ्वी स्त्री विहगेपु लघुः पुमानिलि अत्राप्युक्तम् "स्त्रियश्चतुष्पदे जलचरत्वम्, एवमनूपचरत्वाद्यपि ज्ञेयम् । भक्ष्यरूपचरकृतं गुणमाह-गुरुभक्ष्या इत्यादि । धन्यजा धन्यचारिण इला पात्याः पुमांसो विहगेषु च" । पुंसां व गौरवे अत्यर्थगुरोः चकारो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन, आकाशचारिणामपि इथे- शुक्रस्यारम्भकस्य भूयस्त्वं हेतुं ध्रुवते । किन्तु, खभावन्तत्र नादीनामनुक्तं लाघवं खजातिप्रसहान्तरापेक्षया बोद्धव्यमा | हेतुरपवाद इति पश्यामो विहंगेषु । सविपर्ययमिति संस्का- काशस्त्रं लघुत्वात् । यत्तु त्रुवते आकाशचारिणां गौरवला- राधूनामपि गौरवं विद्यादित्यर्थः । तदेव संस्कारजन्यं लाघवं गौरवंचाह-त्रीहेरित्यादि । गुरोरपि श्रीहेः संस्कारा- . धवानियमादकथनमिति, तन्न, तथा सत्याकाशस्थाऽप्रयोज- कत्वात् “चरोऽनूपजलाकाशधन्वाद्यः" इत्पन्नाकाशकथनं इलाजालघव इत्यर्थः । सक्तूनां च लघूनां सिद्धपिण्डिका गुरवः, निष्प्रयोजनं स्यात् ।। ३२९-३३१ ॥ सिद्धपिण्डिका अग्निपाचिताः पिण्डाः ॥ ३३५ ॥३३६ ॥ वृपणौ चर्म मेदूं च श्रोणी वृक्को यकृहुदम् । अल्पादाने गुरूणां च लघूनां चातिसेवने । मांसाद्गुरुतरं विद्याद्यथास्वं मध्यमस्थि च॥ ३३२॥ मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥ ३३७ ॥ मांसाद्गुरुतरं विद्यादिति गुरुत्वेन प्रतिपादनं, सक्थ्यादि- | गुरूणामल्पादेयं लघूनां तृप्तिरिष्यते । मात्रा द्रव्याण्यपेक्षन्ते मात्रा चाग्निमपेक्षते ॥ ३३८॥ १चर्यत इति वरो देशो भक्ष्यश्च, चर गतिभक्षणयोरित्यतो निप्पनत्वात्सामान्येन गृह्यते, कस्मिन् देशेऽयं विहरति धन्वन्यनूपे अल्पस्य तोकमात्रसादाने यल्लाघवं, तस्मिन् लाघवे मात्रा- अल्पादान इत्यादि मानाविवरणम् , गुरूणामपि द्रव्याणां जले वियति वा, किं पुनरयमाएरति गुरुलधुशीतमुणं निग्धं सक्षं वा, एतद्विहारादिगुणभावितशरीरधातोगस्य पक्षिणो वा तिसेवने गौरवं मात्राकृतम् । उद्दिष्टमिति मानाशितीये पुन- मात्रकारणम् , न द्रव्यं, तस्य गुरुवात् । एवं लघूनाम- तत्तद्गुणमेव मांसमिति प्रतिपत्तव्यमिति भावः । शरीरावयवाः सक्थ्यादयः । स्वभावस्तत्तद्रव्यप्रतिवद्धस्वाभाविको धर्मः। धातवः स्वभावनियतं लाघवगौरवमुदाहरति स्वभावादित्यादीति शोणितादयः । क्रियेति क्रिया चेष्टा । लि स्त्रीत्यादि । प्रमाणं शिवदासः । २ महाप्रमाणा इत्यादि प्रमाणोदाहरणम् , अन्यथे- मानम् । संस्कारो गुणान्तराधानम् । मात्रा चेति चकारेण वहि-त्यल्पप्रमाणा पति शिवदासः । ३ गुरूणामित्यादि संस्कार- रनुशोऽपि मानायाः कारणभूतः समुच्चीयते, तेन, मानाया भूय- विवरणमिति शिवदासः । ४ गुरूणामित्यादिना मानाप्रमाणमाह रत्वाल्पीयस्त्वेनाभिरपि परीक्ष्य इत्यर्थ इति शिवदासः। २ क्रोडः | वाग्भटेप्युक्तम्, “गुरूणामसीहित्यं लघूनां नातितृप्तता। माना- शिरस्पदमिति पाठः। ३ काविति पाठः। प्रमाणं निर्दिष्ट"मिति मात्रा चानपाविपरिमाणमिति शिः.!! 3 अध्यायः २८] चक्रदत्तच्यात्यासंवलिता। १७१ रुतम् । द्रव्याणि मात्रामपेक्षन्त इति यथोचितमात्रावन्ति दृते ' विना, अपथ्यस्य तथा अधर्मस्य रोगकरणभावाद्दा सुखं पच्यन्त इत्यर्थः । मात्रा चामिमपेक्षत इति प्रतिपुरुषं भवन्तीति भावः ॥ ३४२----३४४ ॥ प्रतिदिनं चाग्निभेदमपेक्ष्य मात्रा महती स्वल्पा या भवति, न | पत्रिंशतं सहस्राणि रात्रीणां हितभोजनः । प्रतिनियतमात्रा विद्यत इति भावः ॥ ३३७ ॥ ३३८ । जीवत्यनातुरो जन्तुर्जितात्मासंमतःसतामिति३४५ चलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः। वर्षशतायुष्वमपि हितादिभोजनाद्भवतीत्याह-पत्रिंशत- अन्नपानेन्धनैश्चाग्निज़लति व्येति चान्यथा ॥३३९॥ | मित्यादि । एतावतीभी रात्रिभिर्वर्षशतमेव भवतीति, जितात्मा कुतः पुनरन्यपेक्षया मात्रा क्रियत इत्याह-वलमियादि । जितेन्द्रियः । संमत पूजितः ॥ ३४५ ॥ अग्निमपेक्ष्य मात्रया प्रयुक्तयाम्यनाशाहलादयो भवन्तीति- तत्र श्लोकाः। भावः। अग्नौ प्रतिष्ठिता इति अन्यधीनाः । यथा राजाऽऽ- | अन्नपानगुणाः साच्या वर्गा द्वादश निश्चिताः। श्रिताः प्रजा इति । प्राणा इति वायवः । किंवा, प्राणा सगुणान्यनुपानानि गुरुलाघवसंग्रहः। आश्रयाः शङ्खादयो दशप्राणाः । इन्धनं काष्ठम् , इन्धनमिचे- | अन्नपानविधायुक्तं तत्परीक्ष्यं विशेषतः ॥ ३४६॥ न्धनम्, तैः, किंवा, अग्निदाह-इन्धनमुच्यते । अन्यथे संग्रहेऽनपानगुणा इति “इष्टवर्णम्" इत्यादिनोक्ताः । त्यनिन्धनम् ॥ ३३९॥ साध्या इति "उदकं क्लेदयति" इत्यादिना । उदकादयो हि गुरुलाघवचिन्तेयं प्रायेणाल्पवलान् प्रति । क्लेदनादिषु अन्याः श्रेष्ठा इत्यर्थः ॥ ३४६ ॥ मझियाननारोग्यान्सुकुमारान्सुखोचितान् ॥३४० प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति । इयं चरादिकृता गुरुलाघवचिन्ता अल्पानिं प्रति प्राय इति वर्णप्रसादः सौस्थर्य जीवितं प्रतिभा सुखम् ॥३४७॥ दर्शयन्नाह-गुर्वियादि । अत्राप्यवलवत्त्वेन मन्दकाचैरपि तुष्टिः पुष्टिवलं मेधा सर्वमन्ने प्रतिष्ठितम् । वहिसान्द्यमेव लक्षणीयम् ॥ ३४० ॥ लौकिकं कर्म यवृत्तौ स्वर्गतौ यच्च वैदिकम् । कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम् ॥ ३४८ ॥ दीप्ताग्नयः खराहाराः कर्मनित्या महोदाः । ये नराःप्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम्॥३४१॥ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने- ऽनपानविधिर्नाम सप्तविंशोऽध्यायः। खराहारा इति कठिनाहारसामाः, महोदरत्वेनाऽपि मेदोऽवरोधात महामित्वं दर्शयति, नावश्यं चिन्ममिलनेन किमर्थमन्नपानविधाचेतत्परीक्ष्यमित्याह-प्राणा इत्यादि । दीप्तानीनामपि प्रतिस्तोकप्रयोजनाय गुरुलाघवचिन्ता विद्यत अभिधावतीति प्रार्थयति, प्रतिभा प्रज्ञा, मेधा धारणावती धीः, इति दर्शयति । यतः, दीप्ता यादीनामपि गुरुद्रव्यमग्नेः प्रति- लौकिकमित्यपरीक्षकलोके भवं, अपरीक्षका एव हि वर्तमा- पक्षमावहत्येव, स्वभावतोऽमिविरुद्धात् ॥ ३४१॥ नमाने प्रवर्तन्ते, परीक्षकास्तु जन्मान्तरोपकारिण्येव प्रायः- हिताभिर्जुहुयान्नित्यमन्तराग्निं समाहितः। कर्म यद्वृत्ताविति वर्तमाने साध्ये यत्कृष्यादि कर्म । खर्गता- अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन् ॥३४॥ विति वर्गगमने, वैदिकमिति यज्ञादि । अपवर्ग इति मोक्षे । आहितानेः सदा पथ्यान्यन्तराग्नौ जुहोति यः। एताश्च निमित्तसप्तम्यः । यच्चोक्कमिति मोक्षशास्त्रे "सलं दिवसे दिवसे ब्रह्म जपत्यथ ददाति च ॥ ३४३ ॥ ब्रह्मचर्यादि अन्ने प्रतिष्ठितम्" इति । अन्ननिवन्धनदेहस्थित्य- भावेन सर्वारम्भाभावात् । यस्मादनं सर्वत्र कारणम्, ततस्त- नरं निःश्रेयसे युक्तं सात्म्यशं पानभोजने । भजन्ते नामयाः केचिद्भाविनोऽप्यन्तराहते ॥३४॥ नावधातव्यमिति ॥ ३४७ ॥ १४८ ॥ इलनपानाध्यायः। समिधइव समिधः, आहितानिरिति सात्म्येन व्यवस्थापि- 'तामिः, किंवा, आहितानिारेवाहिताग्निः, तेन, आहिता- ग्नियथा प्रातः सायं जुहोति, तथाऽयमपि प्रातः सायं च अष्टाविंशोऽध्यायः। पथ्यान्तराना जुहोति । ब्रह्म जपतीति प्रणवादिमन्त्रमा- अथातो विविधाशितपीतीयमध्यायंव्याख्यास्यामः१ वर्त्तयति । ददाति चेति यथाशक्ति दानमाचरति, तं नरं इति ह स्माह भगवानात्रेयः ॥२॥ निःश्रेयसे कल्याणे युक्तमामया न भजन्ते, भाविनोऽपीति पूर्वाध्याये “अन्नं प्राणाः" इत्युक्तम्, येन प्रकारेणानं प्रा- जन्मान्तरेऽपि, अत्रेह जन्मनि पथ्याशित्वान्न भवन्ति गदा आहेतुर्भवति तदभिधानार्थ विविधाशितपीतीयोऽभिधीयते'इ- जन्मान्तरेऽपि ब्रह्मजपज्ञानाभ्यां अर्जितधर्मप्रभावादेव न यमप्यधपरा संज्ञा ॥ १ ॥२॥ भवन्ति । अतएवाह अन्तराहत इति, अन्तरादिति कारणा- १ पूर्वाध्यायत्रयेणान्नपानत्यल्पविशेषाणामनुक्तानामभिधानाय १दीप्यते शाम्यतेऽन्यथेति पाठः। विविधाशितपीतीयोऽभिधीचा इति शिवदासः। १७२ चरकसंहिता। [ सूत्रस्थानम् विविधमशितपीतलीढखादितं जन्तोहितमन्तर- यथोनाकाल कृतमशितादीलर्धः, अकालभोजनोपचयाकार- ग्निसन्धुक्षितवलेन यथास्येनोष्मणा सम्यग्विपच्य- कलात., तथा, अनवस्थितः सर्वधातुपु पाको यस्य तन्याशि- मानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्व- तादेतत्तथा, एतेन क्वचिदप्यशितावे. रसरूपन्य पाकपिगम- धातूप्ममारुतस्रोत केवलंशरीरमुपचयबलवर्णसु नानोपचयादिर्भवतीति दर्शयति । एतय व्याख्यानं नातिमुः खायुपा योजयति शरीरधातूनूर्जयति। धातवो हिन्दरम्, अस्यार्थस्य "अनुपहत" इलादिशरीरविशेषणेनैव धात्वाहाराः प्रकृतिमनुवर्तन्ते । तत्राहारप्रसा. लब्धतात्पुनः शरीरविशेषणमनुपपन्नम् । अनुपहतेलादि।- दाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते । किट्टा- अनुपहतानि सर्वधातूनां उप्ममारुतस्रोतांति यस्य तत्तथा, त्स्वेदमूत्रपुरीपवातपित्तरलेप्माणः कर्णाक्षिनासि- यदा हि एकोऽपि धानुपाचकोऽग्निरुपहतो मारुतो वा धातु: कास्यलोमकृपप्रजननमलाः केशरमथुलोमनखा- पोपकरसवाही व्यानरूपः काचिदुपहतो भवति, तथा स्रोतो दयश्चावयवाः पुप्यन्ति । पुप्यन्ति हाहाररसात् र- वा धातुपोषकरसवहमुपहतं स्यात् , तदाऽशितादिकं धातू- सरुधिरमांसमेदोऽस्थिमजशुक्रौजांसि पञ्चेन्द्रियद्रः नागवईकसानोपचयादिकारकमिति भावः । केवलमिति च्याणि धातुप्रसादसंशकानि शरीरसन्धिवन्धपि- कृत्स्नं शरीरम् , किंवा, केवलमित्यधर्मरहितम्, अधर्मयुक्त हि च्छादयश्चावयवाः । ते सर्व एव धातवो मलाख्याः शरीरे विफलमशितादि भवतीति । ननु शरीरधातूनां प्रकृति- प्रसादाख्याश्च रसमलाभ्यां पुप्यन्तः स्त्रमानमनुव- | स्थितानां खतएवोपचयाद्यस्ति, तस्किमशितादिना झियत- र्तन्ते यथावयःशरीरम् । एवं रसमली स्वप्रमाणाव- | इत्याह-धातवो हीलादि । धातुराहारो येषां ते धासाहाराः, स्थिती आश्रयस्य समधातो तुसाम्यमनुर्वतयतः। धातयो रसादयो नित्यं क्षीयमाणा अशितादिजनितधालाहारा निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातृनां । एव सन्तः परं खास्थ्यमनुवर्तन्ते, नान्यथेत्यर्थः । वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयः । योऽसी धातूनामाहारस्तमाह-तत्रेयादि । तत्रेलशितादी त्यारोग्याय।किट्टं च मलानामेवमेव, स्वमानातिरि- रसः किटंचाऽऽभिनिवर्तत इत्यन्ययः । आहारप्रसाद ताश्चोत्सर्गिणः शीतोष्णपर्ययगुणैश्चोपचर्यमाणा त्याख्या यस्य स तथा, प्रसादः सारः । फिटनसारभागः । मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते । किटादिति मलाख्यात्, तेन, अनावःकिटांशस्ततो मूत्रपुरीपे तेपां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमु- भवतो वायुश्च, रसात्पच्यमानान्मलः कफः । इमानि ग्रहण्य- खानि । यथास्वं तानि यथाविभागेन यथाखं धातः ध्याये वक्ष्यमाणान्यनुसतव्यानि, वक्ष्यति हि "किटमनत्स वि- नापूरयन्त्येवमिदं शरीरमशितपीतलीढखादितप्रभ- मूत्रं रसस्य तु कफोऽमृजः । पित्तं मांसस्य समलो मलः वम् । अशितपीतलीढखादितप्रभवाश्चास्मिन् शरीरे स्वेदस्तु मेदसः । स्यात्किो केशलोमास्मो महाः नेहोऽक्षि- व्याधयो भवन्ति । हिताहितोपयोगविशेपास्त्वत्र विट्वचः' । आदिग्रहणालेहादि ग्राह्यम् । यद्यपि वातोऽन- शुभाशुभविशेषकरा भवन्तीति ॥ ३॥ शनादप्युपलभ्यते तथापि रक्षकिटादिभोजनमलांशादप्युपप- . विविधमित्यादि, विविधमित्यनेनाशितादीनामवान्तरभेदं द थत एवेति किटाद्वातोत्पत्तियुक्तं च । न चार्य नियमः यत् म- शयति, अशितादिषु यो यः प्राय उपयुज्यते, स पूर्वमुक्तः । लादेयोत्पद्यतएवेति व्यायामादवगाहादेरपि वातादिसद्भावात् । जन्तोहितमिति वचनं अहितस्याशितादेवलवर्णादिकर्तृवाभा- प्रजननं लिशम् । वात् । अन्तरग्निना जाठरेण वहिना सन्धुक्षितं वलं यस्य रसपोप्यमाह-पुप्यन्ति हीत्यादि । पंचेन्द्रियद्रव्याणीति तेनान्तरग्निसन्धुक्षितवलेनोप्मणा । यथा स्वेनोग्मणेति पृथि- पृथिव्यादीनि ब्राणादीन्द्रियकराणि, धातुप्रसादसंज्ञकानीति व्यादिरूपाशितादेर्यस्य य ऊष्मा पार्थिवावादिकरूपस्तेन, अलर्थशुद्धत्वेनैव धातुप्रसादत्वेनेन्द्रियाण्यारभन्त इति दर्श- वचनं हि "भामाप्यानेयवायव्याः पंचोष्माणः सनाभसाः । यति । शरीरं वनातीति शरीरवन्धः स्नायुशिरादिः । आदिन- पंचाहारगुणान्स्वान्खान् पार्थिवादीन्पचन्ति हि” इति । स- हणादातवस्तन्यादिग्रहणम् । अनाहारेण रसा दिपोषणमेवं म्यगविपच्यमानमित्यशितादि । किंवा, पथा स्वेनोष्मणेति यस्य । केचिट्ठवते यद्रसो रक्तरूपतया परिणमति, रतं च मांसरूप- रुधिरादेर्य ऊष्मा थालग्निरूपस्तेन सम्यगविपच्यमानमशि- तया, एवं मांसादयोप्युत्तरोत्तरधातुरूपतया परिणमन्ति । तादि रसतामापन्नम्, यथा कालो नित्यगत्वेनानवस्थितः, अत्रापि च मध्ये केचिट्ठवते क्षीराद्यथा सर्वात्मना दधि भ- तथाऽनवस्थितोऽविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे वति, तथा कृत्स्नाद्रसाद्रक्तं भवति, एवं रक्तादयो मांसा- तत्तथा तेन, स्वाग्निपाकक्षीयमाणधातोः शरीरस्याऽशितादिन: उपचयादियोजनमुपपन्न मिति दर्शयति । यदि हि पाकक्षीय १ पंचेन्द्रियद्रव्याणीति प्राणादिपंचेन्द्रियाणां द्रव्याणि सम- माणं शरीरं स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि वायिकारणानि पृथिव्यादीनि, कीक्षानि धातुप्रसादसंशानीति कुर्यादिति भावः । किंवा कालवदित्यशितादिविशेषणम् , तेन | शिवदासः । . अध्यायः २८] चक्रदत्तव्याख्यासंवलिता। १७३ दिरपा भवन्तीति, अन्ये लाहुः केदारीफुल्यान्यायेन रसस्य नरकेदारीकुत्यापक्षेऽपि प्रभावादेव शीघ्रं रकांदिधातूनधि- भानुपोषणम्, तत्रानादुत्पन्नो रसो धातुरुपं रसमधिगम्य । गम्य गुकं जनयिष्यति गृप्यम् , यया सलेकपोतपक्षेऽपि क्रियताप्यंशेन रसं वयति, अपरथ रसराशिसत्र च गतः । 'प्रभावादिति' । यत्तु रसदुष्टी शोगितपणम् , तम भयाते, सन् शोषितगन्धवर्णयुक्तताच्छोगितामेव भूता कियताऽपि धानुभूतशोगितांशपोषकत्य रराभागस्यादुष्टत्यादिति समानं शोगितसमानेनांशेन धातुरुपं शोणितं पुष्णाति, शेषश्च भागो ! पूर्वेण । अत्रापि हि पक्षे न सा रसो धातुरूपशोगिततामा. मांसं याति, नत्रापि शोणितयधवस्था । तथा मेदःप्रभृति- पद्यते । कि तह, कश्रिदेय शोगितसमानभागः । शेषस्तु शो- प्वपीति । अतएव च मुल्यार्थोऽयं ग्रन्थो भवति यथा । गितस्थानगतत्वेन किंचिच्छोगितसमानवर्णादित्वान शौगित- "रसादकं ततो मांसम् मांसान्मेदलतोऽस्थि च । अस्भो ! मुच्यते, अनेन न्यायेन, मेदोरदी सलामस्थिभिरपि निरत्ता, मन्ना ततः शुकं शुमागर्भः प्रसादनः" इति । तथा हारी- यतः, मेदसा सहास्थि पोप्यते, अपि तहिं मेदास्थानगतेनैव तेऽप्युक्तं “रसः सप्ताहादस्पिरियर्तमानः नेतकोतहरित- | रसेन मेदोऽनुकारिणा । एवमनयोः पक्षयोमहाजनार तत्वेन हारिद्रपकिंशुकालफ़करसप्रत्यक्षायं यथाक्रम दिवसपारः तुल्यन्यायत्वेन च नैकमपि निमितं ब्रूमः, बुद्धिविभवाग्न पक्ष- पताद्वर्णपरिवर्तमानः पित्तोप्मोपरागाच्छोगितलमापयते" इति यलायलम्, तत्र न कमित्कार्यविरोध इत्युपरम्यते । तथा, मुश्रुतेऽप्युफम् “स सल्वाप्योररा एककम्सिन्धाती ग्रीगि प्रीति फैलासहस्रानि पंचदशकला अयतिष्टन् एवं मासेन | रसोत्पादः पृथयाफियते, ततश, तस्य किं स्थानं, किंया नन्दाहाररसादसादयः पुष्यन्तीति यदता भातुरसादाला. रंसः शुक्रीभवति" । अन्ये स्वारः रालेकपोतन्यायेनायमग्न- प्रमाणमिति नोचते न तस्याहारोफापका येवंविधावुररुपी- रसः पृथक्पृथक् धातुमागें गतः सन्रसादीन्पोपयति, नत्वस्य | पापस्य नितिप्रमाणत्याभावात् । तत्स्थानं, तु धमन्य धातुपोपको रसभागो धात्वन्तरेण समं संयन्धमप्यनुभवति । एच, पोपकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशा- रसादिपोपकानि स्रोतांसि उत्तरोत्तरं सूक्ष्ममुसानि दीर्घाणि न्तरग्रहणं न फियते, रसादिकारणरूपतया रसादिग्रहणेनेच य, तेनय रसपोषकरसभागो रसमार्गचारित्याइसं पोपयति, | ग्रहणात् । अत्र यद्यप्योधन सप्तधानुसाररूपम्, तेन धानुप्र- एवं रसपोपणकालादुत्तरकालं रफपोपकमार्गचारित्वाद्रपो-हणेनव लभ्यते, तथापि साधारणकर्तृत्वेन पृथक्पठति। पको रसभागो रकं पोषयति, तथा शोगितपोषणकालादुत्तः | ये नु शुफजन्यमोज इन्टन्ति, गमष्टमो धानुरोजः स्यादिति रकालं मांसपोपकरसभागो मांसं पोषयति विदरसूक्ष्ममार्ग-पक्षे पातिदेशं माया यल्गात 'ससीनां शुक्रान्तानां यत्परं चारित्यात् । एवं भेदःप्रतिपोपणेऽपि नेयम् । तेन, | तेजः, तत्सल्योजः' इति । "रसादकं ततो मांसम्" इत्यादेश्यमर्थः, यत् रसपुष्टिकाला. उपपादितपोपणानां धातुमलानां प्रदविधानमुपसंह. दुत्तरकालं रथं जायते, तथा रक्तकालादुप्सरकालं मांसं दयःस्त्रमा प्रजायत, इलादि । यथ "रसं वियदमार्गत्यामांसादीन्न रति-ते सर्यइत्यादि । मलाल्या अपि स्व. जबो म. प्रपद्यते” इति राजयक्ष्मणि वक्ष्यति, तदयवारेशोषिताभि- | नावस्थिता देहधारणात् धातवो भवन्तीयुक्त प्रायेण, न तु पोपयोगिताभिप्रायेण । किंच, परिणामपक्षे, लाख्याः" इति । यथा वयःशरीरमिति यन्मिन् ६ या. गृप्यप्रयोगस्य रफादिरूपापसिकमेणातिचिरेण शुक्र भयतीति । त्यादी वारशं मानं जूना, ताह शं पुप्यन्तः । तथा य.. क्षीरादयध सय एवं गृप्या रश्यन्ते । सलेकपोतपक्षे तु शरीरे प्रकला दोघे हवे कशे वा स्थूले या गादर्श मो. पृष्योत्पन्नो रसः प्रभायाधीघ्रमेव शुक्रेण संवदः सन् तत्पुष्टि | धातूनां तादृशं पुध्यन्त इति योजना । एमियादी स्वप्रमा करोतीति युसम्, तथा रगदुष्टी सत्या परिणामपक्षे तमन्मनां | पायस्थिती इति अनतिरिकायन्यूनी च । आश्रयस्येति शरी शोगितादीनां सर्चपामेय दुष्टिः स्यादुष्टकारणजातत्यात् ।। रस्य, यथा पकं सर्वाश्रयं पश्चादमनीभिः प्रपद्यते सर्वशरीर. सलेकोतपक्षे नु यद्धानुपोपको रसभागो दुष्टः, स एव दुष्यति | मित्यर्थः । समधातोरिति समरसादः समस्वेदमूत्रादेव । न सचें, तदितरेपामटुटकारणत्वात् । तथापि मेदोपदी सला: निमित्तत इत्यादि । निमितत इत्यनेन अनिमित्तरिष्टरूपे भूरिकारणत्वेनारप्रापि भ्यमा भवितव्यम्, रश्यतं च भूरि-क्षयवृद्धी निराकरोति । शिक्षयाभ्यामिति यथासंग्ज्यं वृद्ध- मेदरा इतरधातुपरिक्षयः । यचनं न “मेदसिनो भेद एयो. क्षीणाहारकृताभ्याम् , एतेन, आहारविशेपकृतद्धिदायोरसः पचीयते, न तथेतरे भातयः" इति । एवमादिपरिणामयादे : साम्यं करोतीत्यर्थः । धानुसाम्यस्पारोग्यत्वे सिरेऽपि यदारी. दूपणम् । एणु पक्षेषु साटमपरिणामवादो विरुद्ध एव, येन सनात्मपरिणामे पिनतुरोपवासाच्छरीरस्य मरमें स्यात् , मा. १ सदेवगुपपादितपोपमधातुमलानां सारथ्यानुवसननुपसंहरति से सत्यादीति शिवदासः। २ परिक्षयाभ्यामिति यथासं. सोपचासे व केवल शुक्रनयं स्यात् । कैदोरी कल्यान्यायस्तु तुल्यवतएप सलेकपोतन्याये यतः, यदुक्तं प्रभा प्रति, स्यमन्ययः, पंचमी न त्यग्लोपे, तेन, क्षीनानां पासूनां गदि विधाय साम्पमापादयति । अतिमान न पातूनां १ केशरीकुल्यापो.पि गटेकपोतेन सह उत्थान पति | साम्यमापायीत्ययः । आहारमूलाभ्यामिनि गरफमन्वयः, एवं णायामाहाराभ्यामियम इति शिक्षामः । ३ - शिवरासः । १७४ चरकसंहिता। [सूत्रस्थानम् ग्यायेति बूते, तेन, प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा तमुवाच भगवानानेयः न हिताहारोपयोगिनाम- साम्यं निराकरोति, अस्य साम्यस्य रोगकर्तृत्वादेव । किटं च निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं मलानामेवमेवेति, यथा रसस्तथा किटमप्यारोग्याय मलानां हिताहारोपयोगादेव सर्वव्याधिभयमतिकान्तं भव- साम्यं प्रतिपादितं रसक्रमेण करोति । वृद्धमलानां चिकित्सा- ति । सन्ति तेऽप्यहिताहारोपयोगादन्या रोगप्रक- न्तरमाह-समानेत्यादि । उत्सर्गो बहिनिःसरणं संशोधनरूप- तयः, तद्यथा कालविपर्ययः प्रज्ञापराधःपरिणामश्च मेषाम् शास्त्रोक्तमस्ति, उत्सर्ग चा वहन्तीत्युत्सर्गिणः । शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति । ताश्च रो- वृद्धानां मलानां चिकित्सान्तरमाह-शीतोष्णेत्यादि । पर्ययो गप्रकृतयो रसान्सस्यगुपयुंजानं पुरुषमशुभेनोपपा- विपर्ययः, तेन, शीतोष्णविपरीतगुणरित्यर्थः, तेन, शीतस- दयन्ति । तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते मुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति । आ-व्याधिमन्तः । अहिताहारोपयोगिनां पुनः कारणतो दिशब्दश्चात्र लुप्तनिर्दिष्टः, तेन स्निग्धरूक्षादीनामपि पिपरी- न लयो दोपवान्भवत्यपचारः । न हि सर्वाण्यप. तगुणानां ग्रहणम्, किंवा पर्ययगुणात्मगुणाः शीतोष्णन्नि- थ्यानि तुल्यदोपाणि, न च सर्व दोपास्तुल्यवलाः, ग्धरूक्षादयः, तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् । न च सर्वाणि शरीराणि व्याधिक्षमित्वे समर्थानि एतेन, वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशम- भवन्ति । तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणा- नरूप उक्तो भवति, अत्र निदानवर्जनं वृद्धमले मलवृद्धिहला- तियोगाझ्यस्तरमपथ्यं संपद्यते, स एव दोपः हारपरित्यागादल्पमलाहारोपयोगाद्वा बोद्धव्यम, संशोधनं च संसृष्टयोनिर्विरुद्धोपक्रमो गंभीरानुगतः चिरस्थितः "उत्सर्गिणः' इत्यनेनोक्तम्, शमनं च "शीतोष्ण" इत्या- प्राणायतनसमुत्थो मर्मापघाती या भूयान्कटतमः दिअन्धेनोक्तम् । क्षिप्रकारितमश्च संपद्यते, शरीराणि चातिस्थूला- अयनानि च तानि मुखानि, अयनमुखानि, अनाया- | न्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्य- न्सनेनायनानि, खनामस्रोतोमुनांग्यायनं च । किंवा, अयन- सात्स्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि वा स्यागमनस्य मुखानि मार्गात तेन, अयनमुखानि गति- भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिस- मार्गाणीत्यर्थः । तानि का स्रोतांति मलप्रसादपूरितानि । हानि । एभ्यश्चैवापथ्याहारदोपशरीरविशेपेभ्यो धातून्यथास्वमिति यद्यारूपोप्यं तच तत्पूरयति । यथावि- | व्याधयो मृदयो दारुणाः क्षिप्रसमुत्थाचिरकारिणश्च भागेनेति यस्य तार्यो विभागः प्रमाणं तेनैव प्रमाणेन | भवन्ति । अतएव च वातपित्त लेप्माणः स्यानवि- पूरयति, ताहकारनेणान्येव पुप्यन्ति, नाधिकानीत्यर्थः । एतथ शेपे प्रकुपिता व्याधिविशेपानभिनिर्वर्तयन्त्य- प्रकृतिस्थानहातर्म 1 विकृतानान्तु न्यूनातिरिक्तधातुकरणम-निवेश ॥५॥ स्त्येवेतिव्यम् । उक्तंचान्यत्र "स्रोतसा च यथास्वेन धातुः तन्निमित्ता इति हिताहारनिमित्ताः । न केवलमिति न पुण्यतिधातुना" इति। परम् । रोगप्रकृतय इति रोगकारणानि । अहिताहारोपयो- उपसंहरति-एवमित्यादि । कथमशितादेविरुद्धयोः शरीर- | गिनामित्यादि । कारणत इति निमित्तान्तरात्मतिवन्धकात् , दुपधातकरोगयोरुत्पाद इत्याह-हिताहितेत्यादि । हितरू- तच्च कारणम् , "तदेव छपथ्य"मित्यादिवक्ष्यमाणग्रन्थविपरीतं पोऽशितादिविशेषः शुभरूपविशेषकारका, अहितरूपस्खशि- बोद्धव्यम् । सद्य इति तत्कालम् , अनेनापथ्यस्य रोगजननं- तादिविशेषोऽशुभरूपविशेषकरो भवतीति तेन, नैकरूपात्का- प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति, अन्यथा रणाविरुद्धकार्योदय इति भावः ॥ ३ ॥ सद्य इत्यनर्थकं स्यात्कालान्तरेऽपि दोपाकर्तृत्वात् । दोपवानिति एवंचादिनं भगवन्तमात्रेयमग्निवेश उवाच | व्याधिजनकः, अपचार इति अहिताहारोपयोगः । उक्त- दृश्यन्ते हि भगवम् हितसमाख्यातमप्याहारमुपयु. कारणमाह-नहीलादि । तुल्यदोपाणीति तुल्यदोपकराणि। जाना व्याधिमन्तश्चागदाच, तथैवाहितसमाख्या- च्याधिक्षमित्वं व्याधिवलविरोधित्वं ब्याध्युत्पादप्रतिवन्धकल- मिति यावत् । तदेवापथ्यतुल्यदोपादि विवृणोति-तदेवेत्यादि। तम् । एवं राष्ट्र कथं हिताहितोपयोगविशेषात्मकं अत्र यद्यपि प्रस्तुतलादपथ्यप्रतिवन्धकानि कारणानि वक्त- शुभाशुभविशेषमुपलभामह इति ॥ ४ ॥ ध्यानि तथापि सामान्यन्यायतयाऽपथ्यशक्तिवर्द्धकान्युच्यन्ते । दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातं उप- तत्र देशादीनां योगादिति अनुगुणदेशादियोगात, यथा बीहिः {जाना व्याधिमन्तश्चागदावेति संवन्धः, विशेषात्मकमिति पित्तकर्तृत्वेनापथ्यः, सचानूपदेशयोगाभ्यस्तरमपथ्यो भवति, उपचेयतवम् ॥ ४॥ धन्वदेशे तु ' हीनयलो भवति । तथा शरत्कालखानुगुणस्य माणं शरीरं- १ ध्याधिक्षयित्व इति पाठः । कुर्यादिति भावः"शोधनाहीं प्रत्यर्थ इति शिवदासः । अध्यायः २८] चक्रदत्तव्याख्यासंबलिता। १७५ योगात् वलवान् भवति, हेमन्ते दुर्वलः । संयोगाद्यथा दधि तत्ररसादिपु स्थानेषुप्रकुपितानां दोपाणां यस्मिन् फाणितादियुक्तो बलवान्', मन्वादियुक्तश्च दुर्बलः । वीर्याद्यथा यस्मिन् स्थाने ये ये व्याधयः संभवन्ति तांस्तान संस्कारोष्णीकृतो बलवान्, शीतस्तु दुर्बलः । स एव च प्रमा- यथावदनुव्याख्यास्यामः ॥ ६॥ णातियोगादली, हीनमानस्त्ववल इत्याद्यनुसतव्यम् । दोप तत्र रसेलादौ कुपितानां दोषाणामित्यनियमेन रसे कु- तुल्ययलतामाह—स एच दोष इत्यादि । संसृष्टा मिलिता पितो वायुः पित्तं वा श्लेष्मा वा, वातादयोऽश्रद्धादीनि यहवो योनयः कारणानि यस्य स तथा । किंवा, संसृष्टयोनि- | कुर्वन्ति सत्यपि दोपभेदे आश्रयस्याभेदात् , आश्रयप्रभावे- रित्यनुगुणदूप्यो यथा पित्तस्य रक्तं दूष्यं असाध्यकप्टत्वं क्षिप्र- | णैयाऽश्रद्धादयो भवन्ति, परं, दोपभेदे अश्रद्धादावेव वाता- कारित्वंच भवति । विरुद्धोपक्रमो यथा—पित्तं मेहारंभकम्, दिलिश विशिष्टं भवति । किंवा यथायोग्यरसाश्रयिणा वा- वचन हि "बब्बांसाश्रयमुत्तानं गंभीरं त्वंतराश्रयमिति । तादिनाऽश्रद्धादिकरणं बोद्धव्यम् । यतः, न गौरवं वातदुष्टरसे गंभीरानुगत इति गंभीरमजादिधातुगत इलर्थः । चिरस्थित भवितुमर्हति, एतच नातिमुन्दरम्, तेन पूर्वपक्षो ज्या- इति देहे चिरकालावस्थानेन कृतमूललात्कटतमासाध्यः । यान् ॥ ६ ॥ प्राणायतनसमुत्य इति अत्र्याध्याये वक्ष्यमाणशादिदश- अश्रद्धा चाऽरुचिश्चास्यवरस्यमरसज्ञता। प्राणायतनाश्रयी । मर्मोपघाती इति ग्राणायतनव्यतिरिकक्षि- हल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ॥७॥ प्रकारितमो हृदयादिमझेपघातकारी । मर्मघातित्वेनैव मर्म पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशागता। विशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्मा-नाशोऽग्नेस्यथाकालं वलयः पलितानि च । श्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् । कटतम इति | रसप्रदोपजा रोगा, वक्ष्यन्ते रक्तदोपजाः ॥ ८॥ वहुदुःखकर्तृत्वेनासाध्यत्वेन च क्षिप्रकारितम इत्याशु विकार- अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव पर- कारितमः । चकारात्संहय्योनिलादिहेतूनामल्पत्वेन कष्टक- न्वनिच्छी अरुचौ तु मुखप्रविष्टं नाभ्ययहरतीति भेदः । आ- एतरक्षिप्रकारिव्याधिकारित्वं दर्शयति । व्याध्यक्षमिशरीरा: स्यवरस्यमुचितादाहारस्य रसादन्यथात्वम् , अरसज्ञता रसा- ण्याह-शरीराणि चेत्यादि । अनिविष्टानि श्थमांसादीनि येषां प्रतिपत्तिः, सादोऽवसादः ॥ ७ ॥८॥ शरीराणां तानि तथा, किंवा, अनिविष्टानि विपमाणि । उपचितानीति संवर्द्धितानि । आमानपुष्टं हि शरीरमनुभूतः कुष्टचीसर्पपिडका रक्तपित्तमसृग्दरः । दोपभावितमेव भवतीति भावः । विपरीतानीत्यनतिस्थूल- | गुदमेदास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधी ॥९॥ खादियुक्तानि, व्याधिसहानीति व्याध्युत्पादकप्रतिवन्धकानि । नीलिका कामला व्यङ्गं पिष्टवस्तिलकालकाः । एतच्च शरीरमधिकृल वैपरीलं व्याधिसहत्वे उदाहरणार्थमु- | दद्रुश्चर्मदलं श्वित्रं पामा कोठात्रमण्डलम् । पन्यस्तम्, तेन, यथोक्तापथ्यबलवैपरीत्यं दोपवलवैपरीत्यं च रक्तप्रदोपाजायन्ते, शृणु मांसप्रदोपजान् ॥ १० ॥ न सद्यो व्याधिकारकं भवतीत्येतदप्युक्तं वोद्धव्यम् । एतदेवा रक्तप्रदोषजेपु कुष्ठग्रहणादेव चर्मकीलठ्ठादिलाभे सिद्ध पथ्याहारदोपशरीराणामेवावलवत्त्ववलवत्वेन लक्षणविशेष य- पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् , तिलकालकास्तिला. थायोग्यतया मृद्वादिव्याधिकारणत्वेन उपसंहरन्नाह-एभ्यश्च कृतयः, अस्रमण्डलं लोहितमण्डलम् ॥ ९ ॥ १० ॥ वेत्यादि । विशेपा यथोक्ता उक्तविपरीताच, तत्र, उक्तवि- परीतानां विशेषान्मृदवस्तथा चिरकारिणश्च भवन्ति, यथा- अधिमांसार्बुद कीलगलशालूकशुण्डिकोः । कापथ्यादिविशेषादारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् । पूतिमांसालजीगण्डगण्डमालोपजिह्निकाः ॥ अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेपेषु कुपितानां | विद्यान्मांसाश्रयान्, मेदःसंश्रयांस्तु प्रवक्ष्यते ॥११॥ ये व्याधयो भवन्ति, तान्दर्शयितुमाह-अत एवेत्यादि ॥५॥ मांसपदोपजान्विद्याद्रोगान्मेदम्प्रदोषजान् । निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥ १२ ॥ १ कटकटतरक्षिप्रकारिव्याधिकारणत्वमिति पाठः । २ इदानी- अध्यस्थिदन्तदन्तास्थिभेदशूलं विवर्णता। मुक्तानामेवापथ्याहारदोषशरीराणां वलवत्त्वायलयत्वेन लक्षणविशेष केशलोमनखश्मश्रुदोपाश्चास्थिप्रकोजाः ॥ १३ ॥ यथायोग्यतया मृदादिव्याधिकारणत्वेनोपसंहरन्नाह एभ्यश्चैवेत्यादि। कीलशब्देनाऽनार्श उच्यते । निन्दितानि प्रमेहपूर्वरूपा- अपथ्यदोषयोर्दुर्वलत्येन शरीरस्य च व्याधिवलसहत्वेन व्याधयो मृदवश्चिरकारिणश्च भवन्ति, उक्तवैपरीयेन तु दारणाः क्षिप्रकारिणश्च. .१ प्रथमन्त्वनिच्छेति पाठः । २ सादोनशानां कर्माऽक्षमत्वादिति भवन्तीत्यर्थ इति शिवदासः। ३ न केवलमुक्तविशेषेभ्य एव शिवदासः । ३ गलशब्दस्य शालकशुण्डिकाभ्यां प्रत्येकमन्वय व्याधिविशेषाः, . अपि तु, 'दोपाणां स्थानविशेपसंयन्वादप्येवं | इति शिवदासः। ४ अधिशब्दत्यास्पिदन्ताभ्यां प्रत्येकमन्वयः, एवं ध्याधिविशेपा भवन्तीत्याह अत एवेत्यादीति शिवदासः। मैदशब्दस्यापि दन्ताखिभ्यामिति शिवदासः । १७६ चरकसंहिता। [ सूत्रस्थानम् .णीति केशजटिलत्वादीनि तेपामेव निन्दितत्वात् नत्यास्यवै- मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च । रस्यमधुरत्वादीनि । किंवा, निन्दितानीति अतिस्थूलगता- अष्टौ निन्दितिकेऽध्याये मेदोजानां चिकित्सितम् २३ न्यायुर्हासादीनि अष्टौ निन्दितीयोक्तानि, तेषां च निन्दितत्वं अस्थ्याश्रयाणां व्याधीनां पंचकर्माणि भेषजम् । निन्दितातिस्थूलत्वेन । एवं पूर्वस्मिन् व्याख्याने “यानि च" वस्तयः क्षीरसपीपि तिक्तकोपहितानि च ॥ २४ इति 'च'कारो नियमे, उत्तरव्याख्याने च समुच्चये ॥११-१३॥ मजशुक्रसमुत्थानामौपधं स्वादुतिक्तकम् । रुपर्वणां भ्रमो मूर्छा दर्शनं तमसो मताः । अन्नं व्यवायव्यायामौ शुद्धिःकाले च मात्रया ॥२५॥ अरुपां स्थूलमूलौनां पर्वजानां च दर्शनम् ॥ १४॥ शान्तिरिन्द्रियजानां तु त्रिमीये प्रवक्ष्यते । मजप्रदोपात्, शुक्रस्य दोषात् क्लैव्यमहर्पणम् । नावादिजानां प्रशमो वक्ष्यते चातरोगिक ॥ २६॥ रोगिणं क्लीवमल्पायुं विरूपं वा प्रजायते ॥१५॥ नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः । न वा संजायते गर्भः पतति प्रस्त्रवत्यपि । मलजानां विकाराणां सिद्धिश्चोक्ता वचित्कचित् २७ शुकं हि दुष्टं सापत्यं सदारं वाधते नरम् ॥ १६ ॥ संप्रत्यहिताहारजनितान् दोपान् दर्शयन् यथा कर्तव्यमु- अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् , शुल- पदिशति-विविधादित्यादि । भिपग्जितमुक्तमिति शेषः । मध्यस्थिशलमेव बोद्धव्यम् । मूर्छयादि मजदोपाज्ज्ञेयम् । पंचकर्माणीत्यभिधायापि वस्तय इतिवचनं तिकोपहितवस्ते. अरुंपीति अगानि । क्लैव्यमिति ध्वजानुच्ययः । अहर्पणंच | विशेषेण हितत्योपदर्शनार्थम् । शुद्धिरिति वमनादिना सिद्धिः सत्यपि ध्वजोत्थाने मैथुनाऽशक्तिः । “शुक्र हि दुष्टं सापवं प्रोक्ता । क्वचिदिति अतीसारग्रहण्यादौ ॥ २०-२७ ॥ सदारं बाधते नरमित्यत्रापत्यवाधा रोगिल्लीवायपत्यजनक- व्यायामादप्मणस्तैक्ष्ण्याद्धितस्यानवचारणात् । त्वेन, दारवाधा तु साविगर्भादिजनकत्वेन ॥ १४-१६॥ कोष्टाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च।।२८॥ इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः । तत्रस्थाश्च विलंबन्ते कदाचिन्न समीरिताः। उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥ १७॥ नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ॥ २९ ॥ स्नायुशिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् । संप्रति, रसादीनां शाखारूपलात्कोप्टाययिणो दोषा यथा स्तंभसंकोचखल्लीभिम्रन्थिस्फुरणसुप्तिभिः ॥ १८ ॥ शाखा यान्ति, तदाह-व्यायामेत्यादि । व्यायामक्षोभात्कोष्ठं मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् । परित्यज्य शाखा मला यान्ति, ऊप्मणो वहेस्तीक्ष्णलाविला- दोपा मलानां कुर्वन्ति सशोत्सर्गावतीव च ॥ १९॥ यिता दोपा शाखां यान्तीति । हितस्याऽनवचारणयाऽतिसेव- उपघातेल्यादौ उपघातो विनाशः, उपतापस्तु किंचिद्वैक- | याऽतिमानवृद्धो दोपो जलापूरवद्धः स्वस्थानमालाव्य स्था- ल्यम् , कण्डाराभ्य इति सप्तम्यर्थे पंचमी। सल्ली करपदाव- | नान्तरं यातीति युक्तम् । द्रुतलान्मारुतस्येति चललाद्वा- मोटनम् , ग्रन्थिः स्नाय्वादिग्रन्थिरेव । मलानियादी भेद- योर्वायुनाक्षिप्तो यातीत्यर्थः । वाम्वन्तरेण च वायोराक्षेपण- शोषप्रदूपणमिति यथासंभवं ज्ञेयम्, अत्र भेदः पुरीपस्य, मुपपनमेवेति, अन्यथा, “मला" इति वहुवचनमसाधु । शोपस्तु विशेषणं सर्वमलेपु संभवति, प्रदूषणं तु प्रदुष्टवर्णा- | अथ शाखां गताः किं कुर्वन्तीत्याह-तत्रस्थाश्चेत्यादि । विलं- दियुक्तत्वेन प्राकृतवर्णाद्युपघातः । संगोत्सर्गावतीव चेति अ- वन्ते कदाचिदिति कदाचियाधिकरणे पिलंयं कुर्वन्ति । तीवाप्रवृत्तिप्रवृत्ती ॥ १७–१९ ॥ कुतो विलंयन्त इत्याह न समीरिताः, ये दोपा अल्पत्वेनाऽव- विविधादशितात्पीतादहिताल्लीढखादितात् । लवन्तः, ते हेवन्तरेण समीरिताः सन्तः कुप्यन्ति । तथा भवन्त्येते मनुष्याणां विकारा ये उदाहृताः ॥२०॥ च, तत्र नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगु- णकाले कुप्यन्तीति योजना । तत्रैव हेतुमाह-भूय इत्यादि । तेपामिच्छन्ननुत्पत्ति सेवेत मतिमान्सदा। हितान्येवाशितादीनि न स्युस्तजास्तथामयाः ॥२१॥ | यस्माद्भूयो हेतुप्रतीक्षिणस्तेऽल्पवला दोपास्तस्मादीरणाद्यपेक्षन्ते रसजानां विकाराणां सर्व लवनमौषधम् । एतेन च भूयोहेतुप्रतीक्षिणो भवन्ति, बलवत्त्वान्न ते ईरणा- विधिशोणितकेऽध्याये रक्तजानां मिपन्जितम् ॥२२॥ द्यपेक्षन्ते, अतएवोक्तम् 'कदाचिद्' इति ॥ २८ ॥ २९ ॥ वृद्ध्याभिष्यन्दनापाकात्स्रोतोमुखविशोधनात् । १. निन्दितानीति निन्दितपुरुषगतान्यतिस्थूलातिकृशातिदीर्धाति- शाखांमुक्त्वा मला: कोष्ठं यान्ति वायोश्चनिग्रहात् हस्वादीन्यष्टौ निन्दितीयोक्तानि, किंवा, प्रमेहपूर्वरूपविशेषणमिति संप्रति शाखाभ्यः कोष्ठागमनहेतु दोषाणामाह-वृद्धेत्यादि । शिवदासः। २ स्थूलमूलानां गंभीर परिणाहानामिति शिवदासाः। विप्यन्दनादिति विलयनात्, विलीनश्च द्रवलादेव कोष्ठं ३ कण्डराभ्य इति पंचमी ल्यवलोपे, तेन, खाय्यादीन् प्राप्य निम्नं याति । पाकादिति पक्को दोषोऽवृद्धत्वेनैव कोष्ठं दुष्टा इत्यर्थः, अन्ये तु सप्तमीस्थाने पंचमीत्याहुरितिं शिवदासः । लायौ शिराकण्डरयोरिति पाठः । १ शाखा इति रसादिधातूनिति शिवदासः । अध्यायः २८] चक्रदत्तव्याख्यासंवलिता। याति । स्रोतोमुखविशोधनादिति, अवरोधकापगमात् । तदात्वसुखसंक्षेषु भावेष्वज्ञोऽनुरज्यते । वायोर्निग्रहादिति क्षेप्नुर्वायोनिग्रहात् प्राकृतं स्थानं कोठं रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ॥ ३७॥ याति ॥३०॥ रजस्तमोमूला रोगा भवन्ति, तदाह प्रज्ञापराधादित्यादि । अजातानामनुत्पत्तौ जातानां विनिवृत्तये । अहितार्थसेवादि च रोगं करोतीति भावः । तदात्वे सुखे- रोगाणां यो विधिदृष्टः सुखार्थी तं समाचरेत् ॥३१॥ विति वक्तव्ये, यत् "मुखसंज्ञेपु” इति करोति, तत्तदाब- सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः । सुखस्यापथ्यदुःखानुवन्धसुखकर्तृतया परमार्थतस्तदात्वेऽप्य- शानाज्ञानविशेषाच मार्गामार्गप्रवृत्तयः ॥ ३२ ॥ सुखत्वं दर्शयति, यथा “मुखसंज्ञकमारोग्यम्" इत्यत्रोक्तम् । इदानीं सद्धेपेणाखिलव्याधिप्रतीकारं सूत्रयति । अजाता- | विज्ञातेति परीक्षकः ॥ ३६ ॥ ३७ ॥ नामित्यादि । यो विधिर्टष्ट इति कृत्स्ने तन्ने । ननु यदि सु. | न रागान्नाप्यविज्ञानादाहारमुपयोजयेत् । खार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं कोऽपि अमार्गे प्रवर्तत | परीक्ष्य हितमश्नीयाद्देहो थाहारसंभवः ॥ ३८ ॥ इत्याह ज्ञानेत्यादि । अज्ञानादेव सुखसाधनमिदमिति कृला- न रागादित्यादौ अहितत्वेन जानन्नपि रागादेव कश्चिदुष्टः उपरीक्षका प्रवर्तन्ते, न तु दुःखकर्तृतासत्त्वानादिति भावः प्रवर्तते, अज्ञानाचाहिताज्ञानादेव कश्चिद्धिताध्यवसायेन प्र. ॥ ३१ ॥ ३२ ॥ वर्तते, एतक्ष्यमपि निषिध्यते ॥ ३८ ॥ हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः। आहारस्य विधावष्टौ विशेपा हेतुसंज्ञकाः । रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥ ३३॥ शुभाशुभसमुत्पत्तौ तान्परीक्ष्योपयोजयेत् ॥ ३९ ॥ श्रुतं बुद्धिः स्मृतिर्दाय धृतिर्हितनिपेवणम् । वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ॥३४॥ विधौ विधानेऽष्टौ विशेपाः प्रकृतिकरणसंयोगादयो रसविमाने कथमाहारः परीक्ष्य इत्याह आहारस्येत्या दि। आहारस्य लौकिकं नाश्रयंते ते गुणा मोहतमाश्रितम् । वक्तव्या हेतुसंज्ञकाः, व हेतुसंज्ञका इत्याह शुभेत्यादि । शु- तन्मूला बहुलाश्चैव रोगाः शारीरमानसाः ॥ ३५ ॥ भाशुभसमुत्पत्ती ते च प्रकृयादायः शुभाशुभकरा इति हितमेवेलायतिविशुद्धमेव तदात्वे दुःखकरम् , प्रियमेव ज्ञेयम् ॥ ३९ ॥ तदात्वे सुखकरमायतिविरुद्धम् । लौकिका अपरीक्षकाः। परिहार्याण्यपथ्यानि सदा परिहरनरः । परीक्षकं स्तौति श्रुतमित्यादि । परीक्षकमाश्रयन्त इति परी- भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः ॥ ४० ॥ क्षके भवन्ति । किंवा, युद्धयादिदेवताः परीक्षकमाश्रयन्ते, यदुक्तम् , “विशुद्धं ज्ञानदेवताः" इति ॥ ३३-३५ ॥ यत्तु रोगससुत्थानमशक्यमिह केनचित् । परिहर्तुं न तत्प्राप्य शोचितव्यं मनीपिणेति ॥४१॥ प्रज्ञापराधाझ्यहितानर्थान् पंच निषेवते । सन्धारयति वेगांश्च सेवते साहसानि च ॥ ३६॥ ननु पथ्यसेवायां क्रियमाणायामपि चलवत्प्राकनाधर्मव- शादपि व्याधयो भवन्ति, तत्किमनेन पध्यसेवनेनेलाह १. पाकादिति पाकजनितलाघवात् , पको हि दोपो लधुः सन् परिहार्याणीत्यादि । अनृणतामिव प्राप्तोऽनृणतां प्राप्ता, ए. कोठं यातीति शिवदासः । २ इदानी संक्षेपेण निखिलव्याधिप्रती- तेन, परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति कारं सूत्रयति अजातानामित्यादि । यो विधिदृष्टे इति कृत्ने तन्ने। दर्शयति । यस्तु दैवागतस्तस्य व्याधिस्तत्र साधयो नैवं पथ्य- सुखार्थी आरोग्यार्थी सुखस्य खतः पुरुषार्थत्वं दर्शयति सुखार्थी सेविनं गर्हयन्ति, एतदेवाह यत्त्वित्यादि । अशक्यं परिहर्तु- इत्यादि । एतेन निरुपाधीच्छाविषयत्वेन सुखस्य स्वतः पुरुषार्थ- | मिति बलवत्कर्मजन्यखादित्यर्थः । न शोचितव्यमिति पुरु- त्वमित्यर्थः । नन्विदमसङ्गतम् असुखसाथनेऽप्यसन्मार्ने जनप्रवृत्ति- पकारस्य दैवजन्यत्वे अवश्यंभाविव्याधौ अकिंचित्करवादि- दर्शनादित्याह शनाशानेत्यादि । अत्र यथासंख्यमन्वयः, एतेन, त्यर्थः ॥ ४० ॥४१॥ असुखसाधनेऽसन्मार्ग 'सुखसाधनोऽयम्' इति भ्रमाद्रागादा प्रवर्तते, तत्र श्लोकाः । न तु दुःखकर्तृतानुसन्धानादिति भाव इति शिवदासः । ३ हितमे- आहारसंभवं वस्तु रोगाश्चाहारसंभवाः । वेत्यादि । परीक्षकाः सदसद्विवेचकाः प्रेक्षापूर्वककारिणः, हितमाय हिताहितविशेपाश्च विशेषः सुखदुःखयोः ॥ ४२ ॥ तिविशुद्धमेवेति प्रपरीक्ष्य सम्यगू शास्वा अनुरुध्यन्ते कामयन्ते, अनूपपदको हि रुधधातुः कामे वर्तते, वचनं हि "अनुरुधः कामे" १ कथमाहारपरीक्षा कार्येत्याह आहारस्येत्यादि । आहारस्य इतीति शिवदासः। ४ कथं पुनरपरीक्षको रजस्तमोमूला रोगा| विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने द- भवन्तीत्याह प्रशापराधादित्यादि । हि यस्मादशोऽपरीक्षकः प्रशापरा-तव्याः । शुभाऽशुभसमुत्पत्तो हेतुसंज्ञका, इत्यन्वयः, तत्र शुभाः धाद्रजस्तमोऽभिभूतबुद्धित्वादहितेन्द्रियार्थसेवादि करोति, अतस्तन्मूला | प्रकृत्यादयः शुभकराः, अशुभारत्वशुभकरा इति शेयमिति व्याधयो भवन्तीति भाव इति शिवदासः । शिवदासः । १७८ चरकसंहिता। [ सूत्रस्थानम् प्रव सहत्वे चासहत्वे च दुःखाना देहसत्वयोः । खात् , किंवा चेतनाशब्देनात्मा, हेतुशब्देन तु · व्याधीनां विशेपो रोगसङ्घाश्च धातुजा ये पृथक्पृथक् ॥४३॥ | जनकहेतुर्निदानरूपस्तथा शमकहेतुर्भपजरूप उच्यते । आ- तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च । मयशब्देन च लिझमुच्यते । तेन, आध्यात्मिकानि इन्द्रिया- दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेव च॥४ादीनि बाह्यानि च हेतुलिझोपधानि यो जानीत इत्युक्तं भवति । प्राज्ञाज्ञयोर्विशेपश्च खस्थातुरहितं च यत् । एतावचतच्छास्त्रं, यदाध्यात्मिकानीन्द्रियाणि तथा हेतुलिङ्गी- विविधाशितपीतीये तत्सर्व संप्रकाशितम् ॥ ४५॥ पधानि च प्राणाभिसरा महाचतुष्पादे उक्ताः सर्वचिकित्सावा इत्याग्निवेशकृते तन्ने चरकप्रतिसंस्कृते श्लोकस्थाने वैद्याधीनत्वेन यादृशो वैद्य उपादेयो यादृशश्चानुपादेयत्तद्दर्शनं विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः॥ च कौशलात्सूत्रस्थानार्थसंग्रह इति दर्शयति । द्विविधा समाप्तमन्नपानचतुष्कम् । इत्यादि । रोगाणामभिसरा इति रोगाणामानेतारः ॥३--५॥ संग्रहे वस्तिति शरीरम् । सहत्वे चासहत्वे चेलादिना एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच-भ- 'शरीराणि चातिस्थूलानीत्यादि विपरीतानि पुनर्व्याधिस- गवस्ते कथमस्माभिर्वेदितव्या भवेयुरिति ॥ ६॥ हानि' इत्यन्तं ग्रन्थं ज्ञापयति ॥ ४२-४५ ॥ भगवानुवाच य इमे कुलीनाः पर्यवदातभुताः इति विविधाशितपीतीयोऽध्यायः । | परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जिता- अन्नपानचतुष्कं समाप्तम् । स्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृ- तिज्ञाः प्रतिपत्तिशास्ते प्राणानामभिसरा हन्तारो ऊनत्रिंशोऽध्यायः। रोगाणाम् , तथाविधाहि केवले शरीरज्ञाने शरी- अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः ॥१, राभिनिवृत्तिशाने प्रकृतिविकारज्ञाने च निःसं- इति ह साह भगवानात्रेयः॥२॥ शयाः सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च संप्रत्यध्यायद्वयेऽवशिष्टे वक्तव्ये पूर्वाध्याये “प्राणायतन- रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेप- समुत्थः" इति प्राणायतनशब्दकीर्तनाद्दशप्राणायतनीय उ. | विज्ञाने व्यपगतसन्देहाः त्रिविधस्यायुर्वेदसूत्रस्य च्यते', किंवा, अयं दशप्राणायतनीयः सूत्रस्थानसंग्रहः, ससंग्रहव्याकरणस्य सनिविधौपधग्रामस्थ शेषाध्याग्रस्तु सर्वतन्त्रसंग्रह इति पश्चादुच्यते । इयमर्थपरा तारः पंचत्रिंशतश्च मूलफलानां चतुर्णा च संज्ञा, न शब्दानुकारिणी, आयतनानीवायतनानि । तदुप- सोहाना पंचानां च लवणानामटानां च मूत्राणां घाते, प्राणोपघातात् तन्नाशात्प्राणनाशादित्यर्थः, न पुनः अष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च या प्राणस्य जीवितास्यस्य शरीरेन्द्रियसलात्मसंयोगरूपस्य शक्षा- शिरोविरेचनादेश्च पंचकर्माश्रयस्यौषधगणस्या- दय एव परमाशयास्तस्य कृत्स्नशरीराद्याश्रयत्वात् ॥ १॥२॥ प्टाविंशतेश्च यवागूनां द्वात्रिंशचूर्णप्रदेहानां प- पणां च विरेचनशतानां पंचानां च कपायशतानां दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शौ मर्मत्रयं कण्ठो रक्तशुक्रौजसी गुदम् ॥ ३॥ वस्थवृत्तावपि च भोजनपाननियमस्थानचक्रमण- तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयम् । शयनासनमात्राद्रव्यांजनधूमनावनाभ्यंजनपरिमा- जानीते यः स विद्वान् वै प्राणाभिसर उच्यते इतिष्ट जनवेगविधारणाविधारणव्यायामसात्म्येन्द्रियपरी- द्विविधास्तु खलु भिषजो भवन्त्यग्निवेश प्राणा झोपक्रमसदृत्तकुशलाः चतुष्पादोपगृहीते च भेपजे नामेकेऽभिसरा हन्तारो रोगाणाम्, रोगाणामेके | षोडशकले सविनिश्चये सत्रिपर्येपणे सवातकला- ऽभिसरा हन्तारःप्राणानामिति ॥५॥ कलज्ञाने व्यपगतलन्देहाः चतुर्विधस्य च स्नेहस्य मर्मत्रयमिति हृदयवस्तिशिरांसि । तानीति शहादीनि । चतुर्विंशत्युपनयस्य उपकल्पनीयस्य चतुःपष्टिपर्य- विज्ञानं बुद्धिः । चेतना हेतुरात्मा चेतनासमवायिकारण- न्तस्य व्यवस्थापयितारो वहुविधानामुक्तानां च स्ने- १दुःखाना व्याधीनामिति शिः। २ पूर्वाध्याये प्राणायतन १ श्रुतं शासं शान वा, जितहस्ता लघुहस्ताः, जितात्मान इति समुत्थ इत्युक्तं तत्र कानि प्राणायतनानीति जिज्ञासायां तदभिधाय- जितेन्द्रियाः, प्रकृतिः कारणमिति शिवदासः । २ सत्रिविधी- कदशप्राणायतनीय उच्यत इति शिवदासः। ३ प्रतिष्ठिता नियता | पधग्रामस्येति ग्रामशब्दः समूहवचनः, प्रवक्तार • श्त्यस्य सर्व इति.शिः। ४ संप्रति सूत्रस्थानार्थसंग्रहणं दर्शयितुं भूमिकां पश्यन्तैः प्रत्येकमन्वय इति शिवदासः । ३ चतुर्विंशत्युपनयस्येति रचयति द्विविधा इत्यादि । अभिसरा प्रत्यावर्तका इति शिवदासः। उपत्यो . विचारणा इति शिवदासः। ४ चतुःषष्टिपर्यन्तस्येति ५ विनानं 'बुद्धिः, विशायत्तेऽनेनेति विशानं निादनपूर्वरूपरूपो- रसभेदेन 'चतुःपष्टिसंख्यापर्यन्तोऽवधियस्य चतुःषष्टिसंख्याकरसस्येत्यर्थ पशयसंप्राप्तिरूपमिति शिवदासः । शति शिवदासः अध्यायः.२९] चक्रदत्तव्याख्यासंवलिता। १७९ ह्यखेद्यवम्यविरेच्यौषधोपचाराणां च कुशलाः शि- गृहीतस्योत्तरकालस्मरणं धारणम् । विज्ञानमर्थतो ज्ञानम् । रोरोगादेश्च दोषांशविकल्पजस्य व्याधिसंग्रहस्य । प्रयोगश्चिकित्सामयोगः । कर्म अनेकधा चिकित्साकरणम् । सक्षयपिडकाविद्धेस्त्रयाणां च शोफानां बहुविध कार्य धातुसाम्यम् । कालः क्रियाकालः । कर्तेह भिषक् । शोफानुवन्धानामष्टाचत्वारिंशतश्च रोगाधिकरणा- करणं भेषजम् । शास्त्रसंयुक्तिः शास्त्रयोजना । युक्तिज्ञान- नांचत्वारिंशटुत्तरस्य च नानात्मजस्य व्याधिशतस्य, | स्येति कुशलसंयोगात्करणे पष्टी । आत्मन इत्यादि।- तथा विगर्हितातिस्थूलातिकशानां च सहेतुलक्षणो- आत्मनः शीलगुणैः करणभूतैः मातृपितृवन्धुवत् सर्वप्राणिपु पक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य | चेतसो क्षेत्रस्य संपादनेन तथाऽविसंवादनेन कुशला इति च सहेतूपक्रमस्य पणांच लङ्घनादीनामुपक्रमाणां ग्रन्थसंबंधो वोद्धव्यः ॥ ६ ॥ ७ ॥ सन्तर्पणापतर्पणजानां च रोगाणा खरूपप्रशमनानां अतो विपर्ययेण विपरीता रोगाणामभिसरा च शोणितजानां च व्याधीनां मदमूर्छायसंन्यासा- हन्तारः प्राणानां भिपक्छद्मप्रतिच्छन्नाः कण्टकभू- नां च सकारणरूपोपधानां कुशलाः कुशलाचा-ता लोकस्य प्रतिरूपकत्यक्तधर्माणो राज्ञांप्रमादान्च- हारविधिविनिश्चयस्य प्रकृत्या च हिताहितानामा- रन्ति राष्ट्राणि ॥ ८ ॥ हारविकाराणामत्र्यसंग्रहस्यासवानां च चतुरशीतेः तेपामिदं विशेषविज्ञानम् अत्यर्थं वैद्यवेशेन द्रव्यगुणविनिश्चयस्य रसानुरससंश्रयस्य सचि- कल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य श्लाधमाना विशिखान्तरमनुचरन्ति कर्मलोभात् , सगुणप्रभावस्य सानुपानगुणस्य नवविधस्याऽर्थ- श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुञ्चैर्वदन्ति, यश्चास्य वैद्यः संग्रहस्याऽऽहारगतश्च हिताहितोपयोगविशेपात्म- प्रतिकर्म करोति, तस्य च दोपान्मुहुर्मुहुरुदाहरन्ति कस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रो- गाणामौपधसंग्रहाणां च दशानां च प्राणायतनानां च्छन्त्यात्मीकर्तुं स्वल्पेच्छतां चात्मनः ख्यापयन्ति, आतुरमित्राणि च प्रहर्पणोपजापोपसेवादिभिरि- यं च वक्ष्यामोऽथै दशमहामूलीये त्रिंशत्तमाध्याये कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति, दाक्ष्येणाशान- तत्र च कृत्स्सस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञान प्रयोगकर्मकार्यकालकर्तृकरणकुः शक्नुवन्तो व्याधितमेवानुपकरणमपचारिकमनात्म- मात्मनः प्रच्छादयितुकामा व्याधि चापवर्तयितुम- शलाः कुशलाश्च स्मृतिमतिशास्त्रसंयुक्तियुक्ति वन्तमुद्दिशन्ति, अन्तगतं चैनमभिसमीक्ष्यान्य- ज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च संपा-माश्रयन्ति देशमपदेशमात्मनः कृत्वा, प्राकृतज- दनेन सर्वप्राणिषु चेतसो मैत्रस्य मातृपितृभ्रातृ- सन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति बन्धुदेवमुक्ताः भवन्त्यग्निवेश प्राणानामभिसरा अधीरवञ्च धैर्यमपवदन्ति धीराणाम् विद्वज्ज- हन्तारो रोगाणामिति ॥७॥ नसन्निपातं चाभिसमीक्ष्य प्रतिभयमिव का- प्रतिपत्तिज्ञा इति तदात्वे कर्तव्यज्ञाः । शरीराभिनिवृत्ति- न्तारमध्वगाः परिहरन्ति दूरात्, यश्चैपांकश्चित् ज्ञानं यथा शरीरं शुक्रशोणितसंयोगादिभ्य उपजायते, सूत्रावयवो भवत्युपयुक्तः तमप्रकृते प्रकृतान्तरे वा तथा ज्ञानम् । प्रकृतिविकारज्ञानं सांख्यनयेन शारीरे वक्ष्य- सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं माणम् । त्रिविधस्यायुर्वेदसूत्रस्यति हेतुलिझौपधज्ञानमित्वस्य । वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैपामा- इतःप्रभृति "तन्त्रोद्देशलक्षणस्य" इत्यन्तेन सूत्रस्थानार्थ- चार्यः शिप्यो वा सब्रह्मचारी वैवादिको वा कश्चि- संग्रहो यथाक्रममजुसारणीयः । ससंग्रहव्याकरणस्येति "सा- प्रज्ञायते इति ॥९॥ मान्यं च विशेष च" इत्यादि दीर्घजीवितीये संग्रहः, व्याकर- भिषक्छा पंचनार्थकृतभिषग्वेशः, प्रतिरूपकः अन्य- पंच, “सामान्यमेकखकरणम्" इत्यादि । सत्रिपर्येषण इति | थारूपकारी द्रोहकारक इत्युच्यते लोके । राज्ञा प्रमंदादिति एपणालययुक्ते । विविधस्येति “चरः शरीरावयवाः" इत्यादेः | राज्ञा हि ते कुवैद्याः शासनीयाः। विशिखा रथ्या, किंवा, आहारगतेति "विविधमशितपीतम्" इत्यादिना । तन्त्रोद्दे- कर्ममात्रम् । संश्रयणे चास्येत्यातुरस्य श्रवणयोग्ये प्रदेशे । शलक्षणस्येति, तत्र तन्त्रोद्देशः "अष्टौ स्थानानि" इत्यादिना। तन्त्रलक्षणं तु आयुपो वेदस्य च.यनिरुक्ती लक्षणं वक्ष्यति । १ मैत्रं चेतः मैत्री बुद्धिः अविसंवादोऽविरोधः । २ धैर्यमिति अत्र स्थानार्थज्ञाने कौशलमभिधायान्यथाप्याह तन्त्रस्येत्यादि। पाण्डित्यमिति शिवदासः। ३ यश्चैषामित्यादि । एपामायुर्वेद- सूत्राणां मध्ये, किंवा, एषां भिषनछद्मचराणामिति शिवदासः । १ एवं युक्ता इति पाठः। २ संग्रहः सकलय्य कथनम्,४ सब्रह्मचारी सहाध्यायीति शिवदासः । ५ प्रतिरूपेण ब्रह्म- व्याकरणं च विवरणमिति शिवदासः। बर्यादिवेशेन चरन्तीति प्रतिरूपकाधर्मध्वनित इति शिवदासः । १८० चरकसंहिता। [सूत्रस्थानम् अन्तगतमिति मुमूर्युम् । अपदेशमव्याजम् । अकुशलपदिति पडगमझं विज्ञानमिन्द्रियाण्यर्थपंचकम् । यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णयन्ति तथे- आत्मा च लगुणश्चेतः चिंत्यं च हृदि संश्रितम् ॥२॥ त्यर्थः । अधीरवदिति उमाटरवाः सन्तः । उपयुक्त इति अर्थ इति हृदये, महामूला इति महजूदयं मूलं यासां ध- ज्ञातः । अनुयोगं पृच्छाम् ॥ ८॥९॥ मनीनां तास्तथा, समासक्ता इत्याश्रिताः । अस्य हृदयस्य तत्र श्लोकाः। पर्यायानाह महोत्यादि । महत संज्ञा, तथाऽर्थसंज्ञा च हृद- भिपक्छद्म प्रविश्यैव व्याधितांस्तकयन्ति ये। यस्य । वैद्यव्यवहारविज्ञानसर्वशास्त्रान्तरेषु हृदयस्य यन्मह- वीतंसमिव संश्रित्य वने शाकुन्तिको द्विजान् ॥१०॥ त्वमर्थत्वं च, तदृदयस्याभ्यहिंतत्रादित्यभ्यर्हितवमाह श्रुतदृष्टिक्रियाकालमात्राज्ञानवहिपकृताः। पडझमित्यादि । परनानि चाहुद्वयजमाद्वयशिरोऽन्तराधिरू- वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि ॥ ११॥ पाणि यस्य तत्पडझमझम् । अनंच पडझादतिरिक्तं समुदा- वृत्तिहेतोर्भिपमानपूर्णान्मूर्खविंशारदान् । गुरूपं अवयविरूपं वा । भशामिति वक्तव्ये पडसाविशेषणं वर्जयेदातुरो विद्वान् सस्तेि पीतमारुताः ॥ १२॥ पप्णामज्ञानामपि हृदयाश्रितलप्रतिपादनार्थम् । किंवा, अ- ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः। शब्दस्यावयववाचिनो निषेधार्थम् । विज्ञानं च यद्यपि जितहस्ता जितात्मानः तेभ्यो नित्यं कृतं नमः॥१३॥॥ "आत्मा च सगुणः" इति वचनादेव आत्मगुणत्वेन लब्धम्, दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः । तथाप्यात्मगुणेषु प्राधान्यात्पुनः पृथगुच्यते, वचनं हि द्विविधा भिपजश्चोताः प्राणस्यायतनानि च इति१४ ! “सुखं समग्र विज्ञानं विसर्गे च प्रतिष्ठितम्” इति । इन्द्रि- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते लोकस्थाने याणि चक्षुरादीनि । अर्थपंचकं शब्दादि । सगुण इत्यनेन दशप्राणायतनीयोनामोनत्रिंशोऽध्यायः । मुखादिग्रहणम् । चेतो मनः । चिन्लं मनोविपयः । एते वीतंसः पक्षिवन्धनम् । श्रुतं शास्त्रे श्रवणम् । दृष्टं कर्म- च पडझाविज्ञानादयः श्रुतिप्रतिपठिताः प्रत्येकमेवोपादेयत्वेन, दर्शनम् । किया चिकित्साज्ञानम् । ज्ञानं शास्त्रजन्यम् , श्रु-वनीयम् , अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानलादप्रधान तेन, अब कस्यचिदर्थलब्धत्वेनानुपादानं कर्तव्यमिति नोद्भा- तंतु श्रवणमात्रम् । तेभ्यो नियं कृतं नम इत्यनेन प्राणा- भवति ॥ ३॥ ४ ॥ भिसरं स्तौति ॥ १०-१४ ॥ इति दशप्राणायतनीयः॥ प्रतिष्ठार्थ हि भावानामपां हृदयमिष्यते । गोपानसीनामागारकर्णिकेवार्थचिन्तकैः। त्रिंशोऽध्यायः । तस्योपघातान्मूर्छायं भेदान्मरणमृच्छति ॥५॥ अथ कथममी पडनादयो हृदयाश्रयाः, “यावता हृदयं अथातोऽथै दशमहामूलीयमध्यायं व्याख्यास्यामः१ ध्यकुलं च" इति वक्ष्यति, असंच पटशाश्रयं महत् , इन्द्रिया- इति ह माह भगवानानेयः ॥२॥ ज्यपि च खाश्रयचक्षुरादिस्थितानि, अर्थाश्च वाह्यद्रव्याश्रयिणः पारिशेष्यात् , किंवा, सूत्रस्थानमभिधाय तन्त्रसंग्रहं वक्तुं आत्मा वानाधित एव व्यापकः, तद्गुणश्च विज्ञानंचात्मन्ये- अर्थे दशमहामूलीय उच्यते । अत्र ‘अधिकृत्य कृते ग्रन्थे' इ-वाश्रितम्, मनोऽप्यनाभितमात्मगतम्, चिन्त्यंच ध्येयादि त्यनुवर्तमाने “अध्यायानुवाकयोलुंग्" इति च्छः ॥ १ ॥२॥ न हृदीत्याशंक्याह प्रतिष्टेत्यादि । प्रतिष्ठा कार्यकारणाविरोधे- अर्थ दशमहामूला: समासक्ता महाफलाः । नावस्थानम् । भावानामेषामिति पडशादीनाम् , हृदयमि- महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः ॥३॥ प्यत इति हृदयमिष्यते कारणमिति शेपः । अत्रैव दृष्टान्त- माह गोपानसीनामित्यादि । गोपानस्यो गृहाच्छादनाधारका- १ आत्मनोऽपदेशं नामदेशायपहवरूपं कपट कृत्वा । छानि । आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनका- २ वीतसः पक्षियन्धनजालमिति शिवदासः। ३ पूर्वाध्याये सूत्र- एनिवन्धनी । लोके आडकमित्युच्यते । अर्थचिन्तकैरिति स्थानर्थसंग्रहः कृतः, पारिशेप्याचाथैदशगहामूलीयमाए । किंवा, हृदयचिन्तकैः । तेनं, पडझादीनां हृदयाश्रितत्वं नाधाराधे- पूर्वाध्याये हृदयं प्राणायतनत्वेनोचा,संप्रति तस्यैव हृदयस्य तत्संवद्धांनां यभावेन, किंतर्हि, तदन्वयव्यतिरेकानुविधायित्वेवेति द- च थमनीनां विवेचनार्थमथें दशमहामूलीयमाह अत्यादीति शिवदासः। ४ तत्र दयाश्रितव्याधीनां शीघ्र प्रतिकर्तव्यता बोधयितुं १ आत्मा च सगुण इत्यत्र गुणशब्देन विज्ञानातिरिक्त आत्म- सावयवापेक्षया हृदयस्य प्राधान्यमाह अर्थ इत्यादि हृदये समासक्ता | गुणो गोवलीवर्दन्यायेनाभिधीयते । एवमिन्द्रियाणीत्यनेनाऽपि मनो- प्रसनता महामूला धमन्यो दशेत्यन्वयः महदयं मूलं यासामिति | मिममिन्द्रियमुच्यते, एतच विशानमनसोः सजातीयेषु प्राधान्य- विग्रहः।मदर्थयोरथ स्पष्टयति महन्चार्यश्चेत्यादि जीते उपादीयतया | ख्यापनार्थ पृथग्योध्वमिति शिवदासः। २ तस्य हृदयस्योपपातः याध्यत इत्यर्थ इति शिवदासः। किंचिदुपहननमिति शिः। पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१५ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१६ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१७ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१८ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१९ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२० पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२१ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२२ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२३ १९० चरकसंहिता । [ सूत्रस्थानम् तत्र श्लोकाः। संग्रहे संज्ञा चैषां यथाकृतेति "तेन मूलेन महता महा- अर्थे दशमहामूलाः संज्ञा चैषां यथाकृता। मूला" इत्यादिना । अयनान्ताः षडम्याश्चेति “एकं प्राणव- अयनान्ताः पडत्र्याश्च रूपं वेदविदां च यत् ॥ ८१॥ नानाम्" इत्यादिनोक्ताः । एते -चाहिंसादयोऽय्याधिकारे सप्तकश्चाष्टकश्चैव परिप्रश्नः सनिर्णयः। यजःपुरुपीये उत्तास्तानुहद्दयेहोक्ता अध्यात्मविषयत्वेन, पूर्वो- यथा वाच्यं यदर्थं च यद्विधाश्चैकदेशिकाः॥ रक्तास्त्वय्यरोगाधिकारिणाम् , सप्तकः "किमायुश्च कस्मादा- अर्थ दशमहासूले सर्वमेतत्प्रकाशितम् ॥ ८२ ॥ युर्वेदम्" इत्यादि, अष्टकः प्रश्नः “तन्त्रं तन्नार्थम्" इत्यादि संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः। ॥ ८१-८३॥ यथा सुमनसां सूत्रं संग्रहार्थ विधीयते । संग्रहार्थ तथार्थानामृषिणा संग्रहः कृतः ॥ ८३ ।। अर्थेदशमहामूलीयः समाप्तः। इत्यग्निवेशकृते तंत्रे चरकप्रतिसंस्कृत श्लोकस्थाने- ऽथै दशमहामूलीयो नाम त्रिंशोऽध्यायः समाप्तः ॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तकृता- अग्निवेशकृते तंत्रे चरकप्रतिसंस्कृते । यामायुर्वेददीपिकायां चरकतात्पर्यटी- इयताऽवधिना सर्व सूत्रस्थानं समाप्यते ॥ कायां सूत्रस्थानं समाप्तम् । पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२५ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२६ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२७ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२८ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२९ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३० पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३१ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३२ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३३ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३४ पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२६ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९४ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०६ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३३